Occurrences

Jaiminīya-Upaniṣad-Brāhmaṇa

Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 3.2 tad vaḥ prayacchānīti /
JUB, 1, 11, 3.3 tan naḥ prayacchety abruvan //
JUB, 1, 11, 5.1 tebhyo hiṅkāram prāyacchat /
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 7.3 tad ebhyaḥ sāma prāyacchat //
JUB, 1, 21, 9.1 tebhyaḥ svaram prāyacchat /
JUB, 1, 55, 5.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 6.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 8.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 9.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 11.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 12.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 6.4 tathā ha sarvaṃ na prayacchati //
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.3 etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate //
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //