Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Vārāhaśrautasūtra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saṅghabhedavastu
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kātyāyanasmṛti
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Haṃsadūta
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 2, 16, 1.0 prajāpatau vai svayam hotari prātaranuvākam anuvakṣyati sarvā devatā āśaṃsanta mām abhi pratipatsyati mām abhīti sa prajāpatir aikṣata yady ekāṃ devatām ādiṣṭāmabhi pratipatsyāmītarā me kena devatā upāptā bhaviṣyantīti sa etām ṛcam apaśyad āpo revatīr ity āpo vai sarvā devatā revatyaḥ sarvā devatāḥ sa etayarcā prātaranuvākam pratyapadyata tāḥ sarvā devatāḥ prāmodanta mām abhi pratyapādi mām abhīti //
AB, 2, 16, 2.0 sarvā hāsmin devatāḥ prātaranuvākam anubruvati pramodante //
Atharvaveda (Śaunaka)
AVŚ, 4, 38, 4.1 yā akṣeṣu pramodante śucaṃ krodhaṃ ca bibhratī /
AVŚ, 11, 4, 4.2 sarvaṃ tadā pramodate yat kiṃca bhūmyām adhi //
AVŚ, 11, 4, 5.2 paśavas tat pramodante maho vai no bhaviṣyati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 7, 45.1 yadā pipeṣa mātaraṃ putraḥ pramudito dhayan /
VārŚS, 3, 2, 8, 3.1 yad āpipeṣa mātaraṃ putraḥ pramudito dhayan /
Avadānaśataka
AvŚat, 1, 4.13 tataḥ prātihāryadarśanāt pūrṇaḥ prasādajāto mūlanikṛtta iva drumo hṛṣṭatuṣṭapramuditaḥ udagraprītisaumanasyajāto bhagavataḥ pādayor nipatya praṇidhiṃ kartum ārabdhaḥ anenāhaṃ kuśalamūlena cittotpādena deyadharmaparityāgena ca andhe loke anāyake apariṇāyake buddho bhūyāsam atīrṇānāṃ sattvānāṃ tārayitā amuktānāṃ mocayitā anāśvastānām āśvāsayitā aparinirvṛtānāṃ parinirvāpayiteti //
AvŚat, 15, 3.3 tatas te brāhmaṇā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātā ekasamūhenoktavantaḥ ehy ehi bhagavan svāgataṃ bhagavata iti /
AvŚat, 16, 4.2 tato rājagṛhanivāsinaḥ paurāḥ saparivārā hṛṣṭatuṣṭapramuditā udagraprītisaumanasyajātāḥ puṣpagandhamālyāny ādāya bhagavantaṃ darśanāyopasaṃkrāntāḥ /
AvŚat, 21, 2.23 tato rājā hṛṣṭatuṣṭapramudita uvāca evam eva putra yathā vadasīti /
Aṣṭasāhasrikā
ASāh, 3, 29.3 ye ca tatra devanāgayakṣagandharvāsuragaruḍakinnaramahoragā manuṣyā amanuṣyā vā āgatā bhaviṣyanti te tasya tayā caukṣasamudācāratayā śucisamudācāratayā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhaviṣyanti /
ASāh, 10, 11.14 tatra yā devatāḥ pūrvabuddhadarśinyaḥ tāḥ pramuditā bhavanti prītisaumanasyajātāḥ paurvakāṇāmapi bodhisattvānāṃ mahāsattvānāmimānyeva pūrvanimittānyabhūvannanuttarāyāḥ samyaksaṃbodhervyākaraṇāya /
Buddhacarita
