Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 77.2 yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate //
Rām, Bā, 35, 16.1 evam uktaḥ surapatiḥ pramumoca mahītale /
Rām, Ay, 85, 23.2 prajagur devagandharvā vīṇāḥ pramumucuḥ svarān //
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ār, 62, 11.2 na daivasya pramuñcanti sarvabhūtāni dehinaḥ //
Rām, Ār, 67, 10.1 tasya bāhupramuktena vajreṇa śataparvaṇā /
Rām, Ki, 14, 9.2 ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge //
Rām, Ki, 54, 17.2 nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ //
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 32, 31.2 roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ //
Rām, Yu, 77, 27.1 cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ /
Rām, Utt, 7, 43.1 nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ /
Rām, Utt, 32, 61.1 sa tvarjunapramuktena gadāpātena rāvaṇaḥ /
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /