Occurrences

Gopathabrāhmaṇa
Kaṭhopaniṣad
Maitrāyaṇīsaṃhitā
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Bhāratamañjarī
Tantrāloka
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 7, 4.0 yas tad darśapūrṇamāsayo rūpaṃ vidyāt kasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante kasmād āsāṃ punar eva jāyante kasmād antataḥ sarva eva prabhidyante //
GB, 1, 3, 9, 7.0 yad anuyājā apuronuvākyāvanto bhavanti tasmād āsāṃ saptavarṣāṣṭavarṣāṇāṃ prabhidyante //
GB, 1, 3, 9, 9.0 yat samiṣṭayajur apuronuvākyāvad bhavati tasmād antataḥ sarva eva prabhidyante //
Kaṭhopaniṣad
KaṭhUp, 6, 15.1 yadā sarve prabhidyante hṛdayasyeha granthayaḥ /
Maitrāyaṇīsaṃhitā
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 5.5 tābhyaḥ sūdam upa prābhinat /
Taittirīyasaṃhitā
TS, 1, 3, 4, 1.3 ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan /
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
TS, 6, 6, 7, 4.2 yathā vai lāṅgalenorvarāṃ prabhindanty evam ṛksāme yajñam prabhintto yan maitrāvaruṇīṃ vaśām ālabhate yajñāyaiva prabhinnāya matyam anvavāsyati śāntyai /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 37.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 7, 44.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
Carakasaṃhitā
Ca, Sū., 17, 102.1 pakvaprabhinnāsūrdhvajāsu mukhāt srāvaḥ sravati adhojāsu gudāt ubhayatastu nābhijāsu //
Ca, Cik., 5, 174.1 prabhidyeta na yadyevaṃ dadyādyoniviśodhanam /
Ca, Cik., 5, 185.1 upanāhanaṃ saśastraṃ pakvasyābhyantaraprabhinnasya /
Mahābhārata
MBh, 1, 180, 13.1 vegenāpatatastāṃstu prabhinnān iva vāraṇān /
MBh, 1, 199, 11.4 jāmbūnadapariṣkārān prabhinnakaraṭāmukhān /
MBh, 1, 202, 20.1 prabhinnakaraṭau mattau bhūtvā kuñjararūpiṇau /
MBh, 1, 213, 47.1 gajānāṃ tu prabhinnānāṃ tridhā prasravatāṃ madam /
MBh, 1, 219, 1.4 dvipāḥ prabhinnāḥ śārdūlāḥ siṃhāḥ kesariṇastathā //
MBh, 3, 12, 56.2 mātaṃga iva mātaṃgaṃ prabhinnakaraṭāmukhaḥ //
MBh, 3, 98, 15.1 kareṇubhir vāraṇaiś ca prabhinnakaraṭāmukhaiḥ /
MBh, 3, 142, 10.2 prabhinnam iva mātaṃgaṃ siṃhaskandhaṃ dhanaṃjayam //
MBh, 3, 146, 15.2 mṛgarāḍ iva saṃkruddhaḥ prabhinna iva kuñjaraḥ //
MBh, 3, 157, 29.1 kesarīva yathotsiktaḥ prabhinna iva vāraṇaḥ /
MBh, 3, 157, 30.1 taṃ mṛgendram ivāyāntaṃ prabhinnam iva vāraṇam /
MBh, 3, 157, 56.1 tam āpatantaṃ vegena prabhinnam iva vāraṇam /
MBh, 3, 252, 5.1 nāgaṃ prabhinnaṃ girikūṭakalpam upatyakāṃ haimavatīṃ carantam /
MBh, 4, 18, 21.2 prabhinnam iva mātaṅgaṃ parikīrṇaṃ kareṇubhiḥ //
MBh, 4, 30, 26.1 bhīmāśca mattamātaṅgāḥ prabhinnakaraṭāmukhāḥ /
MBh, 4, 35, 9.1 taṃ sā vrajantaṃ tvaritaṃ prabhinnam iva kuñjaram /
MBh, 4, 60, 7.1 tataḥ prabhinnena mahāgajena mahīdharābhena punar vikarṇaḥ /
MBh, 5, 23, 22.2 nāgaḥ prabhinna iva naḍvalāsu caṅkramyate kaccid enaṃ smaranti //
MBh, 5, 50, 33.1 prabhinna iva mātaṅgaḥ prabhañjan puṣpitān drumān /
