Occurrences

Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Ṛgveda
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Divyāvadāna
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śikṣāsamuccaya
Ṛtusaṃhāra
Kṛṣiparāśara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyopaniṣad
AU, 1, 2, 1.1 tā etā devatāḥ sṛṣṭā asmin mahaty arṇave prāpatan /
Atharvaprāyaścittāni
AVPr, 2, 6, 5.0 atha yasyāsamāpte karmaṇi yūpaḥ prapatet tatra juhuyāt //
AVPr, 2, 9, 1.0 atha yasyopākṛtaḥ paśuḥ prapatet kā tatra prāyaścittiḥ //
AVPr, 2, 9, 12.0 yo vā eṣa prapatito bhavati tad yad enam adhigaccheyur atha tena yajeta //
AVPr, 5, 5, 9.0 upākṛtaś cet paśuḥ prapated vāyavyāṃ yavāgūṃ nirupyānyaṃ tadrūpaṃ tadvarṇam iti samānaṃ //
AVPr, 6, 1, 2.0 havirdhāne cet prapateyātāṃ purā bahiṣpavamānād adhvaryur dakṣiṇam udgṛhṇīyāt //
Atharvaveda (Śaunaka)
AVŚ, 6, 8, 2.1 yathā suparṇaḥ prapatan pakṣau nihanti bhūmyām /
AVŚ, 14, 2, 19.2 śūnyaiṣī nirṛte yājaganthottiṣṭhārāte prapata meha raṃsthāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 28, 9.1 yaṃ kāmayeta nāyaṃ punar āgacched iti tam anvīkṣeta sākaṃ yakṣma prapatety etayāthainam abhimantrayate /
Kāṭhakagṛhyasūtra
KāṭhGS, 40, 13.2 tubhyam indro bṛhaspatiḥ savitā varca ādadhur iti prapatato 'numantrayate //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 7, 27.0 agner vai sṛṣṭasya paśavo 'kṣyā avakśāya prāpatan //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 1, 6, 7, 31.0 tad yathaitasmāt sṛṣṭāt paśavaḥ prāpatann evam asmād āhitātpaśavaḥ prapatanti //
MS, 2, 7, 13, 14.1 sākaṃ yakṣma prapata cāṣeṇa kikidīvyā /
Mānavagṛhyasūtra
MānGS, 2, 15, 6.1 yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 87.1 sākaṃ yakṣma prapata cāṣeṇa kikidīvinā /
Vārāhagṛhyasūtra
VārGS, 4, 14.3 iti prapatato 'numantrayate //
Ṛgveda
ṚV, 10, 95, 14.1 sudevo adya prapated anāvṛt parāvatam paramāṃ gantavā u /
Aṣṭasāhasrikā
ASāh, 7, 11.16 tatkasya hetoḥ mā tathārūpasya pudgalasya tadātmabhāvasya pramāṇaṃ śrutvā uṣṇaṃ rudhiraṃ mukhādāgacchet maraṇaṃ vā nigacchet maraṇamātrakaṃ vā duḥkham āgāḍhamābādhaṃ spṛśet dahyeta vā śokaśalyo vā asyāviśet mahāprapātaṃ vā prapatet upaśuṣyeta vā mlāyeta vā /
Buddhacarita
BCar, 5, 61.1 vivṛtāsyapuṭā vivṛddhagātrī prapatadvaktrajalā prakāśaguhyā /
Carakasaṃhitā
Ca, Sū., 5, 81.2 na khālityaṃ na pālityaṃ na keśāḥ prapatanti ca //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Indr., 5, 30.2 saṃsajati hi yaḥ svapne yo gacchan prapatatyapi //
