Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 32.2 tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ //
MBh, 1, 22, 2.1 te meghā mumucustoyaṃ prabhūtaṃ vidyudujjvalāḥ /
MBh, 1, 38, 5.2 vardhate ca prabhavatāṃ kopo 'tīva mahātmanām /
MBh, 1, 47, 11.2 prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam //
MBh, 1, 57, 68.101 prabhūtājyena haviṣā hutvā mantrair hutāśanam /
MBh, 1, 63, 2.2 sa kadācin mahābāhuḥ prabhūtabalavāhanaḥ /
MBh, 1, 79, 13.2 paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi //
MBh, 1, 94, 94.5 na te prabhavitā mṛtyur yāvad icchasi jīvitum /
MBh, 1, 94, 94.6 tvatto hyanujñāṃ samprāpya mṛtyuḥ prabhavitānagha /
MBh, 1, 105, 9.2 prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām //
MBh, 1, 139, 27.3 parityajeta ko nvadya prabhavann iva rākṣasi //
MBh, 1, 170, 17.4 yad asmākaṃ dhanādhyakṣaḥ prabhūtaṃ dhanam āharat //
MBh, 1, 190, 18.1 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnām upalabhya tāṃ śriyam /
MBh, 1, 192, 7.88 prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ /
MBh, 1, 194, 13.1 vāhanāni prabhūtāni mitrāṇi bahulāni ca /
MBh, 2, 8, 5.2 rasavacca prabhūtaṃ ca bhakṣyabhojyam ariṃdama /
MBh, 2, 42, 33.1 śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān /
MBh, 3, 17, 1.3 prabhūtanaranāgena balenopaviveśa ha //
MBh, 3, 17, 2.1 same niviṣṭā sā senā prabhūtasalilāśaye /
MBh, 3, 62, 3.1 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam /
MBh, 3, 83, 7.1 prabhavecca kule puṇye sarvapāpaṃ vyapohati /
MBh, 3, 83, 74.2 prayāgaḥ sarvatīrthebhyaḥ prabhavatyadhikaṃ vibho //
MBh, 3, 111, 7.2 kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam /
MBh, 3, 113, 12.1 vibhāṇḍakasyāvrajataḥ sa rājā paśūn prabhūtān paśupāṃśca vīrān /
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 141, 24.3 dadṛśur muditā rājan prabhūtagajavājimat //
MBh, 3, 146, 54.1 tat saro 'thāvatīryāśu prabhūtakamalotpalam /
MBh, 3, 182, 16.1 sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ /
MBh, 3, 183, 9.2 gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam //
MBh, 3, 188, 50.1 alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati /
MBh, 3, 188, 85.2 dvijātipūrvako lokaḥ krameṇa prabhaviṣyati //
MBh, 3, 201, 4.1 tato rāgaḥ prabhavati dveṣaś ca tadanantaram /
MBh, 3, 201, 4.2 tato lobhaḥ prabhavati mohaś ca tadanantaram //
MBh, 3, 241, 31.1 tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ /
MBh, 3, 242, 4.1 tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ /
MBh, 3, 264, 1.2 tato 'vidūre nalinīṃ prabhūtakamalotpalām /
MBh, 3, 267, 20.2 prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca //
MBh, 3, 268, 1.2 prabhūtānnodake tasmin bahumūlaphale vane /
MBh, 3, 268, 6.2 babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ //
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 12.3 prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ //
MBh, 3, 293, 11.2 tataḥ prabhṛti cāpyanye prābhavannaurasāḥ sutāḥ //
MBh, 4, 53, 37.1 droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt /
MBh, 5, 35, 43.1 śrīr maṅgalāt prabhavati prāgalbhyāt sampravardhate /
MBh, 5, 37, 52.1 mahate yo 'pakārāya narasya prabhavennaraḥ /
MBh, 5, 45, 2.1 śukrād brahma prabhavati brahma śukreṇa vardhate /
MBh, 5, 146, 32.1 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye /
MBh, 6, 12, 14.3 yato meghāḥ pravartante prabhavanti ca sarvaśaḥ //
MBh, 6, 12, 15.3 yato varṣaṃ prabhavati varṣākāle janeśvara //
MBh, 6, BhaGī 8, 18.1 avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame /
MBh, 6, BhaGī 8, 19.2 rātryāgame 'vaśaḥ pārtha prabhavatyaharāgame //
MBh, 6, BhaGī 16, 9.2 prabhavantyugrakarmāṇaḥ kṣayāya jagato 'hitāḥ //
MBh, 6, 115, 3.1 tato duḥkhataraṃ manye kim anyat prabhaviṣyati /
MBh, 7, 52, 26.1 na hi madbāhuguptasya prabhavantyamarā api /
MBh, 7, 112, 8.2 prabhavanto vyadṛśyanta rājann ādhiratheḥ śarāḥ //
