Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 139, 29.2 yat te priyaṃ tat kariṣye sarvān etān prabodhaya /
MBh, 1, 140, 6.1 prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa /
MBh, 1, 141, 2.1 kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ /
MBh, 1, 206, 9.1 teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca /
MBh, 1, 210, 14.2 prabodhyamāno bubudhe stutibhir maṅgalaistathā //
MBh, 3, 134, 3.2 vyāghraṃ śayānaṃ prati mā prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam /
MBh, 3, 146, 75.2 kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ //
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 3, 225, 10.2 patatrisaṃghaiḥ sa jaghanyarātre prabodhyate nūnam iḍātalasthaḥ //
MBh, 3, 273, 5.2 bodhayāmāsa tau vīrau prajñāstreṇa prabodhitau //
MBh, 4, 16, 7.2 bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā /
MBh, 4, 16, 11.1 sa samprahāya śayanaṃ rājaputryā prabodhitaḥ /
MBh, 10, 1, 54.2 suptau prābodhayat tau tu mātulaṃ bhojam eva ca //
MBh, 10, 8, 14.2 prābodhayata pādena śayanasthaṃ mahīpate //
MBh, 12, 160, 10.2 prabodhito 'smi bhavatā dhātumān iva parvataḥ //
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 52, 32.2 na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye //
MBh, 13, 55, 16.1 yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ /
MBh, 13, 109, 53.3 kāñcīnūpuraśabdena suptaścaiva prabodhyate //
MBh, 15, 46, 5.1 sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate /