Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Jaiminigṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Śatapathabrāhmaṇa
Buddhacarita
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasaratnākara
Sarvāṅgasundarā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śāktavijñāna
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haṭhayogapradīpikā
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 75.1 prabudhyasva subudhā budhyamānā dīrghāyutvāya śataśāradāya /
Baudhāyanadharmasūtra
BaudhDhS, 3, 8, 16.1 tvam agne vratapā asīti prabuddhaḥ //
Jaiminigṛhyasūtra
JaimGS, 1, 20, 6.2 aśūnyopasthā jīvatām astu mātā pautram ānandam abhi prabudhyatām iyam iti //
Kāṭhakasaṃhitā
KS, 19, 12, 54.0 bodhā me asya vacaso yaviṣṭheti tasmāt prajās suṣupuṣīḥ prabudhyante //
Maitrāyaṇīsaṃhitā
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet //
Taittirīyasaṃhitā
TS, 5, 2, 2, 58.1 tasmāt suptvā prajāḥ prabudhyante //
Śatapathabrāhmaṇa
ŚBM, 10, 3, 3, 6.3 yadā prabudhyate prāṇād evādhi punar jāyante /
Buddhacarita
BCar, 3, 14.1 tāḥ srastakāñcīguṇavighnitāśca suptaprabuddhākulalocanāśca /
Carakasaṃhitā
Ca, Sū., 24, 50.2 prabuddhasaṃjñamannaiśca laghubhistamupācaret //
Ca, Sū., 24, 53.1 prabuddhasaṃjñaṃ matimānanubandhamupakramet /
Ca, Si., 12, 48.1 sa śāstramanyadapyāśu yuktijñatvāt prabudhyate /
Mahābhārata
MBh, 1, 55, 11.1 yadā prabuddhaḥ kaunteyastadā saṃchidya bandhanam /
MBh, 1, 104, 17.19 karṇaḥ prabuddhastaṃ svapnaṃ cintayāno 'bhavat tadā //
MBh, 1, 119, 35.1 tataḥ prabuddhaḥ kaunteyaḥ sarvaṃ saṃchidya bandhanam /
MBh, 1, 119, 43.68 tataḥ prabuddhaḥ kaunteyaḥ sa tat saṃchidya bandhanam /
MBh, 1, 142, 1.2 prabuddhāste hiḍimbāyā rūpaṃ dṛṣṭvātimānuṣam /
MBh, 1, 142, 21.2 pūrvarātre prabuddho 'si bhīma krūreṇa rakṣasā /
MBh, 3, 22, 30.2 prabuddho 'smi tato bhūyaḥ śataśo vikirañśarān //
MBh, 3, 186, 4.1 pralaye cāpi nirvṛtte prabuddhe ca pitāmahe /
MBh, 3, 195, 26.2 taṃ prabuddhaṃ mahātmānaṃ kumbhakarṇam ivāparam /
MBh, 3, 270, 21.1 prabodhya mahatā cainaṃ yatnenāgatasādhvasaḥ /
MBh, 5, 70, 34.1 na cet prabudhyate kṛṣṇa narakāyaiva gacchati /
MBh, 8, 49, 63.2 sā ca pratijñā mama lokaprabuddhā bhavet satyā dharmabhṛtāṃ variṣṭha /
MBh, 12, 44, 16.2 sukhaprabuddhā rājānam upatasthur yudhiṣṭhiram //
MBh, 12, 146, 11.2 prabudhyase prasvapiṣi vartase carase sukhī //