BCar, 3, 64.1 tataḥ śivaṃ kusumitabālapādapaṃ paribhramatpramuditamattakokilam /
BCar, 5, 85.2 pramuditamanasaśca devasaṅghā vyavasitapāraṇamāśaśaṃsire 'smai //
Lalitavistara
LalVis, 1, 70.1 atha khalu devaputrā bhagavatastūṣṇībhāvenādhivāsanāṃ viditvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā bhagavataḥ pādau śirasābhivandya bhagavantaṃ triḥ pradakṣiṇīkṛtya divyaiścandanacūrṇairagurucūrṇair māndārapuṣpaiścābhyavakīrya tatraivāntardadhuḥ //
LalVis, 5, 5.1 ye ca himavatparvatarājanivāsinaḥ patraguptaśukasārikākokilahaṃsakroñcamayūracakravākakuṇālakalaviṅkajīvaṃjīvakādayo vicitrarucirapakṣā manojñapriyabhāṣiṇaḥ śakunigaṇāḥ te āgatya rājñaḥ śuddhodanasya gṛhavare vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādataleṣu sthitvā pramuditāḥ prītisaumanasyajātāḥ svakasvakāni rutānyudāharanti sma /
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
LalVis, 6, 61.18 dṛṣṭvā ca punastuṣṭā udagrā āttamanāḥ pramuditā prītisaumanasyajātā bhavati sma //
LalVis, 6, 63.5 dṛṣṭvā ca te tuṣṭā abhūvan udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ /
LalVis, 7, 86.4 gaganatalagatāṃśca devaputrān buddhaśabdamanuśrāvayato 'mbarāṇi ca bhrāmayata itastataḥ pramuditān bhramato 'drākṣīt /
LalVis, 7, 99.1 atha khalu rājā śuddhodano 'sitasya maharṣeḥ sakāśātkumārasyedaṃ vyākaraṇaṃ śrutvā saṃtuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāta utthāyāsanādbodhisattvasya caraṇayoḥ praṇipatyemāṃ gāthāmabhāṣata //
LalVis, 11, 20.8 sa taṃ dṛṣṭvā āścaryaprāptastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śīghraṃ śīghraṃ tvaramāṇarūpo rājānaṃ śuddhodanamupasaṃkramya gāthābhyāmadhyabhāṣata //
LalVis, 12, 61.1 asmin khalu punargaṇanāparivarte bodhisattvena nirdiśyamāne arjuno gaṇakamahāmātraḥ sarvaśca śākyagaṇastuṣṭa udagra āttamanāḥ pramudita āścaryādbhutaprāpto 'bhūt /
LalVis, 12, 104.2 śrutvā ca punastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto 'nekaratnapratyuptena dūṣyayugena koṭīśatasahasramūlyena ca muktāhāreṇābhijātalohitamuktāpratyuptayā ca suvarṇamālayā gopāṃ śākyakanyām abhicchādyainamudānamudānayati sma //
Mahābhārata
MBh, 1, 68, 41.2 bhāryāvantaḥ pramodante bhāryāvantaḥ śriyānvitāḥ /
MBh, 1, 69, 37.2 hṛṣṭaḥ pramuditaścāpi pratijagrāha taṃ sutam /
MBh, 1, 201, 31.2 hṛṣṭaṃ pramuditaṃ sarvaṃ daityānām abhavat puram //
MBh, 2, 9, 6.4 patnyā sa varuṇo devaḥ pramodati sukhī sukham /
MBh, 2, 48, 23.1 tumburustu pramudito gandharvo vājināṃ śatam /
MBh, 3, 54, 33.2 damayantyāḥ pramuditāḥ pratijagmur yathāgatam //
MBh, 3, 145, 19.3 madapramuditair nityaṃ nānādvijagaṇair yutām //
