Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Gopathabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mukundamālā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasikapriyā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Haribhaktivilāsa
Haṃsadūta
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareya-Āraṇyaka
AĀ, 5, 3, 2, 3.2 satyasaṃmitaṃ vākprabhūtaṃ manaso vibhūtaṃ hṛdayograṃ brāhmaṇabhartṛkam //
Aitareyabrāhmaṇa
AB, 1, 18, 1.0 yajño vai devebhya udakrāman na vo 'ham annam bhaviṣyāmīti neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa haibhyo vihṛto na prababhūva te hocur devā na vai na itthaṃ vihṛto 'lam bhaviṣyati hantemaṃ yajñaṃ saṃbharāmeti tatheti taṃ saṃjabhruḥ //
Atharvaveda (Śaunaka)
AVŚ, 3, 29, 2.1 sarvān kāmān pūrayaty ābhavan prabhavan bhavan /
Gopathabrāhmaṇa
GB, 2, 2, 6, 4.0 sa ebhyo vihṛto na prababhūva //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 10, 1.1 sā pṛthaksalilaṃ kāmadughākṣiti prāṇasaṃhitaṃ cakṣuśśrotraṃ vākprabhūtam manasā vyāptaṃ hṛdayāgram brāhmaṇabhaktam annaśubhaṃ varṣapavitraṃ gobhagam pṛthivyuparaṃ tapastanu varuṇapariyatanam indraśreṣṭhaṃ sahasrākṣaram ayutadhāram amṛtaṃ duhānā sarvān imāṃl lokān abhivikṣaratīti //
JUB, 2, 4, 6.2 prāṇaṃ vā anu prajāḥ paśavaḥ prabhavanti /
Jaiminīyabrāhmaṇa
JB, 1, 53, 12.0 sa vidyād upa mā devāḥ prābhūvan prajātir me bhūyasy abhūc chreyān bhaviṣyāmīti tathā haiva syāt //
Kāṭhakasaṃhitā
KS, 9, 14, 1.0 yaḥ prajayā paśubhir naiva prabhaved varāsīṃ paridhāya taptaṃ piban dvādaśa rātrīr adhaś śayīta //
KS, 9, 14, 3.0 amithuno hi vā eṣo 'tha na prabhavati //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 1.2 yathā sudīptāt pāvakād visphuliṅgāḥ sahasraśaḥ prabhavante sarūpāḥ /
MuṇḍU, 2, 1, 8.1 sapta prāṇāḥ prabhavanti tasmāt saptārciṣaḥ samidhaḥ sapta homāḥ /
Taittirīyabrāhmaṇa
TB, 2, 2, 2, 5.9 devebhyo vai yajño na prābhavat /
TB, 2, 2, 2, 6.2 tato vai tebhyo yajñaḥ prābhavat /
Taittirīyasaṃhitā
TS, 1, 7, 2, 14.1 atha vai tām upāhva iti hovāca yā prajāḥ prabhavantīḥ pratyābhavatīti //
TS, 1, 7, 2, 17.1 oṣadhayo vai prajāḥ prabhavantīḥ pratyābhavanti //
TS, 1, 7, 4, 53.1 devānām patnīr agnir gṛhapatir yajñasya mithunaṃ tayor ahaṃ devayajyayā mithunena prabhūyāsam iti //
TS, 6, 6, 11, 9.0 devebhyo vai suvargo loko na prābhavat //
TS, 6, 6, 11, 12.0 tato vai tebhyaḥ suvargo lokaḥ prābhavat //
Vasiṣṭhadharmasūtra
VasDhS, 15, 2.1 tasya pradānavikrayatyāgeṣu mātāpitarau prabhavataḥ //
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 9.4 devānāṃ patnīnām ahaṃ devayajyayā patnīr yajñasya mithunaṃ tāsām ahaṃ devayajyayā mithunena prabhūyāsam /
VārŚS, 1, 2, 1, 18.1 ācchettā te mā riṣam iti prabhūtaṃ lūtvā japati //
Āpastambadharmasūtra
ĀpDhS, 1, 23, 2.4 tasmāt kāyāḥ prabhavanti sarve sa mūlaṃ śāśvatikaḥ sa nityaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 4.0 yasmin kuśavīriṇaṃ prabhūtam //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 2.2 iyam upabhṛd ātmaiva dhruvā tadvā ātmana evemāni sarvāṇyaṅgāni prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 4.2 athedam antarikṣam upabhṛd iyam eva dhruvā tad vā asyā eveme sarve lokāḥ prabhavanti tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 2, 2, 4, 6.8 tato 'yaṃ prababhūva yo 'yaṃ pavate /
ŚBM, 10, 6, 3, 2.1 sa ātmānam upāsīta manomayam prāṇaśarīram bhārūpam ākāśātmānaṃ kāmarūpiṇam manojavasaṃ satyasaṃkalpaṃ satyadhṛtiṃ sarvagandhaṃ sarvarasaṃ sarvā anu diśaḥ prabhūtaṃ sarvam idam abhyāptam avākkam anādaram /
ŚBM, 13, 3, 7, 1.0 eṣa vai prabhūrnāma yajñaḥ yatraitena yajñena yajante sarvameva prabhūtam bhavati //
Ṛgveda
ṚV, 2, 13, 4.1 prajābhyaḥ puṣṭiṃ vibhajanta āsate rayim iva pṛṣṭham prabhavantam āyate /
ṚV, 7, 77, 3.2 uṣā adarśi raśmibhir vyaktā citrāmaghā viśvam anu prabhūtā //