Ca, Indr., 5, 31.2 śmaśānāyatane śvabhre svapne yaḥ prapatatyapi //
Lalitavistara
LalVis, 3, 12.4 śuddhaśarīrāṇyeva bhūmau prāpatan /
LalVis, 3, 13.4 śuddhaśarīrāṇyeva bhūmau prāpatan /
LalVis, 7, 41.3 te tena viṣamena samudācāreṇāvīcau mahānarake prapatiṣyanti /
LalVis, 7, 41.4 tatkasya hetor ye kecidānanda bhikṣavo vā bhikṣuṇyo vā upāsako vā upāsikā vā imānevaṃrūpān sūtrāntān śrutvā nādhimokṣyanti na śraddhāsyanti na prativetsyanti te cyutāḥ samānā avīcau mahānarake prapatiṣyanti /
LalVis, 10, 2.2 atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo 'dhomukhaḥ prapatati sma /
LalVis, 10, 2.3 taṃ tathā prapatitaṃ dṛṣṭvā śubhāṅgo nāma tuṣitakāyiko devaputro dakṣiṇena karatalena parigṛhyotthāpayati sma /
LalVis, 12, 74.4 tau bodhisattvasya balaṃ tejaścāsahamānau dharaṇītale prapatitāvabhūtām /
LalVis, 12, 76.2 te samanantaraspṛṣṭā bodhisattvena bodhisattvasya śriyaṃ tejaśca kāyabalaṃ sthāmaṃ cāsahamānāḥ spṛṣṭamātrā eva bodhisattvena dharaṇitale prāpatan /
Mahābhārata
MBh, 1, 47, 25.3 prapetur agnāvuragā mātṛvāgdaṇḍapīḍitāḥ //
MBh, 1, 48, 11.2 ahayaḥ prāpataṃstatra ghorāḥ prāṇibhayāvahāḥ //
MBh, 1, 53, 3.2 na sma sa prāpatad vahnau takṣako bhayapīḍitaḥ //
MBh, 1, 57, 68.87 dakṣiṇābandhasaṃyuktā yoginaḥ prapatanti te /
MBh, 1, 84, 1.3 prabhraṃśitaḥ surasiddharṣilokāt paricyutaḥ prapatāmyalpapuṇyaḥ //
MBh, 1, 85, 8.2 tān vai tudanti prapatataḥ prapātaṃ bhīmā bhaumā rākṣasāstīkṣṇadaṃṣṭrāḥ //
MBh, 1, 87, 6.4 uktvāhaṃ vaḥ prapatiṣyāmyanantaraṃ tvaranti māṃ brāhmaṇā lokapālāḥ //
MBh, 1, 87, 8.2 pṛcchāmi tvāṃ mā prapata prapātaṃ yadi lokāḥ pārthiva santi me 'tra /
MBh, 1, 87, 10.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokā divi rājendra santi /
MBh, 1, 87, 15.2 tāṃste dadāmi mā prapata prapātaṃ ye me lokāstava te vai bhavantu /
MBh, 1, 119, 21.2 saphalāḥ prapatanti sma drutaṃ srastāḥ kumārakāḥ /
MBh, 1, 120, 9.1 dhanuśca hi śarāścāsya karābhyāṃ prāpatan bhuvi /
MBh, 1, 158, 29.2 astratejaḥpramūḍhaṃ ca prapatantam avāṅmukham //
MBh, 2, 3, 30.2 dṛṣṭvāpi nābhyajānanta te 'jñānāt prapatantyuta //
MBh, 2, 13, 48.2 prapatāmo bhayāt tasya sadhanajñātibāndhavāḥ //
MBh, 2, 43, 5.2 vāpīṃ matvā sthalam iti savāsāḥ prāpatajjale //
MBh, 2, 58, 18.2 garte mattaḥ prapatati pramattaḥ sthāṇum ṛcchati /
MBh, 2, 58, 42.2 itareṣāṃ tu sabhyānāṃ netrebhyaḥ prāpatajjalam //
