Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 4, 5.0 athainaṃ saśākhaṃ chandogebhyaḥ prayacchati //
Aitareyabrāhmaṇa
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 2, 27, 2.0 yenaivādhvaryur yajuṣā prayacchati tena hotā pratigṛhṇāti //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 3, 40, 3.0 sāyamprātar agnihotraṃ juhvati sāyamprātar vratam prayacchanti svāhākāreṇāgnihotraṃ juhvati svāhākāreṇa vratam prayacchanti svāhākāram evānv agnihotram agniṣṭomam apyeti //
AB, 4, 1, 1.0 devā vai prathamenāhnendrāya vajraṃ samabharaṃs taṃ dvitīyenāhnāsiñcaṃs taṃ tṛtīyenāhnā prāyacchaṃs taṃ caturthe 'han prāharat tasmāccaturthe 'han ṣoᄆaśinaṃ śaṃsati //
AB, 4, 7, 1.0 prajāpatir vai somāya rājñe duhitaram prāyacchat sūryāṃ sāvitrīṃ tasyai sarve devā varā āgacchaṃs tasyā etat sahasraṃ vahatum anvākarod yad etad āśvinam ity ācakṣate 'nāśvinaṃ haiva tad yad arvāksahasraṃ tasmāt tat sahasraṃ vaiva śaṃsed bhūyo vā //
AB, 4, 25, 1.0 prajāpatiyajño vā eṣa yad dvādaśāhaḥ prajāpatir vā etenāgre 'yajata dvādaśāhena so 'bravīd ṛtūṃśca māsāṃśca yājayata mā dvādaśāheneti taṃ dīkṣayitvānapakramaṃ gamayitvābruvan dehi nu no 'tha tvā yājayiṣyāma iti tebhya iṣam ūrjam prāyacchat saiṣorg ṛtuṣu ca māseṣu ca nihitā dadataṃ vai te tam ayājayaṃs tasmād dadad yājyaḥ pratigṛhṇanto vai te tam ayājayaṃs tasmāt pratigṛhṇatā yājyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 2.0 sa yo 'nudite juhoti yathā puruṣāya vā hastine vāprayate hasta ādadhyāt tādṛk tad atha ya udite juhoti yathā puruṣāya vā hastine vā prayate hasta ādadhyāt tādṛk tat tam eṣa etenaiva hastenordhvaṃ hṛtvā svarge loka ādadhāti ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 6, 8, 7.0 ekāṃ dve na stomam atiśaṃset tad yathābhiheṣate pipāsate kṣipram prayacchet tādṛk tad atho kṣipraṃ devebhyo 'nnādyaṃ somapītham prayacchānīti kṣipraṃ hāsmiṃlloke pratitiṣṭhati //
AB, 8, 8, 13.0 pītvā yaṃ rātim manyeta tasmā enām prayacchet taddhi mitrasya rūpaṃ mitra evaināṃ tad antataḥ pratiṣṭhāpayati tathā hi mitre pratitiṣṭhati //
AB, 8, 22, 5.0 aṣṭāśītisahasrāṇi śvetān vairocano hayān praṣṭīn niścṛtya prāyacchad yajamāne purohite //
Atharvaveda (Paippalāda)
AVP, 1, 10, 1.2 sīsaṃ ma indraḥ prāyachad amīvāyās tu cātanam //
AVP, 1, 13, 1.1 indreṇa datto varuṇena śiṣṭo marudbhir ugraḥ prayato na āgan /
AVP, 5, 15, 6.1 prayatam agraṃ na hinasti kiṃ cana yathākāmaṃ kṛṇuta somyaṃ madhu /
AVP, 10, 6, 10.2 prayacchann eti bahudhā vasūni sa no dadhātu yatamad vasiṣṭham //
Atharvaveda (Śaunaka)
AVŚ, 1, 16, 2.2 sīsaṃ ma indraḥ prāyacchat tad aṅga yātucātanam //
AVŚ, 2, 13, 2.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u //
AVŚ, 5, 17, 2.1 somo rājā prathamo brahmajāyāṃ punaḥ prāyacchad ahṛṇīyamānaḥ /
AVŚ, 5, 20, 5.1 dundubher vācaṃ prayatāṃ vadantīm āśṛṇvatī nāthitā ghoṣabuddhā /
AVŚ, 6, 122, 2.2 abandhv eke dadataḥ prayacchanto dātuṃ cecchikṣāntsa svarga eva //
AVŚ, 6, 128, 1.2 bhadrāham asmai prāyacchan idaṃ rāṣṭram asād iti //
AVŚ, 8, 8, 10.1 mṛtyave 'mūn prayacchāmi mṛtyupāśair amī sitāḥ /
AVŚ, 10, 2, 15.2 balaṃ ko asmai prāyacchat ko asyākalpayaj javam //
AVŚ, 10, 7, 39.2 yasmai devāḥ sadā baliṃ prayacchanti vimite 'mitaṃ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 8, 31.2 athāsyetaram ātmānaṃ devāḥ prāyacchann agnaye //
AVŚ, 12, 3, 31.1 prayaccha parśuṃ tvarayā harauṣam ahiṃsanta oṣadhīr dāntu parvan /
AVŚ, 12, 3, 38.2 tasmiṃchrayātai mahiṣaḥ suparṇo devā enaṃ devatābhyaḥ prayacchān //
AVŚ, 12, 4, 47.2 tāḥ prayacched brahmabhyaḥ so 'nāvraskaḥ prajāpatau //
AVŚ, 12, 5, 57.0 ādāya jītaṃ jītāya loke 'muṣmin prayacchasi //
AVŚ, 13, 2, 31.1 arvāṅ parastāt prayato vyadhva āśur vipaścit patayan pataṅgaḥ /
AVŚ, 18, 3, 42.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
AVŚ, 18, 3, 44.2 atto havīṃṣi prayatāni barhiṣi rayiṃ ca naḥ sarvavīraṃ dadhāta //
AVŚ, 18, 4, 65.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 4, 4.1 brahma vai mṛtyave prajāḥ prāyacchat tasmai brahmacāriṇameva na prāyacchat so 'bravīd astu mahyam apy etasmin bhāga iti yām eva rātriṃ samidhaṃ nāharātā iti //
BaudhDhS, 1, 11, 41.1 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 21, 3.1 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
BaudhDhS, 2, 1, 36.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta /
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 2.1 tīrthaṃ gatvāprayato 'bhiṣiktaḥ prayato vānabhiṣiktaḥ prakṣālitapādapāṇir apa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir anyaiś ca pavitrair ātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 7, 4.1 sarvakarmaṇāṃ caivārambheṣu prāk saṃdhyopāsanakālāc caitenaiva pavitrasamūhenātmānaṃ prokṣya prayato bhavati //
BaudhDhS, 2, 17, 37.1 yaṣṭayaḥ śikyaṃ jalapavitraṃ kamaṇḍaluṃ pātram ity etat samādāya yatrāpas tatra gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya /
BaudhDhS, 3, 6, 7.1 śṛtaṃ ca laghv aśnīyāt prayataḥ pātre niṣicya //
BaudhDhS, 4, 1, 12.1 trīṇi varṣāṇy ṛtumatīṃ yaḥ kanyāṃ na prayacchati /
BaudhDhS, 4, 2, 11.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim upatiṣṭheta /
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 6, 4.2 pavitrāṇi ghṛtair juhvat prayacchan hemagotilān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 5, 19.1 athainaṃ vadhvai prayacchati prajayā tvā saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 1, 5, 21.1 athainaṃ varāya prayacchati prajayā tvā paśubhiḥ saṃsṛjāmi māsareṇa surām iva iti //
BaudhGS, 2, 2, 10.2 prayatapāṇiḥ śaraṇaṃ prapadya svasti saṃbādheṣvabhayaṃ no astu //
BaudhGS, 2, 5, 12.2 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BaudhGS, 2, 5, 17.1 athāsmai daṇḍaṃ prayacchati pālāśaṃ bailvaṃ vā brāhmaṇasya /
BaudhGS, 2, 5, 47.1 athāsmā ariktaṃ pātraṃ prayacchannāha mātaramevāgre bhikṣasva iti //
BaudhGS, 3, 3, 5.1 atha yady abrahmacārī syāt keśaśmaśrulomanakhāni vāpayitvā tīrthaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir vyāhṛtibhir iti mārjayitvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamya devayajanam udānayati //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 6, 20.0 avahantryai prayacchann āha triṣphalīkartavai triṣphalīkṛtān me prabrūtād iti //
BaudhŚS, 1, 7, 11.0 haviḥpeṣyai prayacchann āha asaṃvapantī piṃṣāṇūni kurutād iti //
BaudhŚS, 1, 13, 10.0 taṃ yajamānāya vā brahmaṇe vā prayacchati //
BaudhŚS, 4, 2, 42.0 parikarmiṇe pañcagṛhītam ājyaṃ prayacchati //
BaudhŚS, 4, 6, 24.0 prayacchati śāsam //
BaudhŚS, 10, 23, 5.0 athopaniṣkramya saṃpraiṣam āha subrahmaṇya subrahmaṇyām āhvaya tristanavrataṃ prayacchateti //
BaudhŚS, 10, 23, 7.0 tristanavrataṃ prayacchati //
BaudhŚS, 16, 8, 9.0 manasā nirṇijya pātraṃ prayacchati //
BaudhŚS, 18, 9, 3.1 tejo 'sīti brāhmaṇāya prayacchati //
BaudhŚS, 18, 9, 4.1 tat te prayacchāmīti brāhmaṇaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 10.1 ojo 'sīti rājanyāya prayacchati //
BaudhŚS, 18, 9, 11.1 tat te prayacchāmīti rājanyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 17.1 payo 'sīti vaiśyāya prayacchati //
BaudhŚS, 18, 9, 18.1 tat te prayacchāmīti vaiśyaḥ pratigṛhṇāti //
BaudhŚS, 18, 9, 24.1 āyur asīti śūdrāya prayacchati //
BaudhŚS, 18, 9, 25.1 tat te prayacchāmīti śūdraḥ pratigṛhṇāti //
BaudhŚS, 18, 16, 9.0 athāsmai dhanuḥ prayacchati yathā rājasūye tathā //
Bhāradvājagṛhyasūtra
BhārGS, 1, 5, 3.3 bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 13, 2.1 snātāyai vāsasī prayacchati /
BhārGS, 1, 13, 3.3 bṛhaspatiḥ prayacchad vāsa etat somāya rājñe paridhātavā u /
BhārGS, 1, 20, 6.0 caturthyāṃ snātāṃ prayatavastrāṃ brāhmaṇasaṃbhāṣāṃ saṃ te manasā mana ity etenānuvākenopasaṃviśati //
BhārGS, 2, 19, 6.1 paścārdhe vrajasyopaviśya mekhalāṃ visrasya parikarmaṇe prayacchatīmāṃ hṛtvā stamba upagūheti //
BhārGS, 2, 24, 8.1 bhūr bhuvaḥ suvar iti trir ācamyātha rātaye prayacchati svayaṃ vā sarvaṃ prāśnāti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 12, 8.1 patnī prayatā phalīkaroti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 12, 2.0 śamitre svadhitiṃ prayacchann āha eṣā te 'śriḥ prajñātāsad iti //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 1.3 trīṇy ātmane 'kuruta paśubhya ekaṃ prāyacchat /
BĀU, 1, 5, 2.11 paśubhya ekaṃ prāyacchad iti /
BĀU, 1, 5, 2.21 sarvaṃ hi devebhyo 'nnādyaṃ prayacchati /
BĀU, 3, 3, 2.9 tān indraḥ suparṇo bhūtvā vāyave prāyacchat /
BĀU, 6, 4, 19.3 prāśyetarasyāḥ prayacchati /
BĀU, 6, 4, 27.1 athainaṃ mātre pradāya stanaṃ prayacchati /
Chāndogyopaniṣad
ChU, 5, 24, 4.1 tasmād u haivaṃvid yady api caṇḍālāya ucchiṣṭaṃ prayacchet /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 11.0 yam adhvaryur bhakṣaṃ prayacchan manyeta tasya manasopahūya kastvā kaṃ bhakṣayāmīti bhakṣayeyuḥ //
DrāhŚS, 13, 3, 6.0 teṣāṃ brahmaikaṃ lipsitvā yasya sa syāt tasmai prayacchet //
Gautamadharmasūtra
GautDhS, 2, 9, 22.1 aprayacchan doṣī //
Gobhilagṛhyasūtra
GobhGS, 1, 9, 1.0 athaitaddhavirucchiṣṭam udag udvāsyoddhṛtya brahmaṇe prayacchet //
GobhGS, 2, 8, 2.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ pitre prayacchaty udakśirasam //
GobhGS, 2, 8, 10.0 atha mātā śucinā vasanena kumāram ācchādya dakṣiṇata udañcaṃ kartre prayacchaty udakśirasam //
GobhGS, 2, 10, 41.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchan vācayati suśravaḥ suśravasaṃ mā kurv iti //
GobhGS, 3, 1, 14.0 vārkṣaṃ cāsmai daṇḍaṃ prayacchann ādiśati //
GobhGS, 4, 5, 19.0 kautomatena mahāvṛkṣaphalāni parijapya prayacchet //
Gopathabrāhmaṇa
GB, 1, 2, 20, 12.0 tām asmai prāyacchat //
GB, 1, 2, 20, 22.0 taṃ brahmaṇe prāyacchat //
GB, 1, 2, 21, 16.0 taṃ brahmaṇe prāyacchat //
GB, 1, 2, 21, 23.0 tāsāṃ dve brahmaṇe prāyacchad vācaṃ ca jyotiś ca //
GB, 1, 3, 5, 4.0 tāni hotre prāyacchat //
GB, 1, 3, 8, 4.0 tasmai ha niṣkaṃ prayacchann uvācānūcāno ha vai svaidāyanāsi suvarṇaṃ vai suvarṇavide dadāmīti //
GB, 1, 5, 8, 23.0 vācaṃ ha vai hotre prāyacchat prāṇam adhvaryave cakṣur udgātre mano brahmaṇe 'ṅgāni hotrakebhya ātmānaṃ sadasyebhyaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 4, 2.0 athainam ahataṃ vāsaḥ paridhāpayati pūrvaṃ nidhāya yā akṛntann avayan yā atanvata yāśca devīr antān abhito 'dadanta tāstvā devīr jarasā saṃvyayantv āyuṣmān idaṃ paridhatsva vāsaḥ paridhatta dhatta vāsasainaṃ śatāyuṣaṃ kṛṇuta dīrgham āyur bṛhaspatiḥ prāyacchad vāsa etat somāya rājñe paridātavā u jarāṃ gacchāsi paridhatsva vāso bhavā kṛṣṭīnām abhiśastipāvā śataṃ ca jīva śaradaḥ suvarcā rāyaśca poṣam upasaṃvyayasveti //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 13, 8.5 tejase tvā śriyai yaśase balāyānnādyāya prāśnāmīti triḥ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 13, 18.2 iti yāvatkāmaṃ prāśya yo 'sya rātirbhavati tasmā ucchiṣṭaṃ prayacchati //
HirGS, 1, 14, 2.1 yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 24, 8.1 caturthyāṃ snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām ācamyopahvayate //
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
Jaiminigṛhyasūtra
JaimGS, 1, 11, 18.0 yat kṣureṇeti nāpitāya kṣuraṃ prayacched yat kṣureṇa mamlā vaptrā vapasi nāpitāṅgāni śuddhāni kurvāyur varco mā hiṃsīr nāpiteti //
JaimGS, 1, 12, 15.0 pradātaḥ prayacchāsāvamuṣmai vedam iti //
JaimGS, 1, 12, 36.0 svastyayano 'sīti daṇḍaṃ prayacchet prāṇasaṃmitam //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 11, 3.2 tad vaḥ prayacchānīti /
JUB, 1, 11, 3.3 tan naḥ prayacchety abruvan //
JUB, 1, 11, 5.1 tebhyo hiṅkāram prāyacchat /
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 12, 3.1 tad yad ebhyas tat sāma prāyacchad etam evaibhyas tad ādityam prāyacchat //
JUB, 1, 16, 7.1 te devāḥ prajāpatim upetyābruvann asmabhyam apīdaṃ sāma prayaccheti /
JUB, 1, 16, 7.3 tad ebhyaḥ sāma prāyacchat //
JUB, 1, 21, 9.1 tebhyaḥ svaram prāyacchat /
JUB, 1, 55, 5.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 6.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 8.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 9.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 55, 11.3 śriyaṃ vaḥ prayaccheyam /
JUB, 1, 55, 12.4 tebhyaḥ śriyam prāyacchat /
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
JUB, 1, 58, 6.4 tathā ha sarvaṃ na prayacchati //
JUB, 3, 11, 5.3 tad etena cainam prāṇena samardhayati yam abhisaṃbhavaty etāṃ cāsmā āśām prayacchati yām abhijāyate //
