Occurrences

Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Tantrāloka
Toḍalatantra
Ānandakanda
Abhinavacintāmaṇi
Dhanurveda
Gokarṇapurāṇasāraḥ
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 4, 1, 24.23 prapūjya vākyaṃ tam uvāca dhīmān /
MBh, 12, 331, 32.1 paścānnāradam avyagrau pādyārghyābhyāṃ prapūjya ca /
Rāmāyaṇa
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Bodhicaryāvatāra
BoCA, 8, 124.1 kaḥ paṇḍitastamātmānamicchedrakṣet prapūjayet /
Kūrmapurāṇa
KūPur, 1, 11, 204.2 iṣṭā viśiṣṭā śiṣṭeṣṭā śiṣṭāśiṣṭaprapūjitā //
Liṅgapurāṇa
LiPur, 1, 31, 8.2 vṛttaṃ sudarśanaṃ yogyamevaṃ liṅgaṃ prapūjayet //
LiPur, 1, 82, 97.1 etā vai mātaraḥ sarvāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 82, 109.1 brahmāṇḍadhārakā rudrāḥ sarvalokaprapūjitāḥ /
LiPur, 1, 84, 62.1 vāyor yaṣṭiṃ kuberasya gadāṃ lokaprapūjitām /
LiPur, 2, 31, 4.2 ārādhya vidhivaddevaṃ vāmādīni prapūjayet //
LiPur, 2, 54, 17.2 tasmāttriyaṃbakaṃ devaṃ tena nityaṃ prapūjayet //
Matsyapurāṇa
MPur, 57, 12.2 lalāṭamindorudadhipriyāya keśāḥ suṣumnādhipateḥ prapūjyāḥ //
MPur, 98, 15.2 matimapi ca dadāti so'pi devairamarapaterbhavane prapūjyate ca //
Garuḍapurāṇa
GarPur, 1, 23, 7.1 sūryopasthānakaṃ kṛtvā sūryamantraiḥ prapūjayet /
GarPur, 1, 28, 8.2 vimalādyā āsanaṃ ca prācyāṃ śrīṃ hrīṃ prapūjayet //
GarPur, 1, 32, 22.2 śaṅkhādipadmaparyantaṃ madhyadeśe prapūjayet //
GarPur, 1, 34, 21.2 kandaṃ nālaṃ ca padmaṃ ca madhye caiva prapūjayet //
GarPur, 1, 34, 39.2 koṇeṣvastraṃ yajedrudra netraṃ madhye prapūjayet //
GarPur, 1, 39, 2.6 ete dvāre prapūjyā vai ebhir mantrair vṛṣadhvaja //
GarPur, 1, 39, 9.2 hṛdayādi hi vāyavyāṃ netraṃ cāntaḥ prapūjayet //
GarPur, 1, 39, 21.1 gaṇaṃ gurūnprapūjyātha sarvān devānan prapūjayet /
GarPur, 1, 39, 21.1 gaṇaṃ gurūnprapūjyātha sarvān devānan prapūjayet /
GarPur, 1, 40, 6.1 ete dvāre prapūjyā vai snānagandhādibhirhara /
GarPur, 1, 42, 17.2 snātvādityaṃ caturdaśyāṃ prāgrudraṃ ca prapūjayet //
GarPur, 1, 42, 18.1 lalāṭasthaṃ viśvarūpaṃ dhyātvātmānaṃ prapūjayet /
GarPur, 1, 43, 23.2 dṛṣṭvā punaḥ prapūjyātha vastreṇācchādya yatnataḥ //
GarPur, 1, 46, 20.1 catuḥṣaṣṭipado vāstuḥ prāsādādau prapūjitaḥ /
GarPur, 1, 48, 96.1 dīpadhūpasugandhaiśca naivedyaiśca prapūjayet /
GarPur, 1, 91, 5.1 muktasaṅgaṃ maheśānaṃ sarvadevaprapūjitam /
GarPur, 1, 123, 1.2 vratāni kārtike vakṣye snātvā viṣṇuṃ prapūjayet /
GarPur, 1, 130, 1.2 evaṃ bhādrapade māsi kārtikeyaṃ prapūjayet /
GarPur, 1, 137, 9.2 evaṃ saṃvatsarasyānte viśeṣeṇa prapūjayet //
Kālikāpurāṇa
KālPur, 54, 4.1 ādhāraśaktiprabhṛti hemādryantān prapūjayet /
KālPur, 54, 7.1 sārādīn bhadrapīṭhāntān sāṅgopāṅgān prapūjayet /