MBh, 3, 21, 32.2 paṭṭiśāś ca bhuśuṇḍyaś ca prāpatannaniśaṃ mayi //
MBh, 3, 22, 22.1 tato 'paśyaṃ mahārāja prapatantam ahaṃ tadā /
MBh, 3, 22, 23.1 tasya rūpaṃ prapatataḥ pitur mama narādhipa /
MBh, 3, 22, 24.2 prapatan dṛśyate ha sma kṣīṇapuṇya iva grahaḥ //
MBh, 3, 22, 25.1 tataḥ śārṅgaṃ dhanuḥśreṣṭhaṃ karāt prapatitaṃ mama /
MBh, 3, 28, 9.2 duḥkhenābhiparītānāṃ netrebhyaḥ prāpatajjalam //
MBh, 3, 99, 5.1 śirobhiḥ prapatadbhiś ca antarikṣān mahītalam /
MBh, 3, 143, 17.2 prapetur aniśaṃ tatra śīghravātasamīritāḥ //
MBh, 3, 168, 15.1 hastāddhiraṇmayaścāsya pratodaḥ prāpatad bhuvi /
MBh, 3, 176, 30.2 māṃ ca te samudīkṣantaḥ prapatiṣyanti vihvalāḥ //
MBh, 3, 178, 38.2 prapatan bubudha ātmānaṃ vyālībhūtam adhomukham //
MBh, 3, 178, 40.1 tataḥ sa mām uvācedaṃ prapatantaṃ kṛpānvitaḥ /
MBh, 3, 221, 54.3 bhīmarūpeṇa nihatam ayutaṃ prāpatad bhuvi //
MBh, 3, 234, 14.1 śirobhiḥ prapatadbhiś ca caraṇair bāhubhis tathā /
MBh, 3, 262, 36.1 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet /
MBh, 4, 53, 62.2 yugapat prāpataṃstatra droṇasya ratham antikāt //
MBh, 4, 55, 22.2 ākarṇamuktair abhyaghnaṃste hatāḥ prāpatan bhuvi //
MBh, 4, 56, 24.2 lalāṭe 'bhyahanat tūrṇaṃ sa viddhaḥ prāpatad rathāt //
MBh, 4, 58, 5.2 vavarṣuḥ śaravarṣāṇi prapatantaṃ kirīṭinam //
MBh, 5, 45, 9.2 te tatra pakṣiṇo bhūtvā prapatanti yathādiśam /
MBh, 5, 54, 37.2 viśīrṇagātraḥ pṛthivīṃ parāsuḥ prapatiṣyati //
MBh, 5, 119, 3.2 śūnyaḥ śūnyena manasā prapatiṣyanmahītalam //
MBh, 5, 131, 18.1 śatrur nimajjatā grāhyo jaṅghāyāṃ prapatiṣyatā /
MBh, 6, 2, 26.2 vamanti rudhiraṃ cāsyaiḥ svidyanti prapatanti ca //
MBh, 6, 2, 33.2 vāhanānāṃ ca rudatāṃ prapatantyaśrubindavaḥ //
MBh, 6, 56, 18.1 gajair viṣāṇair varahastarugṇāḥ kecit sasūtā rathinaḥ prapetuḥ /
MBh, 6, 58, 39.1 śirobhiḥ prapatadbhiśca bāhubhiśca vibhūṣitaiḥ /
MBh, 6, 92, 27.1 prapatanta sma te vīrā virejur bharatarṣabha /
MBh, 6, 92, 27.2 vasante puṣpaśabalāścūtāḥ prapatitā iva //
MBh, 6, 95, 48.1 rudatāṃ vāhanānāṃ ca netrebhyaḥ prāpatajjalam /
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 6, 114, 83.2 saha bhīṣmeṇa sarveṣāṃ prāpatan hṛdayāni naḥ //
MBh, 6, 114, 85.2 rathāt prapatitaṃ cainaṃ divyo bhāvaḥ samāviśat //
MBh, 6, 114, 110.1 prākrośan prāpataṃścānye jagmur mohaṃ tathāpare /
MBh, 6, 115, 8.2 bhīṣmo rathāt prapatitaḥ pracyuto dharaṇītale //
MBh, 7, 12, 10.1 prapated dyauḥ sanakṣatrā pṛthivī śakalībhavet /
MBh, 7, 17, 16.1 tataḥ śarasahasrāṇi prāpatann arjunaṃ prati /
MBh, 7, 20, 41.2 avidhyannavabhiḥ kṣemaṃ sa hataḥ prāpatad rathāt //
MBh, 7, 20, 47.2 sa hataḥ prāpatad bhūmau rathājjyotir ivāmbarāt //
MBh, 7, 29, 18.2 prapetuḥ sarvato digbhyaḥ pradigbhyaś cārjunaṃ prati //
MBh, 7, 30, 5.1 antaraṃ bhīmasenasya prāpatann amitaujasaḥ /
MBh, 7, 40, 4.2 śiraḥ pracyāvayāmāsa sa rathāt prāpatad bhuvi //
MBh, 7, 48, 19.2 itareṣāṃ tu vīrāṇāṃ netrebhyaḥ prāpatajjalam //
MBh, 7, 101, 25.2 sahasā prāpatad droṇaṃ pataṃga iva pāvakam //
MBh, 7, 103, 7.2 prāpatanmanujāstatra rathebhyo rathinastadā //
MBh, 7, 105, 30.2 bahubhistāḍayāmāsa te hatāḥ prāpatan bhuvi //
MBh, 7, 110, 36.1 prāpatan syandanebhyaste sārdhaṃ sūtair gatāsavaḥ /
MBh, 7, 112, 29.1 te śarair bhinnamarmāṇo rathebhyaḥ prāpatan kṣitau /
MBh, 7, 114, 30.1 cāpād ādhirather muktāḥ prapatantaḥ sma sāyakāḥ /
MBh, 7, 120, 35.1 hayavāraṇamukhyāśca prāpatanta sahasraśaḥ /
MBh, 7, 120, 67.2 ardhacandreṇa tīkṣṇena sa chinnaḥ prāpatad bhuvi //
MBh, 7, 130, 21.2 sarvāṇyasthīni sahasā prāpatan vai pṛthak pṛthak //
MBh, 7, 131, 69.2 prapatadbhiśca bahubhiḥ śastrasaṃghair na cukṣubhe //
MBh, 7, 154, 26.1 tataḥ śarāḥ prāpatan rukmapuṅkhāḥ śaktyaḥ prāsā musalānyāyudhāni /
MBh, 7, 156, 11.1 astravegapratihatā sā gadā prāpatad bhuvi /
MBh, 8, 12, 58.2 bhallārdhacandrakṣurahiṃsitāni prapetur urvyāṃ nṛśirāṃsy ajasram //
MBh, 8, 12, 60.2 dhvajāḥ patākāś ca tataḥ prapetur vajrāhatānīva gireḥ śirāṃsi //
MBh, 8, 19, 14.2 pratodaḥ prāpataddhastād raśmayaś ca viśāṃ pate //
MBh, 8, 27, 23.2 ye tvāṃ na vārayanty āśu prapatantaṃ hutāśane //
MBh, 8, 28, 32.1 prapetatuḥ spardhayātha tatas tau haṃsavāyasau /
MBh, 8, 28, 39.1 atha haṃsaḥ sa tacchrutvā prāpatat paścimāṃ diśam /
MBh, 8, 38, 29.1 tacchiraḥ prāpatad bhūmau śyenāhṛtam ivāmiṣam /
MBh, 8, 38, 40.2 bhallena śitadhāreṇa sa hataḥ prāpatad rathāt //
MBh, 8, 40, 70.2 prapatanto hatārohāḥ kampayanti sma medinīm //
MBh, 8, 43, 59.1 rathebhyaḥ prapatanty ete rathino vigatāsavaḥ /
MBh, 8, 51, 86.2 prapatantaṃ rathāt karṇaṃ paśyantu vasudhādhipāḥ //
MBh, 8, 62, 24.2 te prāpatann asinā gāṃ viśastā yathāśvamedhe paśavaḥ śamitrā //
MBh, 9, 9, 48.1 sa hataḥ prāpatad rājannakulena mahātmanā /
MBh, 9, 23, 55.1 asajjantastanutreṣu śaraughāḥ prāpatan bhuvi /
MBh, 9, 25, 14.1 sa hataḥ prāpatad bhūmau svarathād rathināṃ varaḥ /
MBh, 9, 26, 48.2 kṣurapreṇa sutīkṣṇena sa hataḥ prāpatad bhuvi //
MBh, 9, 43, 6.1 tejo māheśvaraṃ skannam agnau prapatitaṃ purā /