ṚV, 8, 58, 2.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ /
ṚV, 10, 132, 1.1 ījānam id dyaur gūrtāvasur ījānam bhūmir abhi prabhūṣaṇi /
Ṛgvedakhilāni
ṚVKh, 3, 18, 1.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtam /
Arthaśāstra
ArthaŚ, 1, 4, 15.1 sa tena guptaḥ prabhavati iti //
ArthaŚ, 1, 20, 5.1 jīvantīśvetāmuṣkakapuṣpavandākābhir akṣīve jātasyāśvatthasya pratānena guptaṃ sarpā viṣāṇi vā na prabhavanti //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 1, 101.0 tasmai prabhavati saṃtāpādibhyaḥ //
Buddhacarita
BCar, 1, 40.2 guṇā hi sarvāḥ prabhavanti hetoḥ nidarśanānyatra ca no nibodha //
Carakasaṃhitā
Ca, Sū., 5, 62.2 na cāsya rogāḥ sahasā prabhavantyūrdhvajatrujāḥ //
Ca, Sū., 27, 4.2 tat svabhāvād udaktaṃ kledayati lavaṇaṃ viṣyandayati kṣāraḥ pācayati madhu saṃdadhāti sarpiḥ snehayati kṣīraṃ jīvayati māṃsaṃ bṛṃhayati rasaḥ prīṇayati surā jarjarīkaroti sīdhur avadhamati drākṣāsavo dīpayati phāṇitamācinoti dadhi śophaṃ janayati piṇyākaśākaṃ glapayati prabhūtāntarmalo māṣasūpaḥ dṛṣṭiśukraghnaḥ kṣāraḥ prāyaḥ pittalam amlam anyatra dāḍimāmalakāt prāyaḥ śleṣmalaṃ madhuram anyatra madhunaḥ purāṇācca śāliṣaṣṭikayavagodhūmāt prāyastikaṃ vātalamavṛṣyaṃ cānyatra vegāgrāmṛtāpaṭolapattrāt prāyaḥ kaṭukaṃ vātalam avṛṣyaṃ cānyatra pippalīviśvabheṣajāt //
Ca, Sū., 30, 79.1 dambhino mukharā hyajñāḥ prabhūtābaddhabhāṣiṇaḥ /
Ca, Śār., 8, 28.1 yasyāḥ punargarbhaḥ supto na spandate tāṃ śyenamatsyagavayaśikhitāmracūḍatittirīṇām anyatamasya sarpiṣmatā rasena māṣayūṣeṇa vā prabhūtasarpiṣā mūlakayūṣeṇa vā raktaśālīnām odanaṃ mṛdumadhuśītalaṃ bhojayet /
Ca, Cik., 1, 11.1 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān /
Ca, Cik., 22, 7.2 ghoravyādhikṛśānāṃ prabhavatyupasargabhūtā sā //
Ca, Cik., 1, 3, 26.2 ghṛtaprabhūtaṃ sakṣaudraṃ jīrṇe cānnaṃ praśasyate //
Ca, Cik., 1, 3, 44.1 prabhūtasneham aśanaṃ jīrṇe tatra praśasyate /
Ca, Cik., 2, 2, 8.1 sāndrībhūtaṃ ca kuryāt prabhūtamadhuśarkaram /
Mahābhārata
MBh, 1, 1, 32.2 tataḥ prajānāṃ patayaḥ prābhavann ekaviṃśatiḥ //
MBh, 1, 22, 2.1 te meghā mumucustoyaṃ prabhūtaṃ vidyudujjvalāḥ /
MBh, 1, 38, 5.2 vardhate ca prabhavatāṃ kopo 'tīva mahātmanām /
MBh, 1, 47, 11.2 prabhūtadhanadhānyāḍhyam ṛtvigbhiḥ suniveśitam //
MBh, 1, 57, 68.101 prabhūtājyena haviṣā hutvā mantrair hutāśanam /
MBh, 1, 63, 2.2 sa kadācin mahābāhuḥ prabhūtabalavāhanaḥ /
MBh, 1, 79, 13.2 paśudharmiṣu pāpeṣu mleccheṣu prabhaviṣyasi //
MBh, 1, 94, 94.5 na te prabhavitā mṛtyur yāvad icchasi jīvitum /
MBh, 1, 94, 94.6 tvatto hyanujñāṃ samprāpya mṛtyuḥ prabhavitānagha /
MBh, 1, 105, 9.2 prabhūtahastyaśvarathāṃ padātigaṇasaṃkulām //
MBh, 1, 139, 27.3 parityajeta ko nvadya prabhavann iva rākṣasi //
MBh, 1, 170, 17.4 yad asmākaṃ dhanādhyakṣaḥ prabhūtaṃ dhanam āharat //
MBh, 1, 190, 18.1 kṛte vivāhe ca tataḥ sma pāṇḍavāḥ prabhūtaratnām upalabhya tāṃ śriyam /
MBh, 1, 192, 7.88 prabhavanto hṛṣṭatuṣṭāḥ svabāhubalaśālinaḥ /
MBh, 1, 194, 13.1 vāhanāni prabhūtāni mitrāṇi bahulāni ca /
MBh, 2, 8, 5.2 rasavacca prabhūtaṃ ca bhakṣyabhojyam ariṃdama /
MBh, 2, 42, 33.1 śāntavighnaḥ sukhārambhaḥ prabhūtadhanadhānyavān /
MBh, 3, 17, 1.3 prabhūtanaranāgena balenopaviveśa ha //
MBh, 3, 17, 2.1 same niviṣṭā sā senā prabhūtasalilāśaye /
MBh, 3, 62, 3.1 dadṛśur vaṇijo ramyaṃ prabhūtayavasendhanam /
MBh, 3, 83, 7.1 prabhavecca kule puṇye sarvapāpaṃ vyapohati /
MBh, 3, 83, 74.2 prayāgaḥ sarvatīrthebhyaḥ prabhavatyadhikaṃ vibho //
MBh, 3, 111, 7.2 kaccin mune kuśalaṃ tāpasānāṃ kaccicca vo mūlaphalaṃ prabhūtam /
MBh, 3, 113, 12.1 vibhāṇḍakasyāvrajataḥ sa rājā paśūn prabhūtān paśupāṃśca vīrān /
MBh, 3, 120, 5.1 niryātu sādhvadya daśārhasenā prabhūtanānāyudhacitravarmā /
MBh, 3, 141, 24.3 dadṛśur muditā rājan prabhūtagajavājimat //
MBh, 3, 146, 54.1 tat saro 'thāvatīryāśu prabhūtakamalotpalam /