MBh, 5, 84, 7.1 nityaprabhinnānmātaṅgān īṣādantān prahāriṇaḥ /
MBh, 5, 140, 11.1 prabhinnam iva mātaṅgaṃ pratidviradaghātinam /
MBh, 5, 149, 24.1 abhedyaḥ sarvaśastrāṇāṃ prabhinna iva vāraṇaḥ /
MBh, 6, 13, 33.3 supratīkastathā rājan prabhinnakaraṭāmukhaḥ //
MBh, 6, 19, 30.1 vāraṇā daśasāhasrāḥ prabhinnakaraṭāmukhāḥ /
MBh, 6, 20, 7.1 duryodhano hastinaṃ padmavarṇaṃ suvarṇakakṣyaṃ jātibalaṃ prabhinnam /
MBh, 6, 44, 6.2 prabhinnāstu mahākāyāḥ saṃnipatya gajā gajaiḥ //
MBh, 6, 44, 9.2 suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ //
MBh, 6, 44, 9.2 suprabhinnāḥ prabhinnānāṃ saṃmukhābhimukhā yayuḥ //
MBh, 6, 44, 10.1 prabhinnair api saṃsaktāḥ kecit tatra mahāgajāḥ /
MBh, 6, 44, 11.1 samyak praṇītā nāgāśca prabhinnakaraṭāmukhāḥ /
MBh, 6, 48, 20.1 tam āpatantaṃ vegena prabhinnam iva vāraṇam /
MBh, 6, 60, 37.1 bhagadattaḥ prabhinnena kuñjareṇa viśāṃ pate /
MBh, 6, 77, 5.2 gajendrāśca madodvṛttāḥ prabhinnakaraṭāmukhāḥ //
MBh, 6, 88, 4.1 sa tair viddhaḥ sravan raktaṃ prabhinna iva kuñjaraḥ /
MBh, 6, 91, 26.1 prabhinnāśca mahānāgā vinītā hastisādibhiḥ /
MBh, 6, 91, 32.1 kuñjareṇa prabhinnena saptadhā sravatā madam /
MBh, 7, 9, 8.1 prabhinnam iva mātaṅgaṃ tathā kruddhaṃ tarasvinam /
MBh, 7, 20, 40.1 tato droṇaḥ satyasaṃdhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 21, 4.1 jṛmbhamāṇam iva vyāghraṃ prabhinnam iva kuñjaram /
MBh, 7, 24, 46.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 27, 20.1 yathā naḍavanaṃ kruddhaḥ prabhinnaḥ ṣaṣṭihāyanaḥ /
MBh, 7, 38, 28.1 duḥśāsanastu saṃkruddhaḥ prabhinna iva kuñjaraḥ /
MBh, 7, 63, 13.2 dviradānāṃ prabhinnānāṃ sahasrāṇi caturdaśa //
MBh, 7, 68, 52.2 prabhinna iva mātaṅgo mṛdnannaḍavanaṃ yathā //
MBh, 7, 70, 26.1 arkaraśmiprabhinneṣu śastreṣu kavaceṣu ca /
MBh, 7, 71, 6.2 siṃhasya dvipamukhyābhyāṃ prabhinnābhyāṃ yathā vane //
MBh, 7, 87, 33.2 karkaśāśca vinītāśca prabhinnakaraṭāmukhāḥ //
MBh, 7, 96, 7.2 prabhinnam iva mātaṅgaṃ yūthamadhye vyavasthitam /
MBh, 7, 144, 33.1 tathā gajān prabhinnāṃśca suprabhinnā mahāgajāḥ /
MBh, 7, 144, 33.1 tathā gajān prabhinnāṃśca suprabhinnā mahāgajāḥ /
MBh, 7, 161, 24.1 āhvayantaṃ parānīkaṃ prabhinnam iva vāraṇam /
MBh, 8, 27, 37.1 īṣādantaṃ mahānāgaṃ prabhinnakaraṭāmukham /
MBh, 8, 60, 31.2 sakṛtprabhinnāv iva vāśitāntare mahāgajau manmathasaktacetasau //
MBh, 8, 61, 2.2 sa vikṣaran nāga iva prabhinno gadām asmai tumule prāhiṇod vai //
MBh, 8, 65, 2.1 yathā gajau haimavatau prabhinnau pragṛhya dantāv iva vāśitārthe /
MBh, 9, 19, 2.1 āsthāya sumahānāgaṃ prabhinnaṃ parvatopamam /
MBh, 9, 21, 31.2 prabhinnayor yathā saktaṃ mattayor varahastinoḥ //
MBh, 9, 56, 58.2 udbhinnarudhiro rājan prabhinna iva kuñjaraḥ //
MBh, 12, 101, 27.1 anīkaṃ ye prabhindanti bhinnaṃ ye sthagayanti ca /
MBh, 12, 117, 23.1 prabhinnakaraṭaḥ prāṃśuḥ padmī vitatamastakaḥ /