JUB, 3, 11, 6.3 etāṃ cāsmai dakṣiṇām prayacchati yām abhijāyate //
JUB, 3, 11, 7.3 etaṃ cāsmai lokam prayacchati yam abhijāyate //
JUB, 3, 14, 7.3 sa yad ājāyate 'thāsmai mātā stanam annādyam prayacchati //
JUB, 3, 14, 9.2 vāg ity asmā uttareṇākṣareṇa candramasam annādyam akṣitim prayacchati //
Jaiminīyabrāhmaṇa
JB, 1, 73, 10.0 tam asmai prāyacchan //
JB, 1, 117, 7.0 tenābhyo 'nnādyaṃ prāyacchad varṣam evāpanidhanena //
JB, 1, 155, 3.0 tebhya etāḥ kalindāḥ prāyacchann etāsu śrāmyateti //
JB, 1, 155, 4.0 tad yat kalibhyaḥ kalindāḥ prāyacchaṃs tat kalindānāṃ kalindatvam //
JB, 1, 185, 2.0 indro yatīn sālāvṛkebhyaḥ prāyacchat //
JB, 1, 186, 9.0 tasmā iḍāṃ prāyacchat //
JB, 1, 186, 12.0 tasmai kṣatraṃ prāyacchat //
JB, 1, 186, 15.0 tasmā athakāraṃ prāyacchat //
JB, 1, 192, 2.0 tām indrāya prāyacchat //
JB, 1, 193, 10.0 tasmā etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad yad asya vīryam āsīt tad ādāya śakvaryaḥ //
JB, 1, 194, 1.0 tasmai śakvaryaḥ prāyacchat //
JB, 1, 194, 6.0 sa etad apaśyad yāvaty etad ādityo viṣito bhavati tasmai tāvaty eva prāyacchat //
JB, 1, 197, 7.0 tebhya etaṃ ṣoḍaśinaṃ vajraṃ prāyacchad etenaiṣāṃ chandobhiś chandāṃsi saṃvṛjya mām upasaṃpādayatheti //
JB, 1, 203, 12.0 tasmā etām apaharasam anuṣṭubhaṃ prāyacchat //
JB, 1, 203, 18.0 tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat //
JB, 1, 203, 25.0 atho yad evāsmai haro nirmāya prāyacchat //
JB, 1, 213, 2.0 prajāpatir uṣasaṃ svāṃ duhitaraṃ bṛhaspataye prāyacchat //
JB, 1, 233, 4.0 annam eva tat kṛtvā devebhyaḥ somaṃ rājānaṃ prayacchati //
JB, 1, 233, 6.0 tam etad abhiṣutyānnaṃ kṛtvā devebhyaḥ prayacchati //
JB, 1, 250, 9.0 trivṛd evainaṃ stomo gāyatryai prayacchati gāyatrī puronuvākyāyai puronuvākyā yājyāyai yājyā vaṣaṭkārāya vaṣaṭkāra āhutībhya āhutayo dakṣiṇābhyo dakṣiṇāḥ svargaṃ lokaṃ gamayanti //
JB, 1, 274, 3.0 sa yarhi vai prajāpatiḥ prajābhyo vṛṣṭim annādyaṃ prayacchati chādyanta ete tarhi //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 286, 10.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 11.0 tasyai dve aṣṭākṣare pade prāyacchat //
JB, 1, 286, 17.0 pradānaṃ me prayacchety abravīt //
JB, 1, 286, 18.0 tasyai dvādaśākṣaraṃ padaṃ prāyacchat //
JB, 1, 286, 21.0 sarvam eva ma ātmānaṃ prayacchety abravīt //
JB, 1, 286, 26.0 tasyai sarvam ātmānaṃ prāyacchat //
JB, 1, 286, 27.0 tad yad gāyatrī sarvam ātmānaṃ prāyacchat tasmād brāhmaṇaḥ sarveṇātmanā kṣatriyam abhyeti //
JB, 1, 286, 28.0 atho yaj jagatī na sarvam ivātmānaṃ prāyacchat tasmād u kṣatrād viḍ apakrāmam iva carati //
JB, 1, 298, 8.0 tad abravīn mithune 'nte sānupūrvaṃ me yogaṃ prayaccheti //
JB, 1, 298, 11.0 tasmā etaṃ pūrvaṃ yogaṃ prāyacchad etaṃ pūrvāhṇam //
JB, 1, 321, 7.0 taṃ devebhyaḥ prāyacchat //
JB, 1, 321, 8.0 gāyatreṇaiva prātassavanaṃ prāyacchat //
JB, 1, 350, 26.0 sa yaḥ paśūnāṃ pradātā sa naḥ paśūn prayacchād iti //
JB, 1, 351, 12.0 yady u mārjyaḥ syād ya evainaṃ samprati dhiṣṇyaḥ syāt taṃ prati sadaso viyutya prayacchet //
JB, 1, 358, 7.0 etā vyāhṛtīḥ prayacchann etābhir enaṃ bhiṣajyātheti //
JB, 2, 64, 15.0 tata ābhyaḥ prajābhyo 'nnādyaṃ prayacchati //
JB, 2, 64, 16.0 sa yadāsmai vrataṃ prayacchet sarvam eva vratayet sarvasyānnādyasyāvaruddhyai //
Jaiminīyaśrautasūtra
JaimŚS, 8, 17.0 athāsmā adho 'kṣaṃ droṇakalaśaṃ prayacchati //
Kauśikasūtra
KauśS, 1, 1, 27.0 pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati //
KauśS, 1, 7, 7.0 manthaudanau prayacchati //
KauśS, 1, 7, 18.0 pūrvaṃ prapādya prayacchati //
KauśS, 1, 8, 11.0 pra yaccha parśum iti darbhalavanaṃ prayacchati //
KauśS, 2, 1, 7.0 upādhyāyāya bhaikṣam prayacchati //
KauśS, 2, 1, 13.0 sūktasya pāraṃ gatvā prayacchati //
KauśS, 2, 2, 6.0 brahmacāribhyo 'nnaṃ dhānās tilamiśrāḥ prayacchati //
KauśS, 2, 5, 11.0 dhanuḥ saṃpātavad vimṛjya prayacchati //
KauśS, 2, 7, 1.0 uccair ghoṣo upa śvāsaya iti sarvavāditrāṇi prakṣālya tagarośīreṇa saṃdhāvya saṃpātavanti trir āhatya prayacchati //
KauśS, 3, 3, 8.0 sūktasya pāraṃ gatvā prayacchati //
KauśS, 3, 4, 17.0 ardham ardhena ity ārdrapāṇir asaṃjñātvā prayacchati //
KauśS, 4, 3, 10.0 prāṅmukhaṃ vyādhitam pratyaṅmukham avyādhitaṃ śākhāsūpaveśya vaitase camasa upamanthanībhyāṃ tṛṣṇāgṛhītasya śirasi mantham upamathyātṛṣitāya prayacchati //
KauśS, 4, 3, 31.0 bhaktaṃ prayacchati //
KauśS, 4, 4, 12.0 utāmṛtāsur ityamatigṛhītasya bhaktaṃ prayacchati //
KauśS, 4, 5, 25.0 uśīrāṇi prayacchati //
KauśS, 4, 6, 3.0 pṛktaṃ śākaṃ prayacchati //
KauśS, 4, 6, 4.0 catvāri śākaphalāni prayacchati //
KauśS, 4, 8, 1.0 yas te stana iti jambhagṛhītāya stanaṃ prayacchati //
KauśS, 4, 8, 29.0 āvrajitāyai puroḍāśapramandālaṃkārān saṃpātavataḥ prayacchati //
KauśS, 4, 10, 14.0 mṛgākharād vedyāṃ mantroktāni saṃpātavanti dvāre prayacchati //
KauśS, 5, 6, 7.0 yānena pratyañcau grāmān pratipādya prayacchati //
KauśS, 5, 8, 30.0 oṣadhe trāyasvainaṃ svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
KauśS, 5, 10, 1.0 utāmṛtāsuḥ śivās ta ity abhyākhyātāya prayacchati //
KauśS, 5, 10, 36.0 uttamarṇe mṛte tadapatyāya prayacchati //
KauśS, 6, 2, 23.0 upa prāgād iti śune piṇḍaṃ pāṇḍuṃ prayacchati //
KauśS, 7, 3, 2.0 prayacchati //
KauśS, 7, 3, 8.0 śapyamānāya prayacchati //
KauśS, 7, 4, 10.0 śakṛtpiṇḍasya sthālarūpaṃ kṛtvā suhṛde brāhmaṇāya prayacchati //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 7, 2.1 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ prayacchati //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 7, 8, 4.0 mitrāvaruṇayos tvā hastābhyāṃ prasūtaḥ praśiṣā prayacchāmīti pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati //
KauśS, 8, 2, 7.0 ādiṣṭānāṃ sānajānatyai prayacchati //
KauśS, 8, 2, 38.0 pra yaccha parśum iti darbhāhārāya dātraṃ prayacchati //
KauśS, 9, 4, 11.1 piñjūlīr āñjanaṃ sarpiṣi paryasyemā nārīr iti strībhyaḥ prayacchati //
KauśS, 9, 4, 12.1 ime jīvā avidhavāḥ sujāmaya iti puṃbhya ekaikasmai tisras tisras tā adhy adhy udadhānaṃ paricṛtya prayacchati //
KauśS, 10, 1, 17.0 āsyai brāhmaṇā iti prayacchati //
KauśS, 10, 2, 1.1 yad duṣkṛtam iti vāsasāṅgāni pramṛjya kumārīpālāya prayacchati //
KauśS, 11, 10, 5.1 madhyamapiṇḍaṃ patnyai putrakāmāyai prayacchati //
KauśS, 11, 10, 9.1 atha yasya bhāryā dāsī vā pradrāviṇī bhavati ye 'mī taṇḍulāḥ prasavyaṃ parikīrṇā bhavanti tāṃs tasyai prayacchati //
KauśS, 12, 2, 18.1 tasya bhūyomātram iva bhuktvā brāhmaṇāya śrotriyāya prayacchet //
KauśS, 12, 2, 19.1 śrotriyālābhe vṛṣalāya prayacchet //
KauśS, 12, 3, 18.1 svadhite mainaṃ hiṃsīr iti śastraṃ prayacchati //
Kauṣītakibrāhmaṇa
KauṣB, 3, 6, 4.0 brahmaṇaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 14.0 hūtvaiva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 6, 18.0 brahmakṣatrābhyām eva tad devebhyo haviḥ prayacchati //
KauṣB, 3, 7, 7.0 sarveṇaiva tad vāco vikāreṇa devebhyo haviḥ prayacchati //
KauṣB, 3, 8, 9.0 eṣa ha vai devebhyo haviḥ prayacchati //
KauṣB, 4, 2, 9.0 sa evāsmai yajñaṃ prayacchati //
Kaṭhopaniṣad
KaṭhUp, 3, 17.2 prayataḥ śrāddhakāle vā tad ānantyāya kalpate /
Khādiragṛhyasūtra
KhādGS, 2, 3, 2.0 śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 3, 7.0 snāpya kumāraṃ kariṣyata upaviṣṭasya śucinācchādya mātā prayacched udakchirasam //
KhādGS, 2, 4, 25.0 prayacchatyasmai vārkṣaṃ daṇḍam //
Kātyāyanaśrautasūtra
KātyŚS, 5, 5, 22.0 iḍām avadāya pratiprasthātre prayacchati //
KātyŚS, 6, 4, 4.0 maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti //
KātyŚS, 6, 4, 4.0 maitrāvaruṇāya daṇḍaṃ prayacchati mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmīti //
KātyŚS, 6, 4, 13.0 svarum avaguhyāsiṃ prayacchann āhaiṣā te prajñātāśrir astv iti //
KātyŚS, 10, 1, 2.0 hotṛcamase vasatīvarīḥ kṛtvā yajamānāya prayacchati //
KātyŚS, 10, 4, 8.0 upāṃśusavanam unnetre prayacchati //
KātyŚS, 10, 4, 14.0 hutvā pratiprasthātre prayacchati śeṣau //
KātyŚS, 10, 6, 13.0 ājyam āsicyodgātre saumyaṃ prayacchati //
KātyŚS, 15, 5, 19.0 dhanuḥ prayacchati tvayāyam iti //
KātyŚS, 15, 5, 20.0 dṛbāsīti pratimantram ādāya tisraḥ iṣūḥ prayacchati pātainam iti pratimantram //
KātyŚS, 15, 6, 10.0 pālāśe śeṣān āsicya putrāya prayacchati priyatamāyedaṃ me karmedaṃ vīryaṃ putro 'nusaṃtanotv iti //
KātyŚS, 15, 6, 35.0 seṣukaṃ dhanuḥ prayacchati //
KātyŚS, 15, 7, 11.0 sphyam asmai prayacchati purohito 'dhvaryur vendrasya vajra iti //
KātyŚS, 15, 8, 5.0 pratīṣṭi puṇḍarīkāṇi prayacchati //
KātyŚS, 20, 1, 5.0 aktvainam ādyartvigbhyaḥ prayacchati //
KātyŚS, 20, 5, 18.0 aśvāya rātrihutaśeṣaṃ prayacchati lājī3ñ chācī3n iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 18, 1.0 yajñiyasya vṛkṣasya prāgāyatāṃ śākhāṃ sakṛdācchinnāṃ sūtratantunā pracchādya sāvitreṇa kanyāyai prayacchati //
KāṭhGS, 24, 13.2 trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati //
KāṭhGS, 36, 7.0 pāvamānenety uddhṛtya devā āyuṣmanta iti yajamānāya prayacchati //
KāṭhGS, 40, 12.2 śundhi śiro māsyāyuḥ pramoṣīr iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
KāṭhGS, 40, 18.1 pakṣmaguṇaṃ tilapeśalaṃ keśavāpāya prayacchati //
KāṭhGS, 41, 12.1 mauñjīṃ trivṛtaṃ brāhmaṇāya prayacchati maurvīṃ dhanurjyāṃ rājanyāya sautrīṃ vaiśyāya //
KāṭhGS, 41, 13.2 anāhanasyaṃ vasanaṃ cariṣṇu parīdaṃ vājy ajinaṃ dadhe 'yam iti vācayann aiṇeyaṃ carma brāhmaṇāya prayacchati vaiyāghraṃ rājanyāya rauravaṃ vaiśyāya //
KāṭhGS, 41, 22.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchaty āśvatthaṃ rājanyāya naiyagrodhaṃ vaiśyāya //
Kāṭhakasaṃhitā
KS, 6, 2, 46.0 so 'smā annādyaṃ prayacchati //
KS, 8, 5, 28.0 indro vai yatīn sālāvṛkeyebhyaḥ prāyacchat //
KS, 8, 8, 40.0 annam evāsmai tena prayacchati //
KS, 8, 8, 58.0 asā evāsmā ādityas tejaḥ prayacchati //
KS, 8, 10, 14.0 tasmā āyuṃ prāyacchan //
KS, 9, 12, 50.0 ato no yūyaṃ prayacchateti //
KS, 10, 1, 46.0 tā asmai cakṣuḥ prayacchataḥ //
KS, 10, 2, 28.0 tā asmai sarvān kāmān prayacchataḥ //
KS, 10, 2, 32.0 tā asmai brahmavarcasaṃ prayacchataḥ //
KS, 10, 3, 28.0 so 'smā annādyaṃ prayacchati //
KS, 10, 6, 69.0 so 'smai sarvān kāmān prayacchati //
KS, 10, 8, 6.0 so 'smai brahmavarcasaṃ prayacchati //
KS, 10, 8, 11.0 so 'smai paśūn prayacchati //
KS, 10, 8, 16.0 so 'smā annādyaṃ prayacchati //
KS, 11, 1, 46.0 tā asmai cakṣuḥ prayacchataḥ //
KS, 11, 1, 53.0 trīn piṇḍān prayacchati //
KS, 11, 1, 55.0 cakṣur evāsmai tat prayacchati yad eva tasya tat //
KS, 11, 2, 28.0 so 'smai paśūn prayacchati //
KS, 11, 2, 40.0 so 'smai paśūn prayacchati //
KS, 11, 8, 58.0 prayacchati //
KS, 11, 8, 60.0 tair evāsmā āyuḥ prayacchati //
KS, 12, 3, 6.0 tad asmai prāyacchat //
KS, 12, 3, 14.0 tad asmai prāyacchat //
KS, 12, 3, 15.0 yajñaṃ vāvāsmai tat prāyacchat //
KS, 12, 3, 16.0 yajñaṃ prāyacchat //
KS, 12, 3, 17.0 indrāya prāyacchat //
KS, 12, 3, 19.0 vīryaṃ vāvāsmai tat prāyacchat //
KS, 12, 3, 43.0 ṛco vāvāsmai tad agre prāyacchad atha sāmāny atha yajūṃṣi //
KS, 13, 1, 47.0 so 'smai sarvān kāmān prayacchati //
KS, 13, 7, 37.0 te asmā annādyaṃ prayacchataḥ //
KS, 13, 7, 50.0 so 'smai brahmavarcasaṃ prayacchati //
KS, 13, 8, 39.0 te 'smai sarvān kāmān prayacchanti //
KS, 13, 8, 48.0 so 'smai rucaṃ prayacchati //
KS, 13, 12, 35.0 so 'smai rucaṃ prayacchati //
KS, 14, 5, 21.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
KS, 21, 7, 33.0 tābhyo 'nnaṃ prāyacchat //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 9.2 hastau pṛṇasva bahubhir vasavyair ā prayaccha dakṣiṇād ota savyāt //
MS, 1, 4, 8, 11.0 patnyai vedaṃ prayacchati //
MS, 1, 4, 8, 14.0 triḥ prayacchati //
MS, 1, 4, 14, 7.0 tān indrāya prāyacchat //
MS, 1, 4, 14, 24.1 prajāpatiḥ prāyacchaj jayān indrāya vṛṣṇe /
MS, 1, 5, 8, 24.0 tebhya etāḥ samidhaḥ prāyacchat //
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 4, 29.0 tasyā agnis tejaḥ prāyacchat //
MS, 1, 6, 11, 35.0 śatam asmā akṣān prayacchet //
MS, 1, 6, 12, 59.0 tasmā agnir yajñiyāṃ tanvaṃ prāyacchat //
MS, 1, 8, 9, 15.0 ubhayam evāsmai bhāgadheyaṃ prayacchati sāyantanaṃ ca prātastanaṃ ca //
MS, 1, 9, 5, 2.0 ato no yūyaṃ prayacchata //
MS, 1, 10, 12, 20.2 indro vai yatīnt sālāvṛkeyebhyaḥ prāyacchat //
MS, 1, 11, 5, 18.0 tebhyaś chandāṃsy ujjitīḥ prāyacchat //
MS, 1, 11, 8, 40.0 vācaivāsmā annādyaṃ prayacchati //
MS, 2, 1, 2, 54.0 so 'smā annādyaṃ prayacchati //