MBh, 3, 182, 16.1 sa tān uvāca nāsmākaṃ mṛtyuḥ prabhavate nṛpāḥ /
MBh, 3, 183, 9.2 gāś ca me dāsyate vainyaḥ prabhūtaṃ cārthasaṃcayam //
MBh, 3, 188, 50.1 alpadravyā vṛthāliṅgā hiṃsā ca prabhaviṣyati /
MBh, 3, 188, 85.2 dvijātipūrvako lokaḥ krameṇa prabhaviṣyati //
MBh, 3, 201, 4.1 tato rāgaḥ prabhavati dveṣaś ca tadanantaram /
MBh, 3, 201, 4.2 tato lobhaḥ prabhavati mohaś ca tadanantaram //
MBh, 3, 241, 31.1 tatra yajño nṛpaśreṣṭha prabhūtānnaḥ susaṃskṛtaḥ /
MBh, 3, 242, 4.1 tataḥ pravavṛte yajñaḥ prabhūtānnaḥ susaṃskṛtaḥ /
MBh, 3, 264, 1.2 tato 'vidūre nalinīṃ prabhūtakamalotpalām /
MBh, 3, 267, 20.2 prabhūtamadhumāṃseṣu vārimatsu śiveṣu ca //
MBh, 3, 268, 1.2 prabhūtānnodake tasmin bahumūlaphale vane /
MBh, 3, 268, 6.2 babhūvuḥ pattibahulāḥ prabhūtagajavājinaḥ //
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 291, 12.3 prabhavanti varārohe bhadraṃ te śṛṇu me vacaḥ //
MBh, 3, 293, 11.2 tataḥ prabhṛti cāpyanye prābhavannaurasāḥ sutāḥ //
MBh, 4, 53, 37.1 droṇasya puṅkhasaktāśca prabhavantaḥ śarāsanāt /
MBh, 5, 35, 43.1 śrīr maṅgalāt prabhavati prāgalbhyāt sampravardhate /
MBh, 5, 37, 52.1 mahate yo 'pakārāya narasya prabhavennaraḥ /
MBh, 5, 45, 2.1 śukrād brahma prabhavati brahma śukreṇa vardhate /
MBh, 5, 146, 32.1 rājyaṃ tu pāṇḍor idam apradhṛṣyaṃ tasyādya putrāḥ prabhavanti nānye /
MBh, 6, 12, 14.3 yato meghāḥ pravartante prabhavanti ca sarvaśaḥ //
MBh, 6, 12, 15.3 yato varṣaṃ prabhavati varṣākāle janeśvara //
MBh, 6, BhaGī 8, 18.1 avyaktādvyaktayaḥ sarvāḥ prabhavantyaharāgame /
MBh, 6, BhaGī 8, 19.2 rātryāgame 'vaśaḥ pārtha prabhavatyaharāgame //
MBh, 6, BhaGī 16, 9.2 prabhavantyugrakarmāṇaḥ kṣayāya jagato 'hitāḥ //
MBh, 6, 115, 3.1 tato duḥkhataraṃ manye kim anyat prabhaviṣyati /
MBh, 7, 52, 26.1 na hi madbāhuguptasya prabhavantyamarā api /
MBh, 7, 112, 8.2 prabhavanto vyadṛśyanta rājann ādhiratheḥ śarāḥ //
MBh, 7, 114, 26.1 śarāsanād ādhiratheḥ prabhavantaḥ sma sāyakāḥ /
MBh, 7, 114, 30.2 eko dīrgha iva prāṃśuḥ prabhavan dṛśyate śaraḥ //
MBh, 8, 49, 79.2 nihanti yaḥ śatrugaṇān anekaśaḥ sa mābhivaktuṃ prabhavaty anāgasam //
MBh, 12, 8, 22.1 dhanāt kulaṃ prabhavati dhanād dharmaḥ pravartate /
MBh, 12, 9, 20.1 svabhāvastu prayātyagre prabhavantyaśanānyapi /
MBh, 12, 18, 27.2 annāt prāṇaḥ prabhavati annadaḥ prāṇado bhavet //
MBh, 12, 52, 16.2 prabhaviṣyanti gāṅgeya kṣutpipāse na cāpyuta //
MBh, 12, 78, 1.2 keṣāṃ rājā prabhavati vittasya bharatarṣabha /
MBh, 12, 112, 64.2 ślāghanīyā ca varyā ca loke prabhavatāṃ kṣamā //
MBh, 12, 120, 43.2 brahma yattaṃ nivasati dehavatsu tasmād vidyād vyavasāyaṃ prabhūtam //
MBh, 12, 135, 2.2 prabhūtamatsye kaunteya babhūvuḥ sahacāriṇaḥ //
MBh, 12, 152, 4.1 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ pravartate /
MBh, 12, 157, 1.2 yataḥ prabhavati krodhaḥ kāmaśca bharatarṣabha /
MBh, 12, 157, 7.1 lobhāt krodhaḥ prabhavati paradoṣair udīryate /
MBh, 12, 157, 10.1 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ /
MBh, 12, 157, 14.1 īrṣyā kāmāt prabhavati saṃgharṣāccaiva bhārata /
MBh, 12, 167, 21.2 mitrāt prabhavate satyaṃ mitrāt prabhavate balam /
MBh, 12, 167, 21.2 mitrāt prabhavate satyaṃ mitrāt prabhavate balam /
MBh, 12, 170, 12.2 prabhavanti dhanajyāninirmuktasya nirāśiṣaḥ //
MBh, 12, 181, 7.2 sarveṣāṃ naḥ prabhavati kasmād varṇo vibhajyate //
MBh, 12, 185, 8.2 kāle mṛtyuḥ prabhavati spṛśanti vyādhayo na ca //
MBh, 12, 198, 15.1 evaṃ prakṛtitaḥ sarve prabhavanti śarīriṇaḥ /
MBh, 12, 221, 52.1 vartayantyeva pitari putrāḥ prabhavatātmanaḥ /
MBh, 12, 221, 68.1 prabhavadbhiḥ purā dāyān arhebhyaḥ pratipāditān /
MBh, 12, 228, 25.2 ṣaṇṇām ātmani buddhau ca jitāyāṃ prabhavatyatha //
MBh, 12, 252, 18.1 tenaivānyaḥ prabhavati so 'paraṃ bādhate punaḥ /
MBh, 12, 252, 19.1 yenaivānyaḥ prabhavati so 'parān api bādhate /