MBh, 12, 208, 11.1 vākprabuddho hi saṃrāgād virāgād vyāhared yadi /
MBh, 12, 293, 45.1 yadā prabuddhāstvavyaktam avasthājanmabhīravaḥ /
MBh, 12, 293, 45.2 budhyamānaṃ prabudhyanti gamayanti samaṃ tadā //
MBh, 12, 296, 17.1 ṣaḍviṃśena prabuddhena budhyamāno 'pyabuddhimān /
MBh, 12, 306, 66.1 niḥsaṃdigdhaṃ prabuddhastvaṃ budhyamānaścarācaram /
MBh, 12, 327, 89.2 yugānte sa suptaḥ susaṃkṣipya lokān yugādau prabuddho jagaddhyutsasarja //
MBh, 12, 328, 32.2 prabuddhavaryāḥ sevante mām evaiṣyanti yat param /
MBh, 13, 61, 38.2 na te sukhaṃ prabudhyante na sukhaṃ prasvapanti ca //
Rāmāyaṇa
Rām, Ay, 75, 4.1 tataḥ prabuddho bharatas taṃ ghoṣaṃ saṃnivartya ca /
Rām, Ay, 83, 9.1 uttiṣṭhata prabudhyadhvaṃ bhadram astu hi vaḥ sadā /
Rām, Ār, 69, 25.2 yat svapne labhate vittaṃ tat prabuddho 'dhigacchati //
Rām, Ki, 37, 34.2 babhūva harṣād vasudhādhipātmajaḥ prabuddhanīlotpalatulyadarśanaḥ //
Rām, Su, 7, 34.1 prabuddhānīva padmāni tāsāṃ bhūtvā kṣapākṣaye /
Rām, Su, 55, 3.2 bhujaṃgayakṣagandharvaprabuddhakamalotpalam //
Rām, Yu, 48, 40.2 saparvatavanā sarvā so 'pi naiva prabudhyate //
Rām, Yu, 48, 42.1 evam apyatinidrastu yadā naiva prabudhyata /
Rām, Yu, 48, 46.2 vadhyamāno mahākāyo na prābudhyata rākṣasaḥ //
Rām, Yu, 48, 75.1 prabuddhaḥ kumbhakarṇo 'sau bhrātā te rākṣasarṣabha /
Rām, Yu, 55, 128.1 praharṣam īyur bahavastu vānarāḥ prabuddhapadmapratimair ivānanaiḥ /
Rām, Yu, 59, 106.1 praharṣayuktā bahavastu vānarāḥ prabuddhapadmapratimānanāstadā /
Agnipurāṇa
AgniPur, 10, 11.1 kumbhakarṇaḥ prabuddho 'tha pītvā ghaṭasahasrakam /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 127.1 mayoditaṃ triyāmānte prabuddhāḥ stutadevatāḥ /
BKŚS, 20, 386.1 atha mūḍhaś ciraṃ sthitvā prabuddho vilalāpa saḥ /
BKŚS, 23, 61.2 prabuddhair gardhagṛddhena sahasratritayaṃ jitaḥ //
Daśakumāracarita
DKCar, 1, 3, 13.3 tadanu prabuddho vayasyavargaḥ kimiti niścitya madanveṣaṇāya kutra gatavān /
DKCar, 2, 4, 66.0 tenāsmai tatkṣaṇaprabuddhena bhītyānunīya dattā kanyā //
DKCar, 2, 5, 17.1 punar ananukūlasparśaduḥkhāyattagātraḥ prābudhye //
DKCar, 2, 5, 18.1 prabuddhasya ca saiva me mahāṭavī tadeva tarutalam sa eva patrāstaraḥ mamābhūt //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
Divyāvadāna
Divyāv, 8, 385.0 atha supriyo mahāsārthavāhaḥ suptaprabuddho vetraśiṭām baddhvā tāni parvataśṛṅgāṇyatikrāntaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 5.1 tasmāc cittaṃ praboddhavyaṃ rājadharme sadā dvijaiḥ /