MBh, 10, 8, 93.1 te bhagnāḥ prapatantaśca nighnantaśca parasparam /
MBh, 10, 8, 114.2 kruddhena droṇaputreṇa saṃchinnāḥ prāpatan bhuvi //
MBh, 12, 36, 14.1 meruprapātaṃ prapatañ jvalanaṃ vā samāviśan /
MBh, 12, 74, 27.2 tatrātmānaṃ śocate pāpakarmā bahvīḥ samāḥ prapatann apratiṣṭhaḥ //
MBh, 12, 212, 49.1 drumaṃ yathā vāpyudake patantam utsṛjya pakṣī prapatatyasaktaḥ /
MBh, 12, 314, 17.2 vihvalaḥ prāpatad bhūmau hiraṇyakaśipoḥ sutaḥ //
MBh, 13, 50, 20.2 sarve prāñjalayo dāśāḥ śirobhiḥ prāpatan bhuvi //
MBh, 14, 65, 27.2 ucchritya bāhū duḥkhārtā tāścānyāḥ prāpatan bhuvi //
MBh, 14, 93, 22.2 prapated yaśaso dīptānna ca lokān avāpnuyāt //
MBh, 16, 1, 3.2 ulkāścāṅgāravarṣiṇyaḥ prapetur gaganād bhuvi //
MBh, 17, 2, 4.1 tāṃ tu prapatitāṃ dṛṣṭvā bhīmaseno mahābalaḥ /
MBh, 17, 2, 18.1 tāṃstu prapatitān dṛṣṭvā pāṇḍavaḥ śvetavāhanaḥ /
Rāmāyaṇa
Rām, Bā, 29, 19.2 subāhūrasi cikṣepa sa viddhaḥ prāpatad bhuvi //
Rām, Bā, 42, 18.1 śāpāt prapatitā ye ca gaganād vasudhātalam /
Rām, Ār, 69, 17.2 ye prapetur mahīṃ tūrṇaṃ śarīrāt svedabindavaḥ //
Rām, Ki, 11, 41.2 prapetur mārutotkṣiptā mataṃgasyāśramaṃ prati //
Rām, Su, 10, 16.2 praviśanniṣpataṃścāpi prapatann utpatann api /
Rām, Su, 16, 9.1 nānāmṛgagaṇākīrṇāṃ phalaiḥ prapatitair vṛtām /
Rām, Su, 17, 5.2 chinnāṃ prapatitāṃ bhūmau śākhām iva vanaspateḥ /
Rām, Su, 35, 46.2 prapateyaṃ hi te pṛṣṭhād bhayād vegena gacchataḥ //
Rām, Su, 35, 52.2 prapateyaṃ hi te pṛṣṭhād bhayārtā kapisattama //
Rām, Su, 56, 41.2 tasyā hṛdayam ādāya prapatāmi nabhastalam //
Rām, Su, 56, 58.2 avākśirāḥ prapatito bahu manyasva mām iti //
Rām, Yu, 4, 61.2 anye vṛkṣān prapadyante prapatantyapi cāpare //
Rām, Yu, 15, 29.2 salile prapatantyanye mārgam anye na lebhire /
Rām, Yu, 26, 23.1 rudatāṃ vāhanānāṃ ca prapatantyasrabindavaḥ /
Rām, Yu, 55, 87.2 prapatan rākṣaso bhūmau nānyān hanyāt plavaṃgamān //
Rām, Yu, 80, 18.1 tasya kruddhasya netrābhyāṃ prāpatann asrabindavaḥ /
Rām, Yu, 86, 7.2 sasūtaḥ syandanāt tasmād visaṃjñaḥ prāpatad bhuvi //
Rām, Yu, 87, 7.2 nirdadāha kapīn sarvāṃste prapetuḥ samantataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 90.1 klede prapatati cāṅge dāhe visphoṭake ca carmadale /
AHS, Utt., 7, 9.1 tatra vātāt sphuratsakthiḥ prapataṃśca muhur muhuḥ /
Daśakumāracarita
DKCar, 2, 6, 51.1 dūrotthitaṃ ca prapatantamāhṛtya gītamārgamāracayat //
Divyāvadāna