MBh, 12, 255, 2.1 kṛṣyā hyannaṃ prabhavati tatastvam api jīvasi /
MBh, 12, 255, 3.1 yato yajñaḥ prabhavati nāstikyam api jalpasi /
MBh, 12, 255, 7.2 ataḥ stainyaṃ prabhavati vikarmāṇi ca jājale /
MBh, 12, 255, 10.2 yajñāt prajā prabhavati nabhaso 'mbha ivāmalam //
MBh, 12, 265, 5.1 tato rāgaḥ prabhavati dveṣaśca tadanantaram /
MBh, 12, 265, 5.2 tato lobhaḥ prabhavati mohaśca tadanantaram //
MBh, 12, 267, 10.1 abhāvād bhāviteṣveva tebhyaśca prabhavantyapi /
MBh, 12, 271, 8.3 asmin gacchanti vilayam asmācca prabhavantyuta //
MBh, 12, 326, 37.2 yasmāt sarvaṃ prabhavati jagat sthāvarajaṅgamam /
MBh, 12, 351, 5.2 prabhavantīha bhūtānāṃ prāptānāṃ paramāṃ gatim //
MBh, 13, 1, 19.3 nityāyasto bālajano na cāsti dharmo hyeṣa prabhavāmyasya nāham //
MBh, 13, 6, 5.2 bījād bījaṃ prabhavati bījād eva phalaṃ smṛtam //
MBh, 13, 17, 27.1 rudrāṇām api yo rudraḥ prabhuḥ prabhavatām api /
MBh, 13, 17, 120.2 ratnaprabhūto raktāṅgo mahārṇavanipānavit //
MBh, 13, 18, 12.2 na te prabhavitā mṛtyur yaśasvī ca bhaviṣyasi //
MBh, 13, 21, 14.3 prabhavāmi sadā dhṛtyā bhadre svaṃ śayanaṃ vraja //
MBh, 13, 34, 11.1 brāhmaṇād eva tad bhūtaṃ prabhavanti yataḥ prajāḥ /
MBh, 13, 34, 11.2 yataścāyaṃ prabhavati pretya yatra ca gacchati //
MBh, 13, 62, 8.2 annāt prabhavati prāṇaḥ pratyakṣaṃ nātra saṃśayaḥ //
MBh, 13, 65, 57.2 annāt prāṇaḥ prabhavati tejo vīryaṃ balaṃ tathā //
MBh, 13, 66, 11.1 annaṃ cāpi prabhavati pānīyāt kurusattama /
MBh, 13, 84, 15.1 na hi tejasvināṃ śāpāstejaḥsu prabhavanti vai /
MBh, 13, 97, 26.2 sarvam annāt prabhavati viditaṃ kīrtayāmi te //
MBh, 13, 134, 13.2 prabhavan yo 'nahaṃvādī sa vai puruṣa ucyate //
MBh, 13, 134, 26.1 prabhavan pṛcchate yo hi saṃmānayati vā punaḥ /
MBh, 14, 10, 35.1 evaṃguṇaḥ saṃbabhūveha rājā yasya kratau tat suvarṇaṃ prabhūtam /
MBh, 14, 18, 17.2 tato dharmaḥ prabhavati yaḥ prajāḥ pāti śāśvatīḥ //
Manusmṛti
ManuS, 5, 2.2 kathaṃ mṛtyuḥ prabhavati vedaśāstravidāṃ prabho //
Rāmāyaṇa
Rām, Bā, 5, 5.2 niviṣṭaḥ sarayūtīre prabhūtadhanadhānyavān //
Rām, Bā, 72, 11.1 dātṛpratigrahītṛbhyāṃ sarvārthāḥ prabhavanti hi /
Rām, Ay, 20, 19.2 prabhaviṣyati duḥkhāya yathograṃ pauruṣaṃ mama //
Rām, Ay, 20, 32.1 adya me 'straprabhāvasya prabhāvaḥ prabhaviṣyati /
Rām, Ay, 21, 17.3 bhavatyā mama caivādya rājā prabhavati prabhuḥ //
Rām, Ār, 8, 26.1 dharmād arthaḥ prabhavati dharmāt prabhavate sukham /
Rām, Ār, 8, 26.1 dharmād arthaḥ prabhavati dharmāt prabhavate sukham /
Rām, Ki, 21, 14.1 na cāhaṃ harirājasya prabhavāmy aṅgadasya vā /
Rām, Ki, 32, 13.2 prabhūtadhanadhānyāni strīratnaiḥ śobhitāni ca //
Rām, Ki, 42, 21.1 viśālā nalinī yatra prabhūtakamalotpalā /
Rām, Ki, 52, 32.1 idaṃ hi māyāvihitaṃ sudurgamaṃ prabhūtavṛkṣodakabhojyapeyam /
Rām, Su, 36, 53.2 aṅgulyā yojayāmāsa na hyasya prābhavad bhujaḥ //
Rām, Yu, 27, 7.1 prabhavantaṃ padasthaṃ hi paruṣaṃ ko 'bhidhāsyati /
Rām, Yu, 103, 4.2 adya tīrṇapratijñatvāt prabhavāmīha cātmanaḥ //
Rām, Utt, 18, 24.2 te na te prabhaviṣyanti mayi prīte na saṃśayaḥ //
Rām, Utt, 23, 18.1 yasmāccandraḥ prabhavati śītaraśmiḥ prajāhitaḥ /
Saundarānanda
SaundĀ, 16, 10.1 jarādayo naikavidhāḥ prajānāṃ satyāṃ pravṛttau prabhavantyanarthāḥ /
SaundĀ, 16, 36.2 dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ //
SaundĀ, 17, 21.2 tattatpratītya prabhavanti bhāvā nirātmakaṃ tena viveda lokam //
Amaruśataka
AmaruŚ, 1, 84.2 ghana ghaṭayituṃ niḥsnehaṃ tvāṃ ya eva nivartane prabhavati gavāṃ kiṃ naśchinnaṃ sa eva dhanañjayaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 22.1 prabhūte śodhanaṃ taddhi mūlād unmūlayen malān /
AHS, Sū., 18, 34.2 prabhūtamārutaḥ krūraḥ kṛcchrāc chyāmādikair api //
AHS, Nidānasthāna, 3, 4.1 prabhavatyasṛjaḥ sthānāt plīhato yakṛtaśca tat /