Kūrmapurāṇa
KūPur, 1, 22, 9.1 kālāt prabuddho rājā tāmurvaśīṃ prāha śobhanām /
Liṅgapurāṇa
LiPur, 1, 4, 59.2 śarvaryante prabuddho vai dṛṣṭvā śūnyaṃ carācaram //
LiPur, 1, 17, 16.1 prabuddho 'hīyaśayanāt samāsīnaḥ kṣaṇaṃ vaśī /
LiPur, 1, 25, 12.1 nṛṇāṃ hi cittakamalaṃ prabuddhamabhavadyadā /
LiPur, 1, 41, 21.1 pūritaṃ pūrakeṇaiva prabuddhaṃ cābhavattadā /
LiPur, 1, 46, 7.1 yadā prabuddho bhagavānprabuddhamakhilaṃ jagat /
LiPur, 1, 46, 7.1 yadā prabuddho bhagavānprabuddhamakhilaṃ jagat /
LiPur, 1, 70, 118.1 sattvodrekātprabuddhastu śūnyaṃ lokamudaikṣata /
LiPur, 1, 86, 1.3 viraktānāṃ prabuddhānāṃ dhyānayajñaṃ suśobhanam //
LiPur, 1, 92, 23.2 rātrau candrasya bhāsā kusumitatilakairekatāṃ samprayātaṃ chāyāsuptaprabuddhasthitahariṇakulāluptadūrvāṅkurāgram //
LiPur, 2, 5, 18.1 sā prabuddhā phalaṃ dṛṣṭvā bhartre sarvaṃ nyavedayat /
LiPur, 2, 20, 37.1 prabuddhastu dvijo yastu sa śuddhaḥ sādhayatyapi /
Matsyapurāṇa
MPur, 47, 191.1 sampramūḍhās tataḥ sarve na prābudhyanta kiṃcana /
MPur, 146, 34.1 saptadhā saptadhā kopātprābudhyata tato ditiḥ /
Meghadūta
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Suśrutasaṃhitā
Su, Utt., 46, 24.1 prabuddhasaṃjñaṃ vamanānulomyaistīkṣṇair viśuddhaṃ laghupathyabhuktam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.27 ādividuṣaśca kapilasya kalpādau kalpāntarādhītaśruteḥ smaraṇasaṃbhavaḥ suptaprabuddhasyeva pūrvedyur avagatānām arthānām /
Tantrākhyāyikā
TAkhy, 1, 237.1 madaśramanidrāparītakāyo nāśu prabudhyata iti //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 17.2, 1.0 evaṃ vitathavikalpābhyāsavāsanānidrayā prasupto lokaḥ svapna ivābhūtamarthaṃ paśyanna prabuddhastadabhāvaṃ yathāvannāvagacchati //
ViṃVṛtti zu ViṃKār, 1, 17.2, 2.0 yadā tu tatpratipakṣalokottaranirvikalpajñānalābhāt prabuddho bhavati tadā tatpṛṣṭhalabdhaśuddhalaukikajñānasaṃmukhībhāvād viṣayābhāvaṃ yathāvad avagacchatīti samānametat //
Viṣṇupurāṇa
ViPur, 1, 2, 64.1 prabuddhaś ca punaḥ sṛṣṭiṃ karoti brahmarūpadhṛk //
ViPur, 3, 2, 53.1 tataḥ prabuddho bhagavānyathā pūrvaṃ tathā punaḥ /
ViPur, 4, 2, 28.1 prabuddhāśca ṛṣayaḥ papracchuḥ kenaitan mantrapūtaṃ vāri pītam //
ViPur, 4, 5, 9.1 prabuddhaścāsāvavanipatir api prāha //
ViPur, 5, 3, 22.1 dadṛśe ca prabuddhā sā yaśodā jātamātmajam /
