Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṣaḍviṃśabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Kāmasūtra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Devīkālottarāgama
Tantrasāra
Tantrāloka
Toḍalatantra
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Aitareyabrāhmaṇa
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
AVŚ, 13, 1, 4.2 tābhiḥ saṃrabdham anvavindan ṣaḍ urvīr gātuṃ prapaśyann iha rāṣṭram āhāḥ //
Jaiminīyabrāhmaṇa
JB, 1, 168, 2.0 te 'kāmayantānandhāḥ syāma prapaśyemeti //
JB, 1, 168, 5.0 tato vai te 'nandhā abhavan prāpaśyan //
JB, 1, 168, 6.0 anandho haiva bhavati prapaśyati ya evaṃ veda //
JB, 2, 419, 14.0 praspaṣṭāt sma sārthān mā hīyadhvam //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 24.0 divaṃ proṣṭhanīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam anumantrayate //
Āpastambaśrautasūtra
ĀpŚS, 18, 6, 4.1 divaṃ proṣṭhinīm āroha tām āruhya prapaśyaikarāṇ manuṣyāṇām ity ārohantam abhimantrayate //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 12.2 sa eṣa vanaspatirajāyata taṃ devāḥ prāpaśyaṃs tasmāt prakhyaḥ prakhyo ha vai nāmaitadyatplakṣa iti tenaivainametanmedhena samardhayati kṛtsnaṃ karoti tasmātplakṣaśākhā uttarabarhirbhavanti //
Ṛgveda
ṚV, 10, 88, 11.2 yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā //
ṚV, 10, 113, 4.1 jajñāna eva vy abādhata spṛdhaḥ prāpaśyad vīro abhi pauṃsyaṃ raṇam /
ṚV, 10, 120, 5.1 tvayā vayaṃ śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri /
ṚV, 10, 124, 2.1 adevād devaḥ pracatā guhā yan prapaśyamāno amṛtatvam emi /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 2.6 te prāpaśyan /
ṢB, 1, 7, 2.7 prapaśyaty anandho bhavati ya evaṃ vidvānt saumyaṃ carum avekṣate //
Mahābhārata
MBh, 1, 26, 34.2 na ca śatruṃ prapaśyāmi yudhi yo naḥ pradharṣayet //
MBh, 1, 34, 17.1 so 'ham evaṃ prapaśyāmi vāsuke bhaginīṃ tava /
MBh, 1, 116, 30.2 ato 'nyan na prapaśyāmi saṃdeṣṭavyaṃ hi kiṃcana /
MBh, 1, 123, 53.2 atha vṛkṣam imaṃ māṃ vā bhrātṝn vāpi prapaśyasi //
MBh, 1, 133, 7.2 dhṛtarāṣṭraḥ sudurbuddhir na ca dharmaṃ prapaśyati //
MBh, 1, 145, 25.1 na hi yogaṃ prapaśyāmi yena mucyeyam āpadaḥ /
MBh, 1, 149, 9.2 niṣkṛtiṃ na prapaśyāmi nṛśaṃsaṃ kṣudram eva ca //
MBh, 1, 197, 12.2 mantriṇaste na te śreyaḥ prapaśyanti viśeṣataḥ //
MBh, 1, 217, 3.1 chidraṃ hi na prapaśyanti rathayor āśuvikramāt /
MBh, 2, 46, 18.2 aśnāmyācchādayāmīti prapaśyan pāpapūruṣaḥ /
MBh, 3, 7, 19.2 prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ //
MBh, 3, 8, 10.2 chidraṃ bahu prapaśyantaḥ pāṇḍavānāṃ susaṃvṛtāḥ //
MBh, 3, 30, 7.1 etān doṣān prapaśyadbhir jitaḥ krodho manīṣibhiḥ /
MBh, 3, 30, 18.1 kruddho hi kāryaṃ suśroṇi na yathāvat prapaśyati /
MBh, 3, 38, 8.3 tatra kṛtyaṃ prapaśyāmi prāptakālam ariṃdama //
MBh, 3, 114, 15.1 sarvāṃllokān prapaśyāmi prasādāt tava suvrata /