AHS, Nidānasthāna, 10, 7.1 sāmānyaṃ lakṣaṇaṃ teṣāṃ prabhūtāvilamūtratā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 4.1 sā cāha prabhavantīva dāraka pratigṛhyatām /
BKŚS, 27, 68.1 prabhavaḥ prabhavanto hi doṣābhāse manāg api /
BKŚS, 28, 79.2 na hi cūḍāmaṇiḥ pāde prabhavāmīti badhyate //
Daśakumāracarita
DKCar, 2, 8, 16.0 na cāvajñātasyājñā prabhavati prajānāṃ yogakṣemārādhanāya //
Divyāvadāna
Divyāv, 11, 20.1 sa kathayati nāhaṃ bhadanta prabhavāmyenaṃ jīvitenāchādayitum //
Harivaṃśa
HV, 7, 28.1 ādyāḥ prabhūtā ṛbhavaḥ pṛthukāś ca divaukasaḥ /
HV, 9, 31.3 ṛtucakraṃ prabhavati brahmaloke sadānagha //
HV, 11, 26.1 na te prabhavitā mṛtyur yāvaj jīvitum icchasi /
HV, 11, 26.2 tvatto 'bhyanujñāṃ samprāpya mṛtyuḥ prabhavitā tava //
Harṣacarita
Harṣacarita, 1, 114.1 apragalbham api janaṃ prabhavatā praśrayeṇārpitaṃ mano madhviva vācālayati //
Harṣacarita, 1, 210.1 upāṃśu kathayeti kapolatalanatibimbitāṃ lajjayā karṇamūlamiva mālatīṃ praveśayantī madhurayā girā sudhīramuvāca sakhi mālati kimarthamevamabhidadhāsi kāhamavadhānadānasya śarīrasya prāṇānāṃ vā sarvasyāprārthito 'pi prabhavatyevātivelaṃ cakṣuṣyo janaḥ //
Kirātārjunīya
Kir, 2, 48.2 prabhavanty abhimānaśālināṃ madam uttambhayituṃ vibhūtayaḥ //
Kir, 6, 6.1 prababhūva nālam avalokayituṃ paritaḥ sarojarajasāruṇitam /
Kir, 6, 38.2 nijugopa harṣam uditaṃ maghavā nayavartmagāḥ prabhavatāṃ hi dhiyaḥ //
Kir, 10, 35.1 prabhavati na tadā paro vijetuṃ bhavati jitendriyatā yad ātmarakṣā /
Kir, 10, 37.1 balavad api balaṃ mithovirodhi prabhavati naiva vipakṣanirjayāya /
Kir, 10, 59.2 iti vividham iyāya tāsu bhūṣāṃ prabhavati maṇḍayituṃ vadhūr anaṅgaḥ //
Kumārasaṃbhava
KumSaṃ, 6, 59.2 api vyāptadigantāni nāṅgāni prabhavanti me //
Kāmasūtra
KāSū, 3, 1, 2.1 tasmāt kanyām abhijanopetāṃ mātāpitṛmatīṃ trivarṣāt prabhṛti nyūnavayasaṃ ślāghyācāre dhanavati pakṣavati kule saṃbandhipriye saṃbandhibhir ākule prasūtāṃ prabhūtamātṛpitṛpakṣāṃ rūpaśīlalakṣaṇasampannām anyūnādhikāvinaṣṭadantanakhakarṇakeśākṣistanīm arogiprakṛtiśarīrāṃ tathāvidha eva śrutavāñ śīlayet //
KāSū, 6, 6, 9.1 svena vyayena śūrasya mahāmātrasya prabhavato vā lubdhasya gamanaṃ niṣphalam api vyasanapratīkārārthaṃ mahataścārthaghnasya nimittasya praśamanam āyatijananaṃ vā so 'nartho 'rthānubandhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 142.1 svalpākṣaraḥ prabhūtārtho niḥsaṃdigdho nirākulaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 59.2 jñānena karmayogena na teṣāṃ prabhavāmyaham //
KūPur, 1, 47, 56.2 prabhūtacandravadanair nūpurārāvasaṃyutaiḥ //
Liṅgapurāṇa
LiPur, 1, 95, 40.1 jātāya bahudhā loke prabhūtāya namonamaḥ /
LiPur, 2, 19, 19.1 vairāgyaiśvaryasaṃyukte prabhūte vimale tathā /
LiPur, 2, 19, 28.1 prabhūte vimale sāre hyādhāre parame sukhe /
LiPur, 2, 22, 11.2 vedādibhiḥ prabhūtādyaṃ praṇavena ca madhyamam //
LiPur, 2, 23, 23.2 vedādibhiḥ prabhūtādyaṃ praṇavena tu madhyamam //
Matsyapurāṇa
MPur, 13, 12.2 dakṣasya yajñe vitate prabhūtavaradakṣiṇe /
MPur, 20, 20.2 pañcālānvayasambhūtaṃ prabhūtabalavāhanam //
MPur, 20, 22.1 aparau mantriṇau dṛṣṭvā prabhūtabalavāhanau /
MPur, 21, 33.2 tatastasmai dhanaṃ dattvā prabhūtagrāmasaṃyutam //
MPur, 33, 14.2 paśudharmiṣu mleccheṣu pāpeṣu prabhaviṣyasi //
MPur, 98, 14.2 sṛṣṭermukhe'vyaṅgavapuḥ sabhāryaḥ prabhūtaputrānvayavanditāṅghriḥ //
MPur, 101, 49.1 yaścobhayamukhīṃ dadyātprabhūtakanakānvitām /
MPur, 110, 11.1 prabhāvātsarvatīrthebhyaḥ prabhavatyadhikaṃ vibho /
MPur, 121, 7.2 tasmātprabhavate divyā nadī hyacchodakā śubhā //
MPur, 121, 12.2 tasmātprabhavate puṇyo lauhityaśca nado mahān //
MPur, 121, 17.1 tasmātprabhavate puṇyā sarayūrlokapāvanī /
MPur, 121, 22.2 tasya pādātprabhavati śailodaṃ nāma tatsaraḥ //
MPur, 121, 23.1 tasmātprabhavate puṇyā nadī śailodakā śubhā /
MPur, 121, 65.1 sarasvatī prabhavati tasmājjyotiṣmatī tu yā /