ViPur, 5, 5, 11.1 tannādaśrutisaṃtrāsāt prabuddhāste vrajaukasaḥ /
ViPur, 5, 32, 16.1 tataḥ prabuddhā puruṣam apaśyantī samutsukā /
ViPur, 6, 4, 10.1 tataḥ prabuddho rātryante punaḥ sṛṣṭiṃ karoty ajaḥ /
Viṣṇusmṛti
ViSmṛ, 1, 1.1 brahmarātryāṃ vyatītāyāṃ prabuddhe padmasaṃbhave /
Bhāgavatapurāṇa
BhāgPur, 3, 6, 4.1 prabuddhakarma daivena trayoviṃśatiko gaṇaḥ /
BhāgPur, 4, 9, 8.1 tvaddattayā vayunayedam acaṣṭa viśvaṃ suptaprabuddha iva nātha bhavatprapannaḥ /
Bhāratamañjarī
BhāMañj, 1, 604.1 daṃśabhagnaradānsarpānprabuddho 'tha vṛkodaraḥ /
BhāMañj, 1, 760.2 tasthau diśo vigaṇayanprabuddhaḥ sa prajāgaraḥ //
BhāMañj, 1, 766.2 dadarśa pāṇḍavānsuptānprabuddhaṃ ca vṛkodaram //
BhāMañj, 1, 779.1 sa tānsuptānsamālokya prabuddhaṃ ca vṛkodaram /
BhāMañj, 1, 785.2 prabuddhā sahasā kuntī saha putrairdadarśa tat //
BhāMañj, 5, 50.1 tataḥ prabuddho bhagavāndadarśāgre dhanaṃjayam /
BhāMañj, 6, 53.1 nidrālurbhūtakāleṣu prabuddhastimireṣu yaḥ /
BhāMañj, 6, 162.1 guṇakarmaprabuddhānāṃ śubhāśubhaphalodayam /
BhāMañj, 6, 437.1 paśya kṛṣṇa prabuddhena gāṅgeyavaḍavāgninā /
BhāMañj, 13, 781.2 prātaḥ prabuddho vijane malaṃ tyaktvā śuciḥ sadā //
BhāMañj, 13, 927.3 prabuddhāḥ svapnamāyāsu labhante brahmaṇaḥ padam //
Hitopadeśa
Hitop, 1, 3.6 laghupatananāmā vāyasaḥ prabuddhaḥ kṛtāntam iva dvitīyam aṭantaṃ pāśahastaṃ vyādham apaśyat /
Hitop, 2, 35.2 tataḥ sa rajakas tena cītkāreṇa prabuddho nidrābhaṅgakopād utthāya gardabhaṃ laguḍena tāḍayāmāsa /
Hitop, 2, 112.4 tathānuṣṭhite sati sa gopaḥ prabuddho 'vadad idānīṃ tvāṃ pāpiṣṭhāṃ jārāntikaṃ nayāmi /
Hitop, 4, 91.1 tatas tadvacanaṃ niśamya prabuddha iva kauṇḍinya utthāyābravīt /
Kathāsaritsāgara
KSS, 1, 3, 22.1 asya suptaprabuddhasya śīrṣānte ca dine dine /
KSS, 1, 3, 65.2 āliliṅga sa tāṃ kāntāṃ prābudhyata tataśca sā //
KSS, 1, 4, 12.1 tataḥ prabuddho jātāstho gatvātiṣṭhamahaṃ śanaiḥ /
KSS, 1, 6, 3.2 tato jātiṃ nijāṃ smṛtvā prabuddhaḥ sahasābhavat //
KSS, 1, 6, 93.1 atha prabuddhas taṃ svapnaṃ smaranrājā jaharṣa saḥ /
KSS, 1, 6, 140.1 iyaddṛṣṭvā prabuddho 'smi manye sā ca sarasvatī /
KSS, 1, 7, 7.2 prabuddhaḥ kṣutpipāsādihīnaḥ svastha ivābhavam //
KSS, 1, 7, 37.2 śucīñ śūrān prabuddhāṃś ca nākrāmanti kadācana //
KSS, 2, 2, 138.1 prabuddhaśca dadarśa svau pādau nigaḍasaṃyutau /
KSS, 2, 3, 59.1 prabuddhasyāsya gatvā tvaṃ rudihi svapituḥ puraḥ /
KSS, 2, 3, 63.1 so 'pi daityaḥ prabubudhe prārebhe sā ca roditum /
