Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Aṣṭāvakragīta
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā

Baudhāyanaśrautasūtra
BaudhŚS, 1, 3, 3.1 athāsyāḥ prādeśamātraṃ pramāya darbhanāḍīḥ praveṣṭya tat trivṛc chākhāpavitraṃ karoti trivṛt palāśe darbha iyān prādeśasaṃmitaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 345, 1.0 yadi dīkṣitānāṃ pramīyeta taṃ dagdhvāsthāny upanahyāpabhajya somaṃ yo 'sya nediṣṭhatamaḥ syāt tena saha dīkṣayitvā yājayeyuḥ //
Kauśikasūtra
KauśS, 7, 1, 6.0 trīṇi padāni pramāyottiṣṭhati //
KauśS, 10, 4, 9.0 vi tiṣṭhantām iti pramadanaṃ pramāyotthāpayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 4, 5.1 nārdhe pramīyeta tared dviṣantaṃ kalpeta vākyaṃ pṛtanāḥ saheta /
Ṛgveda
ṚV, 9, 70, 4.1 sa mṛjyamāno daśabhiḥ sukarmabhiḥ pra madhyamāsu mātṛṣu prame sacā /
Carakasaṃhitā
Ca, Sū., 6, 18.2 pravātaṃ pramitāhāram udamanthaṃ himāgame //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 17, 76.1 vyāyāmo 'naśanaṃ cintā rūkṣālpapramitāśanam /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Śār., 1, 45.2 yebhyaḥ prameyaṃ sarvebhya āgamebhyaḥ pramīyate //
Ca, Śār., 8, 21.1 garbhopaghātakarāstvime bhāvā bhavanti tadyathā utkaṭaviṣamakaṭhināsanasevinyā vātamūtrapurīṣavegān uparundhatyā dāruṇānucitavyāyāmasevinyās tīkṣṇoṣṇātimātrasevinyāḥ pramitāśanasevinyā garbho mriyate'ntaḥ kukṣeḥ akāle vā sraṃsate śoṣī vā bhavati tathābhighātaprapīḍanaiḥ śvabhrakūpaprapātadeśāvalokanair vābhīkṣṇaṃ mātuḥ prapatatyakāle garbhaḥ tathātimātrasaṃkṣobhibhir yānair yānena apriyātimātraśravaṇairvā /
Ca, Cik., 4, 63.1 garbhiṇīṃ sthaviraṃ bālaṃ rūkṣālpapramitāśinam /
Mahābhārata
MBh, 2, 48, 37.1 pramīyamāṇam ārabdhaṃ pacyamānaṃ tathaiva ca /
MBh, 5, 12, 21.1 pramīyate cāsya prajā hyakāle sadā vivāsaṃ pitaro 'sya kurvate /
MBh, 12, 148, 25.2 pramīyamāṇān unmocya bhrūṇahā vipramucyate //
MBh, 12, 179, 3.1 jantoḥ pramīyamāṇasya jīvo naivopalabhyate /
MBh, 13, 79, 10.1 pavitram agryaṃ jagataḥ pratiṣṭhā divaukasāṃ mātaro 'thāprameyāḥ /
MBh, 13, 87, 16.2 avaśyaṃ tu yuvāno 'sya pramīyante narā gṛhe //
MBh, 13, 95, 73.2 vikarmaṇā pramīyeta bisastainyaṃ karoti yā //
Manusmṛti
ManuS, 1, 3.2 acintyasyāprameyasya kāryatattvārthavit prabho //
ManuS, 9, 243.2 bālāś ca na pramīyante vikṛtaṃ ca na jāyate //
Nyāyasūtra
NyāSū, 1, 1, 1.0 pramāṇaprameyasaṃśayaprayojanadṛṣṭāntasiddhāntāvayavatarkanirṇayavādajalpavitaṇḍāhetvābhāsacchalajātinigrahasthānānām tattvajñānāt niḥśreyasādhigamaḥ //
NyāSū, 1, 1, 9.0 ātmaśarīrendriyārthabuddhimanaḥpravṛttidoṣapretyabhāvaphaladuḥkhāpavargāḥ tu prameyam //
NyāSū, 2, 1, 16.0 prameyā ca tulāprāmāṇyavat //
NyāSū, 2, 1, 18.0 tadvinivṛtteḥ vā pramāṇasiddhivat prameyasiddhiḥ //
NyāSū, 4, 2, 31.0 svapnaviṣayābhimānavadayaṃ pramāṇaprameyābhimānaḥ //
Rāmāyaṇa
Rām, Ki, 54, 20.1 sa saṃviśadbhir bahubhir mahīdharo mahādrikūṭapramitaiḥ plavaṃgamaiḥ /
Saundarānanda
SaundĀ, 1, 15.2 kāle nimīyate somo na cākāle pramīyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 1, 14.1 tiktoṣaṇakaṣāyālparūkṣapramitabhojanaiḥ /
Bodhicaryāvatāra
