Occurrences

Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vasiṣṭhadharmasūtra
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Harivaṃśa
Matsyapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī
Gṛhastharatnākara
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 1, 4, 1.1 mā na āpo medhāṃ mā brahma pramathiṣṭana /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 19.1 divyā gaṇā bahurūpāḥ purāṇā āyuśchido naḥ pramathantu vīrān /
Jaiminīyabrāhmaṇa
JB, 1, 175, 5.0 pramathitam iva vā etad yad vayo 'nālayam iva //
JB, 1, 363, 2.0 teṣāṃ mahendro vyardhayiṣyan markaṭarūpeṇa puroḍāśaṃ pramamātha //
JB, 1, 364, 6.0 etā devatā etā vyāhṛtaya ity etaddha tadviduṣaś śitibāhor aiṣakṛtasya naimiśer markaṭaḥ puroḍāśaṃ pramamātha //
JB, 1, 364, 8.0 sa hovāca tad u ha tvam itthaṃ cāmuthā cāsa yadi tvam anūciṣe markaṭaḥ puroḍāśaṃ pramathiṣyati tasya prāyaścittim iti //
Pañcaviṃśabrāhmaṇa
PB, 7, 7, 15.0 īśvaraṃ vai rathantaram udgātuś cakṣuḥ pramathitoḥ prastūyamāne saṃmīlet svar dṛśaṃ prativīkṣeta nainaṃ cakṣur jahāti //
Vasiṣṭhadharmasūtra
VasDhS, 1, 34.1 yāṃ balena sahasā pramathya haranti sa kṣātraḥ //
Mahābhārata
MBh, 1, 1, 139.1 yadāśrauṣaṃ nāgabalair durutsahaṃ droṇānīkaṃ yuyudhānaṃ pramathya /
MBh, 1, 96, 11.2 pramathya tu hṛtām āhur jyāyasīṃ dharmavādinaḥ //
MBh, 1, 146, 17.2 pramathyaināṃ hareyuste havir dhvāṅkṣā ivādhvarāt /
MBh, 1, 194, 19.2 pramathya drupadaṃ śīghram ānayāmeha pāṇḍavān //
MBh, 1, 218, 25.2 pramamāthottamāṅgāni bībhatsur niśitaiḥ śaraiḥ //
MBh, 2, 24, 19.2 prāmathad balam āsthāya pākaśāsanir āhave //
MBh, 2, 24, 20.2 sahitaḥ sarvasainyena prāmathat kurunandanaḥ //
MBh, 3, 116, 21.1 pramathya cāśramāt tasmāddhomadhenvās tadā balāt /
MBh, 3, 120, 9.1 khaḍgena cāhaṃ niśitena saṃkhye kāyācchiras tasya balāt pramathya /
MBh, 3, 120, 12.1 sāmbaḥ sasūtaṃ sarathaṃ bhujābhyāṃ duḥśāsanaṃ śāstu balāt pramathya /
MBh, 3, 126, 40.2 garjann iva mahāmeghaḥ pramathya nihataḥ śaraiḥ //
MBh, 3, 167, 7.3 susaṃyatā mātalinā prāmathnanta diteḥ sutān //
MBh, 3, 190, 75.1 ikṣvākavo hanta carāmi vaḥ priyaṃ nihanmīmaṃ vipram adya pramathya /
MBh, 3, 230, 5.1 tataḥ pramathya gandharvāṃs tad vanaṃ viviśur balāt /
MBh, 3, 253, 15.2 jayadrathenāpahṛtā pramathya pañcendrakalpān paribhūya kṛṣṇā //
MBh, 3, 271, 25.2 pramāthinam abhidrutya pramamātha mahābalaḥ //
MBh, 4, 32, 7.2 pramathya jitvā ca prasahya matsyaṃ virāṭam ojasvinam abhyadhāvat //
MBh, 4, 49, 10.2 apātayad dhvajam asya pramathya chinnadhvajaḥ so 'pyapayājjavena //
MBh, 5, 48, 38.2 pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā //
MBh, 5, 70, 24.2 te dharmam arthaṃ kāmaṃ ca pramathnanti naraṃ ca tam //
MBh, 5, 82, 10.1 prāmathnāddhāstinapuraṃ vāto dakṣiṇapaścimaḥ /
MBh, 6, 60, 35.2 nipātayatyugradhanvā taṃ pramathnīta pārthivāḥ //
MBh, 6, 73, 31.2 bhīmasenasya mārgeṣu gadāpramathitair gajaiḥ //
MBh, 7, 9, 29.1 yaḥ sa sauvīrarājasya pramathya mahatīṃ camūm /
MBh, 7, 13, 4.2 raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ //
MBh, 7, 19, 55.1 pramathya ca viṣāṇāgraiḥ samutkṣipya ca vāraṇaiḥ /
MBh, 7, 20, 26.2 raudrā hastavatā muktāḥ pramathnanti sma sāyakāḥ //
MBh, 7, 27, 21.1 tasmin pramathite sainye bhagadatto narādhipaḥ /
MBh, 7, 30, 17.1 teṣu pramathyamāneṣu droṇenādbhutakarmaṇā /
MBh, 7, 31, 74.2 nirastajihvādaśanekṣaṇāḥ kṣitau kṣayaṃ gatāḥ pramathitavarmabhūṣaṇāḥ //
MBh, 7, 37, 1.2 tathā pramathamānaṃ taṃ maheṣvāsam ajihmagaiḥ /
MBh, 7, 38, 19.2 ātmasaṃbhāvito mūḍhastaṃ pramathnīta māciram //
MBh, 7, 43, 8.1 taṃ siṃham iva saṃkruddhaṃ pramathnantaṃ śarair arīn /
MBh, 7, 45, 10.2 sa ca tān pramamāthaiko viṣvag vāto yathāmbudān //
MBh, 7, 47, 16.2 sarva enaṃ pramathnīmaḥ puraikaikaṃ hinasti naḥ //
MBh, 7, 47, 17.2 purā sarvān pramathnāti brūhyasya vadham āśu naḥ //
MBh, 7, 56, 28.1 śvastāṃ cakrapramathitāṃ drakṣyase nṛpavāhinīm /
MBh, 7, 67, 25.2 kurusāṃbandhikaṃ kṛtvā pramathyainaṃ viśātaya //
MBh, 7, 68, 3.1 teṣāṃ ṣaṣṭiśatānāryān prāmathnāt pāṇḍavaḥ śaraiḥ /
MBh, 7, 69, 4.2 gataḥ sa puruṣavyāghraḥ pramathyemāṃ mahācamūm //
MBh, 7, 85, 57.2 yuyudhānaḥ sahāyo me pramathiṣyati kauravān //
MBh, 7, 87, 26.1 etān pramathya saṃgrāme priyārthaṃ tava kaurava /
MBh, 7, 87, 45.2 tāṃstvahaṃ pramathiṣyāmi tṛṇānīva hutāśanaḥ //
MBh, 7, 103, 4.3 avāsṛjacca vegena teṣu tān pramathad balī //
MBh, 7, 103, 20.2 pramathya bahudhā rājan bhīmasenaḥ samabhyayāt //
MBh, 7, 122, 55.2 pramamātha śineḥ pautraṃ karṇaḥ sāyakavṛṣṭibhiḥ //
MBh, 7, 130, 14.1 pramathnantaṃ tadā vīraṃ bhāradvājaṃ mahāratham /
MBh, 7, 149, 10.2 haiḍimbaḥ pramamāthaiko mahāvāto 'mbudān iva //
MBh, 7, 149, 22.1 taṃ pramathya tataḥ kruddhastūrṇaṃ haiḍimbir ākṣipat /
MBh, 7, 166, 38.2 darśayanto ''tmano vīryaṃ pramathiṣyanti pāṇḍavān //
MBh, 8, 6, 15.2 karṇaṃ senāpatiṃ kṛtvā pramathiṣyāmahe ripūn //
MBh, 8, 8, 43.1 tasmāt pramathitān nāgāt kṣemadhūrtim avadrutam /
MBh, 8, 12, 40.2 vajrivajrapramathitā yathaivādricayās tathā //
MBh, 8, 13, 5.2 sapatnasenāṃ pramamātha dāruṇo mahīṃ samagrāṃ vikaco yathā grahaḥ //
MBh, 8, 14, 22.2 saṃśaptakān pramathyaitāṃs tataḥ karṇavadhe tvara //
MBh, 8, 15, 16.1 rathadviradapattyaśvān ekaḥ pramathase bahūn /
MBh, 8, 16, 15.2 bahūn ādhirathiḥ karṇaḥ pramamātha raṇeṣubhiḥ //
MBh, 8, 17, 46.2 duryodhanabalaṃ hṛṣṭaḥ prāmathad vai samantataḥ //
MBh, 8, 24, 128.2 pramathya hanyāt kaunteyaṃ tathā śīghraṃ vidhīyatām /
MBh, 8, 32, 24.2 kāṃś ca pramathyādhirathir yudhiṣṭhiram apīḍayat //
MBh, 8, 40, 100.2 pramamātha balād bāṇair dānavān iva vāsavaḥ //
MBh, 8, 49, 78.1 mahārathān nāgavarān hayāṃś ca padātimukhyān api ca pramathya /
MBh, 8, 57, 40.1 gṛhṇāty anekān api kaṅkapatrān ekaṃ yathā tān kṣitipān pramathya /
MBh, 9, 25, 7.2 kṣurapreṇa pramathyāśu pātayāmāsa bhūtale //
MBh, 9, 27, 57.2 bhallena sarvāvaraṇātigena śiraḥ śarīrāt pramamātha bhūyaḥ //
MBh, 9, 56, 56.2 pramathiṣyann iva śiro bhīmasenasya saṃyuge //
MBh, 10, 3, 33.2 virātre pramathiṣyāmi paśor iva śiro balāt //
MBh, 10, 3, 34.2 khaḍgena niśitenājau pramathiṣyāmi gautama //
MBh, 10, 8, 3.1 kaccit pramathya śibiraṃ hatvā somakapāṇḍavān /
MBh, 10, 8, 79.1 tathaiva syandanāgreṇa pramathan sa vidhāvati /
MBh, 11, 20, 24.1 nūnam apsarasāṃ svarge manāṃsi pramathiṣyasi /
MBh, 12, 64, 22.2 trātāḥ sarve pramathyārīn kṣatradharmeṇa viṣṇunā //
MBh, 12, 121, 33.1 na syād yadīha daṇḍo vai pramatheyuḥ parasparam /
MBh, 12, 160, 55.1 chindan bhindan rujan kṛntan dārayan pramathann api /
MBh, 13, 40, 9.2 tāḥ kāmalubdhāḥ pramadāḥ prāmathnanta narāṃstadā //
MBh, 13, 141, 19.3 mayā pramathitaḥ sadyaḥ somaṃ pāsyasi vai makhe //
Rāmāyaṇa
Rām, Ār, 18, 20.2 śīghraṃ saṃpadyatāṃ gatvā tau pramathya svatejasā //
Rām, Ār, 25, 14.2 asaṃkhyeyais tu bāṇaughaiḥ pramamātha pramāthinam //
Rām, Su, 10, 22.1 pramathya rākṣasendreṇa nāgakanyā balāddhṛtāḥ /
Rām, Su, 14, 22.2 rāvaṇena pramathitāṃ prapām iva pipāsitaḥ //
Rām, Su, 24, 3.2 rāvaṇena pramathyāham ānītā krośatī balāt //
Rām, Su, 43, 13.1 pramamāthorasā kāṃścid ūrubhyām aparān kapiḥ /
Rām, Su, 52, 3.1 vanaṃ tāvat pramathitaṃ prakṛṣṭā rākṣasā hatāḥ /
Rām, Su, 58, 15.1 varotsekena mattau ca pramathya mahatīṃ camūm /
Rām, Yu, 32, 11.2 kailāsaśikharābhāni gopurāṇi pramathya ca //
Rām, Yu, 33, 22.2 pramamātha talenāśu saha tenaiva rakṣasā //
Rām, Yu, 41, 15.2 amoghaiḥ sūryasaṃkāśaiḥ pramathyendrajitā yudhi //
Rām, Yu, 42, 18.1 prāsaiḥ pramathitāḥ kecid vānarāḥ śoṇitasravāḥ /
Rām, Yu, 42, 28.1 sā pramathya rathaṃ tasya nipapāta śilā bhuvi /
Rām, Yu, 42, 30.2 drumaiḥ pramathitāścānye nipetur dharaṇītale //
Rām, Yu, 44, 5.2 etaiḥ pramathitaṃ sarvaṃ dṛśyate rākṣasaṃ balam //
Rām, Yu, 44, 33.1 anyonyaṃ pramamanthuste viviśur nagaraṃ bhayāt /
Rām, Yu, 46, 8.1 śūlaiḥ pramathitāḥ kecit kecit tu paramāyudhaiḥ /
Rām, Yu, 77, 36.1 te nihatya hayāṃstasya pramathya ca mahāratham /
Rām, Yu, 78, 33.2 pramathyendrajitaḥ kāyāt papāta dharaṇītale //
Rām, Yu, 83, 14.2 adya yūthataṭākāni gajavat pramathāmyaham //
Saṅghabhedavastu
SBhedaV, 1, 203.2 siṃhaikaḥ pramathati naikaśvāpadaughān vajraiko vilikhati naikaśṛṅgaśailān /
Agnipurāṇa
AgniPur, 14, 15.1 pañcame 'hani durdharṣaḥ sarvakṣatraṃ pramathya ca /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 14, 36.2 pītaḥ koṣṇajalena koṣṭhajarujo gulmodarādīn ayaṃ śārdūlaḥ prasabhaṃ pramathya harati vyādhīn mṛgaughān iva //
Bodhicaryāvatāra
BoCA, 6, 128.1 yathaiko rājapuruṣaḥ pramathnāti mahājanam /
Harivaṃśa
HV, 23, 153.1 chittvā bāhusahasraṃ te pramathya tarasā balī /
Matsyapurāṇa
MPur, 150, 107.1 tānpramathyātha danujo mukuṭaṃ tatsvake rathe /
MPur, 175, 9.1 te'straśūlapramathitāḥ parighairbhinnamastakāḥ /
Suśrutasaṃhitā
Su, Śār., 8, 19.0 tatra yā sūkṣmaśastraviddhāvyaktam asṛk sravati rujāśophavatī ca sā durviddhā pramāṇātiriktaviddhāyāmantaḥ praviśati śoṇitaṃ śoṇitātipravṛttirvā sātividdhā kuñcitāyāmapyevaṃ kuṇṭhaśastrapramathitā pṛthulībhāvam āpannā piccitā anāsāditā punaḥ punarantayoś ca bahuśaḥ śastrābhihatā kuṭṭitā śītabhayamūrcchābhir apravṛttaśoṇitāprasrutā tīkṣṇamahāmukhaśastraviddhātyudīrṇā alparaktasrāviṇyante viddhā ante 'bhihatā kṣīṇaśoṇitasyānilapūrṇā pariśuṣkā caturbhāgāsāditā kiṃcitpravṛttaśoṇitā kūṇitā duḥsthānabandhanād vepamānāyāḥ śoṇitasaṃmoho bhavati sā vepitā anutthitaviddhāyāmapyevaṃ chinnātipravṛttaśoṇitā kriyāsaṅgakarī śastrahatā tiryakpraṇihitaśastrā kiṃciccheṣā tiryagviddhā bahuśaḥ kṣatā hīnaśastrapraṇidhānenāpaviddhā aśastrakṛtyā avyadhyā anavasthitaviddhā vidrutā pradeśasya bahuśo 'vaghaṭṭanādārohadvyadhā muhurmuhuḥ śoṇitasrāvā dhenukā sūkṣmaśastravyadhanādbahuśo bhinnā punaḥ punarviddhā māṃsasnāyvasthisirāsandhimarmasu viddhā rujāṃ śophaṃ vaikalyaṃ maraṇaṃ cāpādayati //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 29.1 yā vīryaśulkena hṛtāḥ svayaṃvare pramathya caidyapramukhān hi śuṣmiṇaḥ /
Bhāratamañjarī
BhāMañj, 6, 337.1 tataḥ pramathya sahasā bhīmaseno 'rivāhinīm /
Gṛhastharatnākara
GṛRĀ, Rākṣasalakṣaṇa, 11.2 yasmin balena pramathya haret sa kṣātraḥ //
GṛRĀ, Rākṣasalakṣaṇa, 12.0 pramathya kanyāsambandhinam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 63.1 pramathadbhir jvaladbhiśca raudrairvyāptā diśo daśa /