MS, 2, 1, 4, 32.0 tā asmai brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 35.0 sva evāsmā ṛtau brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 39.0 tā asmai sarvaṃ brahmavarcasaṃ prayacchataḥ //
MS, 2, 1, 4, 52.0 anapadoṣyaṃ khalu vai somaḥ prayacchati //
MS, 2, 1, 4, 54.0 so 'smā anapadoṣyaṃ rāṣṭraṃ prayacchati //
MS, 2, 1, 7, 15.0 tā asmai cakṣuḥ prayacchataḥ //
MS, 2, 1, 8, 13.0 te 'smai vṛṣṭiṃ prayacchanti //
MS, 2, 2, 5, 6.0 tasmai dhanuś ca tisraś ca prayacchet //
MS, 2, 2, 5, 7.0 agniṣ ṭe tejaḥ prayacchatv indra indriyaṃ pitryāṃ bandhutām iti //
MS, 2, 2, 5, 8.0 agnir evāsmai tejaḥ prayacchati //
MS, 2, 2, 7, 13.0 te 'smai prayacchanti //
MS, 2, 2, 8, 31.0 so 'smā indriyaṃ paśūn prayacchati //
MS, 2, 3, 4, 14.1 ghṛtasya panthām amṛtasya nābhim indreṇa dattaṃ prayataṃ marudbhiḥ /
MS, 2, 3, 5, 29.0 so 'smā āyuḥ prayacchati //
MS, 2, 3, 6, 32.0 tā asmai cakṣuḥ prayacchataḥ //
MS, 2, 4, 3, 17.0 tām asmai prāyacchat //
MS, 2, 4, 3, 35.0 tad vā asmai prāyacchat //
MS, 2, 4, 3, 50.0 tad vā asmai prāyacchat //
MS, 2, 4, 3, 70.0 tad vā asmai prāyacchat //
MS, 2, 4, 3, 74.0 sahasraṃ vā asmai tat prāyacchad ṛcaḥ sāmāni yajūṃṣi //
MS, 2, 4, 8, 37.0 te 'smai vṛṣṭiṃ prayacchanti //
MS, 2, 5, 4, 20.0 te asmā annādyaṃ prayacchataḥ //
MS, 2, 5, 7, 59.0 te 'smai vṛṣṭiṃ prayacchanti //
MS, 2, 5, 7, 68.0 sāsmā annādyaṃ prayacchati //
MS, 2, 5, 7, 87.0 so 'smai brahmavarcasaṃ prayacchati //
MS, 2, 5, 11, 17.0 so 'smai brahmavarcasaṃ prayacchati //
MS, 2, 7, 6, 21.0 tāṃ putrebhyaḥ prāyacchad aditiḥ śrapayān iti //
Mānavagṛhyasūtra
MānGS, 1, 8, 3.0 teṣāṃ madhye prāktūlān darbhān āstīrya kāṃsyam akṣatodakena pūrayitvāvidhavāsmai prayacchati //
MānGS, 1, 9, 18.1 suhṛde 'vaśiṣṭaṃ prayacchati //
MānGS, 1, 10, 8.1 athāsyai vāsaḥ prayacchati /
MānGS, 1, 11, 3.1 mātre prayacchati sajātāyā avidhavāyai //
MānGS, 1, 11, 4.1 athāsyai dvitīyaṃ vāsaḥ prayacchati tenaiva mantreṇa //
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 1, 21, 7.3 iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati //
MānGS, 1, 22, 3.1 athāsmai vāsaḥ prayacchati /
Pañcaviṃśabrāhmaṇa
PB, 4, 10, 1.0 prajāpatiḥ prajā asṛjata so 'ricyata so 'padyata taṃ devā abhisamagacchanta te 'bruvan mahad asmai vrataṃ saṃbharāma yad imaṃ dhinavad iti tasmai yat saṃvvatsaram annaṃ pacyate tat samabharaṃs tad asmai prāyacchaṃs tad avratayat tad enam adhinon mahan maryā vrataṃ yad imam adhinvīd iti tan mahāvratasya mahāvratatvam //
PB, 6, 5, 14.0 adho 'dho 'kṣaṃ droṇakalaśaṃ prohanti tasyā vāco 'varuddhyā uparyupary akṣaṃ pavitraṃ prayacchanty ubhayata eva vācaṃ parigṛhṇanti //
PB, 6, 7, 19.0 prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā aśanāyanto 'pākrāmaṃs tebhyaḥ prastaram annaṃ prāyacchat enam upāvartanta tasmād adhvaryuṇā prastara īṣad iva vidhūyo vidhūtam iva hi tṛṇaṃ paśava upāvartante //
PB, 6, 10, 18.0 ojasā vā etad vīryeṇa pradīyate yad aprattaṃ bhavati yad vṛṣṇaḥ sutasyaujasa ity āhaujasaivāsmai vīryeṇa divo vṛṣṭiṃ prayacchati //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 3, 26.0 svareṇa vai devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 7, 5, 2.0 tā asmāt sṛṣṭā apākrāmaṃs tāsāṃ divi sad bhūmy ādada iti prāṇān ādatta tā enaṃ prāṇeṣv ātteṣu punar upāvartanta tābhya ugraṃ śarma mahi śrava iti punaḥ prāṇān prāyacchat tā asmād ud evāyodhaṃs tāsāṃ stauṣa iti manyūn avāśṛṇāt tato vai tasmai tāḥ śraiṣṭhyāyātiṣṭhanta //
PB, 7, 5, 20.0 uśanā vai kāvyo 'surāṇāṃ purohita āsīt taṃ devāḥ kāmadughābhir upāmantrayanta tasmā etāny auśanāni prāyacchan kāmadughā vā auśanāni //
PB, 7, 10, 2.0 tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai //
PB, 7, 10, 10.0 devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam //
PB, 8, 1, 4.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta rāyovājo bṛhadgiriḥ pṛthuraśmis te 'bruvan ko naḥ putrān bhariṣyatīty aham itīndro 'bravīt tāṃs trikakub adhinidhāyācarat sa etat sāmāpaśyad yat trikakub apaśyat tasmāt traikakubham //
PB, 8, 1, 5.0 sa ātmānam eva punar upādhāvat tvam aṅga praśaṃsiṣo devaḥ śaviṣṭha martyaṃ na tvad anyo maghavann asti ca marḍitendra bravīmi te vaca iti sa etena ca pragāthenaitena sāmnā sahasraṃ paśūn asṛjata tān ebhyaḥ prāyacchat te pratyatiṣṭhan //
PB, 8, 3, 1.0 devāś ca vā asurāś caiṣu lokeṣv aspardhanta te devāḥ prajāpatim upādhāvaṃs tebhya etat sāma prāyacchad etenainān kālayiṣyadhvam iti tenainān ebhyo lokebhyo 'kālayanta yad akālayanta tasmāt kāleyam //
PB, 8, 8, 14.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā āśanāyaṃs tābhyaḥ saubhareṇorg ity annaṃ prāyacchat tato vai tāḥ samaidhanta //
PB, 8, 8, 17.0 vṛṣṭiṃ vā abhyastāṃ prāyacchad annam eva //
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 10, 12, 2.0 yasya padena prastauty atha svāram abhi vāva tena devāḥ paśūn apaśyan yat purastāt stobhaṃ atha svāram ud eva tenāsṛjanta yad ubhayataḥ stobham atha svāram ebhya eva tena lokebhyo devāḥ paśubhyo 'nnādyaṃ prāyacchan yad anutunnam atha svāram upaiva tenāśikṣan yasya madhye nidhanam atha svāraṃ garbhāṃs tenādadhata tān ihavatā svāreṇa prājanayan //
PB, 11, 5, 26.0 svāram u svareṇa svareṇa hi devebhyo 'ntato 'nnādyaṃ pradīyate svareṇaiva tad devebhyo 'ntato 'nnādyaṃ prayacchati //
PB, 12, 13, 4.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etām anuṣṭubham apaharasaṃ prāyacchat tayā nāstṛṇuta yad astṛto vyanadat tan nānadasya nānadatvam //
PB, 12, 13, 5.0 taṃ punar upādhāvat tasmai saptānāṃ hotrāṇāṃ haro nirmāya prāyacchat tam astṛṇuta //
PB, 12, 13, 7.0 tasmāddharivatīṣu stuvanti harivatīḥ śaṃsanti harivatīṣu graho gṛhyate haro hy asmai nirmāya prāyacchat //
PB, 13, 4, 1.0 indraḥ prajāpatim upādhāvad vṛtraṃ hanānīti tasmā etacchandobhya indriyaṃ vīryaṃ nirmāya prāyacchad etena śaknuhīti tacchakvarīṇāṃ śakvarītvaṃ sīmānam abhinat tat simā mahnyām akarot tan mahnyā mahān ghoṣa āsīt tan mahānāmnyaḥ //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 13, 4, 17.0 indro yatīn sālāvṛkebhyaḥ prāyacchat teṣāṃ traya udaśiṣyanta pṛthuraśmir bṛhadgirī rāyovājas te 'bruvan ko na imān putrān bhariṣyatīty aham itīndro 'bravīt tān adhinidhāya paricārya caran vardhayaṃs tān vardhayitvābravīt kumārakā varān vṛṇīdhvam iti kṣatraṃ mahyam ity abravīt pṛthuraśmis tasmā etena pārthuraśmena kṣatraṃ prāyacchat kṣatrakāma etena stuvīta kṣatrasyaivāsya prakāśo bhavati brahmavarcasaṃ mahyam ity abravīt bṛhadgiris tasmā etena bārhadgireṇa prāyacchat brahmavarcasakāma etena stuvīta brahmavarcasī bhavati paśūn mahyam ity abravīd rāyovājas tasmā etena rāyovājīyena paśūn prāyacchat paśukāma etena stuvīta paśumān bhavati //
PB, 14, 11, 28.0 indro yatīn sālāvṛkebhyaḥ prāyacchat tam aślīlā vāg abhyavadat so 'śuddho 'manyata sa etacchuddhāśuddhīyam apaśyat tenāśudhyacchudhyati śuddhāśuddhīyena tuṣṭuvānaḥ //
PB, 15, 5, 20.0 viśvamanasaṃ vā ṛṣim adhyāyam udvrajitaṃ rakṣo 'gṛhṇāt tam indro 'cāyad ṛṣiṃ vai rakṣo 'grahīd iti tam abhyavadad ṛṣe kas tvaiṣa iti sthāṇur iti brūhīti rakṣo 'bravīt sa sthāṇur ity abravīt tasmai vā etena praharety asmā iṣīkāṃ vajraṃ prayacchann abravīt tenāsya sīmānam abhinat saiṣendreṇateṣīkā pāpmā vāva sa tam agṛhṇāt taṃ vaiśvamanasenāpāhatāpa pāpmānaṃ hate vaiśvamanasena tuṣṭuvānaḥ //
PB, 15, 7, 6.0 abhi vā ete devān ārohantīty āhur ye daśabhir aharbhiḥ stuvata iti pañcānām ahnām anurūpaiḥ pratyavayanti yathābhyāruhya pratyavarohet tathā tan navarco bhavati yā evāmūḥ prayacchan yā avadadhāti tā etā udasyati //
Pāraskaragṛhyasūtra
PārGS, 1, 5, 9.2 prajāpatir jayān indrāya vṛṣṇe prāyacchad ugraḥ pṛtanā jayeṣu /
PārGS, 1, 16, 20.0 athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti //
PārGS, 1, 18, 4.2 asme prayandhi maghavann ṛjīṣinn indra rāyo viśvavārasya bhūreḥ /
PārGS, 2, 1, 20.1 tābhir adbhiḥ śiraḥ samudya nāpitāya kṣuraṃ prayacchati /
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 2, 11.3 yajñopavītam asi yajñasya tvā yajñopavītenopanahyāmītyathājinaṃ prayacchati mitrasya cakṣur dharuṇaṃ balīyas tejo yaśasvi sthaviraṃ samiddhaṃ anāhanasyaṃ vasanaṃ jariṣṇuḥ parīdaṃ vājyajinaṃ dadhe 'hamiti daṇḍaṃ prayacchati //
PārGS, 2, 14, 20.0 darvīṃ śūrpaṃ prakṣālya pratapya prayacchati //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 7.2 tasya sāmopajīvanaṃ prāyacchat //
SVidhB, 1, 1, 17.3 tebhya etān yajñakratūn prāyacchad etaiḥ lokam eṣyatheti /
SVidhB, 1, 1, 19.1 teṣām ahīyantājāḥ pṛśnayo vaikhānasā vasurociṣo ye cāpūtā ye ca kāmepsvas te 'bruvan kathaṃ nu vayaṃ svargaṃ lokam iyāmeti tebhya etat svādhyāyādhyayanaṃ prāyacchat tapaś caitābhyāṃ svargaṃ lokam eṣyatheti /
Taittirīyabrāhmaṇa
TB, 2, 1, 1, 2.6 tebhya etad bhāgadheyaṃ prāyacchan /
TB, 2, 1, 3, 7.1 anyasmai prayacchati /
TB, 2, 2, 4, 4.4 tasmai somas tanuvaṃ prāyacchat /
TB, 2, 2, 10, 2.3 etan me prayaccha /
TB, 3, 1, 4, 11.11 savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti //
Taittirīyasaṃhitā
TS, 1, 8, 18, 3.1 puṇḍarisrajām prayacchati //
TS, 2, 1, 2, 6.4 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 3, 2.8 sa evāsmai sajātān prayacchati /
TS, 2, 1, 3, 3.9 sa evāsmā annam prayacchati /
TS, 2, 1, 3, 4.4 sa evāsmai rājyam prayacchati /
TS, 2, 1, 3, 5.7 sa evāsmai vajram prayacchati /
TS, 2, 1, 4, 2.8 saṃvatsara evāsmai brahmavarcasam prayacchati /
TS, 2, 1, 5, 1.7 sa evāsmai paśūn prayacchati /
TS, 2, 1, 5, 6.3 tāv evāsmai somapīthaṃ prayacchataḥ /
TS, 2, 1, 6, 2.1 annam prayacchati /
TS, 2, 1, 6, 2.9 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 4.6 ta evāsmā annam prayacchanti /
TS, 2, 1, 6, 5.1 sajātān prayacchanti /
TS, 2, 1, 7, 5.5 ta evāsmā annam prayacchanti /
TS, 2, 1, 7, 6.3 ta evāsmai sajātān prayacchanti /
TS, 2, 1, 8, 3.6 sa evāsmai yajñam prayacchati /
TS, 2, 1, 9, 1.5 varuṇam eva svena bhāgadheyenopadhāvati sa evāsmā annam prayacchaty annādaḥ //
TS, 2, 1, 9, 2.9 tāv evāsmā annam prayacchato 'nnāda eva bhavati //
TS, 2, 1, 10, 1.6 tāv evāsmai somapītham prayacchata upainaṃ somapītho namati /
TS, 2, 2, 4, 4.5 vṛddhām indraḥ prayacchati /
TS, 2, 2, 7, 1.4 sa evāsmai paśūn prayacchati /
TS, 2, 2, 7, 2.1 evāsmā indriyam paśūn prayacchati /
TS, 2, 2, 7, 3.2 sa evāsmā annam prayacchati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 11, 1.3 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 3.8 ta evāsmai sajātān prayacchanti /
TS, 2, 2, 11, 4.8 ta evāsmai sajātān prayacchanti /
TS, 2, 3, 9, 2.5 ta evāsmai sajātān prayacchanti /
TS, 2, 5, 2, 2.9 tasmai vajraṃ siktvā prāyacchat /
TS, 2, 5, 2, 3.4 tābhyām etam agnīṣomīyam ekādaśakapālam pūrṇamāse prāyacchat /
TS, 5, 2, 2, 3.1 sa evāsmā annam prayacchati //
TS, 5, 2, 8, 14.1 tasmai prathamām iṣṭakāṃ yajuṣkṛtām prayacchet //
TS, 5, 5, 2, 46.0 taṃ vasubhyaḥ prāyacchat //
TS, 5, 5, 2, 53.0 taṃ rudrebhyaḥ prāyacchan //
TS, 5, 5, 2, 60.0 tam ādityebhyaḥ prāyacchan //
TS, 6, 1, 3, 7.4 indrasya yonir asi mā mā hiṃsīr iti kṛṣṇaviṣāṇām prayacchati /
TS, 6, 1, 4, 4.0 yad dīkṣitadaṇḍam prayacchati vācam evāvarunddhe //
TS, 6, 1, 4, 11.0 krīte some maitrāvaruṇāya daṇḍam prayacchati //
TS, 6, 1, 8, 5.2 tve rāya iti yajamānāya prayacchati /
TS, 6, 2, 7, 40.0 indro yatīnt sālāvṛkebhyaḥ prāyacchat //
TS, 6, 5, 1, 7.0 tasmā ukthyam prāyacchat //
TS, 6, 5, 1, 13.0 tasmā ukthyam eva prāyacchat //
TS, 6, 5, 1, 20.0 tasmā ukthyam eva prāyacchat //
TS, 6, 5, 1, 25.0 indrāya hi sa tam prāyacchat //
TS, 6, 5, 1, 29.0 trir hi sa taṃ tasmai prāyacchat //
TS, 6, 5, 9, 22.0 yad aprahṛtya paridhīñ juhuyād antarādhānābhyāṃ ghāsam prayacchet //
TS, 6, 5, 9, 24.0 nirādhānābhyām eva ghāsam prayacchati //
TS, 6, 6, 11, 16.0 tasmā etaṃ ṣoḍaśinam prāyacchat //
Taittirīyāraṇyaka
TĀ, 2, 18, 3.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 12, 1.0 śamitar eṣā te 'śriḥ prajñātāstv ity ādiśya śamitre svadhitiṃ prayacchati //
VaikhŚS, 10, 21, 15.0 prāśitāyām jāghanyāṃ śeṣam patnyai prayacchati //
Vaitānasūtra
VaitS, 2, 2, 10.1 idam ugrāyety anvaktān akṣān videvanāyādhvaryave prayacchati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 33.1 nidāghe 'paḥ prayacchet //
VasDhS, 2, 41.2 samarghaṃ dhānyam uddhṛtya mahārghaṃ yaḥ prayacchati /
VasDhS, 17, 70.1 prayacchen nagnikāṃ kanyām ṛtukālabhayāt pitā /
VasDhS, 26, 14.1 svādhyāyādhyāyināṃ nityaṃ nityaṃ ca prayatātmanāṃ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 19.3 ubhā hi hastā vasunā pṛṇasvā prayaccha dakṣiṇād ota savyāt /
