Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Maitrāyaṇīsaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Matsyapurāṇa
Yājñavalkyasmṛti

Aitareya-Āraṇyaka
AĀ, 1, 3, 4, 8.0 saṃ te navanta prabhṛtā madeṣv iti tava sarvaṃ vaśa ity eva tad āha //
Aitareyabrāhmaṇa
AB, 1, 29, 6.0 pra vāṃ bharan mānuṣā devayanta iti devayanto hy ene mānuṣāḥ prabharanti //
Atharvaveda (Śaunaka)
AVŚ, 5, 2, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 10, 10.3 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
MS, 2, 9, 9, 2.1 imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matīḥ /
MS, 3, 16, 1, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
Vaitānasūtra
VaitS, 3, 6, 1.1 vasatīvarīḥ parihriyamāṇāḥ pūrṇam adhvaryo prabharety anumantrayate /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 42.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
Vārāhagṛhyasūtra
VārGS, 5, 28.2 imā āpaḥ prabharāmy ayakṣmā yakṣmacātanīḥ /
VārGS, 5, 28.3 ṛtenāpaḥ prabharāmy amṛtena sahāyuṣā /
Śatapathabrāhmaṇa
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
ŚBM, 6, 8, 2, 9.2 maṃhiṣṭhasya prabhṛtasya svadhāva iti bhūyiṣṭhasya prabhṛtasya svadhāva ity etat /
Ṛgveda
ṚV, 1, 51, 12.1 ā smā rathaṃ vṛṣapāṇeṣu tiṣṭhasi śāryātasya prabhṛtā yeṣu mandase /
ṚV, 1, 147, 2.1 bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ /
ṚV, 1, 162, 8.2 yad vā ghāsya prabhṛtam āsye tṛṇaṃ sarvā tā te api deveṣv astu //
ṚV, 1, 165, 4.1 brahmāṇi me matayaḥ śaṃ sutāsaḥ śuṣma iyarti prabhṛto me adriḥ /
ṚV, 1, 178, 3.2 prabhartā rathaṃ dāśuṣa upāka udyantā giro yadi ca tmanā bhūt //
ṚV, 3, 48, 1.1 sadyo ha jāto vṛṣabhaḥ kanīnaḥ prabhartum āvad andhasaḥ sutasya /
ṚV, 7, 91, 5.2 idaṃ hi vām prabhṛtam madhvo agram adha prīṇānā vi mumuktam asme //
ṚV, 8, 2, 35.1 prabhartā rathaṃ gavyantam apākāc cid yam avati /
ṚV, 10, 116, 4.2 gavy ā sutasya prabhṛtasya madhvaḥ satrā khedām aruśahā vṛṣasva //
ṚV, 10, 120, 2.2 avyanac ca vyanac ca sasni saṃ te navanta prabhṛtā madeṣu //
Matsyapurāṇa
MPur, 154, 106.2 tasminmahotsave prāpte divyaprabhṛtapāṇayaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 141.2 sutāś caiṣāṃ prabhartavyā yāvad vai bhartṛsātkṛtāḥ //