MPur, 121, 66.2 yasmādagre prabhavati gandharvānukule ca te //
MPur, 121, 67.1 meroḥ pārśvātprabhavati hradaścandraprabho mahān /
MPur, 122, 9.1 tatra meghāstu vṛṣṭyarthaṃ prabhavantyapayānti ca /
MPur, 135, 18.2 tripuraṃ prabhavattadvad bhīmarūpamahāsuraiḥ //
MPur, 135, 38.2 tripuraṃ prabhavat tadvad bhīmarūpamahāsuraiḥ //
MPur, 136, 7.1 asminkaḥ prabhavedyogo hyasaṃdhārye 'mitātmani /
MPur, 148, 31.2 babhāṣe sacivāndaityaḥ prabhūtavaradarpitaḥ //
MPur, 161, 47.2 rasayuktaṃ prabhūtaṃ ca bhakṣyabhojyamanantakam //
Meghadūta
Megh, Pūrvameghaḥ, 11.1 kartuṃ yacca prabhavati mahīm ucchilīndhrām avandhyāṃ tacchrutvā te śravaṇasubhagaṃ garjitaṃ mānasotkāḥ /
Megh, Pūrvameghaḥ, 15.1 ratnacchāyāvyatikara iva prekṣyametatpurastād valmīkāgrāt prabhavati dhanuḥkhaṇḍam ākhaṇḍalasya /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 276.0 svalpamapi anupāyato'rjitamalaghu prabhūtamapi upāyato'rjitaṃ laghveva draṣṭavyam //
PABh zu PāśupSūtra, 2, 25, 5.2 na hy atejasvināśāya taijasāḥ prabhavanti vai /
PABh zu PāśupSūtra, 3, 4, 6.2 dhanyo deśo yatra gāvaḥ prabhūtāḥ medhyaṃ cānnaṃ pārthivā dharmaśīlāḥ /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 54.0 tadanu mantraiḥ saṃskṛtya bhasma prabhūtaṃ prastaret //
Suśrutasaṃhitā
Su, Sū., 25, 36.1 surendragopapratimaṃ prabhūtaṃ raktaṃ sravedvai kṣatataś ca vāyuḥ /
Su, Utt., 40, 20.2 hanyādetadyat pratīpaṃ bhavecca kṣīṇaṃ hanyuścopasargāḥ prabhūtāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 10.2, 1.34 nātmanaḥ prabhavati /
SKBh zu SāṃKār, 10.2, 1.57 tathā paratantram vyaktam svatantram avyaktam prabhavaty ātmanaḥ /
SKBh zu SāṃKār, 11.2, 1.59 tathā ca pumān api svatantra ātmanaḥ prabhavatīty arthaḥ /
Viṣṇupurāṇa
ViPur, 1, 19, 6.2 tadbījaṃ janma phalati prabhūtaṃ tasya cāśubham //
ViPur, 2, 7, 32.2 ādibījātprabhavati bījānyanyāni vai tataḥ //
ViPur, 2, 7, 33.1 prabhavanti tatastebhyaḥ sambhavantyapare drumāḥ /
ViPur, 2, 8, 108.1 tataḥ prabhavati brahman sarvapāpaharā sarit /
ViPur, 3, 7, 15.2 hariguruvaśago 'smi na svatantraḥ prabhavati saṃyamane mamāpi viṣṇuḥ //
ViPur, 4, 2, 86.1 niḥsaṅgatā muktipadaṃ yatīnāṃ saṅgād aśeṣāḥ prabhavanti doṣāḥ /
ViPur, 5, 12, 23.2 nārjunasya ripuḥ kaścinmamāgre prabhaviṣyati //
ViPur, 6, 5, 58.2 garbhajanmajarādyeṣu sthāneṣu prabhaviṣyataḥ //
ViPur, 6, 8, 58.2 yasmin brahmaṇi sarvaśaktinilaye mānāni no mānināṃ niṣṭhāyai prabhavanti hanti kaluṣaṃ śrotraṃ sa yāto hariḥ //
Viṣṇusmṛti
ViSmṛ, 23, 31.1 guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena //
ViSmṛ, 24, 40.2 ṛtutraye vyatīte tu prabhavatyātmanaḥ sadā //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 11.1, 9.1 sarvāścaitāḥ smṛtayaḥ pramāṇaviparyayavikalpanidrāsmṛtīnām anubhavāt prabhavanti //
YSBhā zu YS, 4, 3.1, 5.1 yathā vā sa eva kṣetrikas tasminn eva kedāre na prabhavaty audakān bhaumān vā rasān dhānyamūlāny anupraveśayitum //
Yājñavalkyasmṛti
YāSmṛ, 3, 67.2 sakāśād ātmanas tadvad ātmānaḥ prabhavanti hi //
Śatakatraya
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
ŚTr, 2, 76.1 sanmārge tāvad āste prabhavati ca naras tāvad evendriyāṇāṃ lajjāṃ tāvad vidhatte vinayam api samālambate tāvad eva /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 8.1 prabhūtaśāliprasavaiścitāni mṛgāṅganāyūthavibhūṣitāni /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 6.2 parāyaṇaṃ kṣemam ihecchatāṃ paraṃ na yatra kālaḥ prabhavet paraḥ prabhuḥ //
BhāgPur, 1, 18, 5.1 tāvat kalirna prabhavet praviṣṭo 'pīha sarvataḥ /
BhāgPur, 3, 26, 71.2 prabhavanti vinā yena notthāpayitum ojasā //
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
BhāgPur, 4, 21, 37.1 mā jātu tejaḥ prabhavenmaharddhibhistitikṣayā tapasā vidyayā ca /
BhāgPur, 8, 7, 34.1 tat tasya te sadasatoḥ parataḥ parasya nāñjaḥ svarūpagamane prabhavanti bhūmnaḥ /