MBh, 3, 129, 17.1 atropaspṛśya rājendra sarvāṃllokān prapaśyati /
MBh, 3, 129, 19.1 sarvāṃllokān prapaśyāmi tapasā satyavikrama /
MBh, 3, 131, 4.2 apradāne paro 'dharmaḥ kiṃ tvaṃ śyena prapaśyasi //
MBh, 3, 141, 3.2 buddhyā prapaśya kaunteya kathaṃ kṛṣṇā gamiṣyati //
MBh, 3, 178, 35.1 cakṣuṣā yaṃ prapaśyāmi prāṇinaṃ pṛthivīpate /
MBh, 3, 186, 4.2 tvam eva sṛjyamānāni bhūtānīha prapaśyasi //
MBh, 3, 186, 96.2 parikrāman prapaśyāmi tasya kukṣau mahātmanaḥ //
MBh, 3, 187, 48.3 prajāścemāḥ prapaśyāmi vicitrā bahudhākṛtāḥ //
MBh, 3, 225, 21.2 madhu prapaśyanti na tu prapātaṃ vṛkodaraṃ caiva dhanaṃjayaṃ ca //
MBh, 3, 238, 35.2 sāmarthyaṃ kiṃ tvataḥ śoke śocamānau prapaśyathaḥ /
MBh, 3, 298, 4.2 na taṃ yogaṃ prapaśyāmi yena syur vinipātitāḥ //
MBh, 5, 15, 18.2 cakṣuṣā yaṃ prapaśyāmi tasya tejo harāmyaham //
MBh, 5, 23, 3.2 diṣṭyā rājaṃstvām arogaṃ prapaśye sahāyavantaṃ ca mahendrakalpam //
MBh, 5, 26, 14.2 sutasya rājā dhṛtarāṣṭraḥ priyaiṣī prapaśyamānaḥ prajahāddharmakāmau //
MBh, 5, 45, 1.4 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 2.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 3.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 4.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 5.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 6.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 7.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 8.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 9.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 10.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 12.2 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 13.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 14.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 15.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 16.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 17.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 18.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 19.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 20.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 45, 21.3 yoginastaṃ prapaśyanti bhagavantaṃ sanātanam //
MBh, 5, 50, 8.2 manasāhaṃ prapaśyāmi brahmadaṇḍam ivodyatam //
MBh, 5, 125, 6.2 vicintayan prapaśyāmi susūkṣmam api keśava //
MBh, 6, 2, 18.1 atyugraṃ ca prapaśyanti yuddham ānandino dvijāḥ /
MBh, 6, 15, 59.2 śeṣaṃ kiṃcit prapaśyāmi pratyanīke mahīkṣitām //
MBh, 6, BhaGī 1, 39.2 kulakṣayakṛtaṃ doṣaṃ prapaśyadbhirjanārdana //
MBh, 6, BhaGī 2, 8.1 na hi prapaśyāmi mamāpanudyādyacchokamucchoṣaṇamindriyāṇām /
MBh, 6, BhaGī 11, 49.2 vyapetabhīḥ prītamanāḥ punastvaṃ tadeva me rūpamidaṃ prapaśya //
MBh, 6, 41, 40.3 etanme mantraya hitaṃ yadi śreyaḥ prapaśyasi //
MBh, 6, 61, 8.1 na hi pāraṃ prapaśyāmi duḥkhasyāsya kathaṃcana /
MBh, 6, 96, 23.1 tasya nānyaṃ prapaśyāmi saṃyuge bheṣajaṃ mahat /