MBh, 5, 7, 36.2 evaṃ pramuditaḥ pārthaḥ kṛṣṇena sahitastadā /
MBh, 5, 10, 31.2 evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito 'bhavat //
MBh, 5, 18, 9.2 indraḥ pramudito rājan dharmeṇāpālayat prajāḥ //
MBh, 7, 61, 17.1 nityapramuditānāṃ ca tālagītasvano mahān /
MBh, 7, 73, 4.2 naravīrapramuditaiḥ śoṇair aśvair mahājavaiḥ //
MBh, 7, 100, 35.1 tataḥ pramuditāḥ pārthāḥ parivavrur yudhiṣṭhiram /
MBh, 7, 100, 37.2 pratyudyayuḥ pramuditāḥ pāñcālā jayagṛddhinaḥ //
MBh, 7, 124, 33.1 tataḥ pramuditaṃ sarvaṃ balam āsīd viśāṃ pate /
MBh, 7, 128, 28.1 tataḥ pramuditā yodhāḥ parivavrur yudhiṣṭhiram /
MBh, 7, 171, 66.2 dadhmau pramuditaḥ śaṅkhaṃ bṛhantam aparājitaḥ //
MBh, 7, 172, 39.1 tāvakṣatau pramuditau dadhmatur vārijottamau /
MBh, 7, 172, 39.2 dṛṣṭvā pramuditān pārthāṃstvadīyā vyathitābhavan //
MBh, 8, 28, 34.2 dṛṣṭvā pramuditāḥ kākā vinedur atha taiḥ svaraiḥ //
MBh, 9, 6, 41.2 babhūva pāṇḍaveyānāṃ sainyaṃ pramuditaṃ niśi /
MBh, 9, 34, 28.1 nityapramuditopetaḥ svādubhakṣaḥ śubhānvitaḥ /
MBh, 10, 1, 27.2 kravyādāśca pramuditā ghorā prāptā ca śarvarī //
MBh, 10, 7, 40.2 nityānandapramuditā vāgīśā vītamatsarāḥ //
MBh, 12, 140, 24.3 yayā pramucyate tvanyo yadarthaṃ ca pramodate //
MBh, 12, 165, 23.2 rākṣasebhyaḥ pramodadhvam iṣṭato yāta māciram //
MBh, 12, 168, 28.1 nityapramuditā mūḍhā divi devagaṇā iva /
MBh, 13, 48, 46.2 jyeṣṭhamadhyāvaraṃ sattvaṃ tulyasattvaṃ pramodate //
MBh, 13, 65, 6.2 tiladānena vai tasmāt pitṛpakṣaḥ pramodate //
MBh, 13, 70, 39.2 sa durgāt tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 72, 35.2 durgāt sa tārito dhenvā kṣīranadyāṃ pramodate //
MBh, 13, 74, 13.2 svarge tathā pramodante tapasā vikrameṇa ca //
MBh, 13, 76, 14.2 sarve devāḥ pramodante pūrvavṛttāstataḥ prajāḥ //
MBh, 13, 85, 63.2 iha loke yaśaḥ prāpya śāntapāpmā pramodate //
MBh, 13, 110, 59.2 sadā pramuditastābhir devakanyābhir īḍyate //
MBh, 13, 110, 106.1 gandharvair apsarobhiśca pūjyamānaḥ pramodate /
MBh, 13, 110, 108.2 amṛtāśī vasaṃstatra sa vitṛptaḥ pramodate //
MBh, 14, 37, 15.1 kāmavṛttāḥ pramodante sarvakāmasamṛddhibhiḥ /
MBh, 14, 37, 16.1 asmiṃl loke pramodante jāyamānāḥ punaḥ punaḥ /
MBh, 14, 43, 18.2 te 'smiṃl loke pramodante pretya cānantyam eva ca /
MBh, 14, 49, 5.2 te 'smiṃl loke pramodante jāyamānāḥ punaḥ punaḥ //
MBh, 14, 87, 9.1 evaṃ pramuditaṃ sarvaṃ paśugodhanadhānyataḥ /
MBh, 14, 91, 39.1 mattonmattapramuditaṃ pragītayuvatījanam /
MBh, 15, 30, 18.1 tataḥ pramuditaḥ sarvo janastad vanam añjasā /
Rāmāyaṇa
