Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Rasasaṃketakalikā

Atharvaveda (Śaunaka)
AVŚ, 3, 16, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
AVŚ, 6, 108, 2.2 prapītāṃ brahmacāribhir devānām avase huve //
AVŚ, 12, 3, 43.1 agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā prapāsta /
AVŚ, 14, 1, 4.1 yat tvā soma prapibanti tata āpyāyase punaḥ /
Ṛgveda
ṚV, 7, 41, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 80, 3.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 10, 85, 5.1 yat tvā deva prapibanti tata ā pyāyase punaḥ /
ṚV, 10, 114, 7.2 āpnānaṃ tīrthaṃ ka iha pra vocad yena pathā prapibante sutasya //
Mahābhārata
MBh, 1, 17, 4.3 rāhur vibudharūpeṇa dānavaḥ prāpibat tadā //
MBh, 1, 139, 7.2 uṣṇaṃ navaṃ prapāsyāmi phenilaṃ rudhiraṃ bahu //
MBh, 3, 221, 69.1 dānavān bhakṣayantas te prapibantaś ca śoṇitam /
MBh, 12, 15, 45.1 haviḥ śvā prapibed dhṛṣṭo daṇḍaścennodyato bhavet /
MBh, 13, 76, 16.2 prajāpatir balādhānam amṛtaṃ prāpibat tadā //
MBh, 14, 9, 29.2 na caṇḍikā jaṅgamā no kareṇur na vārisomaṃ prapibāmi vahne /
Rāmāyaṇa
Rām, Ay, 40, 5.1 avekṣamāṇaḥ sasnehaṃ cakṣuṣā prapibann iva /
Rām, Su, 9, 23.2 kvacin naiva prapītāni pānāni sa dadarśa ha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 8, 150.1 guḍapalaśatayojitaṃ nivāte nihitam idaṃ prapibaṃśca pakṣamātrāt /
AHS, Cikitsitasthāna, 9, 34.2 raktaśālyodanaṃ tena bhuñjānaḥ prapibaṃśca tam //
Kāmasūtra
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
Liṅgapurāṇa
LiPur, 1, 24, 145.3 prapibanniva cakṣurbhyāṃ prītastatpraśnagauravāt //
Matsyapurāṇa
MPur, 153, 137.1 kvacit turaṃgamaṇḍalī vikṛṣyate śvajātibhiḥ kvacitpiśācajātakaiḥ prapītaśoṇitāsavaiḥ /
Suśrutasaṃhitā
Su, Cik., 13, 28.1 pañcāhaṃ prapibettailamanena vidhinā naraḥ /
Su, Cik., 24, 105.2 yūṣaṃ varṣati tasyānte prapibecchītalaṃ jalam //
Su, Utt., 48, 31.1 yā snehapītasya bhavecca tṛṣṇā tatroṣṇamambhaḥ prapibenmanuṣyaḥ /
Su, Utt., 50, 25.1 rasaṃ kapitthānmadhupippalībhyāṃ śuktipramāṇaṃ prapibet sukhāya //
Su, Utt., 52, 21.1 kolapramāṇaṃ prapibeddhi hiṅgu sauvīrakeṇāmlarasena vāpi /
Su, Utt., 54, 29.2 tatkaṣāyaprapītānāṃ tilānāṃ sneham eva vā //
Bhāgavatapurāṇa
BhāgPur, 4, 9, 3.2 dṛgbhyāṃ prapaśyan prapibann ivārbhakaś cumbann ivāsyena bhujair ivāśliṣan //
Rasaratnasamuccaya
RRS, 12, 32.1 prapibeduṣṇatoyasya culukaṃ śītakajvare /
Rasaratnākara
RRĀ, Ras.kh., 3, 73.2 krāmaṇaṃ prapiben nityaṃ tatkṣaṇān mūrchito bhavet //
Ānandakanda
ĀK, 1, 17, 27.1 tato jalaṃ vā prapibenmuhūrte vā gate sati /
ĀK, 1, 17, 68.2 prapīte salile stabdhe cikitsātra vidhīyate //
ĀK, 1, 21, 98.1 śivatoyena sammiśraṃ prapibedekaviṃśatim /
ĀK, 1, 22, 30.1 kṣīreṇa piṣṭvā prapibedadṛśyo jāyate naraḥ /
ĀK, 1, 22, 37.2 kṣīreṇa prapibedyastu tasya syāllohamoṭanam //
ĀK, 1, 22, 40.2 kṣīreṇa piṣṭvā prapibed akhilāmayanāśanam //
ĀK, 1, 22, 68.2 kṣīreṇa piṣṭvā prapibanmahānāgabalo bhavet //
ĀK, 1, 22, 76.1 kṣīreṇa prapibedyastu hyadṛśyo jāyate naraḥ /
Rasasaṃketakalikā
RSK, 4, 53.1 prakṣipya guṭikāṃ paścāt prapibeddvitrisaṃkhyakām /