Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Divyāvadāna
Harivaṃśa
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Rasādhyāya
Skandapurāṇa
Ānandakanda
Śivapurāṇa
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 9, 6.0 sarvābhir vā eṣa devatābhir ālabdho bhavati yo dīkṣito bhavati tasmād āhur na dīkṣitasyāśnīyād iti sa yad agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati sarvābhya eva tad devatābhyo yajamānam pramuñcati tasmād āhur aśitavyaṃ vapāyāṃ hutāyāṃ yajamāno hi sa tarhi bhavatīti //
AB, 5, 21, 20.0 sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati bahu vā etasmin navarātre kiṃca kiṃca vāraṇaṃ kriyate śāntyā eva tad yat sa naḥ parṣad ati dviṣaḥ sa naḥ parṣad ati dviṣa iti śaṃsati sarvasmād evaināṃs tad enasaḥ pramuñcati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Atharvaprāyaścittāni
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
Atharvaveda (Paippalāda)
AVP, 1, 70, 3.2 tata etad amuyā rakṣa īrte pramuktaṃ jyoter adhi dūram eti //
AVP, 5, 28, 1.1 pramucyamānaṃ bhuvanasya gopaḥ paśuṃ no atra prati bhāgam etu /
AVP, 5, 28, 2.2 anāṣṭraṃ naḥ pitaras tat kṛṇotu yūpe baddhaṃ pramumucimā yad annam //
Atharvaveda (Śaunaka)
AVŚ, 2, 34, 2.1 pramuñcanto bhuvanasya reto gātuṃ dhatta yajamānāya devāḥ /
AVŚ, 7, 84, 1.2 viśvā amīvāḥ pramuñcan mānuṣībhiḥ śivābhir adya paripāhi no gayam //
AVŚ, 14, 2, 59.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 60.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 61.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 62.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 36.2 tapasvī cāpramādī ca tataḥ pāpāt pramucyate //
BaudhDhS, 2, 7, 19.4 sāyaṃ saṃdhyām upasthāya tena tasmāt pramucyate //
BaudhDhS, 2, 7, 21.1 evam eva prātar upasthāya rātrikṛtāt pāpāt pramucyate //
BaudhDhS, 3, 5, 5.0 jñānakṛtebhyo 'jñānakṛtebhyaś copapātakebhyaḥ saptarātrāt pramucyate dvādaśarātrād bhrūṇahananaṃ gurutalpagamanaṃ suvarṇastainyaṃ surāpānam iti ca varjayitvā //
BaudhDhS, 4, 2, 9.2 vāruṇībhir upasthāya sarvapāpaiḥ pramucyata iti //
BaudhDhS, 4, 2, 12.2 sa hutvaitena vidhinā sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 3, 5.2 tasmād ācamanād eva sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 3, 7.1 etair aṣṭābhir hutvā sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 2.2 etad aghamarṣaṇaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 3.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 4.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 5.2 etām ṛcaṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 6.1 api vā sāvitrīṃ paccho 'rdharcaśas tataḥ samastāṃ trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 7.1 api vā vyāhṛtīr vyastāḥ samastāś ceti trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 4, 8.1 api vā praṇavam eva trir antarjale paṭhan sarvasmāt pāpāt pramucyate //
BaudhDhS, 4, 6, 6.2 saptarātrāt pramucyete vidhinaitena tāv ubhau //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 6, 28.0 athānuparisaraṇam apāvyāni juhoti prajānantaḥ pratigṛhṇanti pūrve yeṣām īśe paśupatiḥ paśūnām ye badhyamānam anu badhyamānā ya āraṇyāḥ paśavo viśvarūpāḥ pramuñcamānā bhuvanasya reta iti //
BaudhŚS, 4, 6, 41.0 pāśāt paśuṃ pramucyamānam anumantrayate aditiḥ pāśaṃ pramumoktv etam iti //
BaudhŚS, 4, 6, 41.0 pāśāt paśuṃ pramucyamānam anumantrayate aditiḥ pāśaṃ pramumoktv etam iti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 8.0 yūpāt paśuṃ pramucya vapāśrapaṇībhyām anvārabhete adhvaryur yajamānaś ca //
BhārŚS, 7, 13, 6.0 paśoḥ pāśaṃ pramuñcati śamitar upetaneti //
BhārŚS, 7, 15, 11.0 prayutā dveṣāṃsīti vapāśrapaṇībhyāṃ pramucya ghṛtavatīm ity abhijñāyottamāya prayājāyātyākramyāśrāvyāha svāhākṛtībhyaḥ preṣyeti //
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 36.2 tad yathāmraṃ vodumbaraṃ vā pippalaṃ vā bandhanāt pramucyate /
BĀU, 4, 4, 7.2 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
Chāndogyopaniṣad
ChU, 6, 14, 2.1 tasya yathābhinahanaṃ pramucya prabrūyād etāṃ diśaṃ gandhārā etāṃ diśaṃ vrajeti /
ChU, 8, 13, 1.3 aśva iva romāṇi vidhūya pāpaṃ candra iva rāhor mukhāt pramucya dhūtvā śarīram akṛtaṃ kṛtātmā brahmalokam abhisaṃbhavāmīty abhisaṃbhavāmīti //
Gautamadharmasūtra
GautDhS, 3, 8, 34.1 dvitīyaṃ caritvā yatkiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate //
Gopathabrāhmaṇa
GB, 2, 1, 21, 11.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmāc ca pāpmanaḥ prajāḥ prāmuñcat //
Kauśikasūtra
KauśS, 1, 1, 8.0 pramuktatvād brāhmaṇānām //
Kauṣītakibrāhmaṇa
KauṣB, 5, 3, 9.0 sa prīto varuṇo varuṇapāśebhyaḥ sarvasmācca pāpmanaḥ prajāḥ prāmuñcat //
Kaṭhopaniṣad
KaṭhUp, 1, 11.2 sukhaṃ rātrīḥ śayitā vītamanyus tvāṃ dadṛśivān mṛtyumukhāt pramuktam //
KaṭhUp, 3, 15.2 anādy anantaṃ mahataḥ paraṃ dhruvaṃ nicāyya tan mṛtyumukhāt pramucyate //
KaṭhUp, 6, 14.1 yadā sarve pramucyante kāmā ye 'sya hṛdi śritāḥ /
Kāṭhakasaṃhitā
KS, 13, 2, 29.0 varuṇapāśam eva tena pramuñcate //
KS, 13, 6, 26.0 varuṇapāśam eva tena pramuñcate //
KS, 19, 11, 65.0 varuṇapāśam evaitayā pramuñcate //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 15, 2.2 agniṣ ṭaṃ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
MS, 1, 2, 15, 7.2 pāśāt paśuṃ pramuñcata bandhād yajñapatiṃ pari //
MS, 1, 2, 15, 8.1 aditiḥ pāśān pramumoktv etān paśoḥ pāśān paśupater adhi /
MS, 1, 3, 39, 2.2 āre bādhasva nirṛtiṃ parācaiḥ kṛtaṃ cid enaḥ pramumugdhy asmat //
MS, 1, 5, 12, 25.0 te devāś chandobhir eva varuṇāt prāmuñcan //
MS, 1, 5, 12, 27.0 yad upatiṣṭhate chandobhir vā etad varuṇāt paśūn pramuñcati //
MS, 2, 3, 8, 25.2 eno mahac cakṛvān baddha eṣa taṃ viśvakarman pramuñcā svastaye //
MS, 2, 5, 6, 11.0 tata imāḥ prajā varuṇāt prāmucyanta //
MS, 2, 5, 6, 12.0 tad varuṇapramocanīya evaiṣa //
MS, 2, 7, 12, 3.3 taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ //
MS, 2, 9, 2, 8.1 pramuñca dhanvanas tvam ubhayor ārtnyor jyām /
MS, 2, 12, 5, 7.2 vy amīvāḥ pramuñcan mānuṣāṇāṃ śivebhir adya paripāhi no vṛdhe //
Mānavagṛhyasūtra
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
Pañcaviṃśabrāhmaṇa
PB, 9, 2, 22.0 kutsaś ca luśaś cendraṃ vyahvayetāṃ sa indraḥ kutsam upāvartata taṃ śatena vārdhrībhir āṇḍayor abadhnāt taṃ luśo 'bhyavadat pramucyasva pari kutsād ihāgahi kim u tvāvān āṇḍayor baddha āsātā iti tāḥ saṃchidya prādravat sa etat kutsaḥ sāmāpaśyat tenainam anvavadat sa upāvartata //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 12.2 dvitīyaṃ caritvā yat kiṃcid anyan mahāpātakebhyaḥ pāpaṃ kurute tasmāt pramucyate /
SVidhB, 2, 1, 8.2 nigataś ca pramucyate //
Taittirīyasaṃhitā
TS, 1, 8, 5, 19.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu //
TS, 3, 1, 4, 8.1 pramuñcamānāḥ //
Taittirīyāraṇyaka
TĀ, 2, 3, 6.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu cakṛma yāni duṣkṛtā //
TĀ, 2, 4, 1.2 agnir mā tasmād indraś ca saṃvidānau pramuñcatām //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 6.0 pramucya paśum āśrāvya pratyāśrāvita upapreṣya hotar havyā devebhya iti saṃpreṣyati //
VaikhŚS, 10, 14, 1.0 śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati //
VaikhŚS, 10, 14, 1.0 śamitāra upetaneti paśum abhyupayann aditiḥ paśuṃ pramumoktv iti saṃjñaptāt pāśaṃ pramuñcati //
Vaitānasūtra
VaitS, 2, 5, 21.1 mūtayoḥ pramuktayor yo naḥ sva iti japati //
VaitS, 2, 6, 16.1 ya īśa iti pramucyamānam anumantrayate //
VaitS, 2, 6, 17.1 nīyamāne pramucyamānahomāñ juhuyāt pramucyamāno bhuvanasya gopa paśur no atra prati bhāgam etu /
VaitS, 2, 6, 17.4 anāṣṭraṃ naḥ pitaras tat kṛṇota yūpe baddhaṃ pramumucimā yad annam /
Vasiṣṭhadharmasūtra
VasDhS, 20, 47.3 mucyate pāpakṛt pāpād dānāccāpi pramucyate //
VasDhS, 25, 3.2 nityayuktāḥ pramucyante pātakebhyo na saṃśayaḥ //
Vārāhaśrautasūtra
VārŚS, 1, 6, 4, 26.1 ye badhyamānam iti paśupramocanīyā juhoti //
VārŚS, 1, 6, 5, 7.1 paścāt paśum iti pāśeṣu pramucyamāneṣu japati //
Āpastambadharmasūtra
ĀpDhS, 1, 19, 15.3 stenaḥ pramukto rājani yācann anṛtasaṃkara iti //
Āpastambaśrautasūtra
ĀpŚS, 7, 15, 6.1 ye badhyamānam iti pramucyamāne /
ĀpŚS, 7, 15, 6.2 pramuñcamānā iti praṇīyamāne //
ĀpŚS, 7, 17, 5.1 paśoḥ pāśaṃ pramuñcaty aditiḥ pāśaṃ pramumoktv etam iti //
ĀpŚS, 7, 17, 5.1 paśoḥ pāśaṃ pramuñcaty aditiḥ pāśaṃ pramumoktv etam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 4, 23.4 tam udañcam pramuñcati /
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 4, 2.2 varuṇapraghāsair vai prajāpatiḥ prajā varuṇapāśāt prāmuñcat tā asyānamīvā akilviṣāḥ prajā prājāyantānamīvā akilviṣāḥ prajā abhisūyā iti tatho evaiṣa etad varuṇapraghāsair eva prajā varuṇapāśāt pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhisūyā iti //
ŚBM, 5, 2, 5, 16.2 tat sarvasmād evaitad varuṇapāśāt sarvasmād varuṇyāt prajāḥ pramuñcati tā asyānamīvā akilviṣāḥ prajāḥ prajāyante 'namīvā akilviṣāḥ prajā abhi sūyā iti //
ŚBM, 5, 3, 5, 25.2 nidadhatyetāni vāsāṃsyathainam punardīkṣitavasanam paridhāpayanti tad u tathā na kuryād aṅgāni vā asya janūrvāsāṃsyaṅgairhainaṃ sajanvā tanvā vyardhayanti varuṇyaṃ dīkṣitavasanaṃ sa eteṣāmevaikaṃ vāsasām paridadhīta tadenamaṅgairjanvā tanvā samardhayati varuṇyaṃ dīkṣitavasanaṃ tadenaṃ varuṇyād dīkṣitavasanāt pramuñcati //
ŚBM, 6, 7, 3, 8.3 varuṇapāśād eva tat pramucyate /
ŚBM, 6, 7, 3, 8.4 vāruṇyarcā svenaiva tad ātmanā svayā devatayā varuṇapāśāt pramucyate /
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 1, 6, 2.2 ādityānevainaṃ gamayati devā āśāpālā etaṃ devebhyo'śvam medhāya prokṣitaṃ rakṣateti śataṃ vai talpyā rājaputrā āśāpālās tebhya evainam paridadātīha rantiriha ramatāmiha dhṛtiriha svadhṛtiḥ svāheti saṃvatsaramāhutīrjuhoti ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhirevainam badhnāti tasmādaśvaḥ pramukto bandhanam āgacchati ṣoḍaśa navatīr etā vā aśvasya bandhanaṃ tābhir evainaṃ badhnāti tasmād aśvaḥ pramukto bandhanaṃ na jahāti //
ŚBM, 13, 4, 3, 1.0 pramucyāśvaṃ dakṣiṇena vediṃ hiraṇmayaṃ kaśipūpastṛṇāti tasmin hotopaviśati dakṣiṇena hotāraṃ hiraṇmaye kūrce yajamāno dakṣiṇato brahmā codgātā ca hiraṇmayyoḥ kaśipunoḥ purastāt pratyaṅṅ adhvaryur hiraṇmaye vā kūrce hiraṇmaye vā phalake //
Ṛgveda
ṚV, 1, 116, 10.1 jujuruṣo nāsatyota vavrim prāmuñcataṃ drāpim iva cyavānāt /
ṚV, 1, 140, 8.2 tāsāṃ jarām pramuñcann eti nānadad asum paraṃ janayañ jīvam astṛtam //
Ṛgvidhāna
ṚgVidh, 1, 6, 2.2 ekena śuddhim āpnoti dvābhyāṃ pāpaiḥ pramucyate //
ṚgVidh, 1, 6, 4.1 pañcabhiḥ pātakaiḥ sarvair duṣkṛtaiś ca pramucyate /
Arthaśāstra
ArthaŚ, 4, 7, 26.2 tadgatiṃ sa caret paścāt svajanād vā pramucyate //
ArthaŚ, 4, 12, 39.2 na tu rājapratāpena pramuktāṃ svajanena vā //
Carakasaṃhitā
Ca, Sū., 5, 59.1 na ca keśāḥ pramucyante vardhante ca viśeṣataḥ /
Ca, Śār., 1, 147.2 smṛtvā svabhāvaṃ bhāvānāṃ smaranduḥkhātpramucyate //
Ca, Indr., 5, 40.2 arogaḥ saṃśayaṃ gatvā kaścideva pramucyate //
Ca, Cik., 3, 288.1 śothaḥ saṃjāyate tena kaścideva pramucyate /
Ca, Cik., 5, 97.3 pibettasya prayogeṇa vātagulmāt pramucyate //
Garbhopaniṣat
GarbhOp, 1, 7.2 yadi yonyāḥ pramucye 'haṃ tat prapadye maheśvaram //
GarbhOp, 1, 8.2 yadi yonyāḥ pramucye 'haṃ tat prapadye nārāyaṇam //
GarbhOp, 1, 9.2 yadi yonyāḥ pramucye 'haṃ tat sāṃkhyaṃ yogam abhyase //
GarbhOp, 1, 10.2 yadi yonyāḥ pramuñcāmi dhyāye brahma sanātanam //
Lalitavistara
LalVis, 8, 8.7 tatra devamanuṣyaśatasahasrāṇi hīhīkārakilakilāpramukhaiḥ prakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 46.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilakilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 66.1 tatra devamanujāḥ śatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 82.11 tatra devamanujaśatasahasrāṇi hāhākārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
LalVis, 12, 84.3 tatra devamanuṣyaśatasahasrāṇi hīhīkārakilikilāprakṣveḍitaśatasahasrāṇi prāmuñcan /
Mahābhārata
MBh, 1, 1, 202.2 āsevann imam adhyāyaṃ naraḥ pāpāt pramucyate //
MBh, 1, 1, 213.2 niruktam asya yo veda sarvapāpaiḥ pramucyate //
MBh, 1, 2, 236.7 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 2, 242.6 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate /
MBh, 1, 56, 26.9 caturo vārṣikān māsān sarvapāpaiḥ pramucyate /
MBh, 1, 56, 31.2 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 56, 32.39 mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate /
MBh, 1, 56, 32.41 mahābhāratam ākhyāya pūrvāṃ saṃdhyāṃ pramucyate /
MBh, 1, 56, 32.43 niruktam asya yo veda sarvapāpaiḥ pramucyate /
MBh, 1, 60, 39.3 yaṃ kīrtayitvā manujaḥ sarvapāpaiḥ pramucyate //
MBh, 1, 98, 2.1 punaśca dhanur ādāya mahāstrāṇi pramuñcatā /
MBh, 1, 133, 22.2 śvāviccharaṇam āsādya pramucyeta hutāśanāt //
MBh, 1, 137, 16.62 kathaṃ matpramukhāḥ sarve pramuktā mahato bhayāt /
MBh, 1, 142, 20.7 jīvantaṃ na pramokṣyāmi mā bhaiṣīr bharatarṣabha //
MBh, 1, 201, 9.2 dhūmaṃ pramumuce vindhyas tad adbhutam ivābhavat //