Rām, Bā, 1, 68.2 kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha //
Rām, Bā, 10, 26.1 tataḥ pramuditāḥ sarve dṛṣṭvā vai nāgarā dvijam /
Rām, Bā, 43, 18.2 pramumoda ca lokas taṃ nṛpam āsādya rāghava /
Rām, Bā, 44, 23.2 hṛṣṭāḥ pramuditāś cāsan vāruṇīgrahaṇāt surāḥ //
Rām, Bā, 67, 19.2 ūṣuḥ pramuditāḥ sarve guṇaiḥ sarvaiḥ samanvitāḥ //
Rām, Bā, 76, 5.1 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ /
Rām, Ay, 6, 9.2 ayodhyānilayaḥ śrutvā sarvaḥ pramudito janaḥ //
Rām, Ay, 27, 32.2 kṣipraṃ pramuditā devī dātum evopacakrame //
Rām, Ay, 46, 70.2 yakṣye pramuditā gaṅge sarvakāmasamṛddhaye //
Rām, Ki, 1, 15.2 bhṛṅgarājapramuditāḥ saumitre madhurasvarāḥ //
Rām, Ki, 66, 23.2 ahaṃ drakṣyāmi vaidehīṃ pramodadhvaṃ plavaṃgamāḥ //
Rām, Su, 55, 35.2 parivārya pramuditā bhejire vipulāḥ śilāḥ //
Rām, Su, 63, 22.2 etaṃ dṛṣṭvā pramodiṣye vyasane tvām ivānagha //
Rām, Yu, 4, 23.1 hṛṣṭāḥ pramuditāḥ sarve sugrīveṇābhipālitāḥ /
Rām, Yu, 4, 53.2 hṛṣṭapramuditā senā sugrīveṇābhirakṣitā //
Rām, Yu, 30, 12.2 hṛṣṭāḥ pramuditā vīrā harayaḥ kāmarūpiṇaḥ //
Rām, Yu, 45, 41.1 ubhe pramudite sainye rakṣogaṇavanaukasām /
Rām, Utt, 3, 28.1 nairṛtānāṃ sahasraistu hṛṣṭaiḥ pramuditaiḥ sadā /
Rām, Utt, 40, 1.2 bhrātṛbhiḥ sahito rāmaḥ pramumoda sukhī sukham //
Rām, Utt, 40, 18.2 śrutvā rāmo mudā yuktaḥ pramumoda sukhī sukham //
Rām, Utt, 64, 1.2 pramumoda sukhī rājyaṃ dharmeṇa paripālayan //
Rām, Utt, 69, 26.2 tṛptaḥ pramudito rājā jagāma tridivaṃ punaḥ //
Rām, Utt, 96, 18.2 hṛṣṭāḥ pramuditāḥ sarve 'pūjayan ṛṣibhiḥ saha //
Rām, Utt, 99, 15.1 snātaṃ pramuditaṃ sarvaṃ hṛṣṭapuṣpam anuttamam /
Rām, Utt, 99, 16.2 hṛṣṭaṃ pramuditaṃ sarvaṃ babhūva paramādbhutam //
Rām, Utt, 100, 13.1 sarvaṃ hṛṣṭaṃ pramuditaṃ sarvaṃ pūrṇamanoratham /
Saṅghabhedavastu
SBhedaV, 1, 186.0 tena khalu samayena anyatamasminn āśramapade kṛṣṇadvaipāyano nāma ṛṣiḥ prativasati tato gautamaḥ kumāro rājñā samanujñāto hṛṣṭatuṣṭapramudita udagraprītisaumanasyajāto yena kṛṣṇadvaipāyano riṣis tenopasaṃkrāntaḥ upasaṃkramya vinīteryāpathapādābhivandanaṃ kṛtvā kathayati pravrajyārthī pravrajāyasva mām iti //
Bodhicaryāvatāra
BoCA, 10, 51.2 yāvat pramuditāṃ bhūmiṃ mañjughoṣaparigrahāt //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 26.2 ity ājñayā pramuditaṃ kṛtavān marubhūtikam //
Divyāvadāna
Divyāv, 2, 522.2 anye toyadharā ivāmbaratale vidyullatālaṃkṛtā ṛddhyā devapurīmiva pramuditā gantuṃ samabhyudyatāḥ //
Divyāv, 3, 200.0 dhanasaṃmato rājā kolāhalaśabdaṃ śrutvā amātyān pṛcchati kimeṣa bhavanto vāsavasya rājño vijite kolāhalaśabdaḥ śrūyate iti tairāgamya niveditam deva ratnaśikhinā samyaksambuddhena vāsavo rājā cakravartirājye vyākṛta iti janakāyo hṛṣṭatuṣṭapramuditaḥ //
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 8, 430.0 atha supriyo mahāsārthavāhaḥ pramuditamanāḥ sukhapratibuddhaḥ kālyamevotthāya sauvarṇaṃ kinnaranagaramanuprāptaḥ //
Divyāv, 9, 79.0 tato hṛṣṭatuṣṭapramuditā pradīpamādāya sopānenāvatīrya yena bhagavāṃstenopasaṃkrāntā //
Divyāv, 11, 29.1 atha goghātakaḥ kārṣāpaṇasahasratrayaṃ vṛṣamūlyaṃ gṛhītvā hṛṣṭastuṣṭaḥ pramudito bhagavataḥ pādau śirasā vanditvā taṃ govṛṣaṃ bandhanānmuktvā prakrāntaḥ //
Divyāv, 17, 35.1 iti viditvā hṛṣṭastuṣṭaḥ pramudita udagraḥ prītisaumanasyajātastatraivāntarhitaḥ //
Divyāv, 19, 56.1 nirgranthaiḥ śrutaṃ te hṛṣṭatuṣṭapramuditāśchatrapatākā ucchrayitvā rājagṛhasya nagarasya rathyāvīthīcatvaraśṛṅgāṭake upāhiṇḍamānā ārocayanti śṛṇvantu bhavantaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 6.2 te 'pi tatra pramodante tṛptās tu dvijapūjanāt //
Laṅkāvatārasūtra
LAS, 2, 137.10 bhūmilakṣaṇapravicayāvabodhāt pramuditānantaram anupūrvaṃ navasu bhūmiṣu kṛtavidyo mahādharmameghāṃ pratilabhate /
Liṅgapurāṇa
LiPur, 1, 21, 67.1 nardate kūrdate caiva namaḥ pramuditātmane /
LiPur, 1, 33, 14.1 tataḥ pramuditā viprāḥ śrutvaivaṃ kathitaṃ tadā /
LiPur, 1, 76, 8.1 merumāsādya devānāṃ bhavaneṣu pramodate /
LiPur, 1, 77, 19.1 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate /
LiPur, 1, 77, 28.1 karma kuryādyadi sukhaṃ labdhvā cāpi pramodate /
LiPur, 1, 79, 9.2 rudralokamanuprāpya rudraiḥ sārdhaṃ pramodate //
LiPur, 1, 84, 65.1 mahāmerumanuprāpya mahādevyā pramodate /
LiPur, 1, 92, 24.2 māyūraiḥ pakṣacandraiḥ kvacidavanigatai rañjitakṣmāpradeśaṃ deśe deśe vilīnapramuditavilasanmattahārītavṛndam //
Matsyapurāṇa
MPur, 10, 30.2 nityaṃ pramuditā lokā duḥkhaśokavivarjitāḥ //
MPur, 113, 42.3 śailarāje pramodante sarvato'psarasāṃ gaṇaiḥ //
MPur, 163, 96.1 tataḥ pramuditā devā ṛṣayaśca tapodhanāḥ /
Śatakatraya
ŚTr, 3, 30.1 ye santoṣanirantarapramuditas teṣāṃ na bhinnā mudo ye tv anye dhanalubdhasaṅkaladhiyas teṣāṃ na tṛṣṇāhatā /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 28.2 pratijagmuḥ pramuditāḥ śaṃsanto vaiṣṇavīṃ śriyam //
Garuḍapurāṇa
GarPur, 1, 75, 5.2 te pūjitā bahudhanā bahubāndhavāśca nityojjvalāḥ pramuditā apite bhavanti //
Gītagovinda
GītGov, 5, 27.2 pramuditahṛdayam harim atisadayam namata sukṛtakamanīyam //
Kathāsaritsāgara
KSS, 1, 6, 165.1 atha tam akhilavidyālābham ākarṇya rājñaḥ pramuditavati rāṣṭre tatra ko 'pyutsavo 'bhūt /
KSS, 1, 7, 2.2 tatrālokya ca tatrastho janaḥ pramudito 'bhavat //
KSS, 2, 5, 139.1 ityuktvā sā pramuditā yayau pravrājikā gṛham /
KSS, 4, 1, 148.1 tataḥ sa viniveditasphuṭatathāvidhasvapnayā saha pramuditas tayā samabhinandito mantribhiḥ /
KSS, 5, 2, 294.2 taddattairaparaiḥ suvarṇakamalair abhyarcitatryambakastatsaṃbandhamahattayā pramudito mene kṛtārthaṃ kulam //
Kālikāpurāṇa
KālPur, 54, 27.2 sa kāmānprāpya cābhīṣṭān mama loke pramodate //
Kṛṣiparāśara
KṛṣiPar, 1, 233.1 tataḥ pramuditāḥ sarve vrajeyuḥ svaniketanam /
Rājanighaṇṭu
RājNigh, 0, 1.2 nirvāṇe madasaṃjvare pramuditas tenātapatraśriyaṃ tanvānena nirantaraṃ diśatu vaḥ śrīvighnarājo mudam //
RājNigh, Rogādivarga, 56.1 pratyāyitāḥ pramuditā muditena rājñā somena sākamidamoṣadhayaḥ samūcuḥ /
Haṃsadūta
Haṃsadūta, 1, 48.2 amandaṃ pūrṇendupratimamupadhānaṃ pramudito nidhāyāgre tasminn upahitakapholidvayabharaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 1.1 atha khalvāyuṣmān śāriputrastasyāṃ velāyāṃ tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajāto yena bhagavāṃstenāñjaliṃ praṇamya bhagavato 'bhimukho bhagavantameva vyavalokayamāno bhagavantametadavocat /
SDhPS, 3, 76.1 atha khalu tāścatasraḥ parṣado bhikṣubhikṣuṇyupāsakopāsikā devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyā āyuṣmataḥ śāriputrasyedaṃ vyākaraṇamanuttarāyāṃ samyaksaṃbodhau bhagavato 'ntikāt saṃmukhaṃ śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātāḥ svakasvakaiścīvarairbhagavantam abhicchādayāmāsuḥ //
SDhPS, 4, 45.1 dṛṣṭvā ca punastuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto bhavet /
SDhPS, 8, 89.1 atha khalu tāni pañcārhacchatāni bhagavataḥ saṃmukhamātmano vyākaraṇāni śrutvā tuṣṭā udagrā āttamanasaḥ pramuditāḥ prītisaumanasyajātā yena bhagavāṃstenopasaṃkrāntāḥ //
SDhPS, 8, 100.1 tena ca saṃtuṣṭo bhavedāttamanaskaḥ pramuditaḥ //
SDhPS, 9, 29.1 atha khalvāyuṣmānānando bhagavato 'ntikādātmano vyākaraṇaṃ śrutvā anuttarāyāṃ samyaksaṃbodhāv ātmanaśca buddhakṣetraguṇavyūhān śrutvā pūrvapraṇidhānacaryāṃ ca śrutvā tuṣṭa udagra āttamanaskaḥ pramuditaḥ prītisaumanasyajāto 'bhūt //
SDhPS, 9, 59.1 atha khalu te śaikṣāśaikṣāḥ śrāvakā bhagavato 'ntikāt saṃmukhaṃ svāni svāni vyākaraṇāni śrutvā tuṣṭā udagrā āttamanaskāḥ pramuditāḥ prītisaumanasyajātā bhagavantaṃ gāthābhyāmadhyabhāṣanta //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 57.1 pakṣijātiviśeṣaiśca nityaṃ pramuditā nṛpa /
SkPur (Rkh), Revākhaṇḍa, 28, 115.2 śvāpadānāṃ ca ghoṣeṇa nityaṃ pramudito 'bhavat //
SkPur (Rkh), Revākhaṇḍa, 32, 21.2 hṛṣṭaḥ pramudito ramyaṃ jayaśabdādimaṅgalaiḥ //