MBh, 12, 139, 2.1 maryādāsu prabhinnāsu kṣubhite dharmaniścaye /
MBh, 12, 177, 19.2 pratyekaśaḥ prabhidyante yaiḥ śarīraṃ viceṣṭate //
MBh, 12, 309, 29.1 maryādā niyatāḥ svayaṃbhuvā ya ihemāḥ prabhinatti daśaguṇā mano'nugatvāt /
MBh, 13, 105, 6.1 taṃ prabhinnaṃ mahānāgaṃ prasrutaṃ sarvato madam /
MBh, 14, 74, 9.1 sa vāraṇaṃ nagaprakhyaṃ prabhinnakaraṭāmukham /
Rāmāyaṇa
Rām, Ār, 22, 7.1 prabhinnagirisaṃkāśās toyaśoṣitadhāriṇaḥ /
Rām, Su, 4, 23.2 kṣataprarūḍhām iva bāṇalekhāṃ vāyuprabhinnām iva meghalekhām //
Rām, Su, 9, 25.1 kvacit prabhinnaiḥ karakaiḥ kvacid āloḍitair ghaṭaiḥ /
Rām, Yu, 19, 9.1 yaṃ tu paśyasi tiṣṭhantaṃ prabhinnam iva kuñjaram /
Rām, Yu, 46, 37.2 sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau //
Amarakośa
AKośa, 2, 502.2 prabhinno garjito mattaḥ samāvudvāntanirmadau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 123.2 na prabhidyeta yadyevaṃ dadyād yonivirecanam //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 665.2 mṛgendra iva nāgendraṃ prasphurantaṃ prabhinnavān //
Kumārasaṃbhava
KumSaṃ, 5, 80.1 asaṃpadas tasya vṛṣeṇa gacchataḥ prabhinnadigvāraṇavāhano vṛṣā /
Kūrmapurāṇa
KūPur, 1, 50, 19.1 sāmavedaṃ sahasreṇa śākhānāṃ prabibheda saḥ /
Liṅgapurāṇa
LiPur, 1, 39, 64.1 laiṅgam ekādaśavidhaṃ prabhinnaṃ dvāpare śubham /
LiPur, 1, 93, 8.2 drutaṃ cālpavīryaprabhinnāṅgabhinnā vayaṃ daityarājasya śastrairnikṛttāḥ //
LiPur, 1, 98, 3.2 prabhidyamānāḥ kuntaiś ca dudruvurbhayavihvalāḥ //
LiPur, 2, 21, 21.1 sadyamaṣṭaprakāreṇa prabhidya ca kalāmayam /
LiPur, 2, 48, 27.1 evaṃ prabhidya gāyatrīṃ tattaddevānurūpataḥ /
Matsyapurāṇa
MPur, 151, 2.2 citrapañcapatāke tu prabhinnakaraṭāmukhe //
Suśrutasaṃhitā
Su, Sū., 33, 9.1 prabhinnaṃ prasrutāṅgaṃ ca raktanetraṃ hatasvaram /
Su, Nid., 1, 49.1 ājānusphuṭitaṃ yacca prabhinnaṃ prasrutaṃ ca yat /
Su, Nid., 11, 12.1 kaṇḍūyutāste 'lparujaḥ prabhinnāḥ sravanti naśyanti bhavanti cānye /
Su, Cik., 19, 9.1 bhindyāttataḥ prabhinnāyāṃ yathoktaṃ kramamācaret /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 2.1 nitāntanīlotpalapattrakāntibhiḥ kvacit prabhinnāñjanarāśisaṃnibhaiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 5.1 prabhinnavaiḍūryanibhais tṛṇāṅkuraiḥ samācitā protthitakandalīdalaiḥ /
Bhāratamañjarī
BhāMañj, 6, 312.1 airāvaṇagataḥ so 'tha prabhinnairdigdvipaiḥ saha /
BhāMañj, 7, 180.1 rambhākāṇḍavane bhagne prabhinneneva dantinā /
Tantrāloka
TĀ, 3, 163.1 śīghrasthairyaprabhinnena tridhā bhāvamupāgatā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 64.1 prabhinnagopuradvāraṃ keśaśuṣkāsthisaṃkulam /
SkPur (Rkh), Revākhaṇḍa, 15, 6.1 hāhāravākranditanisvanaiśca prabhinnarathyāgṛhagopuraiśca /
SkPur (Rkh), Revākhaṇḍa, 176, 27.2 śatabhedaprabhinnā ye kuṣṭhā bahuvidhās tathā //
SkPur (Rkh), Revākhaṇḍa, 198, 32.1 bahubhedaprabhinnaṃ tu manuṣyeṣu vipacyate /