MBh, 2, 61, 68.1 tasya saṃvatsare pūrṇe pāśa ekaḥ pramucyate /
MBh, 3, 40, 13.2 pramumocāśaniprakhyaṃ śaram agniśikhopamam //
MBh, 3, 62, 8.1 hāhāravaṃ pramuñcantaḥ sārthikāḥ śaraṇārthinaḥ /
MBh, 3, 81, 2.2 ya evaṃ satataṃ brūyāt so 'pi pāpaiḥ pramucyate //
MBh, 3, 81, 80.2 snāti vai niyatāhāraḥ sarvapāpaiḥ pramucyate //
MBh, 3, 81, 117.2 tatra snātvā naravyāghra sarvapāpaiḥ pramucyate //
MBh, 3, 81, 175.2 apyekāṃ vācam utsṛjya sarvapāpaiḥ pramucyate //
MBh, 3, 82, 4.2 tad vanaṃ praviśann eva sarvapāpaiḥ pramucyate //
MBh, 3, 82, 45.2 gatvā vīrapramokṣaṃ ca sarvapāpaiḥ pramucyate //
MBh, 3, 82, 54.2 praviṣṭamātras tu naraḥ sarvapāpaiḥ pramucyate //
MBh, 3, 82, 92.2 tatroṣya rajanīm ekāṃ sarvapāpaiḥ pramucyate //
MBh, 3, 82, 135.2 trirātropoṣito vidvān sarvapāpaiḥ pramucyate //
MBh, 3, 82, 140.2 tatrābhiṣekaṃ kurvīta sarvapāpaiḥ pramucyate //
MBh, 3, 83, 21.2 tatropaspṛśya rājendra sarvapāpaiḥ pramucyate //
MBh, 3, 83, 75.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
MBh, 3, 83, 101.2 yaḥ paṭhet kalyam utthāya sarvapāpaiḥ pramucyate //
MBh, 3, 99, 14.2 yathā mahāñśailavaraḥ purastāt sa mandaro viṣṇukarāt pramuktaḥ //
MBh, 3, 99, 15.2 vajraṃ na mene svakarāt pramuktaṃ vṛtraṃ hataṃ cāpi bhayān na mene //
MBh, 3, 120, 21.1 asmatpramuktair viśikhair jitāris tato mahīṃ bhokṣyati dharmarājaḥ /
MBh, 3, 121, 19.2 etam āsādya kaunteya sarvapāpaiḥ pramucyate //
MBh, 3, 135, 6.2 ājamīḍhāvagāhyaināṃ sarvapāpaiḥ pramokṣyase //
MBh, 3, 139, 24.2 atroṣya rājaśārdūla sarvapāpaiḥ pramokṣyase //
MBh, 3, 198, 53.2 evaṃ kalyāṇam ātiṣṭhan sarvapāpaiḥ pramucyate //
MBh, 4, 2, 20.5 mahāśanaṃ brāhmaṇaṃ māṃ pramuñcārjuna khāṇḍave /
MBh, 4, 43, 3.1 mama cāpapramuktānāṃ śarāṇāṃ nataparvaṇām /
MBh, 5, 47, 101.1 vadhe dhṛto vegavataḥ pramuñcan nāhaṃ prajāḥ kiṃcid ivāvaśiṣye /
MBh, 5, 93, 52.1 pramuñcemānmṛtyupāśāt kṣatriyān kṣatriyarṣabha /
MBh, 5, 122, 12.2 adharmyād ayaśasyācca karmaṇastvaṃ pramokṣyase //
MBh, 5, 124, 17.2 yāvad ānandajāśrūṇi pramuñcantu narādhipāḥ //
MBh, 5, 131, 32.1 ebhyo nikṛtipāpebhyaḥ pramuñcātmānam ātmanā /
MBh, 5, 166, 4.1 jāmadagnyena rāmeṇa mahāstrāṇi pramuñcatā /
MBh, 5, 187, 4.2 nirjito hyasmi bhīṣmeṇa mahāstrāṇi pramuñcatā //
MBh, 6, BhaGī 5, 3.2 nirdvaṃdvo hi mahābāho sukhaṃ bandhātpramucyate //
MBh, 6, BhaGī 10, 3.2 asaṃmūḍhaḥ sa martyeṣu sarvapāpaiḥ pramucyate //
MBh, 6, 45, 39.2 sa papāta gajaskandhāt pramuktāṅkuśatomaraḥ //
MBh, 6, 55, 112.1 śilīmukhāḥ pārthadhanuḥpramuktā rathān dhvajāgrāṇi dhanūṃṣi bāhūn /
MBh, 6, 70, 2.1 prāmuñcat puṅkhasaṃyuktāñ śarān āśīviṣopamān /
MBh, 6, 82, 5.1 tataḥ śarasahasrāṇi pramuñcan pāṇḍavo yudhi /
MBh, 6, 91, 25.1 pramuktā rathibhir bāṇā bhīmavegāḥ sutejanāḥ /
MBh, 7, 28, 41.2 śarāsanaṃ śarāṃścaiva gatāsuḥ pramumoca ha //
MBh, 7, 76, 34.1 harṣa eva tayor āsīd droṇānīkapramuktayoḥ /
MBh, 7, 107, 34.1 suvarṇavikṛtān bāṇān pramuñcantāvariṃdamau /
MBh, 7, 126, 33.2 na somakāḥ pramoktavyā jīvitaṃ parirakṣatā //
MBh, 7, 131, 33.2 saṃdhyākālādhikabalaiḥ pramuktā rākṣasaiḥ kṣitau //
MBh, 7, 132, 37.1 tataḥ pramucya kaunteyaṃ droṇo drupadavāhinīm /
MBh, 7, 146, 5.2 pratyagṛhṇānmahābāhuḥ pramuñcan viśikhān bahūn //
MBh, 7, 150, 34.1 ghaṭotkacapramuktena siṃhanādena bhīṣitāḥ /
MBh, 7, 165, 86.1 dhuryān pramucya tu rathāddhatasūtān svalaṃkṛtān /
MBh, 8, 12, 56.2 cicheda pārtho dviṣatāṃ pramuktair bāṇaiḥ sthitānām aparāṅmukhānām //
MBh, 8, 29, 9.1 pramuñcantaṃ bāṇasaṃghān amoghān marmacchido vīrahaṇaḥ sapatrān /
MBh, 8, 30, 59.3 na caivāsmāt pramokṣyadhvaṃ ghorāt pāpān narādhamāḥ //
MBh, 8, 46, 36.1 kaccit samāgamya dhanuḥpramuktais tvatpreṣitair lohitārthair vihaṃgaiḥ /
MBh, 8, 47, 2.2 āśīviṣābhān khagamān pramuñcan drauṇiḥ purastāt sahasā vyatiṣṭhat //
MBh, 8, 49, 99.2 yāmy eṣa bhīmaṃ samarāt pramoktuṃ sarvātmanā sūtaputraṃ ca hantum //
MBh, 8, 54, 17.2 sūtādyemaṃ paśya bhīmapramuktaiḥ sambhindadbhiḥ pārthivān āśuvegaiḥ /
MBh, 8, 57, 54.1 na saṃdadhāno na tathā śarottamān pramuñcamāno ripubhiḥ pradṛśyate /
MBh, 9, 21, 19.2 tato bāṇair mahārāja pramuktaiḥ sarvatodiśam /
MBh, 9, 23, 63.2 na ca dvitīyaṃ pramumoca bāṇaṃ nare haye vā paramadvipe vā //
MBh, 9, 56, 37.1 vegavatyā tayā tatra bhīmasenapramuktayā /
MBh, 9, 61, 27.1 pramuktaṃ droṇakarṇābhyāṃ brahmāstram arimardana /
MBh, 10, 13, 19.2 sarvalokapramohārthaṃ tad astraṃ pramumoca ha //