MBh, 6, 105, 21.2 nānyāṃ gatiṃ prapaśyāmi sthāne yuddhe ca bhārata //
MBh, 7, 23, 12.1 yanmā kṣattābravīt tāta prapaśyan putragṛddhinam /
MBh, 7, 47, 18.2 asti vo 'syāntaraṃ kaścit kumārasya prapaśyati //
MBh, 7, 47, 23.2 na viśeṣaṃ prapaśyāmi raṇe gāṇḍīvadhanvanaḥ //
MBh, 7, 57, 44.1 yaṃ prapaśyanti vidvāṃsaḥ sūkṣmādhyātmapadaiṣiṇaḥ /
MBh, 7, 83, 31.2 pāṇḍavā bhṛśasaṃvignāḥ prāpaśyaṃstasya vikramam //
MBh, 7, 148, 24.1 yad atrānantaraṃ kāryaṃ prāptakālaṃ prapaśyasi /
MBh, 8, 5, 38.2 nātra śeṣaṃ prapaśyāmi sūtaputre hate yudhi //
MBh, 8, 27, 100.1 na tad bhūtaṃ prapaśyāmi triṣu lokeṣu madraka /
MBh, 8, 67, 11.2 apovāha tadābhrāṇi rādheyasya prapaśyataḥ //
MBh, 9, 4, 35.2 mudā nūnaṃ prapaśyanti śubhrā hyapsarasāṃ gaṇāḥ //
MBh, 9, 6, 30.1 tasyādya na prapaśyāmi pratiyoddhāram āhave /
MBh, 9, 18, 56.1 na taṃ deśaṃ prapaśyāmi pṛthivyāṃ parvateṣu vā /
MBh, 9, 21, 4.1 yaṃ yaṃ hi samare yodhaṃ prapaśyāmi viśāṃ pate /
MBh, 9, 37, 40.2 ahaṃ na vismayaṃ vipra gacchāmīti prapaśya mām //
MBh, 12, 8, 14.1 abhiśastavat prapaśyanti daridraṃ pārśvataḥ sthitam /
MBh, 12, 19, 4.2 tenāpyevaṃ na vācyo 'haṃ yadi dharmaṃ prapaśyasi //
MBh, 12, 19, 14.1 dakṣiṇena tu panthānaṃ yaṃ bhāsvantaṃ prapaśyasi /
MBh, 12, 19, 15.1 anirdeśyā gatiḥ sā tu yāṃ prapaśyanti mokṣiṇaḥ /
MBh, 12, 21, 4.2 kāmadveṣau ca jayati tadātmānaṃ prapaśyati //
MBh, 12, 21, 6.2 tadā tadā prapaśyanti tasmād budhyasva bhārata //
MBh, 12, 88, 9.2 dharmajñaḥ sacivaḥ kaścit tat prapaśyed atandritaḥ //
MBh, 12, 183, 6.3 lokasṛṣṭiṃ prapaśyanto na muhyanti vicakṣaṇāḥ //
MBh, 12, 217, 21.2 nāntam asya prapaśyāmi vidher divyasya cintayan //
MBh, 12, 245, 3.2 sattvavāṃstu tathā sattvaṃ pratirūpaṃ prapaśyati //
MBh, 12, 294, 25.2 evaṃ paśyaṃ prapaśyanti ātmānam ajaraṃ param //
MBh, 12, 305, 13.1 śīrṇanābhi yathā cakraṃ chidraṃ somaṃ prapaśyati /
MBh, 12, 308, 113.2 vyaktaṃ cāsāṃ tathaivānyaḥ sthūladarśī prapaśyati //
MBh, 12, 309, 53.2 prapaśya buddhicakṣuṣā pradṛśyate hi sarvataḥ //
MBh, 12, 317, 10.2 samyak prapaśyataḥ sarvaṃ nāśrukarmopapadyate //
MBh, 13, 1, 24.3 guṇaṃ cānyaṃ nāsya vadhe prapaśye tasmāt sarpaṃ lubdhaka muñca jīvam //
MBh, 13, 1, 58.3 nāvāṃ doṣeṇa gantavyau yadi samyak prapaśyasi //
MBh, 13, 33, 8.1 nāntam eṣāṃ prapaśyāmi na diśaścāpyapāvṛtāḥ /
MBh, 13, 65, 43.1 gavāṃ sahasradaḥ pretya narakaṃ na prapaśyati /
MBh, 13, 72, 14.2 na brahmahā manasāpi prapaśyed gavāṃ lokaṃ puṇyakṛtāṃ nivāsam //
MBh, 13, 90, 12.1 ṣaṣṭiṃ kāṇaḥ śataṃ ṣaṇḍhaḥ śvitrī yāvat prapaśyati /
MBh, 13, 90, 29.1 yāvad ete prapaśyanti paṅktyāstāvat punantyuta /
MBh, 13, 96, 13.1 purā prapaśyāmi pareṇa martyān balīyasā durbalān bhujyamānān /
MBh, 13, 134, 34.2 devavat satataṃ sādhvī yā bhartāraṃ prapaśyati //
MBh, 14, 2, 12.2 na hi śāntiṃ prapaśyāmi ghātayitvā pitāmaham /
MBh, 14, 17, 30.2 cakṣuṣmantaḥ prapaśyanti tathā taṃ jñānacakṣuṣaḥ //
MBh, 14, 18, 30.1 sukhaduḥkhe sadā samyag anitye yaḥ prapaśyati /