BhāgPur, 11, 2, 54.2 hṛdi katham upasīdatāṃ punaḥ sa prabhavati candra ivodite 'rkatāpaḥ //
BhāgPur, 11, 10, 19.2 te 'py addhā na vidur yogaṃ mṛtyur na prabhaved yathā //
Bhāratamañjarī
BhāMañj, 1, 913.2 prabhavāmo vayaṃ rātrau jātādhikabalotkaṭāḥ //
BhāMañj, 13, 515.2 utthānopahatāstena prabhavanti na tāḥ kila //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 10.1, 12.0 bhūmityāgaṃ kavitvaṃ parapuraviśanaṃ vaśyam ākarṣaṇaṃ ca hy evaṃ vā cetanāptā prabhavati nikhilā khecaratvapratiṣṭhā //
Garuḍapurāṇa
GarPur, 1, 39, 3.1 oṃ aṃ prabhūtāya namaḥ /
GarPur, 1, 39, 3.2 imaṃ tu pūjayenmadhye prabhūtāmalasaṃjñakam /
GarPur, 1, 76, 2.2 prabhavanti tatastaruṇā vajranibhā bhīṣmapāṣāṇāḥ //
GarPur, 1, 111, 10.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāśca śatrava iva prabhavanti gātre /
GarPur, 1, 113, 9.1 vane 'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe 'pi pañcendriyanigrahastapaḥ /
GarPur, 1, 148, 4.2 prabhavatyasṛjaḥ sthānātplīhato yakṛtaśca saḥ //
GarPur, 1, 156, 1.3 sarvadā prāṇināṃ māṃse kīlakāḥ prabhavanti ye //
Hitopadeśa
Hitop, 1, 27.2 lobhāt krodhaḥ prabhavati lobhāt kāmaḥ prajāyate /
Hitop, 1, 88.5 viśvāsāt prabhavanty ete viśvāsas tatra no hitaḥ //
Hitop, 1, 98.5 prītyai sajjanabhāṣitaṃ prabhavati prāyo yathā cetasaḥ sadyuktyā ca pariṣkṛtaṃ sukṛtinām ākṛṣṭimantropamam //
Hitop, 4, 91.4 vane'pi doṣāḥ prabhavanti rāgiṇāṃ gṛhe'pi pañcendriyanigrahas tapaḥ /
Kathāsaritsāgara
KSS, 1, 7, 36.2 bhujyate 'vidhinā vāpi tatraite prabhavanti ca //
KSS, 3, 4, 39.2 gopālako 'pi prabhavatyevaṃ tattatra gamyatām //
KSS, 6, 1, 205.1 devaḥ prabhavatīdānīm ityanenodite tadā /
Mukundamālā
MukMā, 1, 9.1 mā bhairmandamano vicintya bahudhā yāmīściraṃ yātanā nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ /
Rasahṛdayatantra
RHT, 4, 2.2 tadapi na carati rasendraḥ sattvaṃ kathamatra yatnataḥ prabhavet //
Rasamañjarī
RMañj, 6, 75.2 prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ //
Rasaratnasamuccaya
RRS, 3, 6.1 evaṃ saṃkrīḍamānāyāḥ prābhavat prasṛtaṃ rajaḥ /
Rasaratnākara
RRĀ, Ras.kh., 6, 1.2 teṣāṃ vakṣye madanasukhadāṃ vīryavṛddhiṃ prabhūtāṃ mattāḥ siddhāḥ śatamapi dṛḍhāstādṛśāstoṣayanti //
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
Rasendracintāmaṇi
RCint, 8, 30.2 rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 9.1 tasmādabhūttanayaḥ prabhūtanayaḥ parāyaḥ sadayaḥ śatāyuḥ /
Rasārṇava
RArṇ, 2, 129.2 na tatra rogadaurgatyaṃ netayaḥ prabhavanti ca //
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
Rājanighaṇṭu
RājNigh, 2, 13.2 vaiśyāj jātaṃ prabhavatitarāṃ dhātulohādisiddhau śaudrād etaj janitam akhilavyādhividrāvakaṃ drāk //
RājNigh, Prabh, 10.1 prabhadrakaḥ prabhavati śītatiktakaḥ kaphavraṇakṛmivamiśophaśāntaye /
RājNigh, Pānīyādivarga, 41.1 himavati malayācale ca vindhye prabhavati sahyagirau ca yā sravantī /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 16.1, 4.0 yā etāḥ kramāt yathākramaṃ nirdiṣṭāḥ tāḥ kalpanāḥ snehasyānyābhibhūtatvāt anyena bhakṣyādinā bahunā tathā rasabhedena sahopayuktasyābhibhūtatvāt tathālpatvād alpopayogitvāt mūrdhākṣitarpaṇādau hi pāna iva prabhūtasyāvacārayitum aśakyatvācca vicāraṇāḥ smṛtāḥ //
Skandapurāṇa
SkPur, 20, 55.3 tathāpi tu na mṛtyurme prabhaviṣyati mā śucaḥ //
Tantrasāra
TantraS, 5, 1.0 tatra yadā vikalpaḥ svayam eva saṃskāram ātmani upāyāntaranirapekṣatayaiva kartuṃ prabhavati tadā asau pāśavavyāpārāt pracyutaḥ śuddhavidyānugraheṇa parameśaśaktirūpatām āpanna upāyatayā avalambyamānaḥ śāktaṃ jñānam āvirbhāvayati //
Tantrāloka
TĀ, 1, 331.2 yattu prekṣyaṃ dṛśi parigataṃ taimirīṃ doṣamudrāṃ dūraṃ rundhet prabhavatu kathaṃ tatra mālinyaśaṅkā //
TĀ, 3, 161.1 prabhaviṣyati tadyoge yogaḥ kṣobhātmakaḥ sphuṭaḥ /
TĀ, 3, 287.1 jagatsarvaṃ mattaḥ prabhavati vibhedena bahudhā tathāpyetadrūḍhaṃ mayi vigalite tvatra na paraḥ /