MBh, 10, 15, 33.3 dvaipāyanavacaḥ śrutvā garbheṣu pramumoca ha //
MBh, 11, 3, 2.2 kathaṃ hi mānasair duḥkhaiḥ pramucyante 'tra paṇḍitāḥ //
MBh, 11, 3, 3.2 yato yato mano duḥkhāt sukhād vāpi pramucyate /
MBh, 12, 17, 13.2 parityajyāmiṣaṃ sarvaṃ mṛṣāvādāt pramokṣyase //
MBh, 12, 36, 4.2 māse māse samaśnaṃstu tribhir varṣaiḥ pramucyate //
MBh, 12, 36, 5.2 tathaivoparaman rājan svalpenāpi pramucyate //
MBh, 12, 36, 11.2 niyatebhyo mahīpāla sa ca pāpāt pramucyate //
MBh, 12, 36, 12.2 na kīrtayeta dattvā yaḥ sa ca pāpāt pramucyate //
MBh, 12, 36, 20.2 upahṛtya priyaṃ tasmai tasmāt pāpāt pramucyate //
MBh, 12, 76, 9.3 tādṛśāt kilbiṣād rājā śṛṇu yena pramucyate //
MBh, 12, 98, 13.2 sa ha tenaiva raktena sarvapāpaiḥ pramucyate //
MBh, 12, 105, 14.2 evaṃ viditavedyastvam adharmebhyaḥ pramokṣyase //
MBh, 12, 136, 92.1 tasmin kāle pramuktastvaṃ tarum evādhirohasi /
MBh, 12, 140, 24.3 yayā pramucyate tvanyo yadarthaṃ ca pramodate //
MBh, 12, 148, 24.2 saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate /
MBh, 12, 190, 7.2 sa eva nirayastasya nāsau tasmāt pramucyate //
MBh, 12, 201, 24.2 svajād anyakṛtāccaiva sarvapāpāt pramucyate //
MBh, 12, 201, 34.2 eteṣāṃ kīrtanaṃ kṛtvā sarvapāpaiḥ pramucyate //
MBh, 12, 212, 52.2 upadravānnānubhavatyaduḥkhitaḥ pramucyate kapilam ivaitya maithilaḥ //
MBh, 12, 233, 7.1 karmaṇā badhyate jantur vidyayā tu pramucyate /
MBh, 12, 235, 14.2 etān vimucya saṃvādān sarvapāpaiḥ pramucyate //
MBh, 12, 235, 26.2 brahmaṇā vihitā śreṇir eṣā yasmāt pramucyate /
MBh, 12, 258, 22.1 mucyate bandhanāt puṣpaṃ phalaṃ vṛntāt pramucyate /
MBh, 12, 317, 5.2 tān anādriyamāṇasya snehabandhaḥ pramucyate //
MBh, 13, 7, 20.1 adhītya sarvavedān vai sadyo duḥkhāt pramucyate /
MBh, 13, 26, 52.2 piṅgāyāścāśrame snātvā sarvapāpaiḥ pramucyate //
MBh, 13, 27, 43.2 gaṅgāyā darśanāt tadvat sarvapāpaiḥ pramucyate //
MBh, 13, 61, 52.2 dadad etānmahāprājñaḥ sarvapāpaiḥ pramucyate //
MBh, 13, 66, 18.2 pretya cānantyam āpnoti pāpebhyaśca pramucyate //
MBh, 13, 76, 4.3 dattvedṛśīṃ gāṃ viprāya sarvapāpaiḥ pramucyate //
MBh, 13, 112, 44.1 kṛmibhāvāt pramuktastu tato jāyati gardabhaḥ /
MBh, 13, 113, 12.2 naro 'dharmāt pramucyeta pāpeṣvabhirataḥ sadā //
MBh, 13, 113, 17.2 annaṃ dattvā dvijātibhyaḥ śūdraḥ pāpāt pramucyate //
MBh, 13, 113, 19.2 dvijebhyo vedavṛddhebhyo dattvā pāpāt pramucyate //
MBh, 13, 113, 20.2 satāṃ panthānam āśritya sarvapāpāt pramucyate //
MBh, 13, 115, 3.2 vācā ca manasā caiva kathaṃ duḥkhāt pramucyate //
MBh, 13, 123, 8.2 tapasā tarate sarvam enasaśca pramucyate //
MBh, 14, 36, 36.2 naro hi yo veda guṇān imān sadā sa tāmasaiḥ sarvaguṇaiḥ pramucyate //
MBh, 14, 75, 7.1 agrahastapramuktena śīkareṇa sa phalgunam /
MBh, 14, 80, 20.1 vīraṃ hi kṣatriyaṃ hatvā gośatena pramucyate /
MBh, 18, 5, 37.2 mahābhāratam ākhyāya paścāt saṃdhyāṃ pramucyate //
Manusmṛti
ManuS, 4, 181.1 etair vivādān saṃtyajya sarvapāpaiḥ pramucyate /
ManuS, 11, 231.1 kṛtvā pāpaṃ hi saṃtapya tasmāt pāpāt pramucyate /
ManuS, 11, 263.2 sāmnāṃ vā sarahasyānāṃ sarvapāpaiḥ pramucyate //
Rāmāyaṇa
Rām, Bā, 1, 77.2 yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate //
Rām, Bā, 35, 16.1 evam uktaḥ surapatiḥ pramumoca mahītale /
Rām, Ay, 85, 23.2 prajagur devagandharvā vīṇāḥ pramumucuḥ svarān //
Rām, Ār, 28, 26.1 kharabāhupramuktā sā pradīptā mahatī gadā /
Rām, Ār, 62, 11.2 na daivasya pramuñcanti sarvabhūtāni dehinaḥ //
Rām, Ār, 67, 10.1 tasya bāhupramuktena vajreṇa śataparvaṇā /
Rām, Ki, 14, 9.2 ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge //
Rām, Ki, 54, 17.2 nayanebhyaḥ pramumucur uṣṇaṃ vai vāri duḥkhitāḥ //
Rām, Su, 27, 7.2 vaktraṃ babhāse sitaśukladaṃṣṭraṃ rāhor mukhāccandra iva pramuktaḥ //
Rām, Su, 32, 31.2 roṣapramuktair iṣubhir jvaladbhir iva pāvakaiḥ //
Rām, Yu, 77, 27.1 cāpavegapramuktaiśca bāṇajālaiḥ samantataḥ /
Rām, Utt, 7, 43.1 nārāyaṇo 'pīṣuvarāśanībhir vidārayāmāsa dhanuḥpramuktaiḥ /
Rām, Utt, 32, 61.1 sa tvarjunapramuktena gadāpātena rāvaṇaḥ /
Rām, Utt, 33, 18.1 sa taṃ pramuktvā tridaśārim arjunaḥ prapūjya divyābharaṇasragambaraiḥ /
Divyāvadāna
Divyāv, 12, 373.2 naitaccharaṇamāgamya sarvaduḥkhāt pramucyate //
Divyāv, 12, 376.2 etaccharaṇamāgamya sarvaduḥkhātpramucyate //
Harivaṃśa
HV, 20, 48.2 somasya janma śrutvaiva sarvapāpaiḥ pramucyate //