MBh, 14, 19, 19.2 tathāyam ātmanātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 20.2 tathārūpam ivātmānaṃ sādhu yuktaḥ prapaśyati //
MBh, 14, 19, 29.1 samyag yuktvā yadātmānam ātmanyeva prapaśyati /
MBh, 14, 28, 11.2 prāṇair viyoge chāgasya yadi śreyaḥ prapaśyasi /
MBh, 14, 57, 15.1 evaṃ tava prapaśyāmi śreyo bhṛgukulodvaha /
MBh, 15, 26, 19.2 vayam etat prapaśyāmo nṛpate divyacakṣuṣā //
MBh, 15, 45, 25.1 na copāyaṃ prapaśyāmi mokṣaṇe jātavedasaḥ /
Manusmṛti
ManuS, 8, 85.2 tāṃs tu devāḥ prapaśyanti svasyaivāntarapūruṣaḥ //
ManuS, 11, 237.2 tapasaiva prapaśyanti trailokyaṃ sacarācaram //
ManuS, 11, 245.2 sarvasyāsya prapaśyantas tapasaḥ puṇyam uttamam //
Rāmāyaṇa
Rām, Ki, 57, 28.2 ihastho 'haṃ prapaśyāmi rāvaṇaṃ jānakīṃ tathā //
Rām, Ki, 66, 20.3 na hi bhūtaṃ prapaśyāmi yo māṃ plutam anuvrajet //
Rām, Ki, 66, 23.1 buddhyā cāhaṃ prapaśyāmi manaśceṣṭā ca me tathā /
Rām, Yu, 11, 44.2 tatra doṣaṃ prapaśyāmi kriyā na hyupapadyate //
Rām, Yu, 45, 5.2 nānyaṃ yuddhāt prapaśyāmi mokṣaṃ yuddhaviśārada //
Rām, Yu, 51, 7.1 trayāṇāṃ pañcadhā yogaṃ karmaṇāṃ yaḥ prapaśyati /
Saundarānanda
SaundĀ, 16, 37.1 triskandhametaṃ pravigāhya mārgaṃ praspaṣṭamaṣṭāṅgam ahāryam āryam /
Śvetāśvataropaniṣad
ŚvetU, 2, 15.1 yad ātmatattvena tu brahmatattvaṃ dīpopameneha yuktaḥ prapaśyet /
Kāmasūtra
KāSū, 5, 6, 9.9 pratyuttaraṃ tayā dattaṃ prapaśyet /
Kūrmapurāṇa
KūPur, 1, 1, 78.1 prapaśyanti parātmānaṃ jñānadīpena kevalam /
KūPur, 1, 7, 26.2 yaṃ prapaśyanti vidvāṃsaḥ svātmasthaṃ parameśvaram //
KūPur, 1, 9, 59.2 yaṃ prapaśyanti yatayo brahmabhāvena bhāvitāḥ //
KūPur, 1, 11, 49.2 yoginastat prapaśyanti mahādevyāḥ paraṃ padam //
KūPur, 1, 11, 50.2 yoginastat prapaśyanti mahādevyāḥ paraṃ padam //
KūPur, 1, 11, 295.2 jñānameva prapaśyanto māmeva praviśanti te //
KūPur, 2, 1, 28.1 evamukte tu munayaḥ prāpaśyan puruṣottamam /
KūPur, 2, 1, 49.1 yaṃ prapaśyanti yogasthāḥ svātmanyātmānamīśvaram /
KūPur, 2, 4, 24.1 dhyānena māṃ prapaśyanti kecijjñānena cāpare /
KūPur, 2, 5, 6.2 jyotirmayaṃ prapaśyanti sa yogī dṛśyate kila //
KūPur, 2, 10, 7.1 ye 'pyanekaṃ prapaśyanti te 'pi paśyanti tatparam /
KūPur, 2, 10, 9.1 sākṣādeva prapaśyanti svātmānaṃ parameśvaram /
KūPur, 2, 11, 1.3 yenātmānaṃ prapaśyanti bhānumantamiveśvaram //
KūPur, 2, 11, 6.2 abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati //
KūPur, 2, 11, 9.1 yatra sākṣāt prapaśyanti vimuktā viśvamīśvaram /
KūPur, 2, 11, 111.2 nāntaraṃ ye prapaśyanti teṣāṃ deyamidaṃ param //
KūPur, 2, 11, 113.1 ye tvanyathā prapaśyanti loke bhedadṛśo janāḥ /
KūPur, 2, 11, 116.1 ye 'nyathā māṃ prapaśyanti matvemaṃ devatāntaram /
KūPur, 2, 29, 41.1 nānyad devānmahādevād vyatiriktaṃ prapaśyati /
KūPur, 2, 31, 16.2 yaṃ prapaśyanti yogeśaṃ yatanto yatayaḥ param /
KūPur, 2, 31, 23.2 prāpaśyadadbhutaṃ divyaṃ pūrayan gaganāntaram //