KSS, 2, 4, 130.1 ityuktaḥ prabhuṇā sadyaḥ prabuddho 'hamihāmbudheḥ /
KSS, 2, 5, 81.1 etacchrutvā prabudhyaiva daṃpatī tāvapaśyatām /
KSS, 2, 6, 21.2 suptaprabuddhamiva tadreje rājagṛhaṃ tadā //
KSS, 3, 4, 117.1 prātaś ca tasya nṛpateḥ prabuddhasyaiva sa svayam /
KSS, 3, 4, 222.1 atrāntare prabuddhā sā rājaputrī niśākṣaye /
KSS, 3, 4, 284.1 prabuddhā vīkṣya patitaṃ rakṣobāhuṃ nṛpātmajā /
KSS, 4, 1, 145.1 iti vacanam udīrya candramaulau sapadi tirohitatāṃ gate prabudhya /
KSS, 4, 2, 11.1 prabuddhā sevituṃ sākṣāt tad evābhilalāṣa sā /
KSS, 4, 2, 119.1 etacchrutvā prabuddhasya tasya kālena cātmajaḥ /
KSS, 4, 3, 10.2 prabuddhā sahasaivāhaṃ vibhātā ca vibhāvarī //
KSS, 4, 3, 44.1 evam uktaśca devyā sa prabuddhaḥ kṛtapāraṇaḥ /
KSS, 5, 2, 168.1 tacca śrutvā prabudhyaiva gatvā pratyūṣa eva ca /
KSS, 5, 2, 262.1 tau ca vidyādharībhūtau prabuddhau jagmatustataḥ /
KSS, 5, 2, 290.2 taistaiḥ saṃvyabhajad vicitracaritaḥ so 'śokadattastadā yenaite sapadi prabuddhamanaso 'jāyanta vidyādharāḥ //
KSS, 5, 3, 152.1 etacchrutvā prabuddhasya tasya netrāmṛtacchaṭā /
KSS, 6, 2, 30.1 cirasthitāsu tāsvatra prabuddhaḥ so 'tha bhūpatiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
Rasaratnākara
RRĀ, Ras.kh., 3, 74.2 prabuddhe kṣīramannaṃ syādbhojane paramaṃ hitam //
RRĀ, Ras.kh., 8, 18.2 kṣaṇaṃ mūrchā bhavettena prabuddho jāyate svayam //
RRĀ, Ras.kh., 8, 163.1 mūrchā bhaveddivārātraṃ prabuddho jāyate naraḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 27.1, 5.3 tv atalādiprabodhyaśca prabhāva iti sa smṛtaḥ //
Spandakārikā
SpandaKār, 1, 17.2 nityaṃ syāt suprabuddhasya tadādyante parasya tu //
SpandaKār, 1, 25.2 sauṣuptapadavan mūḍhaḥ prabuddhaḥ syād anāvṛtaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.1 prabuddhaḥ sarvadā tiṣṭhejjñānenālokya gocaram /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 1.0 tasya prākaraṇikasvabhāvasya yopalabdhiḥ anavacchinnaḥ prakāśaḥ sā kathitayuktyavaṣṭambhāt suṣṭhu prabuddhasyāprabuddhatāsaṃskāreṇāpi śūnyasya satataṃ triṣvapi jāgarasvapnasauṣuptapadeṣu nityamiti ādau madhye'nte cāvyabhicāriṇī anapāyinī syādbhavatyeva sadāsau śaṃkarātmakasvasvabhāvatayā sphuratīty arthaḥ //
SpandaKārNir zu SpandaKār, 1, 17.2, 6.5 sauṣuptapadavanmūḍhaḥ prabuddhaḥ syādanāvṛtaḥ /
SpandaKārNir zu SpandaKār, 1, 17.2, 6.9 prabuddhaḥ sarvadā tiṣṭhet //
SpandaKārNir zu SpandaKār, 1, 17.2, 8.0 atra hi jāgarāditriṣu padeṣu ādyantakoṭivan madhyamapy arthāvasāyātmakaṃ padaṃ turyābhogamayaṃ kartuṃ prabuddhasya suprabuddhatāpādanāyopadeśaḥ pravṛttaḥ etac ca nirṇeṣyāmaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 3.0 itaḥ prabhṛti prathamaniḥṣyandānto granthaḥ prabuddhasya suprabuddhatāyai sthito yathā ṭīkākārairna cetitas tathā parīkṣyatāṃ svayameva kiyatpratipadaṃ likhāmaḥ //
SpandaKārNir zu SpandaKār, 1, 18.2, 4.0 yatheyaṃ jāgarādimadhyadaśāpi prabuddhaṃ na pratibadhnāti tathopapādayati //
SpandaKārNir zu SpandaKār, 1, 21.2, 2.0 iti gītoktadṛśā satatam evāntarmukhasvarūpanibhālanapravaṇo yaḥ sa jāgradeva jāgarāvasthāsthita eva nijamātmīyaṃ śaṃkarātmakaṃ svasvabhāvam acireṇādhigacchati tathā asya śaṃkarātmā āntaraḥ svabhāvaḥ svayam evonmajjati yena prabuddho nityoditasamāveśāsādanāt suprabuddho jīvanmukto bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, 1, 25.2, 4.0 yastu tatrāpi prayatnapāṭavād udyantṛtābalāt kṣaṇamapi na śithilībhavati sa tamasānabhibhūtatvāt cidākāśamayatvenaivāvasthitaḥ prabuddha ucyate ata eva satatodyogavataiva yoginā bhavitavyam ityādiṣṭaṃ gurubhiḥ iti śivam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 1.0 sarvadā jāgarāsvapnasuṣuptasaṃvidādimadhyāntapadeṣu prabuddhas tiṣṭhet unmīlitaspandatattvāvaṣṭambhadivyadṛṣṭiḥ suprabuddhatām eva bhajeta //
Tantrasāra
TantraS, 6, 31.0 prabuddhās tu kūṣmāṇḍahāṭakeśādyā maholoke krīḍanti //
TantraS, 9, 8.0 vijñānākalasya te eva vigalatkalpe tatsaṃskārasacivā prabudhyamānā śuddhavidyā mantrasya //
TantraS, 9, 9.0 tatsaṃskārahīnā saiva prabuddhā mantreśasya //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Trayodaśam āhnikam, 34.0 tan nābhyutthitaṃ tanmūrdharandhratrayanirgataṃ nādāntarvartiśaktivyāpinīsamanārūpamarātrayaṃ dviṣaṭkāntaṃ tadupari śuddhapadmatrayam aunmanasam etasmin viśvamaye bhede āsanīkṛte adhiṣṭhātṛtayā vyāpakabhāvena ādheyabhūtāṃ yathābhimatāṃ devatāṃ kalpayitvā yat tatraiva samasvabhāvanirbharātmani viśvabhāvārpaṇaṃ tad eva pūjanaṃ yad eva tanmayībhavanaṃ tad dhyānaṃ yat tathāvidhāntaḥparāmarśasadbhāvanādāndolanaṃ sa japaḥ yat tathāvidhaparāmarśakramaprabuddhamahātejasā tathābalād eva viśvātmīkaraṇaṃ sa homaḥ tad evaṃ kṛtvā parivāraṃ tata eva vahnirāśer visphuliṅgavat dhyātvā tathaiva pūjayet //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
TantraS, 15, 5.0 bhogasthāne yojanāya tatkāle ca tasya jīvalayaḥ nātra śeṣavartanam brahmavidyāṃ vā karṇe paṭhet sā hi parāmarśasvabhāvā sadyaḥ prabuddhapaśucaitanye prabuddhavimarśaṃ karoti //
Tantrāloka
TĀ, 4, 100.2 prabuddhe tadvipakṣāṇāṃ vyudāsaḥ pāṭhacintane //
TĀ, 6, 30.2 dvaitināṃ bhogyabhāvāttu prabuddhānāṃ yato 'dyate //
TĀ, 6, 56.2 jyeṣṭhā tu suprabuddhānāṃ bubhutsūnāṃ ca raudrikā //
TĀ, 6, 86.2 svātmautsukye prabuddhe hi vedyaviśrāntiralpikā //
TĀ, 8, 364.1 icchāvṛteḥ prabuddhākhyaṃ digrudrāṣṭakacarcitam /
TĀ, 8, 364.2 prabuddhāvaraṇādūrdhvaṃ samayāvaraṇaṃ mahat //
TĀ, 11, 40.2 ekatattvavidhiścaiṣa suprabuddhaṃ guruṃ prati //
TĀ, 19, 45.1 javī tathātmā saṃsuptāmarśo 'pyevaṃ prabudhyate /
TĀ, 19, 45.2 prabuddhaḥ sa ca saṃjāto na cādīkṣita ucyate //
TĀ, 26, 48.1 prāṇinām aprabuddhānāṃ santoṣajananāya vai /
Ānandakanda
ĀK, 1, 3, 112.1 tvaṃ siddhastvaṃ prabuddhastvaṃ sugandhastvaṃ ca manmathaḥ /
ĀK, 1, 12, 43.1 prabuddho'sau bhavetsiddho jīved ā candrabhāskaram /
ĀK, 1, 15, 12.1 prabuddhe saghṛtaṃ dadyāddugdhānnaṃ śarkarānvitam /
ĀK, 1, 15, 19.1 saptarātre prabuddhaḥ syādbaddhavacchayane sthitaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3.4, 1.0 nidrāharatvaṃ rasāyanasya vaikārikanidrāharatvena kiṃvā devavatsarvadā prabuddho nidrārahito bhavati //
Śukasaptati
Śusa, 21, 14.3 prabuddhaṃ ca tadā mātarnāgre kiṃcidvidṛśyate //
Śāktavijñāna
ŚāktaVij, 1, 12.2 prabuddhāṃ cintayecchaktiṃ daṇḍavat parameśvarīm //
ŚāktaVij, 1, 25.2 nābhicakraviniryātā yadā śaktiḥ prabudhyate //
Gokarṇapurāṇasāraḥ
GokPurS, 3, 53.1 hā cora iti cukrośa sā prabuddhā satī tadā /
GokPurS, 7, 33.2 tataḥ prabuddho rājāpi śrutvā śāpaṃ guros tadā //
Gorakṣaśataka
GorŚ, 1, 48.1 prabuddhā vahniyogena manasā mārutāhatā /
GorŚ, 1, 49.2 prabuddhā vahniyogena vratya ūrdhvaṃ suṣumṇayā //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 10.2 prabuddhāyāṃ mahāśaktau prāṇaḥ śūnye pralīyate //
Janmamaraṇavicāra
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 72.2 tataḥ prabuddhotsaṅge 'haṃ māyānidrāvimohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 23, 5.1 samaṃ jalaṃ dharmavido vadanti sārasvataṃ gāṅgamiti prabuddhāḥ /
SkPur (Rkh), Revākhaṇḍa, 42, 11.1 yāvatprabuddho vipro 'sau vīkṣyocchiṣṭaṃ tad aṃśukam /
SkPur (Rkh), Revākhaṇḍa, 90, 30.2 iti devastutiṃ śrutvā prabuddho jalaśāyyatha //