VSM, 11, 59.4 putrebhyaḥ prāyacchad aditiḥ śrapayān iti //
Vārāhagṛhyasūtra
VārGS, 1, 28.1 prajāpatiḥ prāyacchat /
VārGS, 4, 17.3 iti lohāyasaṃ kṣuraṃ keśavāpāya prayacchati //
VārGS, 4, 23.0 pakṣmaguṇaṃ tilapiśitaṃ ca keśavāpāya prayacchati //
VārGS, 5, 27.1 pālāśaṃ daṇḍaṃ brāhmaṇāya prayacchati naiyagrodhaṃ kṣatriyāyāśvatthaṃ vaiśyāya /
VārGS, 5, 34.4 sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu /
VārGS, 10, 14.0 caturo gomayapiṇḍān kṛtvā dvāv anyebhyas tathānyebhya iti prayacchet //
VārGS, 11, 18.0 suhṛde 'vaśiṣṭaṃ prayacchati //
VārGS, 14, 1.3 ityathāsyā ahataṃ vāsaḥ prayacchati //
VārGS, 14, 16.0 atraivāsyā dvitīyaṃ vāsaḥ prayacchati //
VārGS, 15, 22.4 ityavaśiṣṭaṃ jāyāyai prayacchati //
Vārāhaśrautasūtra
VārŚS, 1, 3, 3, 7.1 agreṇāhavanīyaṃ parihṛtya dakṣiṇato brahmaṇe yajamānāya vā prayacchati prāṇāpānābhyāṃ tvā satanuṃ kṛṇomīti //
VārŚS, 1, 3, 5, 6.1 agreṇa havīṃṣi paścārdhena srucaḥ parihṛtya pratyaṅmukha āsīno hotra iḍāṃ prayacchati //
VārŚS, 1, 3, 7, 16.1 hotā patnyai vedaṃ prayacchati vedo 'si vittir asi videyaṃ prajām /
VārŚS, 1, 4, 1, 19.3 te mā prajāte prajanayiṣyataḥ prajayā paśubhir brahmavarcasenety araṇī abhimantrya yajamānāya prayacchati //
VārŚS, 1, 4, 4, 13.1 tatra śatam akṣān yajamānāya prayacchati //
VārŚS, 1, 4, 4, 46.1 prajāpatiḥ prāyacchad iti trayodaśīm //
VārŚS, 3, 2, 1, 47.1 māhendrasya stotram upākariṣyan vidhum udgātre prayacchati //
VārŚS, 3, 2, 1, 50.1 māhendrasya stotram upākariṣyann araṇiśakalam udgātre prayacchati //
VārŚS, 3, 2, 1, 59.1 māhendrasya stotram upākariṣyan toyāvakam udgātre prayacchati //
VārŚS, 3, 2, 5, 25.1 vāṇaṃ śatatantuṃ mauñjibhir granthibhir adhvaryur udgātre prayacchati //
VārŚS, 3, 2, 5, 41.1 mārjālīyānte kumbhībhyaḥ prayacchati //
VārŚS, 3, 3, 2, 38.0 indrasya vajro 'sīti yajamānāya dhanuḥ prayacchati //
VārŚS, 3, 3, 3, 6.1 eṣa vajra iti patnyai dhanvārtniṃ prayacchati //
VārŚS, 3, 3, 3, 22.1 eṣa vajra iti brahmā sphyaṃ rājñe prayacchati rājā pratihitāya pratihitaḥ senānye senānī saṃgrahītre saṃgrahītā sūtāya sūto grāmaṇye grāmaṇīr akṣāvāpāya //
VārŚS, 3, 3, 3, 26.1 brāhmaṇaś catuḥśatam akṣān apacchidyodbhinnaṃ rājña iti rājñe prayacchati //
VārŚS, 3, 3, 3, 28.1 tataḥ pañcākṣān prayacchann āha diśo abhyabhūd ayam iti //
VārŚS, 3, 3, 4, 46.1 daṇḍa upānahau śuṣkadṛtir iti dakṣiṇā dūtāya prayacchati //
Āpastambadharmasūtra
ĀpDhS, 1, 6, 36.0 bhuktvā cāsya sakāśe nānūtthāyocchiṣṭaṃ prayacchet //
ĀpDhS, 1, 11, 23.0 akṛtaprātarāśa udakāntaṃ gatvā prayataḥ śucau deśe 'dhīyīta yathādhyāyam utsṛjan vācā //
ĀpDhS, 1, 15, 2.0 bhūmigatāsv apsv ācamya prayato bhavati //
ĀpDhS, 1, 15, 3.0 yaṃ vā prayata ācāmayet //
ĀpDhS, 1, 15, 13.0 mūḍhasvastare cāsaṃspṛśann anyān aprayatān prayato manyeta //
ĀpDhS, 1, 15, 17.0 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 15, 23.0 mūtraṃ kṛtvā purīṣaṃ vā mūtrapurīṣalepān annalepān ucchiṣṭalepān retasaś ca ye lepās tān prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 16, 9.0 bhokṣyamāṇas tu prayato 'pi dvir ācāmed dviḥ parimṛjet sakṛd upaspṛśet //
ĀpDhS, 1, 17, 3.0 bhuñjāneṣu vā yatrānūtthāyocchiṣṭaṃ prayacched ācāmed vā //
ĀpDhS, 1, 17, 11.0 paryṛṣṭaṃ lauhaṃ prayatam //
ĀpDhS, 1, 31, 22.1 nābrāhmaṇāyocchiṣṭaṃ prayacchet /
ĀpDhS, 1, 31, 22.2 yadi prayacched dantān skuptvā tasminn avadhāya prayacchet //
ĀpDhS, 1, 31, 22.2 yadi prayacched dantān skuptvā tasminn avadhāya prayacchet //
ĀpDhS, 2, 3, 1.0 āryāḥ prayatā vaiśvadeve 'nnasaṃskartāraḥ syuḥ //
ĀpDhS, 2, 11, 15.0 sagotrāya duhitaraṃ na prayacchet //
ĀpDhS, 2, 17, 4.0 prayataḥ prasannamanāḥ sṛṣṭo bhojayed brāhmaṇān brahmavido yonigotramantrāntevāsyasaṃbandhān //
ĀpDhS, 2, 18, 11.0 na cātadguṇāyocchiṣṭaṃ prayacchet //
Āpastambagṛhyasūtra
ĀpGS, 12, 4.1 jaghanārdhe vrajasyopaviśya visrasya mekhalāṃ brahmacāriṇe prayacchati //
ĀpGS, 13, 5.1 uttarayābhimantrya dakṣiṇaṃ pādaṃ pūrvaṃ brāhmaṇāya prayacchet savyaṃ śūdrāya //
ĀpGS, 13, 13.1 uttarābhyām abhimantrya yajurbhyām apa ācāmati purastād upariṣṭāc cottarayā triḥ prāśyānukampyāya prayacchet //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 14.0 śamitre svadhitiṃ prayacchann āha śamitar eṣā te 'śriḥ spaṣṭāstv iti //
ĀpŚS, 7, 19, 8.0 nirdagdhaṃ rakṣo nirdagdhā arātaya ity āhavanīyasyāntame 'ṅgāre vapāṃ nikūḍyāntarā yūpam āhavanīyaṃ ca dakṣiṇātihṛtya pratiprasthātre prayacchati //
ĀpŚS, 7, 27, 12.0 tāṃ patnyai prayacchati tāṃ sādhvaryave 'nyasmai vā brāhmaṇāya //
ĀpŚS, 16, 4, 3.0 rudrāḥ saṃbhṛtya pṛthivīm iti mṛdaṃ saṃkṣipya saṃsṛṣṭāṃ vasubhir iti tisṛbhiḥ kartre prayacchati //
ĀpŚS, 18, 5, 4.1 kṛṣṇalaṃ kṛṣṇalaṃ vājasṛdbhyaḥ prayacchati //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 14, 13.1 pāta prāñcaṃ pāta pratyañcaṃ pātodañcam iti prayacchann adhvaryur japati //
ĀpŚS, 18, 17, 11.1 eṣa vajro vājasās tena nau putro vājaṃ sed iti dhanuḥ patnyai prayacchati //
ĀpŚS, 18, 18, 14.1 indrasya vajro 'sīti sphyaṃ brahmā rājñe prayacchati /
ĀpŚS, 18, 19, 5.1 audbhidyaṃ rājña iti tebhyaś catuḥśatān sauvarṇān akṣān udupya vijitya diśo 'bhy ayaṃ rājābhūd iti pañcākṣān rājñe prayacchati //
ĀpŚS, 19, 23, 4.1 caturdhākaraṇakāle sauryāṃs trīn piṇḍān uddhṛtyod u tyaṃ jātavedasaṃ sapta tvā harito rathe citraṃ devānām udagād anīkam iti piṇḍān yajamānāya prayacchati //
ĀpŚS, 19, 24, 9.0 uddhṛtya hiraṇyaṃ prakṣālyāyuṣ ṭe viśvato dadhad iti yajamānāya prayacchati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 2.1 buddhimate kanyāṃ prayacchet //
ĀśvGS, 1, 12, 3.0 yatra vettha vanaspata ity etayarcā dvau piṇḍau kṛtvā vīvadhe 'bhyādhāya dūtāya prayacched imaṃ tasmai baliṃ hareti cainaṃ brūyāt //
ĀśvGS, 1, 15, 3.2 vedo vai putranāmāsi sa jīva śaradaḥ śatam iti indra śreṣṭhāni draviṇāni dhehy asme prayandhi maghavann ṛjīṣinn iti ca //
ĀśvGS, 1, 17, 11.1 pracchidya pracchidya prāgagrāṃ śamīparṇaiḥ saha mātre prayacchati tān ānaḍuhe gomaye nidadhāti //
ĀśvGS, 1, 24, 11.1 dakṣiṇam agre brāhmaṇāya prayacchet //
ĀśvGS, 1, 24, 25.1 brāhmaṇāya udaṅ ucchiṣṭaṃ prayacchet //
ĀśvGS, 3, 12, 3.0 jīmūtasyeva bhavati pratīkam iti kavacaṃ prayacchet //
ĀśvGS, 3, 12, 7.0 pañcamyeṣudhiṃ prayacchet //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 1, 8.1 sa vai saṃmṛjya saṃmṛjya pratapya pratapya prayacchati /
ŚBM, 1, 3, 1, 8.2 yathāvamarśaṃ nirṇijyānavamarśam uttamam parikṣālayed evaṃ tat tasmāt pratapya pratapya prayacchati //
ŚBM, 1, 3, 3, 3.1 athāsmai barhiḥ prayacchati /
ŚBM, 3, 1, 2, 9.1 atha nāpitāya kṣuram prayacchati /
ŚBM, 3, 2, 1, 32.1 athāsmai daṇḍam prayacchati /
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 1, 8.2 yathā vai grasitam evam asyaitad bhavati yad enena paryagniṃ karoti sa yathā grasitam anuhāyācchidya tad anyasmai prayacched evaṃ tat tasmād etasyaivolmukasyāṅgārān nimṛdya tasminn enaṃ śrapayeyuḥ //
ŚBM, 3, 8, 5, 9.1 atha hṛdayaśūlam prayacchati /
ŚBM, 5, 3, 5, 28.2 mitrasyāsi varuṇasyāsīti bāhvorvai dhanur bāhubhyāṃ vai rājanyo maitrāvaruṇas tasmādāha mitrasyāsi varuṇasyāsīti tadasmai prayacchati tvayāyaṃ vṛtram badhediti tvayāyaṃ dviṣantam bhrātṛvyam badhed ityevaitadāha //
ŚBM, 5, 3, 5, 29.1 athāsmai tisra iṣūḥ prayacchati /
ŚBM, 5, 3, 5, 29.2 sa yayā prathamayā samarpaṇena parābhinatti saikā seyam pṛthivī saiṣā dṛbā nāmātha yayā viddhaḥ śayitvā jīvati vā mriyate vā sā dvitīyā tadidamantarikṣaṃ saiṣā rujā nāmātha yayāpaiva rādhnoti sā tṛtīyā sāsau dyauḥ saiṣā kṣumā nāmaitā hi vai tisra iṣavas tasmādasmai tisra iṣūḥ prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 3, 5, 30.1 tāḥ prayacchati pātainam prāñcam pātainam pratyañcam pātainaṃ tiryañcaṃ digbhyaḥ pāteti tadasmai sarvā eva diśo 'śaravyāḥ karoti tadyadasmai dhanuḥ prayacchati vīryaṃ vā etadrājanyasya yaddhanur vīryavantamabhiṣiñcānīti tasmādvā asmā āyudham prayacchati //
ŚBM, 5, 4, 2, 8.2 tasmā etatpātram prayacchatīdam me 'yaṃ vīryam putro 'nusaṃtanavaditi //
ŚBM, 5, 4, 4, 15.1 athāsmai brāhmaṇa sphyam prayacchati /
ŚBM, 5, 4, 4, 16.1 taṃ rājā rājabhrātre prayacchati /
ŚBM, 5, 4, 4, 17.1 taṃ rājabhrātā sūtāya vā sthapataye vā prayacchati /
ŚBM, 5, 4, 4, 18.1 taṃ sūto vā sthapatirvā grāmaṇye prayacchati /
ŚBM, 5, 4, 4, 19.1 taṃ grāmaṇīḥ sajātāya prayacchati /
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 7.2 vāgvai sarasvatī vācaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad vācaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 8.2 tvaṣṭā vai rūpāṇāmīṣṭe tvaṣṭraiva tadrūpairvaruṇo 'nusamasarpat tatho evaiṣa etattvaṣṭraiva rūpairanusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 10.2 indriyaṃ vai vīryamindra indriyeṇaiva tadvīryeṇa varuṇo 'nusamasarpat tatho evaiṣa etadindriyeṇaiva vīryeṇānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 11.2 brahma vai bṛhaspatirbrahmaṇaiva tadvaruṇo 'nusamasarpat tatho evaiṣa etad brahmaṇaivānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 12.2 sa yenaivaujasemāḥ prajā varuṇo 'gṛhṇāttenaiva tadojasā varuṇo 'nusamasarpat teno evaiṣa tadojasānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 3.2 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīriti tasmai yajūṃṣi prāyacchat tasmai dvitīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 4.2 asti vā idaṃ vīryaṃ tan nu te prayacchāni mā tu me prahārṣīr iti tasmā ṛcaḥ prāyacchat tasmai tṛtīyamudyayāma //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 5, 5, 5, 5.1 asti vā idaṃ vīryaṃ tannu te prayacchāni mā tu me prahārṣīr iti tasmai sāmāni prāyacchat tasmād apy etarhy evam evaitairvedair yajñaṃ tanvate yajurbhir evāgre 'thargbhir atha sāmabhir evaṃ hyasmā etat prāyacchat //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 6, 4, 4.1 atha yadāsmai vratam prayacchanti /
ŚBM, 10, 2, 6, 5.3 bhūya iva ha tv ekābhyaḥ prayacchati kanīya ivaikābhyaḥ /
ŚBM, 10, 2, 6, 5.4 tad yābhyo bhūyaḥ prayacchati tā jyoktamāṃ jīvanti yābhyaḥ kanīyaḥ kanīyas tāḥ //
ŚBM, 13, 8, 4, 7.3 tebhya āgatebhya āñjanābhyañjane prayacchanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 12, 3.1 tābhir anujñāto 'thāsyai vāsaḥ prayacchati raibhy āsīd iti //
ŚāṅkhGS, 2, 6, 2.0 svasti no mimītām iti pañcarcena daṇḍaṃ prayacchati //
ŚāṅkhGS, 2, 10, 4.2 sa me śraddhāṃ ca medhāṃ ca jātavedāḥ prayacchatu svāhā /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 4.2 asme prayandhi maghavann ṛjīṣin iti //
ŚāṅkhĀ, 5, 1, 11.0 triśīrṣāṇaṃ tvāṣṭram ahanam arurmukhān yatīn sālāvṛkebhyaḥ prāyaccham //
Ṛgveda
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 126, 2.1 śataṃ rājño nādhamānasya niṣkāñchatam aśvān prayatān sadya ādam /
ṚV, 1, 154, 3.2 ya idaṃ dīrgham prayataṃ sadhastham eko vimame tribhir it padebhiḥ //
ṚV, 1, 166, 4.2 bhayante viśvā bhuvanāni harmyā citro vo yāmaḥ prayatāsv ṛṣṭiṣu //
ṚV, 3, 36, 2.2 prayamyamānān prati ṣū gṛbhāyendra piba vṛṣadhūtasya vṛṣṇaḥ //
ṚV, 4, 5, 10.2 mātuṣ pade parame anti ṣad gor vṛṣṇaḥ śociṣaḥ prayatasya jihvā //
ṚV, 4, 15, 8.2 prayatā sadya ā dade //
ṚV, 4, 27, 5.2 adhvaryubhiḥ prayatam madhvo agram indro madāya prati dhat pibadhyai śūro madāya prati dhat pibadhyai //
ṚV, 5, 30, 12.2 ṛṇañcayasya prayatā maghāni praty agrabhīṣma nṛtamasya nṛṇām //
ṚV, 5, 33, 10.2 mahnā rāyaḥ saṃvaraṇasya ṛṣer vrajaṃ na gāvaḥ prayatā api gman //
ṚV, 5, 34, 4.2 vetīd v asya prayatā yataṅkaro na kilbiṣād īṣate vasva ākaraḥ //
ṚV, 5, 42, 3.2 sa no vasūni prayatā hitāni candrāṇi devaḥ savitā suvāti //
ṚV, 6, 53, 2.1 abhi no naryaṃ vasu vīram prayatadakṣiṇam /
ṚV, 7, 18, 17.2 ava sraktīr veśyāvṛścad indraḥ prāyacchad viśvā bhojanā sudāse //
ṚV, 7, 19, 1.2 yaḥ śaśvato adāśuṣo gayasya prayantāsi suṣvitarāya vedaḥ //
ṚV, 7, 98, 6.2 gavām asi gopatir eka indra bhakṣīmahi te prayatasya vasvaḥ //
ṚV, 8, 17, 10.1 dīrghas te astv aṅkuśo yenā vasu prayacchasi /
ṚV, 8, 60, 1.2 ā tvām anaktu prayatā haviṣmatī yajiṣṭham barhir āsade //
ṚV, 8, 93, 21.2 prayantā bodhi dāśuṣe //
ṚV, 10, 15, 11.2 attā havīṃṣi prayatāni barhiṣy athā rayiṃ sarvavīraṃ dadhātana //
ṚV, 10, 15, 12.2 prādāḥ pitṛbhyaḥ svadhayā te akṣann addhi tvaṃ deva prayatā havīṃṣi //
ṚV, 10, 107, 3.2 athā naraḥ prayatadakṣiṇāso 'vadyabhiyā bahavaḥ pṛṇanti //
ṚV, 10, 109, 2.1 somo rājā prathamo brahmajāyām punaḥ prāyacchad ahṛṇīyamānaḥ /
Ṛgvedakhilāni