BoCA, 1, 26.2 cittaratnasya yatpuṇyaṃ tatkathaṃ hi pramīyatām //
BoCA, 9, 139.1 pramāṇamapramāṇaṃ cen nanu tatpramitaṃ mṛṣā /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 200.2 pratyakṣasyānumānena pramāṇatvaṃ pramīyate //
Liṅgapurāṇa
LiPur, 2, 16, 21.2 pramātā ca pramāṇaṃ ca prameyaṃ pramitistathā //
Matsyapurāṇa
MPur, 139, 32.2 āpānabhūmīṣu sukhaprameyaṃ geyaṃ pravṛttaṃ tvatha sādhayanti //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.24 prameyāḥ kāryakāraṇādayaḥ pañca padārthāḥ /
Saṃvitsiddhi
SaṃSi, 1, 33.2 iti pramīyate brāhmī vibhūtir na niṣidhyate //
Suśrutasaṃhitā
Su, Cik., 25, 29.1 ekīkṛtaṃ sarvamidaṃ pramāya paṅkena tulyaṃ nalinībhavena /
Sāṃkhyakārikā
SāṃKār, 1, 4.2 trividhaṃ pramāṇam iṣṭaṃ prameyasiddhiḥ pramāṇāddhi //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 3.2, 1.28 iha loke prameyavastu pramāṇena sādhyate /
SKBh zu SāṃKār, 4.2, 4.12 prameyasiddhiḥ pramāṇāddhi /
SKBh zu SāṃKār, 4.2, 4.13 prameyam pradhānam buddhir ahaṃkāraḥ pañca tanmātrāṇyekādaśendriyāṇi pañca mahābhūtāni puruṣa iti /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.2 pramīyate 'neneti nirvacanāt pramāṃ prati karaṇatvaṃ gamyate /
STKau zu SāṃKār, 4.2, 1.17 atha prameyavyutpādanāya pravṛttaṃ śāstraṃ kasmāt pramāṇaṃ sāmānyato viśeṣataśca lakṣayatīti /
STKau zu SāṃKār, 4.2, 1.18 ata āha prameyasiddhiḥ pramāṇāddhi /
STKau zu SāṃKār, 5.2, 3.32 vākyārtho hi prameyaṃ na ca taddharmo vākyaṃ yena tatra liṅgaṃ bhavet /
STKau zu SāṃKār, 5.2, 3.46 sāmānyayogaścaikaśced gavaye pratyakṣo gavyapi tatheti nopamānasya prameyāntaram asti yatra pramāṇaṃ bhaved iti na pramāṇāntaram upamānam iti /
STKau zu SāṃKār, 5.2, 3.73 evaṃ tāvad vyaktāvyaktajñalakṣaṇaprameyasiddhyarthaṃ pramāṇāni lakṣitāni /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 9, 21, 4.0 pramāṇatvaṃ ca pramīyate'neneti pramāṇaṃ pramā pramāṇamiti vā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 8.1 kva pramātā pramāṇaṃ vā kva prameyaṃ kva ca pramā /
Gītagovinda
GītGov, 1, 3.2 śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ //
Hitopadeśa
Hitop, 2, 159.1 tad ayam aśakyārthaḥ prameyaḥ /
Kathāsaritsāgara
KSS, 6, 1, 92.2 devapitratithiprattaśeṣaṃ pramitam aśnatoḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 2, 17.2 tad eva sat tadevāsad iti kena pramīyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
Rasaprakāśasudhākara
RPSudh, 10, 38.1 vitastipramitā nimnā prādeśapramitā tathā /
RPSudh, 10, 38.1 vitastipramitā nimnā prādeśapramitā tathā /
RPSudh, 10, 40.1 vitastipramitotsedhā sā budhne caturaṃgulā /
RPSudh, 11, 100.1 palāṣṭamātraṃ tālaṃ tu dvikarṣapramitaṃ rasam /
Rasaratnasamuccaya
RRS, 3, 31.2 vallena pramitaṃ svacchaṃ sūtendraṃ ca vimardayet //
RRS, 3, 34.2 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RRS, 3, 38.1 dviniṣkapramitaṃ gandhaṃ piṣṭvā tailena saṃyutam /
RRS, 3, 89.1 palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe /
RRS, 10, 35.2 prādeśapramitā bhittir uttaraṅgasya cordhvataḥ //
RRS, 10, 36.1 dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /
RRS, 10, 43.1 dvādaśāṅgulanimnā yā prādeśapramitā tathā /