KālPur, 54, 9.1 pañcānanaṃ maṇḍalasya madhye'vaśyaṃ prapūjayet /
KālPur, 54, 34.2 dattvopacārānakhilānmadhye caitāḥ prapūjayet //
KālPur, 54, 43.2 kālarātriṃ ca pūrvādicaturdikṣu prapūjayet //
KālPur, 55, 13.1 abhiṣicya baliṃ paścāt karavālaṃ prapūjayet /
KālPur, 55, 14.1 aiṃ hrīṃ śrīṃ iti mantreṇa dhyātvā khaḍgaṃ prapūjayet /
Kṛṣiparāśara
KṛṣiPar, 1, 243.4 samṛddhiṃ ca parāṃ kuryāt tato lakṣmīṃ prapūjayet //
Mātṛkābhedatantra
MBhT, 6, 43.2 ṣaḍaṅgena tu sampūjya parivārān prapūjayet //
MBhT, 7, 55.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
MBhT, 7, 63.1 tryambakeṇa sthāpayitvā kālarudraṃ prapūjayet /
MBhT, 12, 8.1 yantrādhiṣṭhātṛdevāṃś ca ghaṭe yantre prapūjayet /
MBhT, 12, 22.1 svayaṃ nārāyaṇaḥ prokto yadi śambhuṃ prapūjayet /
MBhT, 12, 33.1 ekena taṇḍulenaiva yadi liṅgaṃ prapūjayet /
Rasaratnasamuccaya
RRS, 6, 45.3 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRS, 12, 87.2 api sarvasvadānena prāṇācāryaṃ prapūjayet //
Rasaratnākara
RRĀ, Ras.kh., 3, 195.1 svāhā anena siddhamantreṇa śakticakraṃ prapūjayet /
RRĀ, V.kh., 1, 59.2 pūrvādīśānaparyantaṃ pattrāgreṣu prapūjayet //
RRĀ, V.kh., 12, 23.1 tadrasaṃ sikthakenaiva veṣṭayitvā prapūjayet /
Tantrāloka
TĀ, 16, 9.2 āgneyyantaṃ gaṇeśādīn kṣetrapāntānprapūjayet //
TĀ, 16, 10.2 iti saptakamākhyātaṃ gurupaṅktividhau prapūjyamasmadgurubhiḥ //
TĀ, 16, 18.2 paratvena ca sarvāsāṃ devatānāṃ prapūjayet //
TĀ, 17, 20.2 tasya hyetat prapūjyatvadhyeyatvādi yadullaset //
TĀ, 26, 75.2 mārjayitvā tataḥ snānaṃ puṣpeṇātha prapūjayet //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 3.3 mahākālaṃ dakṣiṇāyā dakṣabhāge prapūjayet //
ToḍalT, Prathamaḥ paṭalaḥ, 11.1 saśaktiśca samākhyātaḥ sarvatantraprapūjitaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 14.1 vagalāyā dakṣabhāge ekavaktraṃ prapūjayet /
ToḍalT, Prathamaḥ paṭalaḥ, 20.1 sa eva tasyā bhartā ca dakṣabhāge prapūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 66.2 brāhmyādīnasitāṅgādīn mahākālaṃ prapūjayet //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 67.1 khaḍgādīn gurupaṅktiṃ ca punardevīṃ prapūjayet /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 76.2 khaḍgādīn pūjayitvā tu punardevīṃ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 22.1 yogasāre yathoktaistu upacāraiḥ prapūjayet /
ToḍalT, Caturthaḥ paṭalaḥ, 25.2 kumbhe puṣpaṃ samādāya trikoṇe triḥ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 34.2 jīvanyāsaṃ tataḥ kṛtvā upacāraiḥ prapūjayet //
ToḍalT, Caturthaḥ paṭalaḥ, 36.2 punardevīṃ prapūjyātha baliṃ dadyādvicakṣaṇaḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 42.2 aiśānyāṃ maṇḍalaṃ kṛtvā nirmālyena prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 23.1 pūjayitvā maheśāni cāṣṭamūrtiṃ prapūjayet /
ToḍalT, Pañcamaḥ paṭalaḥ, 27.1 āgneyyāntāḥ prapūjyātha vidyāṃ liṅgiśivaṃ yajet /
ToḍalT, Pañcamaḥ paṭalaḥ, 38.2 evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 40.2 ata eva maheśāni ādau liṅgaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 43.1 ādau liṅgaṃ pūjayitvā yadi cānyat prapūjayet /
Ānandakanda
ĀK, 1, 2, 81.1 vāṅmāyākamalābījair hṛdayādīn prapūjayet /
ĀK, 1, 2, 82.1 īśānalāsuramarutkoṇe netre prapūjayet /
ĀK, 1, 2, 111.1 mānasairgandhapuṣpādyairupacāraiḥ prapūjayet /
ĀK, 1, 2, 124.2 dvitīyavasupatrasya dalāgreṣu prapūjayet //
ĀK, 1, 2, 128.2 bhūnāgaḥ śaktayaścaitāḥ ṣaḍasreṣu prapūjayet //
ĀK, 1, 2, 139.2 tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam //
ĀK, 1, 4, 10.1 tadardhaṃ vā tadardhaṃ vā kṣiptvā bhaktyā prapūjayet /
ĀK, 1, 12, 124.1 sthitaṃ prapūjayettatra praviśetsādhakottamaḥ /
Abhinavacintāmaṇi
ACint, 2, 20.2 aghoramantroccāraiś ca ṣoḍaśena prapūjayet //
Dhanurveda
DhanV, 1, 16.2 gandhamālyair vicitraiśca guruṃ tatra prapūjayet //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 28.1 yas tadā koṭitīrthe 'tra snātvā liṅgaṃ prapūjayet /
Janmamaraṇavicāra
JanMVic, 1, 171.2 kiṃ punaḥ kaulikāmnāyas tatrāhūya prapūjitaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 43.1 pāṇḍavā brāhmaṇaiḥ sārddhaṃ yathāyogyaṃ prapūjitāḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 112.2 saptamyāṃ yā dvijaśreṣṭhaṃ suvarṇena prapūjayet //
SkPur (Rkh), Revākhaṇḍa, 26, 138.1 śiraḥ sarvātmane pūjya umāṃ paścātprapūjayet /
SkPur (Rkh), Revākhaṇḍa, 29, 42.1 gaṅgā ṣaṣṭisahasraistu kṣetrapālaiḥ prapūjyate /
SkPur (Rkh), Revākhaṇḍa, 80, 8.1 tasmiṃstīrthe tu yaḥ snātvā bhaktyā tryakṣaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 84, 18.1 tatra tīrthe tu yaḥ snātvā bhaktyā liṅgaṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 135, 2.1 tatra tīrthe tu yaḥ snātvā hyumārudraṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 140, 9.1 tatra tīrthe tu yaḥ snātvā nandāṃ devīṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 148, 4.1 aṅgārakāyeti namaḥ karṇikāyāṃ prapūjayet /
SkPur (Rkh), Revākhaṇḍa, 214, 15.3 paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate //
Uḍḍāmareśvaratantra
UḍḍT, 8, 6.1 madhye tu pūjayed devaṃ pattre śaktiṃ prapūjayet /
UḍḍT, 9, 78.2 gatvā pakṣigṛhaṃ mantrī nakhakeśaiḥ prapūjayet //
UḍḍT, 9, 86.2 jātīpuṣpaiḥ prapūjyātha sahasraṃ parivartayet //
UḍḍT, 12, 24.2 prātaḥ sahasravāraṃ tu prajaptena prapūjayet /