Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 8, 18, 3.1 puṇḍarisrajām prayacchati //
TS, 2, 1, 2, 6.4 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 3, 2.8 sa evāsmai sajātān prayacchati /
TS, 2, 1, 3, 3.9 sa evāsmā annam prayacchati /
TS, 2, 1, 3, 4.4 sa evāsmai rājyam prayacchati /
TS, 2, 1, 3, 5.7 sa evāsmai vajram prayacchati /
TS, 2, 1, 4, 2.8 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 5, 1.7 sa evāsmai paśūn prayacchati /
TS, 2, 1, 5, 6.3 tāv evāsmai somapīthaṃ prayacchataḥ /
TS, 2, 1, 6, 2.1 annam prayacchati /
TS, 2, 1, 6, 2.9 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 4.6 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 5.1 sajātān prayacchanti /
TS, 2, 1, 7, 5.5 ta evāsmā annam prayacchanti /
TS, 2, 1, 7, 6.3 ta evāsmai sajātān prayacchanti /
TS, 2, 1, 8, 3.6 sa evāsmai yajñam prayacchati /
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 2.9 tāv evāsmā annam prayacchato 'nnāda eva bhavati //
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 2, 4, 4.5 vṛddhām indraḥ prayacchati /
TS, 2, 2, 7, 1.4 sa evāsmai paśūn prayacchati /
TS, 2, 2, 7, 2.1 evāsmā indriyam paśūn prayacchati /
TS, 2, 2, 7, 3.2 sa evāsmā annam prayacchati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 11, 1.3 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 3.8 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 4.8 ta evāsmai sajātān prayacchanti /
TS, 2, 3, 9, 2.5 ta evāsmai sajātān prayacchanti /
TS, 2, 5, 2, 2.9 tasmai vajraṃ siktvā prāyacchat /
TS, 2, 5, 2, 3.4 tābhyām etam agnīṣomīyam ekādaśakapālam pūrṇamāse prāyacchat /
TS, 5, 2, 2, 3.1 sa evāsmā annam prayacchati //
TS, 5, 2, 8, 14.1 tasmai prathamām iṣṭakāṃ yajuṣkṛtām prayacchet //
TS, 5, 5, 2, 46.0 taṃ vasubhyaḥ prāyacchat //
TS, 5, 5, 2, 53.0 taṃ rudrebhyaḥ prāyacchan //
TS, 5, 5, 2, 60.0 tam ādityebhyaḥ prāyacchan //
TS, 6, 1, 3, 7.4 indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati /
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 11.0 krīte some maitrāvaruṇāya daṇḍam prayacchati //
TS, 6, 1, 8, 5.2 tve rāya iti yajamānāya prayacchati /
TS, 6, 2, 7, 40.0 indro yatīnt sālāvṛkebhyaḥ prāyacchat //
TS, 6, 5, 1, 7.0 tasmā ukthyam prāyacchat //
TS, 6, 5, 1, 13.0 tasmā ukthyam eva prāyacchat //
TS, 6, 5, 1, 20.0 tasmā ukthyam eva prāyacchat //
TS, 6, 5, 1, 25.0 indrāya hi sa tam prāyacchat //
TS, 6, 5, 1, 29.0 trir hi sa taṃ tasmai prāyacchat //
TS, 6, 5, 9, 22.0 yad aprahṛtya paridhīñ juhuyād antarādhānābhyāṃ ghāsam prayacchet //
TS, 6, 5, 9, 24.0 nirādhānābhyām eva ghāsam prayacchati //
TS, 6, 6, 11, 16.0 tasmā etaṃ ṣoḍaśinam prāyacchat //