KūPur, 2, 31, 35.1 yamantarā yoganiṣṭhāḥ prapaśyanti hṛdīśvaram /
KūPur, 2, 34, 37.2 prāṇāṃstatra narastyaktvā hṛṣīkeśaṃ prapaśyati //
KūPur, 2, 36, 22.1 vindhyapāde prapaśyanti devadevaṃ sadāśivam /
Laṅkāvatārasūtra
LAS, 2, 138.26 cittamātraṃ yadā lokaṃ prapaśyanti jinātmajāḥ /
LAS, 2, 167.2 gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati //
Liṅgapurāṇa
LiPur, 1, 20, 25.2 nāhamantaṃ prapaśyāmi udarasya tavānagha //
LiPur, 1, 96, 55.1 sthūlā ye hi prapaśyanti tadviṣṇoḥ paramaṃ padam /
Matsyapurāṇa
MPur, 18, 6.2 gṛhaṃ putraṃ kalatraṃ ca dvādaśāhaṃ prapaśyati //
Suśrutasaṃhitā
Su, Utt., 7, 7.1 avyaktāni sa rūpāṇi sarvāṇyeva prapaśyati /
Viṣṇupurāṇa
ViPur, 1, 4, 41.2 jñānātmakaṃ prapaśyanti tvadrūpaṃ parameśvara //
ViPur, 1, 6, 13.2 śuddhajñānaṃ prapaśyanti viṣṇvākhyaṃ yena tat padam //
ViPur, 5, 17, 20.1 praspaṣṭapadmapatrākṣaṃ śrīvatsāṅkitavakṣasam /
Viṣṇusmṛti
ViSmṛ, 20, 22.2 na tadbhūtaṃ prapaśyāmi sthitir yasya bhaved dhruvā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 48.2 naivācāramanācāram audāsyaṃ vā prapaśyati //
Bhāgavatapurāṇa
BhāgPur, 3, 19, 28.2 tasyaiṣa daityaṛṣabhaḥ padāhato mukhaṃ prapaśyaṃs tanum utsasarja ha //
BhāgPur, 3, 23, 7.2 tān eva te madanusevanayāvaruddhān dṛṣṭiṃ prapaśya vitarāmy abhayān aśokān //
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
BhāgPur, 8, 7, 35.1 etat paraṃ prapaśyāmo na paraṃ te maheśvara /
BhāgPur, 11, 7, 21.2 āvistarāṃ prapaśyanti sarvaśaktyupabṛṃhitam //
Devīkālottarāgama
DevīĀgama, 1, 60.1 sanātanaṃ brahma nirantaraṃ yat pade pade so 'hamiti prapaśyet /
Tantrasāra
TantraS, Dvāviṃśam āhnikam, 48.2 ākuñcya hastadvitayaṃ prapaśyan mudrām imāṃ vyomacarīṃ bhajeta //
Tantrāloka
TĀ, 4, 275.2 sa hyakhaṇḍitasadbhāvaṃ śivatattvaṃ prapaśyati //
Toḍalatantra
ToḍalT, Caturthaḥ paṭalaḥ, 15.2 yathaiva budbude devi pratibimbaṃ prapaśyati //
Haribhaktivilāsa
HBhVil, 4, 276.1 yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 28.2 prapaśyāmyahamīśānaṃ suptamekārṇave prabhum //
SkPur (Rkh), Revākhaṇḍa, 19, 54.1 yattanmuhūrtādiha nāmarūpaṃ tāvat prapaśyāmi jagattathaiva /
SkPur (Rkh), Revākhaṇḍa, 61, 7.1 śakreśvaraṃ nṛpaśreṣṭha ye prapaśyanti bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 90, 88.1 jalaśāyaṃ prapaśyanti pratyakṣaṃ suranāyakam /
SkPur (Rkh), Revākhaṇḍa, 149, 13.2 śīghraṃ prapaśya bhuñjāno mantrahīnaṃ samudgiret //
SkPur (Rkh), Revākhaṇḍa, 171, 24.2 jīvantaṃ tvāṃ prapaśyāma tvantarannavatārayan /
SkPur (Rkh), Revākhaṇḍa, 171, 44.1 svairiṇīṃ tvāṃ prapaśyāmi rākṣasī taskarī nu kim /
SkPur (Rkh), Revākhaṇḍa, 172, 29.2 antarhito muhūrtaṃ ca śāṇḍilyāśca prapaśya tām //
Sātvatatantra
SātT, 2, 30.1 yasmin prapaśyati baliḥ sagaṇaṃ trilokaṃ tenāpi vāmanatanuṃ bhagavān gṛhītvā /
SātT, 7, 57.2 na niṣkṛtiṃ prapaśyāmi tasmāt tān na samācaret //
Uḍḍāmareśvaratantra
UḍḍT, 12, 36.1 ayutaṃ japtamātreṇa svasāmarthyaṃ prapaśyati /