HV, 23, 168.1 kroṣṭor hi vaṃśaṃ śrutvemaṃ sarvapāpaiḥ pramucyate /
Kātyāyanasmṛti
KātySmṛ, 1, 584.2 so 'nibaddhaḥ pramoktavyo nibaddhaḥ śapathena vā //
Kūrmapurāṇa
KūPur, 1, 1, 125.1 śrutvā cādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
KūPur, 1, 11, 326.2 devyāḥ samāhitamanāḥ sarvapāpaiḥ pramucyate //
KūPur, 1, 25, 91.2 paśyetaṃ māṃ mahādevaṃ bhayaṃ sarvaṃ pramucyatām //
KūPur, 1, 25, 111.2 śṛṇuyād vā paṭhed vāpi sarvapāpaiḥ pramucyate //
KūPur, 1, 34, 27.2 mṛttikālambhanād vāpi naraḥ pāpāt pramucyate //
KūPur, 1, 36, 15.1 ekarātroṣitaḥ snātvā ṛṇaistatra pramucyate /
KūPur, 2, 2, 33.1 yadā sarve pramucyante kāmā ye 'sya hṛdi sthitāḥ /
KūPur, 2, 4, 11.2 bhaktimantaḥ pramucyante kālena mayi saṃgatāḥ //
KūPur, 2, 11, 143.2 sanatkumārapramukhaiḥ sarvapāpaiḥ pramucyate //
KūPur, 2, 18, 70.2 antarjale trirāvartya sarvapāpaiḥ pramucyate //
KūPur, 2, 26, 14.2 brāhmaṇāya daridrāya sarvapāpaiḥ pramucyate //
KūPur, 2, 26, 49.1 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate /
KūPur, 2, 32, 38.2 saṃvatsareṇa caikena tasmāt pāpāt pramucyate //
KūPur, 2, 33, 96.2 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate //
KūPur, 2, 33, 97.2 sampūjya brāhmaṇamukhe sarvapāpaiḥ pramucyate //
KūPur, 2, 33, 105.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
KūPur, 2, 38, 33.2 pavitraṃ śirasā vandya sarvapāpaiḥ pramucyate //
KūPur, 2, 39, 20.2 snātamātro narastatra sarvaduḥkhaiḥ pramucyate //
KūPur, 2, 39, 46.2 snātamātro narastatra sarvapāpaiḥ pramucyate //
KūPur, 2, 40, 2.1 darśanāt tasya devasya sadyaḥ pāpāt pramucyate /
KūPur, 2, 44, 127.1 paṭhitvādhyāyamevaikaṃ sarvapāpaiḥ pramucyate /
Liṅgapurāṇa
LiPur, 1, 15, 15.1 tathāpyayutamātreṇa pātakādvai pramucyate /
LiPur, 1, 25, 7.2 brahmakūrcaṃ ca pītvā tu sarvapāpaiḥ pramucyate //
LiPur, 1, 43, 36.1 tvayi snātvā naraḥ kaścitsarvapāpaiḥ pramucyate /
LiPur, 1, 65, 175.1 devam iṣṭvā trisaṃdhyaṃ ca sarvapāpaiḥ pramucyate //
LiPur, 1, 77, 100.2 puṣpākṣatādibhiḥ pūjya sarvapāpaiḥ pramucyate //
LiPur, 1, 79, 25.2 sakṛtprasaṃgādvā dṛṣṭvā sarvapāpaiḥ pramucyate //
LiPur, 1, 80, 60.2 sa dehabhedamāsādya paśupāśaiḥ pramucyate //
LiPur, 1, 90, 22.1 prājāpatyena kṛcchreṇa tataḥ pāpātpramucyate /
LiPur, 1, 94, 25.1 mantreṇānena yo bibhrat mūrdhni pāpātpramucyate /
LiPur, 2, 24, 40.2 putrārthī tanayaṃ śreṣṭhaṃ rogī rogātpramucyate //
LiPur, 2, 54, 35.2 śivamekaṃ sakṛtsmṛtvā sarvapāpaiḥ pramucyate //
Matsyapurāṇa
MPur, 13, 54.1 yaḥ smarecchṛṇuyād vāpi sarvapāpaiḥ pramucyate /
MPur, 46, 29.2 śṛṇoti mānavo nityaṃ sarvapāpaiḥ pramucyate //
MPur, 74, 20.2 śṛṇoti paṭhate ceha sarvapāpaiḥ pramucyate //
MPur, 79, 15.2 yaḥ paṭhecchṛṇuyādvāpi sarvapāpaiḥ pramucyate //
MPur, 80, 1.3 yāmupoṣya naro rogaśokaduḥkhaiḥ pramucyate //
MPur, 104, 12.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
MPur, 106, 1.3 tathā tathā pramucye'haṃ sarvapāpairna saṃśayaḥ //
MPur, 106, 20.2 mṛttikālambhanādvāpi naraḥ pāpātpramucyate //
MPur, 106, 27.2 tatra snātvā ca pītvā ca sarvapāpaiḥ pramucyate //
MPur, 107, 21.1 ekarātroṣitaḥ snātvā ṛṇaiḥ sarvaiḥ pramucyate /
MPur, 126, 41.2 punaḥ pramuñcatyatha tāśca yo hariḥ sa muhyamāno haribhisturaṃgamaiḥ //
MPur, 150, 156.1 dvitīyamindrajālena yojitaṃ pramumoca ha /
MPur, 153, 199.2 tato vajraṃ mahendrastu pramumocārcitaṃ ciram //
MPur, 154, 105.1 puṣpavṛṣṭiṃ pramumucustasmiṃstu himabhūdhare /
MPur, 154, 457.1 padaṃ na yadrathaturagaiḥ puradviṣaḥ pramucyate bahutaramātṛsaṃkulam /
Nāradasmṛti
NāSmṛ, 2, 1, 187.1 tasya varṣaśate pūrṇe pāśam ekaṃ pramucyate /
NāSmṛ, 2, 5, 31.1 dattvā tu sodayam ṛṇaṃ ṛṇī dāsyāt pramucyate /
NāSmṛ, 2, 5, 34.1 bhaktasyopekṣaṇāt sadyo bhaktadāsaḥ pramucyate /
NāSmṛ, 2, 5, 35.2 sa jaghanyataras teṣāṃ naiva dāsyāt pramucyate //
NāSmṛ, 2, 12, 58.1 kṣetrikānumataṃ bījaṃ yasya kṣetre pramucyate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 74.2 prājāpatyena kṛcchreṇa tataḥ pāpāt pramucyate //
Suśrutasaṃhitā
Su, Cik., 15, 7.1 idamamṛtam apāṃ samuddhṛtaṃ vai tava laghu garbhamimaṃ pramuñcatu stri /
Su, Utt., 39, 64.1 glānigauravakārśyebhyaḥ sa yasmānna pramucyate /
Su, Utt., 58, 29.2 dhānyāmlayuktaṃ pītvaiva mūtrakṛcchrāt pramucyate //
Su, Utt., 58, 32.2 pītvā surāṃ salavaṇāṃ mūtrakṛcchrāt pramucyate //