RRS, 10, 45.1 mūṣāmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
RRS, 12, 42.1 tālaṃ tāmrarajo rasaśca gaganaṃ gandhaśca nepālakaṃ dīnārapramitaṃ tadardhamuditaṃ ṭaṅkaṃ śilāmākṣikam /
RRS, 16, 75.2 vallena pramitaścāyaṃ rasaḥ śuṇṭhyā ghṛtāktayā //
RRS, 16, 84.1 jagdho viśvaghanāmbunā sa hi rasaḥ śīghraprabhāvābhidho niṣkārdhapramito mahāgrahaṇikāroge'tisārāmaye /
RRS, 16, 132.2 bhāvanāḥ khalu kartavyāḥ pañcāśatpramitāstataḥ //
RRS, 16, 153.2 lakucasya rasaiścaṇakapramitā guṭikā janayatyacirādanalam //
Rasendracintāmaṇi
RCint, 3, 157.3 phalamasya kalpapramitamāyuḥ /
Rasendracūḍāmaṇi
RCūM, 4, 47.1 cakrāntena punaḥ kṛtvā palapramitapāradaiḥ /
RCūM, 4, 64.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
RCūM, 4, 67.2 dviniṣkapramite tasmin pūrvaproktena bhasmanā //
RCūM, 5, 68.1 vitastipramitotsedhāṃ tatastatra niveśayet /
RCūM, 5, 130.2 prādeśapramitā bhittiruttaraṅgasya cordhvataḥ //
RCūM, 5, 131.1 dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu /
RCūM, 5, 138.2 dvādaśāṅgulanimnā yā prādeśapramitā tathā //
RCūM, 5, 141.1 kūpīmṛdbhir vidhātavyam aratnipramitaṃ dṛḍham /
RCūM, 11, 19.1 vallena pramitaṃ śuddhaṃ rasendraṃ ca pramardayet /
RCūM, 11, 22.1 ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /
RCūM, 11, 26.2 dviniṣkapramitaṃ gandhaṃ pītvā tailena saṃyutam //
RCūM, 11, 46.2 palārdhapramitaṃ tālaṃ baddhvā vastre site dṛḍhe //
RCūM, 13, 35.1 puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /
RCūM, 14, 199.2 āḍhakapramitaṃ kumbhe vinidhāya nirudhya ca //
RCūM, 16, 47.1 baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /
RCūM, 16, 57.1 sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ /
Rasārṇava
RArṇ, 15, 87.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
Tantrasāra
TantraS, 4, 23.0 tathā ubhayātmakaparāmarśodayārthaṃ bāhyābhyantarādiprameyarūpabhinnabhāvānapekṣayaiva evaṃvidhaṃ tat paraṃ tattvaṃ svasvabhāvabhūtam iti antaḥ parāmarśanaṃ japaḥ //
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 5, 27.1 pūrvaṃ svabodhe tadanu prameye viśramya meyaṃ paripūrayeta /
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 19.0 pramātṛpramāṇaprameyatritayāvibhāgakāritvāt sa puṇyaḥ kālaḥ pāralaukikaphalapradaḥ //
TantraS, 9, 4.0 tatra svaṃ rūpaṃ prameyatāyogyaṃ svātmaniṣṭham aparābhaṭṭārikānugrahāt pramātṛṣu udriktaśaktiṣu yat viśrāntibhājanaṃ tat tasyaiva śāktaṃ rūpaṃ śrīmatparāparānugrahāt tac ca saptavidhaṃ śaktīnāṃ tāvattvāt //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 34.0 atrāpi śaktyudrekanyagbhāvābhyāṃ caturdaśatvam iti pramātṛtāpannasya dharātattvasya bhedāḥ svarūpaṃ tu śuddhaṃ prameyam iti evam aparatrāpi //
TantraS, 9, 46.0 imā eva tisraḥ prameyapramāṇapramātravasthāḥ pratyekaṃ jāgradādibhedāt caturvidhā uktāḥ //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 10, 12.0 tathāhi prameyatvaṃ dvidhā sthūlasūkṣmatvena iti daśa //
Tantrāloka
TĀ, 1, 281.1 prameyaprakriyā sūkṣmā dīkṣā sadyaḥsamutkramaḥ /
TĀ, 4, 83.2 pramite 'pi pramāṇānāmavakāśo 'styataḥ sphuṭaḥ //
TĀ, 5, 45.1 prāṇodaye prameye tu parānandaṃ vibhāvayet /
