Occurrences

Pañcaviṃśabrāhmaṇa
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Viṣṇupurāṇa
Bhāratamañjarī
Skandapurāṇa (Revākhaṇḍa)

Pañcaviṃśabrāhmaṇa
PB, 8, 5, 5.0 prāṇā vā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭkurvanti yad vaṣaṭkuryuḥ prāṇān agnau pradadhyuḥ //
Buddhacarita
BCar, 5, 11.2 idameva tataḥ paraṃ pradadhyau manasā lokagatiṃ niśāmya samyak //
BCar, 6, 68.1 kvacitpradadhyau vilalāpa ca kvacit kvacit pracaskhāla papāta ca kvacit /
Lalitavistara
LalVis, 12, 37.8 etarhyapyevamiti pradhyāyanniṣaṇṇo 'bhūt //
Mahābhārata
MBh, 1, 39, 18.3 pradadhyau sumahātejā rājānaṃ prati buddhimān //
MBh, 1, 68, 8.6 śakuntalāṃ ca samprekṣya pradadhyau sa munistadā /
MBh, 1, 110, 14.2 nākalyāṇaṃ na kalyāṇaṃ pradhyāyann ubhayostayoḥ //
MBh, 1, 178, 9.2 bhasmāvṛtāṅgān iva havyavāhān pārthān pradadhyau sa yadupravīraḥ //
MBh, 3, 69, 3.2 vyadīryata mano duḥkhāt pradadhyau ca mahāmanāḥ //
MBh, 5, 111, 8.1 suparṇo 'thābravīd vipraṃ pradhyātaṃ vai mayā dvija /
MBh, 5, 111, 10.2 mayaitannāma pradhyātaṃ manasā śocatā kila //
MBh, 5, 146, 26.2 pradhyāyamānaḥ sa tadā niḥśvasaṃśca punaḥ punaḥ //
MBh, 6, 60, 79.2 pradadhyau śokasaṃtapto bhrātṛvyasanakarśitaḥ //
MBh, 6, 95, 48.2 susruvuśca śakṛnmūtraṃ pradhyāyanto viśāṃ pate //
MBh, 6, 114, 109.2 saṃnyasya vīrāḥ śastrāṇi prādhyāyanta samantataḥ //
MBh, 7, 1, 14.2 tāvakāḥ pāṇḍaveyāśca prādhyāyanta pṛthak pṛthak //
MBh, 12, 47, 7.2 śaratalpagataḥ kṛṣṇaṃ pradadhyau prāñjaliḥ sthitaḥ //
MBh, 12, 249, 21.2 pradadhyau duḥkhitā bālā sāśrupātam atīva hi //
MBh, 13, 42, 29.1 sa pradadhyau tadā rājann agnāvagnir ivāhitaḥ /
Rāmāyaṇa
Rām, Su, 7, 28.1 pradhyāyata ivāpaśyat pradīpāṃstatra kāñcanān /
Rām, Su, 9, 44.2 apakramya tadā vīraḥ pradhyātum upacakrame //
Rām, Yu, 60, 2.2 putrakṣayaṃ bhrātṛvadhaṃ ca ghoraṃ vicintya rājā vipulaṃ pradadhyau //
Saundarānanda
SaundĀ, 4, 39.1 sā taṃ prayāntaṃ ramaṇaṃ pradadhyau pradhyānaśūnyasthitaniścalākṣī /
Kirātārjunīya
Kir, 5, 51.2 sotkaṇṭhaṃ kimapi pṛthāsutaḥ pradadhyau saṃdhatte bhṛśam aratiṃ hi sadviyogaḥ //
Viṣṇupurāṇa
ViPur, 1, 8, 2.1 kalpādāv ātmanas tulyaṃ sutaṃ pradhyāyatas tataḥ /
Bhāratamañjarī
BhāMañj, 6, 215.2 saṃhāraṃ nijasainyānāṃ pradadhyau bhīṣmavikramam //
BhāMañj, 7, 144.2 droṇanirdāritānīkaḥ pradadhyau dharmanandanaḥ //
BhāMañj, 9, 69.2 dharmātmajastamṛṇaśeṣamiva pradadhyau duryodhanaṃ saha dhanaṃjayabhīmamukhyaiḥ //
BhāMañj, 14, 167.1 tataḥ pradadhyau manasā nāgī saṃjīvanaṃ maṇim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 49.1 jajñe 'tha tasyeśvarayogamūrteḥ pradhyāyamānasya surendrasaṅghaḥ /