Divyāv, 2, 384.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ sarveṇa sarvaṃ jīvitād vyaparopayiṣyanti tasya me evaṃ bhaviṣyati santi bhagavataḥ śrāvakā ye anena pūtikāyenārdīyamānā jehrīyante vijugupsamānāḥ śastramapi ādhārayanti viṣamapi bhikṣayanti rajjvā baddhā api mriyante prapātādapi prapatantyapi //
Divyāv, 19, 96.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Divyāv, 19, 168.1 sacandratāraṃ prapatedihāmbaraṃ mahī saśailā savanā nabho vrajet /
Kūrmapurāṇa
KūPur, 1, 7, 24.2 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ //
KūPur, 1, 10, 20.1 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
Laṅkāvatārasūtra
LAS, 2, 153.4 te ekatvānyatvanāstyastitvagrāhe prapatanti /
Liṅgapurāṇa
LiPur, 1, 22, 18.2 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ //
LiPur, 1, 41, 40.1 krodhāviṣṭasya netrābhyāṃ prāpatannaśrubindavaḥ /
Matsyapurāṇa
MPur, 38, 1.3 prabhraṃśito'haṃ surasiddhalokātparicyutaḥ prapatāmyalpapuṇyaḥ //
MPur, 39, 8.2 tānvai nudante prapatantaḥ prayātānbhīmā bhaumā rākṣasās tīkṣṇadaṃṣṭrāḥ //
MPur, 41, 6.3 uktvāhaṃ vaḥ prapatiṣyāmy ana [... au3 Zeichenjh] tvarantvamī brahmaṇo lokapā ye //
MPur, 125, 33.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ //
MPur, 138, 24.2 skandaḥ puradvāramathāruroha vṛddho'staśṛṅgaṃ prapatannivārkaḥ //
MPur, 150, 240.1 prāpatatsve rathe bhagne visaṃjñaḥ śiṣṭajīvitaḥ /
MPur, 172, 16.2 divyāni ca vimānāni prapatantyutpatanti ca //
Suśrutasaṃhitā
Su, Sū., 23, 11.2 prapatiṣyadivāgāraṃ viṣkambhaḥ sādhuyojitaḥ //
Su, Sū., 29, 64.1 yasya chardirvireko vā daśanāḥ prapatanti vā /
Su, Ka., 3, 16.1 dhūme 'nile vā viṣasamprayukte khagāḥ śramārtāḥ prapatanti bhūmau /
Viṣṇupurāṇa
ViPur, 2, 9, 10.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ /
Śikṣāsamuccaya
ŚiSam, 1, 56.3 sa kālagato mahānirayaṃ prāpatad iti /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 1.2 vilīnapadmaḥ prapatattuṣāro hemantakālaḥ samupāgato'yam //
Kṛṣiparāśara
KṛṣiPar, 1, 148.1 halapravāhakāle tu gaurekaḥ prapatedyadi /
Saddharmapuṇḍarīkasūtra
SDhPS, 2, 63.1 abhimānaprāptāśca bhikṣavo mahāprapātaṃ prapatiṣyanti //
SDhPS, 4, 56.1 sa mūrchito dharaṇyāṃ prapatet /
SDhPS, 15, 59.1 te tena gareṇa vā viṣeṇa vā dahyamānāḥ pṛthivyāṃ prapateyuḥ //
SDhPS, 16, 20.1 divyāni ca dūṣyayugmaśatasahasrāṇy upariṣṭād antarīkṣāt prapatanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 63.1 kālena vṛkṣāḥ prapatanti ye 'pi mahātaraṃgaughanikṛttamūlāḥ /