Occurrences

Kauśikasūtra
Kauṣītakibrāhmaṇa
Vaitānasūtra
Ṛgveda
Avadānaśataka
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasendracintāmaṇi
Skandapurāṇa
Tantrāloka
Ānandakanda
Śivasūtravārtika
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Kauśikasūtra
KauśS, 9, 5, 1.1 purodayād astamayāc ca pāvakaṃ prabodhayed gṛhiṇī śuddhahastā /
KauśS, 10, 3, 13.0 pra budhyasveti suptāṃ prabodhayet //
Kauṣītakibrāhmaṇa
KauṣB, 1, 4, 14.0 tad evainaṃ tat punaḥ prabodhayatīti //
Vaitānasūtra
VaitS, 3, 6, 3.1 apararātra ṛtvijaḥ prabodhitāḥ śālādvārye 'pa upaspṛśanti //
Ṛgveda
ṚV, 1, 113, 14.2 prabodhayanty aruṇebhir aśvair oṣā yāti suyujā rathena //
ṚV, 4, 14, 3.2 prabodhayantī suvitāya devy uṣā īyate suyujā rathena //
ṚV, 4, 51, 5.2 prabodhayantīr uṣasaḥ sasantaṃ dvipāc catuṣpāc carathāya jīvam //
Avadānaśataka
AvŚat, 17, 16.8 dṛṣṭvā ca punaḥ prasādajātaḥ sa rājā sāntaḥpuro vividhena vādyena vādyamānena bhagavantaṃ tataḥ samādheḥ prabodhayāmāsa praṇītena cāhāreṇa pratipāditavān anuttarāyāṃ ca samyaksaṃbodhau kṛtavān //
Buddhacarita
BCar, 8, 58.1 śucau śayitvā śayane hiraṇmaye prabodhyamāno niśi tūryanisvanaiḥ /
Mahābhārata
MBh, 1, 133, 21.2 nādhṛtir bhūtim āpnoti budhyasvaivaṃ prabodhitaḥ //
MBh, 1, 139, 29.2 yat te priyaṃ tat kariṣye sarvān etān prabodhaya /
MBh, 1, 140, 6.1 prabodhayainān saṃsuptān mātaraṃ ca paraṃtapa /
MBh, 1, 141, 2.1 kiṃ te hiḍimba etair vā sukhasuptaiḥ prabodhitaiḥ /
MBh, 1, 206, 9.1 teṣu prabodhyamāneṣu jvaliteṣu huteṣu ca /
MBh, 1, 210, 14.2 prabodhyamāno bubudhe stutibhir maṅgalaistathā //
MBh, 3, 134, 3.2 vyāghraṃ śayānaṃ prati mā prabodhaya āśīviṣaṃ sṛkkiṇī lelihānam /
MBh, 3, 146, 75.2 kimarthaṃ sarujas te 'haṃ sukhasuptaḥ prabodhitaḥ //
MBh, 3, 225, 10.1 prabodhyate māgadhasūtapūgair nityaṃ stuvadbhiḥ svayam indrakalpaḥ /
MBh, 3, 225, 10.2 patatrisaṃghaiḥ sa jaghanyarātre prabodhyate nūnam iḍātalasthaḥ //
MBh, 3, 273, 5.2 bodhayāmāsa tau vīrau prajñāstreṇa prabodhitau //
MBh, 4, 16, 7.2 bāhubhyāṃ parirabhyainaṃ prābodhayad aninditā /
MBh, 4, 16, 11.1 sa samprahāya śayanaṃ rājaputryā prabodhitaḥ /
MBh, 10, 1, 54.2 suptau prābodhayat tau tu mātulaṃ bhojam eva ca //
MBh, 10, 8, 14.2 prābodhayata pādena śayanasthaṃ mahīpate //
MBh, 12, 160, 10.2 prabodhito 'smi bhavatā dhātumān iva parvataḥ //
MBh, 13, 52, 31.1 na prabodhyo 'smi saṃsupta ityuvācātha bhārgavaḥ /
MBh, 13, 52, 32.2 na prabodhayatāṃ taṃ ca tau tadā rajanīkṣaye //
MBh, 13, 55, 16.1 yadā tvayā sabhāryeṇa saṃsupto na prabodhitaḥ /
MBh, 13, 109, 53.3 kāñcīnūpuraśabdena suptaścaiva prabodhyate //
MBh, 15, 46, 5.1 sūtamāgadhasaṃghaiśca śayāno yaḥ prabodhyate /
Manusmṛti
ManuS, 4, 57.1 naikaḥ supyācchūnyagehe na śreyāṃsaṃ prabodhayet /
Rāmāyaṇa
Rām, Ay, 50, 1.2 prabodhayāmāsa śanair lakṣmaṇaṃ raghunandanaḥ //
Rām, Su, 16, 3.2 prābodhyata mahābāhur daśagrīvo mahābalaḥ //
Rām, Yu, 50, 10.1 kimartham aham ādṛtya tvayā rājan prabodhitaḥ /
Rām, Yu, 52, 14.2 sarpaṃ suptam ivābuddhyā prabodhayitum icchasi //
Rām, Yu, 59, 52.1 sukhaprasuptaṃ kālāgniṃ prabodhayitum icchasi /
Agnipurāṇa
AgniPur, 9, 27.1 tayā vinā na jīvāmi sugrīvādyaiḥ prabodhitaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 119.1 tadā mayaiṣa dīrghāyur bahukṛtvaḥ prabodhitaḥ /
Daśakumāracarita
DKCar, 2, 4, 56.0 tatas tacchirobhāgavartinīm ādāyāsiyaṣṭiṃ prabodhyainaṃ prasphurantamabravam ahamasmi bhavajjāmātā //
DKCar, 2, 5, 55.1 haṃsaravaprabodhitaścotthāya kāmapi kvaṇitanūpuramukharābhyāṃ caraṇābhyāṃ madantikam upasarantīṃ yuvatīmadrākṣam //
Kumārasaṃbhava
KumSaṃ, 1, 16.2 padmāni yasyāgrasaroruhāṇi prabodhayaty ūrdhvamukhair mayūkhaiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 31.2, 1.10 na kenacid īśvarena puruṣena kāryate prabodhyate karaṇam /
Viṣṇupurāṇa
ViPur, 3, 18, 14.2 kāritāstanmayā hyāsaṃstathānye tatprabodhitāḥ //
Viṣṇusmṛti
ViSmṛ, 71, 56.1 suptaṃ na prabodhayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 138.1 jalaṃ piben nāñjalinā na śayānaṃ prabodhayet /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 10.2 avekṣyamāṇā hariṇekṣaṇākṣyaḥ prabodhayantīva manorathāni //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 46.2 prabodhito 'pītihāsairnābudhyata śucārpitaḥ //
BhāgPur, 3, 6, 3.2 bhinnaṃ saṃyojayāmāsa suptaṃ karma prabodhayan //
Bhāratamañjarī
BhāMañj, 1, 1158.2 punaḥ saṃgṛhya yaḥ śete sa taireva prabodhyate //
Garuḍapurāṇa
GarPur, 1, 96, 42.1 pibennāñjalinā toyaṃ na śayānaṃ prabodhayet /
Hitopadeśa
Hitop, 1, 53.1 iti prabodhya ātithyaṃ kṛtvā āliṅgya ca tena saṃpreṣitaś citragrīvo 'pi saparivāro yatheṣṭadeśān yayau /
Hitop, 3, 66.3 paścāc cakravākeṇānīya prabodhya kanakālaṅkārādikaṃ dattvā saṃpreṣitaḥ svadeśaṃ yayau /
Hitop, 3, 102.40 tato vīravareṇa svagṛhaṃ gatvā nidrāyamāṇā svavadhūḥ prabodhitā putraś ca /
Hitop, 4, 10.3 sādhunā ca yatnāt prabodhya dhṛtaḥ /
Kathāsaritsāgara
KSS, 1, 3, 63.1 kathaṃ prabodhayāmyetāmiti yāvadacintayat /
KSS, 1, 5, 86.2 kṣipto 'pi nāpataccitramṛkṣo daivaprabodhitaḥ //
KSS, 3, 2, 8.2 prahvām abhyarthayāmāsa bhrātrā pūrvaṃ prabodhitām //
KSS, 3, 3, 11.2 prabodhya taṃ tathābhūtaṃ purūravasamabravīt //
KSS, 3, 4, 192.2 suptaṃ prabodhayāmāsa sā prabhāte 'pi naiva tam //
KSS, 5, 2, 91.1 śītārtaśca prabodhyaiva pitaraṃ svam uvāca tam /
Rasendracintāmaṇi
RCint, 3, 21.1 saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /
Skandapurāṇa
SkPur, 13, 76.2 śubhāmbudhārāpraṇayaprabodhitair madālasair bhekagaṇaiśca nāditā //
Tantrāloka
TĀ, 5, 150.1 jājvalīti hṛdambhoje bījadīpaprabodhitam /
Ānandakanda
ĀK, 1, 20, 75.2 tāṃ ca prabodhayedādau vahniyogena pārvati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 29.1, 7.0 svātmany evāsamarthaḥ san katham anyān prabodhayet //
Haribhaktivilāsa
HBhVil, 3, 90.1 prātaḥ prabodhito viṣṇo hṛṣīkeśena yat tvayā /
HBhVil, 3, 129.2 prabodhya stutibhiḥ kṛṣṇaṃ nīrājyaṃ prārthayed idam //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 5.1 tasmāt sarvaprayatnena prabodhayitum īśvarīm /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 38.1 yastu pāpena saṃmūḍhaḥ sukhaṃ suptaṃ prabodhayet /
SkPur (Rkh), Revākhaṇḍa, 67, 43.2 guruṃ caivāditaḥ kṛtvā śayānaṃ na prabodhayet //
SkPur (Rkh), Revākhaṇḍa, 146, 96.1 prasīda devadeveśa suptamaṅgaṃ prabodhaya /