Su, Utt., 58, 57.2 nārī caitat prayuñjānā yonidoṣāt pramucyate //
Su, Utt., 58, 62.1 sarpiretat prayuñjāno mūtradoṣāt pramucyate /
Viṣṇupurāṇa
ViPur, 3, 11, 67.2 caturaḥ pūjayedetānnṛyajñarṇātpramucyate //
ViPur, 4, 11, 4.1 yador vaṃśaṃ naraḥ śrutvā sarvapāpaiḥ pramucyate /
ViPur, 4, 12, 45.1 ityetāṃ jyāmaghasya saṃtatiṃ samyak śraddhāsamanvitaḥ śrutvā pumān maitreya svapāpaiḥ pramucyate //
ViPur, 5, 38, 11.2 viṣṇukrīḍānvitaṃ sthānaṃ dṛṣṭvā pāpātpramucyate //
ViPur, 6, 8, 17.2 yeṣāṃ saṃśravaṇāt sadyaḥ sarvapāpaiḥ pramucyate //
Viṣṇusmṛti
ViSmṛ, 89, 4.2 japan haviṣyabhugdāntaḥ sarvapāpaiḥ pramucyate //
Yājñavalkyasmṛti
YāSmṛ, 2, 243.1 abandhyaṃ yaś ca badhnāti baddhaṃ yaś ca pramuñcati /
Garuḍapurāṇa
GarPur, 1, 51, 26.2 gavāṃ ghāsapradānena sarvapāpaiḥ pramucyate //
GarPur, 1, 52, 9.1 payo ghṛtaṃ vā gomūtraṃ tasmātpāpātpramucyate /
GarPur, 1, 52, 16.1 brāhmaṇān bhojayitvā tu sarvapāpaiḥ pramucyate /
GarPur, 1, 52, 21.2 dvādaśyāṃ śuklapakṣasya mahāpāpaiḥ pramucyate //
GarPur, 1, 71, 6.2 mūrchāparītaḥ sahasaiva ghoṇārandhradvayena pramumoca sarvam //
GarPur, 1, 83, 8.1 dṛṣṭvā pitāmahaṃ devaṃ sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 26.1 haṃsatīrthe naraḥ snātvā sarvapāpaiḥ pramucyate /
GarPur, 1, 83, 53.2 tṛtīyaṃ krauñcapādaṃ ca dṛṣṭvā pāpaiḥ pramucyate //
GarPur, 1, 86, 21.1 natvā kapardivighneśaṃ sarvavighnaiḥ pramucyate /
GarPur, 1, 86, 22.1 dvādaśādityamabhyarcya sarvarogaiḥ pramucyate /
GarPur, 1, 86, 24.2 garuḍaṃ ca samabhyarcya vighnavṛndātpramucyate //
GarPur, 1, 86, 25.1 kṣetrapālaṃ samabhyarcya grahavṛndaiḥ pramucyate /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 181.1 dvādaśī na pramoktavyā yāvad āyuḥ pravartate /
Maṇimāhātmya
MaṇiMāh, 1, 9.1 tasya darśanamātreṇa sarvapāpaiḥ pramucyate /
Mātṛkābhedatantra
MBhT, 6, 33.1 rogebhyo ghorarūpebhyaḥ pūjayitvā pramucyate /
Rasādhyāya
RAdhy, 1, 284.2 prākpramuktagartāyāṃ navadhā pūrvarītijā //
Skandapurāṇa
SkPur, 25, 54.3 so 'śvamedhāvabhṛthavatsarvapāpaiḥ pramucyate //
Ānandakanda
ĀK, 1, 15, 240.2 māsaṃ seveta niyamātsarvarogaiḥ pramucyate //
ĀK, 1, 15, 548.2 tena pramucyate martyaḥ pūrvakair duṣṭabhojanaiḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 10.1 gaurī harāt tadvacanaṃ niśamya vihasyamānā pramumoca netre /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.2 śilājatu prayuñjānaḥ sarvarogaiḥ pramucyate /
Bhāvaprakāśa
BhPr, 6, 8, 78.2 niryāsavatpramuñcati tacchilājatu kīrtitam //
Gokarṇapurāṇasāraḥ
GokPurS, 8, 18.2 vaitaraṇyāṃ naraḥ snātvā sarvapāpaiḥ pramucyate //
GokPurS, 9, 56.2 snātvā sampūjya kāmeśaṃ sarvapāpaiḥ pramucyate //
GokPurS, 12, 22.1 sarvān kāmān avāpnoti sarvapāpaiḥ pramucyate /
Gorakṣaśataka
GorŚ, 1, 43.2 asyāḥ saṃkalpamātreṇa sarvapāpaiḥ pramucyate //
Haribhaktivilāsa
HBhVil, 4, 48.2 te'pi sarve pramucyante mahāpātakakoṭibhiḥ //
HBhVil, 4, 56.3 uṣṇāmbunā ca prakṣālya sarvapāpaiḥ pramucyate //
HBhVil, 4, 197.1 ūrdhvapuṇḍradharaṃ dṛṣṭvā sarvapāpaiḥ pramucyate /
HBhVil, 5, 412.2 śālagrāmodbhavaṃ devaṃ dṛṣṭvā pāpāt pramucyate //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 119.2 tasyāḥ saṃcālanenaiva yogī rogaiḥ pramucyate //
Janmamaraṇavicāra
JanMVic, 1, 26.2 narāḥ pāpaiḥ pramucyante saptajanmakṛtair api //
Parāśaradharmasaṃhitā
ParDhSmṛti, 2, 11.1 karṣakaḥ khalayajñena sarvapāpaiḥ pramucyate /
ParDhSmṛti, 2, 13.1 viprāṇāṃ triṃśakaṃ bhāgaṃ sarvapāpaiḥ pramucyate /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 34.1 kiṃ kāraṇaṃ mañjuśirī iyaṃ hi raśmiḥ pramuktā naranāyakena /
SDhPS, 5, 14.1 saṃchādya ca sarvatra samakālaṃ vāri pramuñcet //
SDhPS, 5, 15.1 tatra kāśyapa ye tṛṇagulmauṣadhivanaspatayo 'syāṃ trisāhasramahāsāhasralokadhātau tatra ye taruṇāḥ komalanālaśākhāpatrapalāśās tṛṇagulmauṣadhivanaspatayo drumā mahādrumāḥ sarve te tato mahāmeghapramuktādvāriṇo yathābalaṃ yathāviṣayam abdhātuṃ pratyāpibanti //
SDhPS, 5, 16.1 te caikarasena vāriṇā prabhūtena meghapramuktena yathābījamanvayaṃ vivṛddhiṃ virūḍhiṃ vipulatāmāpadyante tathā ca puṣpaphalāni prasavanti //
SDhPS, 5, 30.1 tadyathāpi nāma kāśyapa mahāmeghaḥ sarvāvatīṃ trisāhasramahāsāhasrāṃ lokadhātuṃ saṃchādya samaṃ vāri pramuñcati sarvāṃśca tṛṇagulmauṣadhivanaspatīn vāriṇā saṃtarpayati //
SDhPS, 5, 165.1 kleśabandhanānnirmuktaḥ pramucyate ṣaḍgatikāt traidhātukāt //
