Occurrences

Gopathabrāhmaṇa
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Acintyastava
Garuḍapurāṇa
Hitopadeśa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendrasārasaṃgraha
Tantrasāra
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Gopathabrāhmaṇa
GB, 2, 2, 5, 17.2 homaiś ca yajñavibhraṃśaṃ sarvaṃ brahmā prapūrayed iti //
Mahābhārata
MBh, 1, 192, 7.91 tṛṇakāṣṭhena mahatā khātam asya prapūryatām /
MBh, 2, 33, 6.1 tatra medhāvinaḥ kecid artham anyaiḥ prapūritam /
Rāmāyaṇa
Rām, Yu, 52, 26.2 tava pādau grahīṣyāmastvaṃ naḥ kāmaṃ prapūraya //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 46.2 annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet //
AHS, Nidānasthāna, 15, 49.1 sakthyasthīni prapūryāntaḥ śleṣmaṇā stimitena tat /
AHS, Cikitsitasthāna, 15, 121.2 vahnir mandatvam āyāti doṣaiḥ kukṣau prapūrite //
AHS, Utt., 18, 18.2 pureṇa dhūpayitvā tu mākṣikeṇa prapūrayet //
Bodhicaryāvatāra
BoCA, 5, 86.2 evameva hi sattvānām āśāmāśu prapūrayet //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 330.1 tac ca mauktikam ānīya potas tena prapūritaḥ /
Liṅgapurāṇa
LiPur, 2, 25, 29.1 puṭadvayasamāyuktaṃ muktādyena prapūritam /
Acintyastava
Acintyastava, 1, 55.2 naiḥsvābhāvyamahānādo dharmaśaṅkhaḥ prapūritaḥ //
Garuḍapurāṇa
GarPur, 1, 8, 11.1 kṛṣṇavarṇena rajasā caturaśraṃ prapūrayet /
GarPur, 1, 73, 14.1 kuśalākuśalaiḥ prapūryamāṇāḥ pratibaddhāḥ pratisatkriyāprayogaiḥ /
GarPur, 1, 166, 47.1 sakthyasthīni prapūryāntaḥ śleṣmaṇā stambhitena tat /
Hitopadeśa
Hitop, 1, 69.2 svacchandavanajātena śākenāpi prapūryate /
Rasamañjarī
RMañj, 2, 17.2 viracya kavacīyantraṃ vālukābhiḥ prapūrayet //
Rasaprakāśasudhākara
RPSudh, 1, 34.2 lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite //
RPSudh, 10, 49.1 mṛdā bhāṇḍaṃ prapūryaiva madhye dravyaṃ tu vinyaset /
RPSudh, 11, 128.1 saptadhātumayī mūṣā kṣārabhasmaprapūritā /
RPSudh, 11, 129.1 madhye pāradakaṃ muktvā punarevaṃ prapūrayet /
Rasaratnasamuccaya
RRS, 12, 61.2 kalkād upari tatparṇair gartāvaktraṃ prapūrayet //
RRS, 15, 15.1 nidhāya sikatāmūrdhni sikatābhiḥ prapūrayet /
Rasaratnākara
RRĀ, R.kh., 9, 21.1 mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /
RRĀ, V.kh., 20, 83.1 jyotiṣmatībhavaistailaistāmrakumbhaṃ prapūrayet /
Rasendrasārasaṃgraha
RSS, 1, 66.2 viracya kavacīyantraṃ vālukābhiḥ prapūrayet //
RSS, 1, 176.2 cūrṇaṃ dattvā nirudhyātha kūṣmāṇḍaiśca prapūrayet //
RSS, 1, 180.2 vidhāya kavacīyantraṃ vālukābhiḥ prapūrayet //
RSS, 1, 335.3 lauhamagniṃ tato dattvā tathaivordhvaṃ prapūrayet //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
Ānandakanda
ĀK, 2, 1, 17.1 eteṣvekaṃ tu bhāṇḍāntaḥ kiṃcidūnaṃ prapūrayet /
ĀK, 2, 5, 32.2 mṛtpātrasthaṃ kṣiped gharme dantīdrāvaiḥ prapūrayet //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 32.1 vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /
ŚdhSaṃh, 2, 12, 242.1 vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 11.0 lohapātra ityādinā piṭharīyaṃ vālukābhiḥ prapūryetyasmadīyasampradāyāt kāryo na doṣaḥ //
Abhinavacintāmaṇi
ACint, 1, 69.1 dvibhāgaṃ pūrayed annaṃ toyaṃ bhāgaṃ prapūrayet /
Bhāvaprakāśa
BhPr, 7, 3, 63.1 vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /
BhPr, 7, 3, 223.1 tataḥ punarnavākṣāraiḥ sthālyām ardhaṃ prapūrayet /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 11.1 vālukābhiḥ prapūryātha pācayet praharadvayam /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 112.2 prapūrya sūryāt paridhānayuktyā pragṛhya nityaṃ paricālanīyā //
Rasakāmadhenu
RKDh, 1, 1, 90.2 ā kaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet //
RKDh, 1, 1, 162.2 pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 26.2, 7.2 nālaṃ prapūrayed ebhir nābheścopari sādhakaḥ //
RRSṬīkā zu RRS, 9, 41.2, 2.0 garte rājahastamātragambhīre garte hastamātrāyāmavistāre caturasre vartule vā tādṛśe garte rasānvitāṃ pāradagarbhitāṃ mallamūṣāṃ vālukāgūḍhasarvāṅgāṃ nidhāya gartakaṇṭhaparyantaṃ vālukayā prapūryopari kiṃcitpārśve ca dīptavanyopalaiḥ saṃvṛṇuyādācchādayet //
Rasataraṅgiṇī
RTar, 4, 17.1 nirdiṣṭabhūtyaiva tadūrdhvabhāgaṃ prapūrya saṃmudrya ca bhāṇḍavaktram /
RTar, 4, 30.2 ākaṇṭhaṃ kūpikāṃ tatra vālukābhiḥ prapūrayet //
RTar, 4, 35.2 pārśvayoḥ kaṇikāpetaṃ dravyakvāthaprapūritam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 52.2 śakaṭaṃ yaḥ pradadyādvā saptadhānyaprapūritam //
SkPur (Rkh), Revākhaṇḍa, 214, 11.2 dadāmi tatra vittaṃ te yadi liṅgaṃ prapūritam //
Yogaratnākara
YRā, Dh., 177.2 tataḥ punarnavākṣāraiḥ sthālyardhaṃ tu prapūrayet //
YRā, Dh., 264.2 vidhāya kācchapaṃ yantraṃ vālukābhiḥ prapūrayet //