Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 4, 31, 7.2 ghṛtaṃ duhānā viśvataḥ prapītā yūyaṃ pāta svastibhiḥ sadā naḥ //
Atharvaveda (Śaunaka)
AVŚ, 7, 15, 1.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ mahiṣo bhagāya //
AVŚ, 11, 1, 34.1 yajñaṃ duhānaṃ sadam it prapīnaṃ pumāṃsaṃ dhenuṃ sadanaṃ rayīṇām /
AVŚ, 12, 3, 41.1 vasor yā dhārā madhunā prapīnā ghṛtena miśrā amṛtasya nābhayaḥ /
AVŚ, 18, 4, 6.2 juhu dyāṃ gaccha yajamānena sākaṃ sruveṇa vatsena diśaḥ prapīnāḥ sarvā dhukṣvāhṛṇīyamānaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 25, 5.3 tasmai tvaṃ stana prapyāyāyur varco yaśo balam iti //
BhārGS, 2, 17, 1.3 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 3.3 tasmai stanaṃ prapyāyasvāyuḥ kīrtirvarco yaśo balam /
HirGS, 2, 15, 9.4 ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā /
Maitrāyaṇīsaṃhitā
MS, 2, 10, 6, 6.2 yām asya kaṇvo aduhat prapīnāṃ sahasradhārāṃ payasā mahīṃ gām //
Taittirīyasaṃhitā
TS, 1, 6, 11, 32.0 tato vai tebhyo diśaḥ prāpyāyanta //
Vārāhagṛhyasūtra
VārGS, 1, 32.1 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnamagne salilasya madhye /
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 12.1 iḍā dhenuḥ sahavatsā na āgād ūrjaṃ duhānā payasā prapīnā /
VārŚS, 2, 2, 5, 6.1 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnam agne salilasya madhye /
Āpastambaśrautasūtra
ĀpŚS, 16, 12, 11.3 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapyātam agne sarirasya madhye /