TĀ, 5, 110.1 kiṃcitkartuṃ prabhavati cakṣuṣā rūpasaṃvidam /
Ānandakanda
ĀK, 2, 1, 219.1 yāsāṃ chede na raktaṃ prabhavati satataṃ prāyaśo raktabhūmau /
ĀK, 2, 9, 23.1 kṛṣṇe pakṣe pragalati dalaṃ pratyahaṃ caikamekaṃ śukle pakṣe prabhavati punar lambamānā latā syāt /
Āryāsaptaśatī
Āsapt, 2, 402.1 bālāvilāsabandhān aprabhavan manasi cintayan pūrvam /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 13, 7.0 yat kurvantītyādāv udāharaṇaṃ yathā śirovirecanadravyāṇi yacchirovirecanaṃ kurvanti tac chirovirecanaṃ karma yenoṣṇatvādikāraṇena śirovirecanaṃ kurvanti tadvīryaṃ vīryaṃ śaktiḥ sā ca dravyasya guṇasya vā yatra śirovirecanaṃ kurvanti tadadhikaraṇaṃ śiraḥ nānyatrādhikaraṇe śirovirecanadravyaṃ prabhavatītyarthaḥ yadeti vasantādau śirogauravādiyukte ca kāle etenākāle śīte śirovirecanaṃ stabdhatvānna kārmukaṃ kiṃtu svakāla eva yathā yena prakāreṇa pradhamanāvapīḍanādinā tathā prasāritāṅgamuttānaṃ śayane saṃstarāstṛte //
ĀVDīp zu Ca, Sū., 26, 65.2, 3.0 vaidyake hi rasavipākaprabhāvavyatirikte prabhūtakāryakāriṇi guṇe vīryamiti saṃjñā tenāṣṭavidhavīryavādimate picchilaviśadādayo guṇā na rasādiviparītaṃ kāryaṃ prāyaḥ kurvanti tena teṣāṃ rasādyupadeśenaiva grahaṇaṃ mṛdvādīnāṃ tu rasādyabhibhāvakatvamasti yathā pippalyāṃ kaṭurasakāryaṃ pittakopanamabhibhūya tadgate mṛduśītavīrye pittameva śamayatīti tathā kaṣāye tiktānurase mahati pañcamūle tatkāryaṃ vātakopanam abhibhūyoṣṇena vīryeṇa tadviruddhaṃ vātaśamanameva kriyate tathā madhure'pīkṣau śītavīryatvena vātavṛddhir ityādi //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Sū., 27, 4.2, 19.0 prabhūtāntarmalasya purīṣasya kartā prabhūtāntarmalaḥ yadyapi māṣo bahumalaḥ iti vakṣyati tathāpi māṣavikṛteḥ sūpasyeha guṇakathanaṃ tena na punaruktaṃ na cāvaśyaṃ prakṛtidharmo vikṛtimanugacchati yataḥ saktūnāṃ siddhapiṇḍikā gurvī eva bhavati tasmān māṣavikṛtāv api malavṛddhidarśanārtham etadabhidhānam //
ĀVDīp zu Ca, Śār., 1, 15.2, 6.0 prabhavatyasmād iti prabhavaḥ kāraṇam //
ĀVDīp zu Ca, Cik., 1, 3, 29.2, 3.0 ghṛtaprabhūtam ityannaviśeṣaṇam //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 6.0 prabhūtatvaṃ madhuśarkarayor yāvatātyarthamadhuratvaṃ syāt tāvajjñeyam //
Śukasaptati
Śusa, 19, 2.12 sanmārge tāvadāste prabhavati puruṣastāvadevendriyāṇāṃ lajjāṃ tāvadvidhatte vinayamapi samālambate tāvadeva /
Haribhaktivilāsa
HBhVil, 1, 71.1 nārakāś caiva dehānte tiryañcaḥ prabhavanti te //
Haṃsadūta
Haṃsadūta, 1, 90.2 hare dattasvāntā bhavati tadimāṃ kiṃ prabhavati smaro hantuṃ kiṃtu vyadhayati bhavāneva kutukī //
Haṃsadūta, 1, 97.1 mukunda bhrāntākṣī kimapi yad asaṃkalpitaśataṃ vidhatte tadvaktuṃ jagati manujaḥ kaḥ prabhavati /
Kokilasaṃdeśa
KokSam, 1, 54.2 kṛtsnaṃ vyāpya sphurasi bhuvanaṃ mṛgyase cāgamāntaiḥ kaste tattvaṃ prabhavati paricchettumāścaryasindho //
Mugdhāvabodhinī
MuA zu RHT, 3, 4.2, 3.3 viḍaprabhūtadānād vā bhuṅkte jīrṇādajīrṇagaḥ //
MuA zu RHT, 4, 2.2, 3.0 atra cāraṇe sattvaṃ yatnataḥ prayatnāt kathaṃ prabhavet kathamapi samarthībhavet sattvaṃ yatnataḥ samarthībhavedityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 91.2 śītaḥ śvāso'thavoṣṇaḥ śvasanasamudayī śītagātraḥ sakampaḥ sodvego niṣprapañcaḥ prabhavati manujaḥ sarvathā mṛtyukāle //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 201.1 tānetān śāriputra tasmin samaye tathāgato 'rhan samyaksaṃbuddhaḥ prabhūto mahājñānabalavaiśāradyakośa iti viditvā sarve caite mamaiva putrā iti jñātvā buddhayānenaiva tān sattvān parinirvāpayati //
SDhPS, 4, 26.1 āyogaprayogakṛṣivaṇijyaprabhūtaśca bhavet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 12.2 maheśvarasyādbhutarūpiṇas tadā sa dvādaśātmā prababhūva ekaḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 27.3 na tvāṃ tu prabhavetkopaḥ kathaṃ yudhyāmi te 'ndhaka //