MBh, 7, 114, 26.1 śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ /
MBh, 7, 114, 30.2 eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ //
MBh, 8, 49, 79.2 nihanti yaḥ śatrugaṇān anekaśaḥ sa mābhivaktuṃ prabhavaty anāgasam //
MBh, 12, 8, 22.1 dhanāt kulaṃ prabhavati dhanād dharmaḥ pravartate /
MBh, 12, 9, 20.1 svabhāvastu prayātyagre prabhavantyaśanānyapi /
MBh, 12, 18, 27.2 annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet //
MBh, 12, 52, 16.2 prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta //
MBh, 12, 78, 1.2 keṣāṃ rājā prabhavati vittasya bharatarṣabha /
MBh, 12, 112, 64.2 ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā //
MBh, 12, 120, 43.2 brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam //
MBh, 12, 135, 2.2 prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ //
MBh, 12, 152, 4.1 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate /
MBh, 12, 157, 1.2 yataḥ prabhavati krodhaḥ kāmaśca bharatarṣabha /
MBh, 12, 157, 7.1 lobhāt krodhaḥ prabhavati paradoṣair udīryate /
MBh, 12, 157, 10.1 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ /
MBh, 12, 157, 14.1 īrṣyā kāmāt prabhavati saṃgharṣāccaiva bhārata /
MBh, 12, 167, 21.2 mitrāt prabhavate satyaṃ mitrāt prabhavate balam /
MBh, 12, 167, 21.2 mitrāt prabhavate satyaṃ mitrāt prabhavate balam /
MBh, 12, 170, 12.2 prabhavanti dhanajyāninirmuktasya nirāśiṣaḥ //
MBh, 12, 181, 7.2 sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate //
MBh, 12, 185, 8.2 kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca //
MBh, 12, 198, 15.1 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ /
MBh, 12, 221, 52.1 vartayantyeva pitari putrāḥ prabhavatātmanaḥ /
MBh, 12, 221, 68.1 prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān /
MBh, 12, 228, 25.2 ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavatyatha //
MBh, 12, 252, 18.1 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ /
MBh, 12, 252, 19.1 yenaivānyaḥ prabhavati so 'parān api bādhate /
MBh, 12, 255, 2.1 kṛṣyā hyannaṃ prabhavati tatastvam api jīvasi /
MBh, 12, 255, 3.1 yato yajñaḥ prabhavati nāstikyam api jalpasi /
MBh, 12, 255, 7.2 ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale /
MBh, 12, 255, 10.2 yajñāt prajā prabhavati nabhaso 'mbha ivāmalam //
MBh, 12, 265, 5.1 tato rāgaḥ prabhavati dveṣaśca tadanantaram /
MBh, 12, 265, 5.2 tato lobhaḥ prabhavati mohaśca tadanantaram //
MBh, 12, 267, 10.1 abhāvād bhāviteṣveva tebhyaśca prabhavantyapi /
MBh, 12, 271, 8.3 asmin gacchanti vilayam asmācca prabhavantyuta //
MBh, 12, 326, 37.2 yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam /
MBh, 12, 351, 5.2 prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim //
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 6, 5.2 bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam //
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 17, 120.2 ratnaprabhūto raktāṅgo mahārṇavanipānavit //
MBh, 13, 18, 12.2 na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi //
MBh, 13, 21, 14.3 prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja //
MBh, 13, 34, 11.1 brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ /
MBh, 13, 34, 11.2 yataścāyaṃ prabhavati pretya yatra ca gacchati //
MBh, 13, 62, 8.2 annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ //
MBh, 13, 65, 57.2 annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā //
MBh, 13, 66, 11.1 annaṃ cāpi prabhavati pānīyāt kurusattama /
MBh, 13, 84, 15.1 na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai /
MBh, 13, 97, 26.2 sarvam annāt prabhavati viditaṃ kīrtayāmi te //
MBh, 13, 134, 13.2 prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate //
MBh, 13, 134, 26.1 prabhavan pṛcchate yo hi saṃmānayati vā punaḥ /
MBh, 14, 10, 35.1 evaṃguṇaḥ saṃbabhūveha rājā yasya kratau tat suvarṇaṃ prabhūtam /
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //