Occurrences

Aitareyabrāhmaṇa
Jaiminīyabrāhmaṇa
Taittirīyasaṃhitā
Ṛgveda
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Divyāvadāna
Matsyapurāṇa
Nāṭyaśāstra
Tantrākhyāyikā
Viṣṇupurāṇa
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
Jaiminīyabrāhmaṇa
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
Taittirīyasaṃhitā
TS, 6, 6, 8, 33.0 tābhyām ime lokāḥ parāñcaś cārvāñcaś ca prābhuḥ //
Ṛgveda
ṚV, 1, 121, 7.2 yaddha prabhāsi kṛtvyāṁ anu dyūn anarviśe paśviṣe turāya //
Mahābhārata
MBh, 1, 20, 15.35 na tāvad dṛśyate sūryaḥ kṣapeyaṃ na prabhāti ca /
MBh, 1, 104, 17.8 prabhātāyāṃ rajanyāṃ tvām āgamiṣyati vāsavaḥ /
MBh, 1, 119, 43.98 prabhātāyāṃ rajanyāṃ tu vanāt praviviśuḥ puram /
MBh, 1, 165, 31.3 ūrdhvāñcitaśirogrīvā prababhau ghoradarśanā //
MBh, 1, 212, 1.388 prababhau parayopetaḥ kailāsa iva gaṅgayā /
MBh, 2, 3, 21.2 prababhau jvalamāneva divyā divyena varcasā //
MBh, 3, 2, 1.2 prabhātāyāṃ tu śarvaryāṃ teṣām akliṣṭakarmaṇām /
MBh, 3, 26, 13.2 saptarṣayaḥ pārtha divi prabhānti neśe balasyeti cared adharmam //
MBh, 3, 82, 74.2 pauṇḍarīkam avāpnoti prabhātām eva śarvarīm //
MBh, 3, 112, 4.2 tathāsya cīrāntaritā prabhāti hiraṇmayī mekhalā me yatheyam //
MBh, 3, 267, 18.1 prababhau harisainyaṃ tacchālatālaśilāyudham /
MBh, 4, 7, 6.3 śriyā ca rūpeṇa ca vikrameṇa ca prabhāsi tātānavaro nareṣviha //
MBh, 4, 11, 10.2 na te 'nurūpaṃ hayakarma vidyate prabhāsi rājeva hi saṃmato mama //
MBh, 5, 166, 13.2 prabhātāyāṃ rajanyāṃ vai idaṃ yuddhaṃ bhaviṣyati //
MBh, 5, 194, 1.2 prabhātāyāṃ tu śarvaryāṃ punar eva sutastava /
MBh, 6, 52, 1.2 prabhātāyāṃ tu śarvaryāṃ bhīṣmaḥ śāṃtanavastataḥ /
MBh, 6, 85, 32.2 prababhau vasudhā ghorā tatra tatra viśāṃ pate //
MBh, 6, 95, 1.2 prabhātāyāṃ tu śarvaryāṃ prātar utthāya vai nṛpaḥ /
MBh, 7, 19, 61.2 rathaughatumulāvartaḥ prababhau sainyasāgaraḥ //
MBh, 7, 53, 56.1 yathā prabhātāṃ rajanīṃ kalpitaḥ syād ratho mama /
MBh, 7, 56, 41.2 suprabhātām imāṃ rātriṃ jayāya vijayasya hi //
MBh, 7, 109, 21.2 āsthitaḥ prababhau rājan dīpyamāna ivāṃśumān //
MBh, 7, 172, 36.2 prababhau sa ratho muktastāvakānāṃ bhayaṃkaraḥ //
MBh, 8, 22, 29.1 prabhātāyāṃ rajanyāṃ tu karṇo rājānam abhyayāt /
MBh, 8, 26, 15.2 prababhau puruṣavyāghro mandarastha ivāṃśumān //
MBh, 8, 32, 5.2 pārṣataḥ prababhau dhanvī kālo vigrahavān iva //
MBh, 8, 54, 5.2 ghoro ninādaḥ prababhau narendra vajrāhatānām iva parvatānām //
MBh, 9, 34, 27.1 sa panthāḥ prababhau rājan sarvasyaiva sukhāvahaḥ /
MBh, 10, 4, 9.2 prabhātāyāṃ rajanyāṃ vai nihaniṣyāma śātravān //
MBh, 10, 4, 14.1 kṛtvā ca kadanaṃ teṣāṃ prabhāte vimale 'hani /
MBh, 12, 136, 24.2 gṛhaṃ gatvā sukhaṃ śete prabhātām eti śarvarīm //
MBh, 12, 160, 35.2 vṛtaṃ devagaṇaiścaiva prababhau yajñamaṇḍalam //
MBh, 12, 160, 61.1 rudhireṇa pariklinnā prababhau vasudhā tadā /
MBh, 13, 26, 54.2 agniṣṭomam avāpnoti prabhātāṃ śarvarīṃ śuciḥ //
MBh, 13, 26, 55.2 puṇḍarīkam avāpnoti prabhātāṃ śarvarīṃ śuciḥ //
MBh, 14, 26, 3.2 tenānuśiṣṭā bāndhavā bandhumantaḥ saptarṣayaḥ sapta divi prabhānti //
MBh, 14, 51, 34.1 prabhātāyāṃ tu śarvaryāṃ kṛtapūrvāhṇikakriyau /
Rāmāyaṇa
Rām, Bā, 30, 2.1 prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau /
Rām, Bā, 34, 1.2 niśāyāṃ suprabhātāyāṃ viśvāmitro 'bhyabhāṣata //
Rām, Bā, 34, 2.1 suprabhātā niśā rāma pūrvā saṃdhyā pravartate /
Rām, Bā, 73, 14.1 tamasā saṃvṛtaḥ sūryaḥ sarvā na prababhur diśaḥ /
Rām, Ay, 6, 10.2 prabhātāṃ rajanīṃ dṛṣṭvā cakre śobhāṃ parāṃ punaḥ //
Rām, Ay, 41, 29.1 prabhātāyāṃ tu śarvaryāṃ paurās te rāghavaṃ vinā /
Rām, Ay, 46, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Rām, Ay, 48, 32.1 prabhātāyāṃ rajanyāṃ tu bharadvājam upāgamat /
Rām, Ay, 80, 24.1 prabhāte vimale sūrye kārayitvā jaṭā ubhau /
Rām, Ay, 95, 44.2 manuṣyair āvṛtā bhūmir ubhayaṃ prababhau tadā //
Rām, Ay, 98, 2.1 rajanyāṃ suprabhātāyāṃ bhrātaras te suhṛdvṛtāḥ /
Rām, Ār, 15, 2.1 sa kadācit prabhātāyāṃ śarvaryāṃ raghunandanaḥ /
Rām, Yu, 26, 23.2 dhvajā dhvastā vivarṇāśca na prabhānti yathāpuram //
Rām, Yu, 42, 22.2 prababhau śastrabahulaṃ śilāpādapasaṃkulam //
Rām, Utt, 9, 24.2 prababhau na ca khe sūryo maholkāścāpatan bhuvi //
Rām, Utt, 85, 1.1 tau rajanyāṃ prabhātāyāṃ snātau hutahutāśanau /
Rām, Utt, 99, 1.1 prabhātāyāṃ tu śarvaryāṃ pṛthuvakṣā mahāyaśāḥ /
Agnipurāṇa
AgniPur, 6, 41.2 suprabhāte gāyanāś ca sūtamāgadhabandinaḥ //
Divyāvadāna
Divyāv, 18, 545.1 sa cāpi vaṇigdārako ratikrīḍāmanubhūya prabhātāyāṃ rajanyāṃ bhāṇḍāvāriṃ gatvā kuṭumbakāryāṇi karoti //
Divyāv, 19, 428.1 teṣām yo yatrābhirūḍhaḥ sa tatraivāsthito yāvat prabhātā rajanī saṃvṛttā //
Matsyapurāṇa
MPur, 88, 3.2 prabhātāyāṃ tu śarvaryāṃ dadyādidamudīrayet //
MPur, 89, 6.2 prabhātāyāṃ tu śarvaryāṃ gurave taṃ nivedayet /
MPur, 99, 12.1 prabhātāyāṃ tu śarvaryāṃ brāhmaṇāya kuṭumbine /
MPur, 140, 43.2 kapardisainye prababhuḥ samantato nipātyamānā yudhi vajrasaṃnibhāḥ //
Nāṭyaśāstra
NāṭŚ, 3, 15.2 niśāyāṃ tu prabhātāyāṃ pūjanaṃ prakramediha //
Tantrākhyāyikā
TAkhy, 2, 245.1 evaṃ cintayan prabhātāyāṃ rātryāṃ bhūyo 'pi nagaram āsādya vittopārjanāya cittam āsthāya katipayakālena pañcāśaddīnārān upārjya punaḥ svadeśagamanāya tenaiva mārgeṇa pravartitaḥ //
Viṣṇupurāṇa
ViPur, 5, 17, 3.1 adya me saphalaṃ janma suprabhātā ca me niśā /
ViPur, 5, 18, 24.1 suprabhātādya rajanī mathurāvāsiyoṣitām /
Śukasaptati
Śusa, 17, 3.17 so 'pi ca prabhātāyāṃ niśi prathamamevotthāya svarṇaśṛṅkhalā gṛhītvā jagāma /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 9.1 vitrastarūpaṃ prababhau kṣaṇena saṃhartumicchetkimayaṃ trilokīm /
SkPur (Rkh), Revākhaṇḍa, 26, 24.2 svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī /
SkPur (Rkh), Revākhaṇḍa, 47, 14.2 svāgataṃ devaviprāṇāṃ suprabhātādya śarvarī /
SkPur (Rkh), Revākhaṇḍa, 67, 52.2 svāgataṃ tu muniśreṣṭha suprabhātādya śarvarī //
SkPur (Rkh), Revākhaṇḍa, 172, 49.2 prabhāte vimale sūrye snānādikavidhiṃ nṛpa //
SkPur (Rkh), Revākhaṇḍa, 220, 25.1 tataḥ prabhātāṃ rajanīṃ dṛṣṭvā natvā mahodadhim /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 6, 3.0 prabhāntyāṃ rātryām //