TĀ, 5, 45.2 tatrānantaprameyāṃśapūraṇāpānanirvṛtaḥ //
TĀ, 11, 61.2 śuddhe prameyatāyoge sūkṣmasthūlatvabhāgini //
TĀ, 11, 62.2 prameyamānamātṝṇāṃ yadrūpamupari sthitam //
TĀ, 16, 311.2 iti prameyaṃ kathitaṃ dīkṣā kāle guroryathā //
TĀ, 17, 78.2 tataḥ prāguktasakalaprameyaṃ paricintayan //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 4.1, 16.0 ittham aprameyatvān niruttaraparamādvayasvabhāvatvāc ca niravakāśasaṃvidi hocyate //
Ānandakanda
ĀK, 1, 24, 77.1 śodhitaṃ pātitaṃ sūtaṃ palaikapramitaṃ priye /
ĀK, 1, 25, 45.1 cakrīṃ tena punaḥ kṛtvā palapramitapāradaiḥ /
ĀK, 1, 25, 62.1 vimardya kāñjikaiḥ kuryānmaricapramitā vaṭīḥ /
ĀK, 1, 25, 65.2 triniṣkapramite tasminpūrvaproktena bhasmanā //
ĀK, 1, 26, 66.2 vitastipramitotsedhāṃ tatastatra niveśayet //
ĀK, 1, 26, 205.1 prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /
ĀK, 1, 26, 205.2 dvāraṃ copari kartavyaṃ prādeśapramitaṃ khalu //
ĀK, 1, 26, 213.1 dvādaśāṅgulanimnā yā prādeśapramitā tathā /
ĀK, 1, 26, 215.1 mūṣāmṛdbhiḥ prakartavyam aratnipramitaṃ dṛḍham /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 8, 7.2, 9.0 pramīyate'neneti pramāṇaṃ jñānamātramīpsitam //
ĀVDīp zu Ca, Śār., 1, 44.2, 1.0 ātmānaṃ vinā śarīrānutpāde dṛṣṭāntadvayaṃ prameyagauravād āha kṛtaṃ mṛddaṇḍetyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 6.1, 3.1 yayaiva svātmacidbhittau prameyollāsanāditaḥ /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 247.1 raso dviguñjāpramitaḥ saṃnipāteṣu dīyate /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 12.0 evaṃ saṃsiddhamidaṃ ṣaṭpalapramitaṃ saṃgṛhya vakṣyamāṇadravyaiḥ saha punarmardayet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 247.2, 24.0 ayaṃ siddharaso dviguñjāpramitaḥ ṣoḍaśamaricānvito bījapūrārdrakarasena saha bhakṣayet //
Gheraṇḍasaṃhitā
GherS, 3, 53.1 vitastipramitaṃ dīrghaṃ vistāre caturaṅgulam /
Haribhaktivilāsa
HBhVil, 2, 37.2 kuṇḍe kuryāc caturviṃśatyaṅgulipramitaṃ budhaḥ //
Janmamaraṇavicāra
JanMVic, 1, 128.1 tathā ca jāgradavasthāyāṃ dṛḍhakaraṇasya pramātur indriyāṇi śrotrādīni śabdādayaś ca viṣayā bhavanti tathā prameyasamaye pracalitam antaḥkaraṇam indriyaṃ yiyāsutā ca viṣayaḥ tām eva yiyāsutām adhikṛtya pravaramuniḥ pārāśaryaḥ samādhitavān /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 38.2, 8.0 prādeśapramitā aṅguṣṭhasya pradeśinyā vyāsaḥ prādeśa ucyate ityuktalakṣaṇā tarjanīsahitavistṛtāṅguṣṭhapramāṇā //
RRSBoṬ zu RRS, 10, 45.3, 2.0 śarkarādīnām anyatamābhiḥ mūṣopayogimṛdbhiḥ aratnipramitaṃ dṛḍhaṃ nālaṃ kṛtvā tanmukhe pañcāṅgulapramāṇam adhomukhaṃ nālam ekaṃ yojayet dṛḍhadhmānāya tad vaṅkanālaṃ veditavyam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 38.2, 19.0 ūrdhvabhāge koṣṭhikāyā uttarāṅgasyordhvāṅgasya ca kartavyā yā bhittiḥ sā caturvidhāpi prādeśapramitā daśāṅgulamitaivārthācchikhākāravat saṃkucitā kāryā //
RRSṬīkā zu RRS, 10, 46.3, 4.0 iyaṃ koṣṭhī budhnabhāgamārabhya mukhabhāgaparyantaṃ kramavistṛtā prādeśapramitavartulamukhī kāryetyanuktamapi bodhyam //
Rasasaṃketakalikā
RSK, 4, 69.2 bhāvanā khalu dātavyāḥ pañcāśatpramitāstataḥ //