SDhPS, 7, 34.1 bodhimaṇḍasya parisāmantakena yojanaśatamantarikṣe ca vātān pramuñcanti ye taṃ jīrṇapuṣpam avakarṣayanti //
SDhPS, 11, 2.1 abhyudgamya vaihāyasamantarīkṣe samavātiṣṭhaccitro darśanīyaḥ pañcabhiḥ puṣpagrahaṇīyavedikāsahasraiḥ svabhyalaṃkṛto bahutoraṇasahasraiḥ pratimaṇḍitaḥ patākāvaijayantīsahasrābhiḥ pralambito ratnadāmasahasrābhiḥ pralambitaḥ paṭṭaghaṇṭāsahasraiḥ pralambitaḥ tamālapatracandanagandhaṃ pramuñcamānaḥ //
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
SDhPS, 11, 31.1 atha khalu bhagavāṃstasyāṃ velāyāmūrṇākośādraśmiṃ prāmuñcad yayā raśmyā samanantarapramuktayā pūrvasyāṃ diśi pañcāśatsu gaṅgānadīvālukāsameṣu lokadhātukoṭīnayutaśatasahasreṣu ye buddhā bhagavanto viharanti sma te sarve saṃdṛśyante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 15, 39.1 saṃhartukāmastridivaṃ tvaśeṣaṃ pramuñcamāno vikṛtāṭṭahāsam /
SkPur (Rkh), Revākhaṇḍa, 16, 4.2 tato 'ṭṭahāsaṃ pramumoca ghoraṃ vivṛtya vaktraṃ vaḍavāmukhābham //
SkPur (Rkh), Revākhaṇḍa, 22, 35.2 pāpaśalyaiḥ pramucyante mṛtā yānti surālayam //
SkPur (Rkh), Revākhaṇḍa, 24, 3.1 saṃgatā revayā tatra snātvā pāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 28, 26.1 aṭṭahāsān pramuñcanti kaṣṭarūpā narās tadā /
SkPur (Rkh), Revākhaṇḍa, 32, 22.2 tatra snānena caikena sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 41, 22.2 arcayed devamīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 57, 25.3 avagāhya sutīrthāni sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 59, 1.3 śrute yasyāḥ prabhāve tu sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 61, 5.2 upoṣya vai naro bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 71, 3.1 prasādya jagatāmīśaṃ sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 82, 6.2 umayā sahitaṃ bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 85, 88.3 te 'pi pāpaiḥ pramucyanta ityevaṃ śaṅkaro 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 90, 116.2 yacchrutvā mānavo bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 92, 10.2 upoṣya parayā bhaktyā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 103, 43.2 darśanena tu viprāṇāṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 105, 1.3 tatra snātvā tu rājendra sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 109, 9.2 cakarta daityasya śirastadānīṃ karātpramuktaṃ madhughātinaśca tat //
SkPur (Rkh), Revākhaṇḍa, 121, 24.2 candrahāse naraḥ snātvā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 133, 40.2 sarvapāpaiḥ pramucyeta saptajanmāntarārjitaiḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 81.2 te 'pi pāpaiḥ pramucyante bhrūṇahatyāsamair api //
SkPur (Rkh), Revākhaṇḍa, 156, 10.1 pāpopapātakairyukto naraḥ snātvā pramucyate /
SkPur (Rkh), Revākhaṇḍa, 159, 55.1 kathaṃ tasyāḥ pramucyante keṣāṃ vāsastu saṃtatam /
SkPur (Rkh), Revākhaṇḍa, 168, 38.1 bhavanti tāni dṛṣṭāni tataḥ pāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 176, 30.3 snānaṃ samācarennityaṃ naraḥ pāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 179, 5.2 pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 179, 8.2 pūjayet paramīśānaṃ sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 180, 52.1 nāmamātreṇa yasyāstu sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 184, 21.1 snātvā brahmarasotkṛṣṭe kumbhenaiva pramucyate /
SkPur (Rkh), Revākhaṇḍa, 190, 31.2 candrahāsye naraḥ snātvā sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 198, 116.3 pramucya pāpasaṃmohaṃ rudralokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 212, 1.3 śrutamātreṇa yenāśu sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 212, 10.2 darśanāt sparśanād rājan sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 213, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 214, 1.3 śrutamātreṇa yenaiva sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 214, 15.3 paśyan prapūjayan vāpi sarvapāpaiḥ pramucyate //
SkPur (Rkh), Revākhaṇḍa, 220, 41.1 loṭaṇeśvaram abhyarcya sarvapāpaiḥ pramucyate /
SkPur (Rkh), Revākhaṇḍa, 222, 13.1 tiladātā ca bhoktā ca nānāpāpaiḥ pramucyate /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 219.1 smared vā śṛṇuyād vāpi tebhyaḥ sadyaḥ pramucyate /
Yogaratnākara
YRā, Dh., 324.2 niryāsavat pramuñcanti tacchilājatu kīrtyate //