ṚVKh, 1, 9, 1.2 sa puṣyaty annaṃ śatam āvirukthyam manā piban prayatam ādayitnu //
ṚVKh, 2, 4, 2.2 prayatapāṇiḥ śaraṇaṃ pra padye svasti sambādheṣv abhayaṃ no astu /
ṚVKh, 3, 15, 2.2 pra dhātā tvā mahyaṃ prāyacchan mahyaṃ tvānumatir dadau //
ṚVKh, 4, 2, 5.1 stoṣyāmi prayato devīṃ śaraṇyām bahvṛcapriyām /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 2.4 tebhya etat saumye carau śyāvam ājyaṃ prāyacchat /
ṢB, 2, 3, 2.1 tebhya etān dhuraḥ prāṇān prāyacchat /
Arthaśāstra
ArthaŚ, 1, 21, 10.1 bhiṣagbhaiṣajyāgārād āsvādaviśuddham auṣadhaṃ gṛhītvā pācakapeṣakābhyām ātmanā ca pratisvādya rājñe prayacchet //
ArthaŚ, 2, 1, 7.1 ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni //
ArthaŚ, 2, 1, 8.1 karadebhyaḥ kṛtakṣetrāṇyaikapuruṣikāṇi prayacchet //
ArthaŚ, 2, 1, 10.1 akṛṣatām ācchidyānyebhyaḥ prayacchet //
ArthaŚ, 2, 2, 1.1 akṛṣyāyāṃ bhūmau paśubhyo vivītāni prayacchet //
ArthaŚ, 2, 2, 2.1 pradiṣṭābhayasthāvarajaṅgamāni ca brahmasomāraṇyāni tapasvibhyo gorutaparāṇi prayacchet //
ArthaŚ, 2, 7, 3.1 tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet //
ArthaŚ, 2, 8, 18.1 siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ //
ArthaŚ, 2, 10, 30.1 na prayacchāmi iti pratyākhyānam //
ArthaŚ, 2, 15, 61.1 kaṇikā dāsakarmakarasūpakārāṇām ato 'nyad audanikāpūpikebhyaḥ prayacchet //
ArthaŚ, 4, 12, 14.1 kanyām anyāṃ darśayitvānyāṃ prayacchataḥ śatyo daṇḍastulyāyām hīnāyāṃ dviguṇaḥ //
Avadānaśataka
AvŚat, 18, 3.3 dṛṣṭvā ca punar bhagavataḥ pādayor nipatya bhagavantam idam avocat varāho 'smi bhagavan iṣṭaṃ me jīvitaṃ prayaccheti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 4, 30.0 prayacchati garhyam //
Buddhacarita
BCar, 1, 83.1 daśasu pariṇateṣvahaḥsu caiva prayatamanāḥ parayā mudā parītaḥ /
BCar, 6, 61.2 tatsaumya yadyasti na saktiratra mahyaṃ prayacchedamidaṃ gṛhāṇa //
Carakasaṃhitā
Ca, Sū., 1, 129.2 yo bheṣajam avijñāya prājñamānī prayacchati //
Ca, Sū., 12, 10.0 vāyorvida uvāca bhiṣak pavanam atibalam atiparuṣam atiśīghrakāriṇam ātyayikaṃ cen nānuniśāmyet sahasā prakupitam atiprayataḥ kathamagre'bhirakṣitumabhidhāsyati prāgevainam atyayabhayāt vāyoryathārthā stutir api bhavatyārogyāya balavarṇavivṛddhaye varcasvitvāyopacayāya jñānopapattaye paramāyuḥprakarṣāya ceti //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Vim., 3, 39.0 athāgniveśaḥ papraccha kiṃnu khalu bhagavan jvaritebhyaḥ pānīyamuṣṇaṃ prayacchanti bhiṣajo bhūyiṣṭhaṃ na tathā śītam asti ca śītasādhyo'pi dhāturjvarakara iti //
Ca, Vim., 3, 40.1 tamuvāca bhagavānātreyaḥ jvaritasya kāyasamutthānadeśakālān abhisamīkṣya pācanārthaṃ pānīyamuṣṇaṃ prayacchanti bhiṣajaḥ /
Ca, Vim., 3, 40.2 jvaro hyāmāśayasamutthaḥ prāyo bheṣajāni cāmāśayasamutthānāṃ vikārāṇāṃ pācanavamanāpatarpaṇasamarthāni bhavanti pācanārthaṃ ca pānīyamuṣṇaṃ tasmād etajjvaritebhyaḥ prayacchanti bhiṣajo bhūyiṣṭham /
Ca, Vim., 7, 4.3 te yadā guruvyādhitaṃ laghuvyādhitarūpamāsādayanti tadā tamalpadoṣaṃ matvā saṃśodhanakāle 'smai mṛdu saṃśodhanaṃ prayacchanto bhūya evāsya doṣānudīrayanti /
Ca, Vim., 7, 4.4 yadā tu laghuvyādhitaṃ guruvyādhitarūpamāsādayanti tadā taṃ mahādoṣaṃ matvā saṃśodhanakāle 'smai tīkṣṇaṃ saṃśodhanaṃ prayacchanto doṣānatinirhṛtya śarīramasya kṣiṇvanti /
Ca, Vim., 7, 18.1 pratyāgate ca paścime bastau pratyāśvastaṃ tadaharevobhayatobhāgaharaṃ saṃśodhanaṃ pāyayedyuktyā tasya vidhir upadekṣyate madanaphalapippalīkaṣāyasyārdhāñjalimātreṇa trivṛtkalkākṣamātramāloḍya pātum asmai prayacchet tadasya doṣamubhayato nirharati sādhu evameva kalpoktāni vamanavirecanāni pratisaṃsṛjya pāyayedenaṃ buddhyā sarvaviśeṣānavekṣamāṇo bhiṣak //
Ca, Vim., 7, 21.1 yastvabhyavahāryavidhiḥ prakṛtivighātāyoktaḥ krimīṇāmatha tamanuvyākhyāsyāmaḥ mūlakaparṇīṃ samūlāgrapratānāmāhṛtya khaṇḍaśaśchedayitvolūkhale kṣodayitvā pāṇibhyāṃ pīḍayitvā rasaṃ gṛhṇīyāt tena rasena lohitaśālitaṇḍulapiṣṭaṃ samāloḍya pūpalikāṃ kṛtvā vidhūmeṣvaṅgāreṣūpakuḍya viḍaṅgatailalavaṇopahitāṃ krimikoṣṭhāya bhakṣayituṃ prayacchet anantaraṃ cāmlakāñjikamudaśvidvā pippalyādipañcavargasaṃsṛṣṭaṃ salavaṇam anupāyayet /
Ca, Vim., 7, 21.2 anena kalpena mārkavārkasahacaranīpanirguṇḍīsumukhasurasakuṭherakagaṇḍīrakālamālakaparṇāsakṣavakaphaṇijjhakabakulakuṭajasuvarṇakṣīrīsvarasānām anyatamasmin kārayet pūpalikāḥ tathā kiṇihīkirātatiktakasuvahāmalakaharītakībibhītakasvaraseṣu kārayet pūpalikāḥ svarasāṃścaiteṣāmekaikaśo dvaṃdvaśaḥ sarvaśo vā madhuvilulitān prātaranannāya pātuṃ prayacchet //
Ca, Vim., 7, 22.2 teṣāṃ tu khalu cūrṇānāṃ pāṇitalaṃ yāvadvā sādhu manyeta tat kṣaudreṇa saṃsṛjya krimikoṣṭhine leḍhuṃ prayacchet //
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 23.3 evameva bhadradārusaralakāṣṭhasnehānupakalpya pātuṃ prayacchet //
Ca, Vim., 7, 26.5 tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate samyagapahṛtadoṣasya cānupūrvī yathoktā /
Ca, Śār., 8, 9.1 sā ced evamāśāsīta bṛhantam avadātaṃ haryakṣam ojasvinaṃ śuciṃ sattvasampannaṃ putramiccheyamiti śuddhasnānāt prabhṛtyasyai manthamavadātayavānāṃ madhusarpirbhyāṃ saṃmṛjya śvetāyā goḥ sarūpavatsāyāḥ payasāloḍya rājate kāṃsye vā pātre kāle kāle saptāhaṃ satataṃ prayacchet pānāya /
Ca, Śār., 8, 46.3 stanamata ūrdhvametenaiva vidhinā dakṣiṇaṃ pātuṃ purastāt prayacchet /
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 311.1 pūjayan prayataḥ śīghraṃ mucyate viṣamajvarāt /
Ca, Cik., 1, 3, 5.1 prayujya prayatā muktāḥ śramavyādhijarābhayāt /
Ca, Cik., 1, 4, 4.2 asti nanu vo glānir aprabhāvatvaṃ vaisvaryaṃ vaivarṇyaṃ ca grāmyavāsakṛtam asukham asukhānubandhaṃ ca grāmyo hi vāso mūlam aśastānāṃ tat kṛtaḥ puṇyakṛdbhir anugrahaḥ prajānāṃ svaśarīramavekṣituṃ kālaḥ kālaścāyamāyurvedopadeśasya brahmarṣīṇām ātmanaḥ prajānāṃ cānugrahārtham āyurvedamaśvinau mahyaṃ prāyacchatāṃ prajāpatiraśvibhyāṃ prajāpataye brahmā prajānām alpam āyur jarāvyādhibahulam asukham asukhānubandham alpatvād alpatapodamaniyamadānādhyayanasaṃcayaṃ matvā puṇyatamam āyuḥprakarṣakaraṃ jarāvyādhipraśamanam ūrjaskaram amṛtaṃ śivaṃ śaraṇyamudāraṃ bhavanto mattaḥ śrotumarhatāthopadhārayituṃ prakāśayituṃ ca prajānugrahārthamārṣaṃ brahma ca prati maitrīṃ kāruṇyam ātmanaś cānuttamaṃ puṇyamudāraṃ brāhmamakṣayaṃ karmeti //
Ca, Cik., 1, 4, 10.1 vānaprasthairgṛhasthaiśca prayatairniyatātmabhiḥ /
Ca, Cik., 1, 4, 37.2 manaḥśarīraśuddhānāṃ sidhyanti prayatātmanām //
Ca, Cik., 1, 4, 49.2 ete prayatairevamaśvinau bhiṣajāv iti //
Ca, Cik., 1, 4, 60.2 chittvā vaivasvatān pāśān jīvitaṃ yaḥ prayacchati //
Lalitavistara
LalVis, 5, 12.2 sādho śṛṇuṣva mama pārthiva bhūmipālā yācāmi te nṛpatiradya varaṃ prayaccha /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 3, 118.1 sā prītā tena tasya sadbhāvena pātram ayam anatikramaṇīyaśceti matvā te kuṇḍale avamucyāsmai prāyacchat //
MBh, 1, 9, 10.2 āyuṣo 'rdhaṃ prayacchasva kanyāyai bhṛgunandana /
MBh, 1, 9, 11.2 āyuṣo 'rdhaṃ prayacchāmi kanyāyai khecarottama /
MBh, 1, 11, 6.1 prayataḥ saṃbhramāccaiva prāñjaliḥ praṇataḥ sthitaḥ /
MBh, 1, 25, 3.6 niṣādā me prayacchanti satataṃ priyakāriṇaḥ /
MBh, 1, 32, 20.3 tathā mahīṃ dhārayitāsmi niścalāṃ prayaccha tāṃ me śirasi prajāpate //
MBh, 1, 35, 10.2 tasyaiṣa bhaginīṃ kāle jaratkāruṃ prayacchatu //
MBh, 1, 42, 14.2 te me kanyāṃ prayacchantu carataḥ sarvatodiśam //
MBh, 1, 42, 15.2 bhareyaṃ caiva yāṃ nāhaṃ tāṃ me kanyāṃ prayacchata //
MBh, 1, 51, 15.2 bālābhirūpasya tavāprameya varaṃ prayacchāmi yathānurūpam /
MBh, 1, 55, 21.20 te tatra prayatāḥ kālaṃ kaṃcid ūṣur nararṣabhāḥ /
MBh, 1, 56, 33.6 ya idaṃ bhārataṃ rājan vācakāya prayacchati /
MBh, 1, 57, 43.2 girikāyāḥ prayacchāśu tasyā hyārtavam adya vai //
MBh, 1, 70, 30.1 atiśaktyā pitṝn arcan devāṃśca prayataḥ sadā /
MBh, 1, 71, 26.3 hatvā śālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam //
MBh, 1, 71, 33.3 prāyacchan brāhmaṇāyaiva surāyām asurāstadā /
MBh, 1, 79, 7.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 11.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 18.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 22.2 yat tvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.11 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 79, 23.21 yo me tvaṃ hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MBh, 1, 85, 24.1 catvāri karmāṇyabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni /
MBh, 1, 94, 88.5 tāvan na janayiṣyāmi pitre kanyāṃ prayaccha me /
MBh, 1, 96, 9.1 prayacchantyapare kanyāṃ mithunena gavām api /
MBh, 1, 104, 18.4 karṇaḥ kuṇḍale bhittvā prāyacchat sa kṛtāñjaliḥ //
MBh, 1, 104, 19.2 karṇastu kuṇḍale chittvā prāyacchat sa kṛtāñjaliḥ /
MBh, 1, 111, 34.1 puṣpeṇa prayatā snātā niśi kunti catuṣpathe /
MBh, 1, 117, 20.13 tṛptāḥ putrān prayacchanti ṛṇamukto bhaviṣyasi /
MBh, 1, 118, 3.2 pāṇḍoḥ prayaccha mādryāśca yebhyo yāvacca vāñchitam //
MBh, 1, 119, 43.136 na tveva bahulaṃ cakruḥ prayatā mantrarakṣaṇe /
MBh, 1, 121, 20.4 vṛṇīṣva kiṃ prayacchāmi tubhyaṃ droṇa vadāśu tat //
MBh, 1, 121, 21.6 prayaccha bhagavan mahyaṃ varam etan mayā vṛtam /
MBh, 1, 122, 47.11 kamaṇḍaluṃ ca sarveṣāṃ prāyacchaccirakāraṇāt /
MBh, 1, 123, 34.2 kiṃ prayacchāmi bhagavann ājñāpayatu māṃ guruḥ //
MBh, 1, 123, 35.3 yadyavaśyaṃ tvayā deyam ekalavya prayaccha me /
MBh, 1, 123, 76.2 tad dhārayethāḥ prayataḥ śṛṇu cedaṃ vaco mama //
MBh, 1, 128, 1.11 bhagavan kiṃ prayacchāma ājñāpayatu no guruḥ /
MBh, 1, 131, 9.2 prayacchadhvaṃ yathākāmaṃ devā iva suvarcasaḥ //
MBh, 1, 138, 29.5 prayacchati vadhe tubhyaṃ tena jīvasi durmate /
MBh, 1, 148, 7.1 ekaikaścaiva puruṣastat prayacchati bhojanam /
MBh, 1, 165, 9.2 uktā kāmān prayaccheti sā kāmān duduhe tataḥ /
MBh, 1, 212, 1.89 kanyāpuragatāḥ kanyāḥ prayacchanti yaśasvini /
MBh, 1, 212, 1.138 bhrātṛbhiḥ prayataiḥ sarvaiḥ kaccid āryo yudhiṣṭhiraḥ /
MBh, 1, 212, 1.335 bhakṣyair bhojyaiśca kāmaiśca prayaccha pratiyāsyatām /
MBh, 1, 214, 22.2 prayacchetāṃ mahārhāṇi strīṇāṃ te sma madotkaṭe //
MBh, 1, 215, 2.2 bhikṣe vārṣṇeyapārthau vām ekāṃ tṛptiṃ prayacchatām //
MBh, 1, 216, 3.2 tat prayacchobhayaṃ śīghraṃ rathaṃ ca kapilakṣaṇam /
MBh, 2, 5, 49.2 upacchannāni ratnāni prayacchasi yathārhataḥ //
MBh, 2, 11, 6.5 brahmavratam upāssva tvaṃ prayatenāntarātmanā /
MBh, 2, 16, 30.7 aṣṭau varān prayacchāmi tava putrasya pārthiva /
MBh, 2, 18, 7.2 bhīmasenārjunau śīghraṃ nyāsabhūtau prayaccha me //
MBh, 2, 34, 12.2 prayacchāmaḥ karān sarve na lobhānna ca sāntvanāt //
MBh, 2, 34, 13.2 karān asmai prayacchāmaḥ so 'yam asmānna manyate //
MBh, 2, 48, 42.1 dvau karaṃ na prayacchetāṃ kuntīputrāya bhārata /
MBh, 2, 57, 21.2 evaṃ te 'haṃ vadāmīdaṃ prayataḥ kurunandana //
MBh, 2, 72, 8.2 yasmai devāḥ prayacchanti puruṣāya parābhavam /
MBh, 3, 31, 12.1 āraṇyakebhyo lauhāni bhājanāni prayacchasi /
MBh, 3, 38, 38.1 īpsito hyeṣa me kāmo varaṃ cainaṃ prayaccha me /
MBh, 3, 72, 20.2 prasādaṃ kuru vai vīra prativākyaṃ prayaccha ca //
MBh, 3, 76, 2.1 tato 'bhivādayāmāsa prayataḥ śvaśuraṃ nalaḥ /
MBh, 3, 80, 18.1 śirasā cārghyam ādāya śuciḥ prayatamānasaḥ /
MBh, 3, 80, 78.1 tasmiṃs tīrthavare snātvā śuciḥ prayatamānasaḥ /
MBh, 3, 80, 85.2 tīrthe salilarājasya snātvā prayatamānasaḥ //
MBh, 3, 80, 93.1 snātvā kuruvaraśreṣṭha prayatātmā tu mānavaḥ /
MBh, 3, 80, 96.1 brahmatuṅgaṃ samāsādya śuciḥ prayatamānasaḥ /
MBh, 3, 81, 56.1 śyāmākabhojanaṃ tatra yaḥ prayacchati mānavaḥ /
MBh, 3, 81, 60.1 brahmāṇam abhigamyātha śuciḥ prayatamānasaḥ /
MBh, 3, 81, 79.2 tatra snātvārcayed devān pitṝṃś ca prayataḥ śuciḥ /
MBh, 3, 81, 120.1 brahmayoniṃ samāsādya śuciḥ prayatamānasaḥ /
MBh, 3, 82, 76.2 ekarātroṣito rājan prayacchet tiladhenukām /
MBh, 3, 82, 110.1 jātismara upaspṛśya śuciḥ prayatamānasaḥ /
MBh, 3, 82, 118.1 kanyāyāṃ ye prayacchanti pānam annaṃ ca bhārata /
MBh, 3, 82, 120.1 ye tu dānaṃ prayacchanti niścīrāsaṃgame narāḥ /
MBh, 3, 83, 13.1 tato badarikātīrthe snātvā prayatamānasaḥ /
MBh, 3, 83, 18.1 tatra devahrade snātvā śuciḥ prayatamānasaḥ /
MBh, 3, 94, 5.2 putraṃ me bhagavān ekam indratulyaṃ prayacchatu //
MBh, 3, 95, 2.2 varaye tvāṃ mahīpāla lopāmudrāṃ prayaccha me //
MBh, 3, 95, 6.2 prayaccha mām agastyāya trāhyātmānaṃ mayā pitaḥ //
MBh, 3, 96, 3.2 prāñjaliḥ prayato bhūtvā papracchāgamane 'rthitām //
MBh, 3, 96, 4.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha me //
MBh, 3, 96, 9.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha nau //
MBh, 3, 96, 15.3 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ //
MBh, 3, 97, 10.2 yathāśakty avihiṃsyānyān saṃvibhāgaṃ prayaccha naḥ //
MBh, 3, 98, 9.2 svānyasthīni prayaccheti trailokyasya hitāya vai /
MBh, 3, 98, 22.2 tvaṣṭā tu teṣāṃ vacanaṃ niśamya prahṛṣṭarūpaḥ prayataḥ prayatnāt //
MBh, 3, 98, 24.2 tvaṣṭrā tathoktaḥ sa puraṃdaras tu vajraṃ prahṛṣṭaḥ prayato 'bhyagṛhṇāt //
MBh, 3, 108, 5.2 prayataḥ praṇato bhūtvā gaṅgāṃ samanucintayat //
MBh, 3, 135, 40.2 varāṃśca me prayacchānyān yair anyān bhavitāsmyati //
MBh, 3, 145, 34.2 prayataḥ pratigṛhyātha dharmaputro yudhiṣṭhiraḥ //
MBh, 3, 147, 6.3 prayacchottiṣṭha mārgaṃ me mā tvaṃ prāpsyasi vaiśasam //
MBh, 3, 162, 13.1 astrāṇi labdhāni ca pāṇḍavena sarvāṇi mattaḥ prayatena rājan /
MBh, 3, 164, 17.1 tato 'haṃ prayato bhūtvā praṇipatya surarṣabhān /
MBh, 3, 164, 27.1 tāni divyāni me 'strāṇi prayaccha vibudhādhipa /
MBh, 3, 171, 4.1 idaṃ ca me tanutrāṇaṃ prāyacchan maghavān prabhuḥ /
MBh, 3, 177, 5.2 kim āhāraṃ prayacchāmi kathaṃ muñced bhavān imam //
MBh, 3, 178, 34.2 karān mama prayacchanti sarve trailokyavāsinaḥ //
MBh, 3, 183, 32.1 pradāya ca dhanaṃ prītaḥ putrebhyaḥ prayatātmavān /
MBh, 3, 186, 120.1 prayatena mayā mūrdhnā gṛhītvā hyabhivanditau /
MBh, 3, 190, 60.2 prayaccha vāmyau mama pārthiva tvaṃ kṛtaṃ hi te kāryam anyair aśakyam /
MBh, 3, 190, 71.1 bibheṣi cet tvam adharmānnarendra prayaccha me śīghram evādya vāmyau /
MBh, 3, 198, 85.2 atiśaktyā prayacchanti santaḥ sadbhiḥ samāgatāḥ //
MBh, 3, 204, 9.2 prayatatvād dvijātīnāṃ damenāsi samanvitaḥ //
MBh, 3, 205, 20.2 kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān //
MBh, 3, 211, 1.3 agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati /
MBh, 3, 213, 41.2 ṛṣibhyo bharataśreṣṭha prāyacchata divaukasām //
MBh, 3, 218, 9.3 tuṣṭaḥ prayacchati tathā sarvān dāyān sureśvaraḥ //
MBh, 3, 218, 10.1 durvṛttānāṃ saṃharati vṛttasthānāṃ prayacchati /
MBh, 3, 219, 17.2 prajāsmākaṃ hṛtās tābhis tvatkṛte tāḥ prayaccha naḥ //
MBh, 3, 219, 18.3 anyāṃ vaḥ kāṃ prayacchāmi prajāṃ yāṃ manasecchatha //
MBh, 3, 219, 19.2 icchāma tāsāṃ mātṝṇāṃ prajā bhoktuṃ prayaccha naḥ /
MBh, 3, 219, 45.1 evam ete 'rcitāḥ sarve prayacchanti śubhaṃ nṛṇām /
MBh, 3, 222, 13.2 mūlapravādair hi viṣaṃ prayacchanti jighāṃsavaḥ //
MBh, 3, 222, 18.2 sadārān pāṇḍavān nityaṃ prayatopacarāmyaham //
MBh, 3, 222, 31.2 svalaṃkṛtā suprayatā bhartuḥ priyahite ratā //
MBh, 3, 239, 7.2 prayaccha rājyaṃ pārthānāṃ yaśo dharmam avāpnuhi //
MBh, 3, 239, 8.3 pitryaṃ rājyaṃ prayacchaiṣāṃ tataḥ sukham avāpnuhi //
MBh, 3, 245, 20.1 yathāśakti prayacchecca sampūjyābhipraṇamya ca /
MBh, 3, 273, 10.1 idam ambhaḥ kuberas te mahārājaḥ prayacchati /
MBh, 3, 294, 23.1 kuṇḍale me prayacchasva varma caiva śarīrajam /
MBh, 3, 298, 20.1 araṇīsahitaṃ cedaṃ brāhmaṇāya prayacchata /
MBh, 4, 12, 5.2 bhrātṛbhyaḥ puruṣavyāghro yathārhaṃ sma prayacchati //
MBh, 4, 12, 7.2 vikrīṇānaśca sarvebhyaḥ pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 8.2 dadhi kṣīraṃ ghṛtaṃ caiva pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 9.2 tuṣṭe tasminnarapatau pāṇḍavebhyaḥ prayacchati //
MBh, 4, 12, 31.1 tasmai pradeyaṃ prāyacchat prīto rājā dhanaṃ bahu /
MBh, 4, 60, 17.2 tadartham āvṛtya mukhaṃ prayaccha narendravṛttaṃ smara dhārtarāṣṭra //
MBh, 4, 66, 16.2 uttarāṃ ca prayacchāmi pārthāya yadi te matam //
MBh, 5, 13, 24.1 prayatā ca niśāṃ devīm upātiṣṭhata tatra sā /
MBh, 5, 16, 32.1 tataḥ śakraṃ jvalano 'pyāha bhāgaṃ prayaccha mahyaṃ tava sāhyaṃ kariṣye /
MBh, 5, 20, 21.2 prayacchantu pradātavyaṃ mā vaḥ kālo 'tyagād ayam //
MBh, 5, 27, 2.1 na ced bhāgaṃ kuravo 'nyatra yuddhāt prayacchante tubhyam ajātaśatro /
MBh, 5, 31, 18.2 rājyaikadeśam api naḥ prayaccha śamam icchatām //
MBh, 5, 34, 78.1 yasmai devāḥ prayacchanti puruṣāya parābhavam /
MBh, 5, 35, 37.2 etāni catvāryabhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni //
MBh, 5, 42, 20.1 yatrākathayamānasya prayacchatyaśivaṃ bhayam /
MBh, 5, 45, 11.1 tasmād vai vāyur āyātastasmiṃśca prayataḥ sadā /
MBh, 5, 57, 3.2 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama //
MBh, 5, 58, 3.1 pādāṅgulīr abhiprekṣan prayato 'haṃ kṛtāñjaliḥ /
MBh, 5, 64, 14.1 na cet prayacchadhvam amitraghātino yudhiṣṭhirasyāṃśam abhīpsitaṃ svakam /
MBh, 5, 104, 21.1 dakṣiṇāṃ kāṃ prayacchāmi bhavate gurukarmaṇi /
MBh, 5, 105, 15.2 prayato draṣṭum icchāmi mahāyoginam avyayam //
MBh, 5, 112, 13.2 ayam uktaḥ prayaccheti jānatā vibhavaṃ laghu //
MBh, 5, 116, 14.1 kāmato hi dhanaṃ rājā pārakyaṃ yaḥ prayacchati /
MBh, 5, 126, 44.2 varuṇāya prayacchaitān baddhvā daiteyadānavān //
MBh, 5, 126, 47.2 baddhvā duḥśāsanaṃ cāpi pāṇḍavebhyaḥ prayacchata //
MBh, 5, 127, 42.1 prayaccha pāṇḍuputrāṇāṃ yathocitam ariṃdama /
MBh, 5, 147, 35.1 prayaccha rājyārdham apetamohaḥ savāhanaṃ tvaṃ saparicchadaṃ ca /
MBh, 5, 148, 15.1 prayacchantu ca te rājyam anīśāste bhavantu ca /
MBh, 5, 148, 19.1 na te rājyaṃ prayacchanti vinā yuddhena pāṇḍava /
MBh, 5, 195, 2.2 te pravṛttiṃ prayacchanti mamemāṃ vyuṣitāṃ niśām //
MBh, 6, 7, 21.2 tataḥ kalāṃśaṃ vittasya manuṣyebhyaḥ prayacchati //
MBh, 6, BhaGī 9, 26.1 patraṃ puṣpaṃ phalaṃ toyaṃ yo me bhaktyā prayacchati /
MBh, 6, BhaGī 9, 26.2 tadahaṃ bhaktyupahṛtamaśnāmi prayatātmanaḥ //
MBh, 6, 115, 39.3 śayanasyānurūpaṃ hi śīghraṃ vīra prayaccha me //
MBh, 6, 116, 18.1 hlādanārthaṃ śarīrasya prayacchāpo mamārjuna /
MBh, 7, 69, 46.2 svasti te 'dya prayacchantu kārttikeyaśca ṣaṇmukhaḥ //
MBh, 7, 69, 48.2 sa śeṣaḥ pannagaśreṣṭhaḥ svasti tubhyaṃ prayacchatu //
MBh, 7, 122, 21.2 prayacchantīha ye kāmān devatvam upayānti te //
MBh, 7, 133, 25.2 phalaṃ cāśu prayacchanti bījam uptam ṛtāviva //
MBh, 7, 172, 18.2 paramaṃ prayatātmāno na śāntim upalebhire //
MBh, 7, 172, 73.2 arhate devamukhyāya prāyacchad ṛṣisaṃstutaḥ //
MBh, 8, 5, 65.2 prāyacchad dviṣatāṃ hantrīṃ kuṇḍalābhyāṃ puraṃdaraḥ //
MBh, 8, 12, 19.2 tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me //
MBh, 8, 22, 37.3 tad bhārgavāya prāyacchacchakraḥ paramasaṃmatam //
MBh, 8, 24, 10.1 asmākaṃ tvaṃ varaṃ deva prayacchemaṃ pitāmaha /
MBh, 8, 27, 18.2 prayaccha puruṣāyādya drakṣyasi tvaṃ dhanaṃjayam //
MBh, 8, 28, 12.1 tasmai sadā prayacchanti vaiśyaputrāḥ kumārakāḥ /
MBh, 8, 29, 36.2 tat sarvam asmai satkṛtya prayacchāmi na cecchati //
MBh, 8, 51, 51.2 hatāmitraḥ prayacchorvīṃ rājñaḥ sadvīpapattanām //
MBh, 8, 51, 53.2 prayaccha medinīṃ rājñe śakrāyeva yathā hariḥ //
MBh, 8, 65, 21.2 prayaccha rājñe nihatārisaṃghāṃ yaśaś ca pārthātulam āpnuhi tvam //
MBh, 9, 32, 23.1 hatvā duryodhanaṃ cāpi prayacchorvīṃ sasāgarām /
MBh, 9, 42, 20.2 mokṣārthaṃ rakṣasāṃ teṣām ūcuḥ prayatamānasāḥ //
MBh, 9, 47, 19.1 tataḥ sa prayatā rājan vāgyatā vigataklamā /
MBh, 9, 47, 49.1 viśeṣaṃ tava kalyāṇi prayacchāmi varaṃ vare /
MBh, 9, 49, 44.2 prayataḥ prāñjalir bhūtvā dhīrastān brahmasatriṇaḥ //
MBh, 9, 51, 13.2 tapaso 'rdhaṃ prayacchāmi pāṇigrāhasya sattamāḥ //
MBh, 9, 60, 28.1 ūrū bhinddhīti bhīmasya smṛtiṃ mithyā prayacchatā /
MBh, 10, 12, 15.2 mamāpyastraṃ prayaccha tvaṃ cakraṃ ripuharaṃ raṇe //
MBh, 10, 15, 27.1 maṇiṃ caitaṃ prayacchaibhyo yaste śirasi tiṣṭhati /
MBh, 12, 14, 39.1 yajasva vividhair yajñair juhvann agnīn prayaccha ca /
MBh, 12, 35, 12.2 aprayacchaṃśca sarvāṇi nityaṃ deyāni bhārata //
MBh, 12, 36, 11.1 śataṃ tai yastu kāmbojān brāhmaṇebhyaḥ prayacchati /
MBh, 12, 60, 52.2 śraddhāpavitram āśritya yathāśakti prayacchatā //
MBh, 12, 66, 12.2 prayacchato 'rthān vipulān vanyāśramapadaṃ bhavet //
MBh, 12, 78, 13.1 na yācante prayacchanti satyadharmaviśāradāḥ /
MBh, 12, 79, 10.1 bhavate 'haṃ dadānīdaṃ bhavān etat prayacchatu /
MBh, 12, 92, 36.1 satyaṃ pālayati prāptyā nityaṃ bhūmiṃ prayacchati /
MBh, 12, 119, 4.1 anurūpāṇi karmāṇi bhṛtyebhyo yaḥ prayacchati /
MBh, 12, 127, 6.2 prāñjaliḥ prayato bhūtvā upasṛptastapodhanaḥ //
MBh, 12, 130, 4.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 134, 7.1 asādhubhyo nirādāya sādhubhyo yaḥ prayacchati /
MBh, 12, 141, 26.1 so 'ñjaliṃ prayataḥ kṛtvā vākyam āha vanaspatim /
MBh, 12, 149, 72.2 varam asmai prayaccheyustato jīved ayaṃ śiśuḥ //
MBh, 12, 159, 65.1 parivettā prayaccheta parivittāya tāṃ snuṣām /
MBh, 12, 169, 16.2 kṛtvā kāryam akāryaṃ vā puṣṭim eṣāṃ prayacchati //
MBh, 12, 192, 40.1 tebhyaḥ prayaccha dānāni ye pravṛttā narādhipa /
MBh, 12, 192, 41.3 prayaccha yuddham ityevaṃ vādinaḥ smo dvijottama //
MBh, 12, 192, 47.3 phalaṃ prāptaṃ tat prayaccha mama ditsur bhavān yadi //
MBh, 12, 192, 95.1 ihādya vai gṛhītvā tat prayacche dviguṇaṃ phalam /
MBh, 12, 217, 25.1 kālaḥ sarvaṃ samādatte kālaḥ sarvaṃ prayacchati /
MBh, 12, 221, 37.1 kālyaṃ ghṛtaṃ cānvavekṣan prayatā brahmacāriṇaḥ /
MBh, 12, 242, 20.2 prayatāya pravaktavyaṃ hitāyānugatāya ca //
MBh, 12, 258, 17.2 śarīrādīni deyāni pitā tvekaḥ prayacchati //
MBh, 12, 263, 16.1 tatra devāḥ prayacchanti rājyāni ca dhanāni ca /
MBh, 12, 274, 26.2 na me surāḥ prayacchanti bhāgaṃ yajñasya dharmataḥ //
MBh, 12, 276, 52.1 prīyamāṇā narā yatra prayaccheyur ayācitāḥ /
MBh, 12, 281, 1.2 kaḥ kasya copakurute kaśca kasmai prayacchati /
MBh, 12, 281, 3.2 tayoḥ puṇyataraṃ dānaṃ tad dvijasya prayacchataḥ //
MBh, 12, 281, 6.1 apo hi prayataḥ śītāstāpitā jvalanena vā /
MBh, 12, 315, 40.1 yo 'dbhiḥ saṃyojya jīmūtān parjanyāya prayacchati /
MBh, 12, 326, 10.2 vāgyataḥ prayato bhūtvā vavande parameśvaram /
MBh, 12, 328, 10.2 niruktaṃ karmajānāṃ ca śṛṇuṣva prayato 'nagha /
MBh, 12, 330, 71.2 namasva devaṃ prayato viśveśaṃ haram avyayam //
MBh, 12, 335, 86.2 dānāni ca prayacchanti tapyanti ca tapo mahat //
MBh, 13, 4, 11.2 kiṃ prayacchāmi rājendra tubhyaṃ śulkam ahaṃ nṛpa /
MBh, 13, 4, 31.2 etaṃ prayaccha mahyaṃ tvaṃ madīyaṃ tvaṃ gṛhāṇa ca //
MBh, 13, 5, 23.2 anukrośaśca sādhūnāṃ sadā prītiṃ prayacchati //
MBh, 13, 8, 9.1 susaṃskṛtāni prayatāḥ śucīni guṇavanti ca /
MBh, 13, 9, 1.3 na prayacchanti mohāt te ke bhavanti mahāmate //
MBh, 13, 9, 2.2 pratiśrutya durātmāno na prayacchanti ye narāḥ //
MBh, 13, 12, 39.1 tāpasī tu tataḥ śakram uvāca prayatāñjaliḥ /
MBh, 13, 14, 14.2 ātmatulyaṃ mama sutaṃ prayacchācyuta māciram //
MBh, 13, 14, 18.2 tathā mamāpi tanayaṃ prayaccha balaśālinam //
MBh, 13, 14, 73.1 yadarthaṃ ca mahādevaḥ prayatena mayā purā /
MBh, 13, 14, 80.2 kṣīrodanasamāyuktaṃ bhojanaṃ ca prayaccha me //
MBh, 13, 17, 1.2 tataḥ sa prayato bhūtvā mama tāta yudhiṣṭhira /
MBh, 13, 17, 15.2 prayatnenādhigantavyaṃ dhāryaṃ ca prayatātmanā /
MBh, 13, 17, 135.2 prītātmā prayatātmā ca saṃyatātmā pradhānadhṛk //
MBh, 13, 20, 29.2 pradakṣiṇaṃ tataścakre prayataḥ śirasā naman /
MBh, 13, 23, 3.2 śraddhayā parayā pūto yaḥ prayacched dvijātaye /
MBh, 13, 25, 9.2 na prayacchati yaḥ kanyāṃ taṃ vidyād brahmaghātinam //
MBh, 13, 26, 10.1 hiraṇyabinduṃ vikṣobhya prayataścābhivādya tam /
MBh, 13, 27, 30.1 snātānāṃ śucibhistoyair gāṅgeyaiḥ prayatātmanām /
MBh, 13, 27, 69.1 utkrāmadbhiśca yaḥ prāṇaiḥ prayataḥ śiṣṭasaṃmataḥ /
MBh, 13, 27, 84.1 yo vatsyati drakṣyati vāpi martyas tasmai prayacchanti sukhāni devāḥ /
MBh, 13, 32, 31.1 agnīn ādhāya vidhivat prayatā dhārayanti ye /
MBh, 13, 34, 29.1 etāṃ śrutvopamāṃ pārtha prayato brāhmaṇarṣabhān /
MBh, 13, 44, 23.2 dharmato yāṃ prayacchanti yāṃ ca krīṇanti bhārata //
MBh, 13, 45, 19.2 kanyāṃ vā jīvitārthāya yaḥ śulkena prayacchati //
MBh, 13, 51, 2.1 śaucaṃ kṛtvā yathānyāyaṃ prāñjaliḥ prayato nṛpaḥ /
MBh, 13, 51, 5.3 mama mūlyaṃ prayacchaibhyo matsyānāṃ vikrayaiḥ saha //
MBh, 13, 52, 27.2 aupapattikam āhāraṃ prayacchasveti bhārata //
MBh, 13, 52, 33.2 babhūvatur mahārāja prayatāvatha daṃpatī //
MBh, 13, 57, 10.1 dhanaṃ prāpnoti tapasā maunaṃ jñānaṃ prayacchati /
MBh, 13, 57, 28.1 prayacchate yaḥ kapilāṃ sacailāṃ kāṃsyopadohāṃ kanakāgraśṛṅgīm /
MBh, 13, 59, 17.2 yad devebhyaḥ pitṛbhyaśca viprebhyaśca prayacchasi //
MBh, 13, 61, 59.1 sarvakāmasamāyuktāṃ kāśyapīṃ yaḥ prayacchati /
MBh, 13, 63, 11.1 āśleṣāyāṃ tu yo rūpyam ṛṣabhaṃ vā prayacchati /
MBh, 13, 63, 32.1 aurabhram uttarāyoge yastu māṃsaṃ prayacchati /
MBh, 13, 63, 33.1 kāṃsyopadohanāṃ dhenuṃ revatyāṃ yaḥ prayacchati /
MBh, 13, 64, 1.2 sarvān kāmān prayacchanti ye prayacchanti kāñcanam /
MBh, 13, 64, 1.2 sarvān kāmān prayacchanti ye prayacchanti kāñcanam /
MBh, 13, 64, 10.1 ghṛtaṃ māse āśvayuji viprebhyo yaḥ prayacchati /
MBh, 13, 64, 10.2 tasmai prayacchato rūpaṃ prītau devāvihāśvinau //
MBh, 13, 64, 11.1 pāyasaṃ sarpiṣā miśraṃ dvijebhyo yaḥ prayacchati /
MBh, 13, 64, 12.2 na prāpnuyācca vyasanaṃ karakān yaḥ prayacchati //
MBh, 13, 64, 13.1 prayato brāhmaṇāgrebhyaḥ śraddhayā parayā yutaḥ /
MBh, 13, 64, 14.1 yaḥ sādhanārthaṃ kāṣṭhāni brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 1.2 dahyamānāya viprāya yaḥ prayacchatyupānahau /
MBh, 13, 65, 2.2 upānahau prayacched yo brāhmaṇebhyaḥ samāhitaḥ /
MBh, 13, 65, 5.3 niśamya ca yathānyāyaṃ prayaccha kurusattama //
MBh, 13, 65, 7.1 māghamāse tilān yastu brāhmaṇebhyaḥ prayacchati /
MBh, 13, 65, 44.2 tasmād dadāti yo dhenum amṛtaṃ sa prayacchati //
MBh, 13, 65, 47.2 tasmād dadāti yo dhenuṃ prāṇān vai sa prayacchati //
MBh, 13, 65, 55.1 śrāntāya kṣudhitāyānnaṃ yaḥ prayacchati bhūmipa /
MBh, 13, 65, 61.1 abhuktvātithaye cānnaṃ prayacched yaḥ samāhitaḥ /
MBh, 13, 67, 17.2 tān prayacchasva viprebhyo vidhidṛṣṭena karmaṇā //
MBh, 13, 70, 44.2 dānena tāta prayato 'bhūḥ sadaiva viśeṣato gopradānaṃ ca kuryāḥ //
MBh, 13, 72, 31.1 ekenaiva ca bhaktena yaḥ krītvā gāṃ prayacchati /
MBh, 13, 73, 6.1 apahṛtya tu yo gāṃ vai brāhmaṇāya prayacchati /
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 75, 31.1 sa nṛpatir abhavat sadaiva tābhyaḥ prayatamanā hyabhisaṃstuvaṃśca gā vai /
MBh, 13, 77, 12.1 kapilāṃ ye prayacchanti savatsāṃ kāṃsyadohanām /
MBh, 13, 77, 14.1 vṛṣabhaṃ ye prayacchanti śrotriyāya paraṃtapa /
MBh, 13, 79, 7.1 gavāṃ śatasahasraṃ tu yaḥ prayacched yathāvidhi /
MBh, 13, 80, 7.2 abhivādyāhnikaṃ kṛtvā śuciḥ prayatamānasaḥ /
MBh, 13, 80, 32.2 tasmai tuṣṭāḥ prayacchanti varān api sudurlabhān //
MBh, 13, 80, 43.3 gāvastuṣṭāḥ prayacchanti sevitā vai na saṃśayaḥ //
MBh, 13, 81, 21.1 puṇyāḥ pavitrāḥ subhagā mamādeśaṃ prayacchata /
MBh, 13, 83, 3.1 pūyante te 'tra niyataṃ prayacchanto vasuṃdharām /
MBh, 13, 83, 27.2 suvarṇaṃ ye prayacchanti evaṃ me pitaro 'bruvan //
MBh, 13, 83, 36.2 devatāste prayacchanti suvarṇaṃ ye dadatyuta /
MBh, 13, 83, 45.2 varaṃ prayaccha lokeśa trailokyahitakāmyayā /
MBh, 13, 85, 58.1 tasmād ye vai prayacchanti suvarṇaṃ dharmadarśinaḥ /
MBh, 13, 85, 58.2 devatāste prayacchanti samastā iti naḥ śrutam //
MBh, 13, 85, 70.1 tasmāt tvam api viprebhyaḥ prayaccha kanakaṃ bahu /
MBh, 13, 90, 26.1 ye cetihāsaṃ prayatāḥ śrāvayanti dvijottamān /
MBh, 13, 91, 15.1 kṛtvā ca dakṣiṇāgrān vai darbhān suprayataḥ śuciḥ /
MBh, 13, 92, 18.3 sadā nāvi jalaṃ tajjñāḥ prayacchanti samāhitāḥ //
MBh, 13, 94, 1.2 brāhmaṇebhyaḥ prayacchanti dānāni vividhāni ca /
MBh, 13, 94, 16.2 mā smābhakṣye bhāvam evaṃ kurudhvaṃ puṣṭyarthaṃ vai kiṃ prayacchāmyahaṃ vaḥ //
MBh, 13, 94, 35.3 phalānyupadhiyuktāni ya evaṃ naḥ prayacchasi //
MBh, 13, 96, 28.3 vidyāṃ prayacchatu bhṛto yaste harati puṣkaram //
MBh, 13, 98, 17.1 tasmāt prayaccha viprebhyaśchatropānaham uttamam /
MBh, 13, 98, 20.1 dahyamānāya viprāya yaḥ prayacchatyupānahau /
MBh, 13, 101, 56.1 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam /
MBh, 13, 101, 62.2 tasmād agraṃ prayaccheta devebhyaḥ pratipūjitam //
MBh, 13, 102, 5.1 tatrāpi prayato rājannahuṣastridive vasan /
MBh, 13, 102, 20.1 prāyacchata varaṃ devaḥ prajānāṃ duḥkhakārakam /
MBh, 13, 106, 19.2 patnīmataḥ sahasrāṇi prāyacchaṃ daśa sapta ca //
MBh, 13, 107, 133.2 prayataśca bhavet tasyāṃ na ca kiṃcit samācaret //
MBh, 13, 113, 14.2 kṣatriyastarasā prāptam annaṃ yo vai prayacchati //
MBh, 13, 113, 15.1 dvijebhyo vedavṛddhebhyaḥ prayataḥ susamāhitaḥ /
MBh, 13, 113, 18.2 yaḥ prayacchati viprebhyo na sa durgāṇi sevate //
MBh, 13, 116, 17.1 sadā yajati satreṇa sadā dānaṃ prayacchati /
MBh, 13, 133, 5.1 supratītamanā nityaṃ yaḥ prayacchati mānavaḥ /
MBh, 13, 133, 10.2 yācitā na prayacchanti vidyamāne 'pyabuddhayaḥ //
MBh, 13, 133, 12.2 na gāvo nānnavikṛtiṃ prayacchanti kadācana //
MBh, 13, 133, 17.2 āsanārhasya ye pīṭhaṃ na prayacchantyacetasaḥ //
MBh, 13, 134, 41.1 yā nārī prayatā dakṣā yā nārī putriṇī bhavet /
MBh, 13, 139, 21.2 na prayacchati te bhāryāṃ yat te kāryaṃ kuruṣva tat //
MBh, 13, 142, 22.2 tvayā proktāni kārtsnyena śrutāni prayatena ha //
MBh, 13, 143, 24.1 sa evāśvaḥ śvetam aśvaṃ prayacchat sa evāśvān atha sarvāṃścakāra /
MBh, 13, 145, 4.1 prayataḥ prātar utthāya yad adhīye viśāṃ pate /
MBh, 14, 10, 9.3 prapadye 'haṃ śarma viprendra tvattaḥ prayaccha tasmād abhayaṃ vipramukhya //
MBh, 14, 55, 20.2 gurvarthaṃ kaṃ prayacchāmi brūhi tvaṃ dvijasattama /
MBh, 14, 55, 25.1 kiṃ bhavatyai prayacchāmi gurvarthaṃ viniyuṅkṣva mām /
MBh, 14, 56, 14.3 prayaccha kuṇḍale me tvaṃ satyavāg bhava pārthiva //
MBh, 14, 57, 2.3 etanme matam ājñāya prayaccha maṇikuṇḍale //
MBh, 14, 57, 12.2 sa me buddhiṃ prayacchasva samāṃ buddhimatāṃ vara //
MBh, 14, 57, 52.2 prāyacchan kuṇḍale divye pannagāḥ paramārcite //
MBh, 14, 57, 54.2 prāyacchat kuṇḍale divye gurupatnyai tadānagha //
MBh, 14, 93, 42.2 saktūn imān atithaye gṛhītvā tvaṃ prayaccha me //
MBh, 15, 19, 12.1 ānayitvā kuruśreṣṭho brāhmaṇebhyaḥ prayacchatu /
Manusmṛti
ManuS, 2, 183.2 brahmacāry āhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
ManuS, 2, 185.2 niyamya prayato vācam abhiśastāṃs tu varjayet //
ManuS, 2, 222.1 ācamya prayato nityam ubhe saṃdhye samāhitaḥ /
ManuS, 3, 216.1 nyupya piṇḍāṃs tatas tāṃs tu prayato vidhipūrvakam /
ManuS, 3, 223.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣām astv iti bruvan //
ManuS, 3, 226.2 vinyaset prayataḥ pūrvaṃ bhūmāv eva samāhitaḥ //
ManuS, 3, 228.2 pariveṣayeta prayato guṇān sarvān pracodayan //
ManuS, 3, 249.1 śrāddhaṃ bhuktvā ya ucchiṣṭaṃ vṛṣalāya prayacchati /
ManuS, 4, 49.2 niyamya prayato vācaṃ saṃvītāṅgo 'vaguṇṭhitaḥ //
ManuS, 4, 145.1 maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ /
ManuS, 4, 146.1 maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām /
ManuS, 4, 192.1 na vāry api prayacchet tu baiḍālavratike dvije /
ManuS, 4, 234.1 yena yena tu bhāvena yad yad dānaṃ prayacchati /
ManuS, 5, 86.1 ācamya prayato nityaṃ japed aśucidarśane /
ManuS, 5, 145.2 pītvāpo 'dhyeṣyamāṇaś ca ācāmet prayato 'pi san //
ManuS, 8, 158.2 adarśayan sa taṃ tasya prayacchet svadhanād ṛṇam //
ManuS, 8, 181.1 yo nikṣepaṃ yācyamāno nikṣeptur na prayacchati /
ManuS, 8, 224.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
ManuS, 8, 258.2 sīmāvinirṇayaṃ kuryuḥ prayatā rājasaṃnidhau //
ManuS, 9, 70.2 dattvā punaḥ prayacchan hi prāpnoti puruṣānṛtam //
ManuS, 9, 88.2 na caivaināṃ prayacchet tu guṇahīnāya karhicit //
ManuS, 11, 25.1 yājñārtham arthaṃ bhikṣitvā yo na sarvaṃ prayacchati /
ManuS, 11, 259.1 araṇye vā trir abhyasya prayato vedasaṃhitām /
Rāmāyaṇa
Rām, Bā, 2, 7.2 prāyacchata munes tasya valkalaṃ niyato guroḥ //
Rām, Bā, 2, 23.2 prāñjaliḥ prayato bhūtvā tasthau paramavismitaḥ //
Rām, Bā, 8, 16.2 prayaccha kanyāṃ śāntāṃ vai vidhinā susamāhitaḥ //
Rām, Bā, 13, 40.3 niṣkrayaṃ kiṃcid eveha prayacchatu bhavān iti //
Rām, Bā, 15, 18.1 bhāryāṇām anurūpāṇām aśnīteti prayaccha vai /
Rām, Bā, 26, 8.1 pradīpte naraśārdūla prayacchāmi nṛpātmaja /
Rām, Bā, 26, 9.2 aśanī dve prayacchāmi śuṣkārdre raghunandana //
Rām, Bā, 28, 6.2 yac ca yatra yathāvac ca sarvaṃ tebhyaḥ prayacchati //
Rām, Bā, 48, 6.2 meṣasya vṛṣaṇau gṛhya śakrāyāśu prayacchata //
Rām, Bā, 49, 16.2 punas taṃ paripapraccha prāñjaliḥ prayato nṛpaḥ //
Rām, Bā, 50, 9.2 ihāgatena rāmeṇa prayatenābhivāditaḥ //
Rām, Bā, 61, 10.2 paśubhūtā narendrasya tṛptim agneḥ prayacchata //
Rām, Bā, 67, 3.2 rājānaṃ prayatā vākyam abruvan madhurākṣaram //
Rām, Ay, 17, 16.1 bharatāya mahārājo yauvarājyaṃ prayacchati /
Rām, Ay, 28, 6.2 kausalyāṃ ca sumitrāṃ ca prayato nātra saṃśayaḥ //
Rām, Ay, 34, 16.2 prāyacchat sarvam āhṛtya sītāyai kṣipram eva tat //
Rām, Ay, 91, 8.2 rājyam asmai prayaccheti bāḍham ity eva vakṣyati //
Rām, Ay, 96, 27.2 śriyā jvalantaṃ bharataḥ kṛtāñjalir yathā mahendraḥ prayataḥ prajāpatim //
Rām, Ay, 104, 22.2 prāyacchat sumahātejā bharatāya mahātmane //
Rām, Ay, 105, 12.1 ete prayaccha saṃhṛṣṭaḥ pāduke hemabhūṣite /
Rām, Ār, 10, 91.2 atra devāḥ prayacchanti bhūtair ārādhitāḥ śubhaiḥ //
Rām, Ki, 11, 9.2 mama yuddhaṃ prayaccheti tam uvāca mahārṇavam //
Rām, Ki, 11, 32.2 mama yuddhaṃ prayaccha tvaṃ tato jñāsyāmi te balam //
Rām, Ki, 13, 23.2 lakṣmaṇena saha bhrātrā prayataḥ saṃyatāñjaliḥ //
Rām, Ki, 18, 13.1 jyeṣṭho bhrātā pitā caiva yaś ca vidyāṃ prayacchati /
Rām, Su, 1, 125.2 abhayaṃ te prayacchāmi tiṣṭha saumya yathāsukham //
Rām, Su, 18, 22.3 yatheṣṭaṃ ca prayaccha tvaṃ pṛthivīṃ vā dhanāni ca //
Rām, Su, 36, 10.2 abhijñānaṃ prayaccha tvaṃ jānīyād rāghavo hi yat //
Rām, Su, 51, 23.2 upatasthe viśālākṣī prayatā havyavāhanam //
Rām, Su, 56, 85.2 prāyacchat paramodvignā vācā māṃ saṃdideśa ha //
Rām, Yu, 14, 2.2 prayatenāpi rāmeṇa yathārham abhipūjitaḥ //
Rām, Yu, 20, 9.2 yasya me śāsato jihvā prayacchati śubhāśubham //
Rām, Yu, 21, 13.2 sītāṃ cāsmai prayacchāśu suyuddhaṃ vā pradīyatām //
Rām, Yu, 74, 9.2 samāhvaye tvāṃ samare samyag yuddhaṃ prayaccha me //
Rām, Yu, 101, 25.1 rākṣasyo dāruṇakathā varam etaṃ prayaccha me /
Rām, Yu, 116, 54.1 tataḥ sa prayato vṛddho vasiṣṭho brāhmaṇaiḥ saha /
Rām, Yu, 116, 66.2 sugrīvāya srajaṃ divyāṃ prāyacchan manujarṣabhaḥ //
Rām, Utt, 1, 10.2 rāmo 'bhivādya prayata āsanānyādideśa ha //
Rām, Utt, 10, 2.1 agastyastvabravīt tatra rāmaṃ prayatamānasaṃ /
Rām, Utt, 10, 31.1 kumbhakarṇāya tu varaṃ prayacchantam ariṃdama /
Rām, Utt, 18, 6.2 prāha yuddhaṃ prayaccheti nirjito 'smīti vā vada //
Rām, Utt, 30, 7.2 kiṃ cāsya mokṣaṇārthāya prayacchanti divaukasaḥ //
Rām, Utt, 52, 10.2 prayataḥ prāñjalir bhūtvā rāghavo vākyam abravīt //
Rām, Utt, 56, 17.2 purodhasaṃ vasiṣṭhaṃ ca śatrughnaḥ prayatātmavān /
Rām, Utt, 62, 4.2 pratyuvāca mahābāhuḥ śatrughnaḥ prayatātmavān //
Rām, Utt, 74, 7.2 hitaṃ cāyatiyuktaṃ ca prayatau vaktum arhathaḥ //
Rām, Utt, 89, 14.1 tāsāṃ rāmo mahādānaṃ kāle kāle prayacchati /
Rām, Utt, 98, 13.1 so 'bhivādya tato rāmaṃ prāñjaliḥ prayatendriyaḥ /
Saundarānanda
SaundĀ, 5, 12.2 jagrāha cāpagrahaṇakṣamābhyāṃ padmopamābhyāṃ prayataḥ karābhyām //
SaundĀ, 10, 54.2 asūn vimokṣyāmi vimuktamānasa prayaccha vā vāgamṛtaṃ mumūrṣave //
SaundĀ, 14, 2.1 prāṇāpānau nigṛhṇāti glāninidre prayacchati /
SaundĀ, 14, 19.1 yogācārastathāhāraṃ śarīrāya prayacchati /
SaundĀ, 17, 4.2 sarvendriyāṇyātmani saṃnidhāya sa tatra yogaṃ prayataḥ prapede //
SaundĀ, 18, 24.2 ataḥ punaścāprayatām asaumyāṃ yatsaumya no vekṣyasi garbhaśayyām //
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Amarakośa
AKośa, 2, 452.2 pavitraḥ prayataḥ pūtaḥ pāṣaṇḍāḥ sarvaliṅginaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 80.2 tais tairupāyaiḥ prayataścikitsed ālocayan vistaram uttaroktam //
AHS, Śār., 3, 72.2 pālayet prayatas tasya sthitau hy āyurbalasthitiḥ //
AHS, Cikitsitasthāna, 15, 119.2 prayato vatsareṇaivaṃ vijayeta jalodaram //
AHS, Utt., 6, 59.1 nivṛttāmiṣamadyo yo hitāśī prayataḥ śuciḥ /
AHS, Utt., 33, 3.1 vivardhayiṣayā tīkṣṇān pralepādīn prayacchataḥ /
AHS, Utt., 35, 27.2 vaidyaścātra tadā mantraṃ prayatātmā paṭhed imam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 24.2 sthitā na mṛgyamāṇāpi bahukṛtvaḥ prayacchati //
BKŚS, 15, 124.2 kāryaṃ cen mahyam ātmīyam aṃśam āryaḥ prayacchatu //
BKŚS, 16, 83.2 abhiprāyeṇa kenāpi na kasmaicit prayacchati //
BKŚS, 20, 117.1 tenājinavatīṃ tubhyaṃ prayacchāmi balād api /
BKŚS, 22, 71.2 tādṛśīm eva cānīya matputrāya prayacchatu //
BKŚS, 23, 103.1 prayacchaty ayutaṃ yaś ca pākasyaikasya niṣkrayam /
Daśakumāracarita
DKCar, 2, 2, 308.1 mamāpi carmaratnamupāyopakrānto yadi prayacched iha devapādaiḥ prasādaḥ kāryaḥ iti //
Divyāvadāna
Divyāv, 2, 178.0 sa kathayati kārṣāpaṇaṃ prayaccha //
Divyāv, 2, 220.0 rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti //
Divyāv, 2, 549.0 tata utthāyāsanāt yena bhagavāṃstenāñjaliṃ praṇamya bhagavantamidamavocan aho bata bhagavānasmākaṃ kiṃcidatra prayacchet yatra vayaṃ kārāṃ kariṣyāmaḥ //
Divyāv, 8, 423.0 yadyapi te subhāṣitasyārghamaṇiṃ prayaccheyuḥ tatastvayā nipuṇaṃ praṣṭavyāḥ asya ratnasya bhaginyaḥ ko 'nubhāva iti //
Divyāv, 10, 38.1 sā kathayati āryaputra ahamapi pratyaṃśamasmai prayacchāmi //
Divyāv, 12, 164.1 tasya mamānavataptakāyikā devatā anavataptānmahāsarasaḥ pānīyamuddhṛtya ekānte na prayacchati //
Divyāv, 13, 56.1 jñātīnāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivāvasthitāḥ svāgatasya vācamapi na prayacchanti //
Divyāv, 13, 108.1 sa muhūrtaṃ tūṣṇīṃ sthitvā aśruparyākulekṣaṇaḥ kathayati putra tau tava mātāpitarau kālagatau te jñātayaḥ sa āha teṣāmapi kecit kālagatāḥ kecidihaiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 109.1 te dāsīdāsakarmakarapauruṣeyāḥ teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecidihaivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 152.1 te jñātayaḥ sa kathayati teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraiva tiṣṭhanto vācamapi na prayacchanti //
Divyāv, 13, 153.1 te dāsīdāsakarmakarapauruṣeyās teṣāmapi kecit kālagatāḥ kecinniṣpalāyitāḥ kecit tatraivānyānāśrityāvasthitā vācamapi na prayacchanti //
Divyāv, 13, 455.1 sa brāhmaṇaḥ saṃlakṣayati āryeṇa svāgatena praṇīta āhāraḥ paribhuktaḥ no jarayiṣyati pānakamasmai prayacchāmi //
Divyāv, 18, 378.1 yato rājā vāsavaḥ sumatiṃ māṇavamagrāsane bhojayitvā pañca pradānāni prayacchati //
Divyāv, 18, 402.1 sā ca devopasthāyikā dārikā mālākārasakāśaṃ gatā prayaccha me nīlotpalāni devārcanaṃ kariṣyāmīti //
Divyāv, 18, 413.1 yataḥ sā dārikā kathayati madīyaiḥ puṇyairetāni prādurbhūtāni prayacchoddhṛtāni mama //
Divyāv, 18, 424.1 yatastāni sumatirdṛṣṭvā tasyā dārikāyāḥ kathayati prayaccha mamaitāni padmāni //
Divyāv, 18, 579.1 gṛhya pitṛsakāśaṃ gatvā ca tasya viśvastasyaikatra bhuñjata etān saviṣān maṇḍilakān prayacchasva ātmanā ca nirviṣān bhakṣaya //
Divyāv, 19, 334.1 yat tavābhipretaṃ tatprayaccheti //
Divyāv, 19, 337.1 sahasrameva prayacchāmīti //
Divyāv, 19, 413.1 sa saṃlakṣayati yena pitā dhārmiko dharmarājaḥ praghātitaḥ sa māṃ marṣayatīti kuta etan nūnamayaṃ madgṛhamāgacchatu kāmaṃ prayacchāmīti viditvā kathayati deva vibhaktameva kimatra vibhaktavyam madīyaṃ gṛhamāgaccha ahaṃ tvadīyaṃ gṛhamāgacchāmīti //
Divyāv, 19, 550.1 sa kathayati gaccha bhoḥ puruṣa yena tasya prayojanaṃ tat prayaccha kiṃ tenātra praviṣṭeneti sa kathayati ārya ukto mayā evaṃ kathayati nāhaṃ kiṃcit prārthayāmi api tu gṛhapatimeva draṣṭukāma iti //
Divyāv, 20, 42.1 atha rājā kanakavarṇaḥ saṃkhyāgaṇakalipikapauruṣeyānāmantrayitvā etadavocad gacchata yūyaṃ grāmaṇyaḥ sarvajāmbudvīpakān manuṣyān gaṇayata gaṇayitvā grāmaṇyaḥ sarvajāmbudvīpakānāṃ manuṣyāṇāṃ samaṃ bhaktaṃ prayacchata //
Harivaṃśa
HV, 4, 23.3 ekāgraḥ prayataś caiva śuśrūṣur janamejaya //
HV, 11, 9.3 tatparaḥ prayataḥ śrāddhī pretya ceha ca modate //
HV, 11, 10.2 puṣṭikāmasya puṣṭiṃ ca prayacchanti yudhiṣṭhira //
HV, 12, 2.2 bhīṣma vakṣyāmi tattvena śṛṇuṣva prayato 'nagha //
HV, 12, 25.2 tebhyas te prayatātmānaḥ śaśaṃsus tanayās tadā //
HV, 14, 11.2 tatparaḥ prayataḥ śrāddhī yogadharmam avāpsyasi /
HV, 15, 39.2 strīratnaṃ mama bhāryārthe prayaccha kurupuṃgava //
HV, 15, 64.2 kāmpilyaṃ drupadāyaiva prāyacchad viditaṃ tava //
HV, 29, 36.2 tat prayacchasva mānārha mayi mānāryakaṃ kṛthāḥ //
Harṣacarita
Harṣacarita, 1, 31.1 dṛṣṭvā ca tāṃ tathā hasantīṃ sa muniḥ āḥ pāpakāriṇi durgṛhītavidyālavāvalepadurvidagdhe mām upahasasīty uktvā śiraḥkampaśīryamāṇabandhaviśarāror unmiṣatpiṅgalimno jaṭākalāpasya rociṣā siñcanniva roṣadahanadraveṇa daśa diśaḥ kṛtakālasaṃnidhānām ivāndhakāritalalāṭapaṭṭāṣṭāpadām antakāntaḥpuramaṇḍanapatrabhaṅgamakarikāṃ bhrukuṭim ābadhnan atilohitena cakṣuṣāmarṣadevatāyai svarudhiropahāramiva prayacchan nirdayadaṣṭadaśanacchadabhayapalāyamānām iva vācaṃ rundhan dantāṃśucchalena aṃsāvasraṃsinaḥ śāpaśāsanapaṭṭasyeva grathnan granthim anyathā kṛṣṇājinasya svedakaṇapratibimbitaiḥ śāpaśaṅkāśaraṇāgatair iva surāsuramunibhiḥ pratipannasarvāvayavaḥ kopakampataralitāṅgulinā kareṇa prasādanalagnām akṣaramālām ivākṣamālām ākṣipya kāmaṇḍalavena vāriṇā samupaspṛśya śāpajalaṃ jagrāha //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Kirātārjunīya
Kir, 6, 22.1 manasā japaiḥ praṇatibhiḥ prayataḥ samupeyivān adhipatiṃ sa divaḥ /
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kir, 10, 51.1 jahihi kaṭhinatāṃ prayaccha vācaṃ nanu karuṇāmṛdu mānasaṃ munīnām /
Kumārasaṃbhava
KumSaṃ, 1, 58.2 ārādhanāyāsya sakhīsametāṃ samādideśa prayatāṃ tanūjām //
KumSaṃ, 3, 16.1 tasmai himādreḥ prayatāṃ tanūjāṃ yatātmane rocayituṃ yatasva /
Kāmasūtra
KāSū, 5, 3, 5.1 bahūn api viṣahate abhiyogān na ca cireṇāpi prayacchatyātmānaṃ sā śuṣkapratigrāhiṇī paricayavighaṭanasādhyā //
KāSū, 6, 5, 35.1 prasannā ye prayacchanti svalpe apyagaṇitaṃ vasu /
Kātyāyanasmṛti
KātySmṛ, 1, 28.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 103.1 utpādayati yo hiṃsāṃ deyaṃ vā na prayacchati /
KātySmṛ, 1, 497.1 na strībhyo dāsabālebhyaḥ prayacchet kvacid uddhṛtam /
KātySmṛ, 1, 535.2 adarśayan sa taṃ tasmai prayacchet svadhanād ṛṇam //
KātySmṛ, 1, 689.1 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
KātySmṛ, 1, 730.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
Kūrmapurāṇa
KūPur, 1, 20, 20.2 prāyacchajjānakīṃ sītāṃ rāmamevāśritā patim //
KūPur, 1, 24, 77.2 mahyaṃ sarvātmanā kāmān prayaccha parameśvara //
KūPur, 1, 34, 45.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
KūPur, 1, 35, 6.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
KūPur, 1, 36, 11.1 yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati /
KūPur, 2, 10, 17.2 jānāti yogī vijane 'tha deśe yuñjīta yogaṃ prayato hyajasram //
KūPur, 2, 12, 52.1 bhikṣāmāhṛtya śiṣṭānāṃ gṛhebhyaḥ prayato 'nvaham /
KūPur, 2, 12, 56.2 brahmacāryāhared bhaikṣaṃ gṛhebhyaḥ prayato 'nvaham //
KūPur, 2, 12, 58.2 niyamya prayato vācaṃ diśastvanavalokayan //
KūPur, 2, 12, 59.2 bhuñjīta prayato nityaṃ vāgyato 'nanyamānasaḥ //
KūPur, 2, 13, 6.1 agner gavām athālambhe spṛṣṭvā prayatameva vā /
KūPur, 2, 13, 20.1 triḥ prāśnīyād apaḥ pūrvaṃ brāhmaṇaḥ prayatastataḥ /
KūPur, 2, 15, 15.1 abhyaset prayato vedaṃ mahāyajñān na hāpayet /
KūPur, 2, 15, 25.2 kuryādaharaharnityaṃ namasyet prayataḥ surān //
KūPur, 2, 18, 18.1 ācamya prayato nityaṃ snānaṃ prātaḥ samācaret /
KūPur, 2, 18, 32.2 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
KūPur, 2, 18, 82.1 ācamya prayato nityaṃ japedaśucidarśane /
KūPur, 2, 20, 15.3 yāmye 'tha jīvanaṃ tat syādyadi śrāddhaṃ prayacchati //
KūPur, 2, 22, 20.2 abhigamya yathāmārgaṃ prayacched dantadhāvanam //
KūPur, 2, 26, 19.2 upoṣya vidhinā śāntaḥ śuciḥ prayatamānasaḥ //
KūPur, 2, 26, 60.1 yastu durbhikṣavelāyāmannādyaṃ na prayacchati /
KūPur, 2, 26, 65.1 saṃnikṛṣṭam atikramya śrotriyaṃ yaḥ prayacchati /
KūPur, 2, 26, 68.1 na vāryapi prayaccheta nāstike haituke 'pi ca /
KūPur, 2, 32, 3.1 jalārdravāsāḥ prayato dhyātvā nārāyaṇaṃ harim /
KūPur, 2, 32, 31.2 cāndrāyaṇena śudhyeta prayatātmā samāhitaḥ //
KūPur, 2, 39, 22.1 tasmiṃs tīrthe tu rājendra kapilāṃ yaḥ prayacchati /
KūPur, 2, 40, 26.1 vṛṣabhaṃ yaḥ prayaccheta tatra kundendusaprabham /
Laṅkāvatārasūtra
LAS, 2, 123.1 āture āture yadvadbhiṣagdravyaṃ prayacchati /
Liṅgapurāṇa
LiPur, 1, 23, 49.1 praṇamya prayato bhūtvā punarāha pitāmahaḥ /
LiPur, 1, 44, 15.2 śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ //
LiPur, 1, 70, 290.2 satīṃ bhavāya prāyacchat khyātiṃ ca bhṛgave tataḥ //
LiPur, 2, 4, 12.1 pratimāṃ ca harernityaṃ pūjayetprayatātmavān /
LiPur, 2, 5, 63.1 tasmai kanyāṃ prayacchāmi nānyathā śaktirasti me /
LiPur, 2, 21, 80.1 sadā yajati yajñena sadā dānaṃ prayacchati /
Matsyapurāṇa
MPur, 16, 44.2 tatpiṇḍāgraṃ prayaccheta svadhaiṣāmastviti bruvan //
MPur, 17, 10.1 pānīyamapyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
MPur, 19, 12.1 rājyaṃ caiva prayacchanti prītāḥ pitṛgaṇā nṛṇām /
MPur, 21, 40.1 prayacchanti sutānrājyaṃ nṛṇāṃ prītāḥ pitāmahāḥ /
MPur, 24, 56.1 atibhaktyā pitṝnarcya devāṃśca prayataḥ sadā /
MPur, 25, 32.1 hatvā sālāvṛkebhyaśca prāyacchaṃstilaśaḥ kṛtam /
MPur, 25, 39.3 prāyacchan brāhmaṇāyaiva surāyāmasurāstadā //
MPur, 33, 8.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 12.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 16.3 jarāṃ varṣasahasraṃ me yauvanaṃ svaṃ prayacchatām //
MPur, 33, 19.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 33, 23.2 yastvaṃ me hṛdayājjāto vayaḥ svaṃ na prayacchasi /
MPur, 39, 25.1 catvāri karmāṇi bhayaṃkarāṇi bhayaṃ prayacchantyayathākṛtāni /
MPur, 44, 3.3 tṛptimekāṃ prayacchasva ādityo'haṃ nareśvara //
MPur, 44, 9.2 tataḥ śarāṃstadādityastvarjunāya prayacchata /
MPur, 53, 38.2 tadekādaśasāhasraṃ phālgunyāṃ yaḥ prayacchati /
MPur, 61, 56.1 lokānāpnoti saptārghānyaḥ prayacchati /
MPur, 62, 35.2 yadyaśuddhā tadānyena vārayetprayatā svayam //
MPur, 67, 24.2 prayacchecca niśāṃ patye candrasūryoparāgayoḥ //
MPur, 77, 5.2 sarvasyāmṛtameva tvamataḥ śāntiṃ prayaccha me //
MPur, 82, 11.2 dhenurūpeṇa sā devī mama śāntiṃ prayacchatu //
MPur, 82, 15.2 sarvapāpaharā dhenustasmācchāntiṃ prayaccha me //
MPur, 83, 29.2 rudrādityavasūnāṃ ca tasmācchāntiṃ prayaccha me //
MPur, 84, 7.2 priyaṃ ca śivayornityaṃ tasmācchāntiṃ prayaccha me //
MPur, 85, 7.3 nivāsaścāpi pārvatyāstasmācchāntiṃ prayaccha me //
MPur, 93, 64.2 tīrthadevamayī yasmādataḥ śāntiṃ prayaccha me //
MPur, 93, 65.2 viṣṇunā vidhṛtaścāsi tataḥ śāntiṃ prayaccha me //
MPur, 93, 66.2 aṣṭamūrteradhiṣṭhānamataḥ śāntiṃ prayaccha me //
MPur, 93, 67.2 anantapuṇyaphaladam ataḥ śāntiṃ prayaccha me //
MPur, 93, 68.2 pradānāttasya me viṣṇo hyataḥ śāntiṃ prayaccha me //
MPur, 93, 69.2 candrārkavāhano nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 70.2 sarvapāpaharā nityamataḥ śāntiṃ prayaccha me //
MPur, 93, 71.2 lāṅgalādyāyudhādīni tasmācchāntiṃ prayaccha me //
MPur, 93, 72.2 yānaṃ vibhāvasornityamataḥ śāntiṃ prayaccha me //
MPur, 93, 99.3 viṣapāpaharo nityamataḥ śāntiṃ prayaccha me //
MPur, 102, 3.1 darbhapāṇistu vidhinā ācāntaḥ prayataḥ śuciḥ /
MPur, 105, 16.1 kapilāṃ pāṭalāvarṇāṃ yastu dhenuṃ prayacchati /
MPur, 106, 8.1 gaṅgāyamunayormadhye yastu kanyāṃ prayacchati /
MPur, 107, 17.1 yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati /
MPur, 109, 11.2 yastu sarvāṇi ratnāni brāhmaṇebhyaḥ prayacchati //
MPur, 109, 23.2 parokṣaṃ harate yastu paścāddānaṃ prayacchati //
MPur, 120, 44.2 pratyūṣakāle vidhivatsnātaḥ sa prayatendriyaḥ //
MPur, 133, 2.2 tāvadeva prayacchāmi nāstyadeyaṃ mayā hi vaḥ //
MPur, 146, 77.3 kaṃ vā kāmaṃ prayacchāmi śīghraṃ me brūhi bhāmini //
MPur, 153, 126.2 nārāyaṇāstraṃ prayato mumocāsuravakṣasi //
MPur, 154, 171.1 śubhodayānāṃ dhanyānāṃ na kadācitprayacchatām /
MPur, 154, 268.1 prayaccha me kāmayaśaḥsamṛddhiṃ punaḥ prabho jīvatu kāmadevaḥ /
MPur, 154, 489.2 jātarūpavicitrāṇi prayataḥ samupasthitaḥ //
MPur, 159, 19.2 kaṃ vaḥ kāmaṃ prayacchāmi devatā brūta nirvṛtāḥ /
Nāradasmṛti
NāSmṛ, 2, 2, 4.1 yācyamānas tu yo dātrā nikṣepaṃ na prayacchati /
NāSmṛ, 2, 4, 11.1 gṛhṇāty adattaṃ yo lobhād yaś cādeyaṃ prayacchati /
NāSmṛ, 2, 5, 8.1 ā vidyāgrahaṇāc chiṣyaḥ śuśrūṣet prayato gurum /
NāSmṛ, 2, 5, 38.1 tavāham iti cātmānaṃ yo 'svatantraḥ prayacchati /
NāSmṛ, 2, 8, 4.1 vikrīya paṇyaṃ mūlyena kretur yo na prayacchati /
NāSmṛ, 2, 8, 7.1 nirdoṣaṃ darśayitvā tu sadoṣaṃ yaḥ prayacchati /
NāSmṛ, 2, 12, 33.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
NāSmṛ, 2, 18, 44.1 ya eva kaścit svadravyaṃ brāhmaṇebhyaḥ prayacchati /
Nāṭyaśāstra
NāṭŚ, 3, 3.1 yathāsthānāntaragato dīkṣitaḥ prayataḥ śuciḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
PABh zu PāśupSūtra, 1, 9, 231.1 ācāryamūrtimāsthāya śivo jñānaṃ prayacchati /
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
PABh zu PāśupSūtra, 1, 41, 7.0 āha kiṃ prayojanam ātmānaṃ maheśvarāya prayacchati //
PABh zu PāśupSūtra, 3, 8, 12.0 atha evamavamānādibhiḥ saṃyojayanti tebhyo dadāti prayacchati saṃkrāmayatītyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 69.1 vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet //
Suśrutasaṃhitā
Su, Sū., 27, 19.2 kṣatakaṇṭhāya ca madhusarpiṣī leḍhuṃ prayacchettriphalācūrṇaṃ vā madhuśarkarāvimiśram //
Su, Nid., 7, 12.1 yasmai prayacchantyarayo garāṃśca duṣṭāmbudūṣīviṣasevanādvā /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 11, 10.1 tataḥ priyaṅgvanantāyūthikāpadmātrāyantikālohitikāmbaṣṭhādāḍimatvakśālaparṇīpadmatuṅgakeśaradhātakīvakulaśālmalīśrīveṣṭakamocaraseṣvariṣṭānayaskṛtīrlehānāsavāṃś ca kurvīta śṛṅgāṭakagiloḍyabisamṛṇālakāśakaserukamadhukāmrajambvasanatiniśakakubhakaṭvaṅgarodhrabhallātakapalāśacarmavṛkṣagirikarṇikāśītaśivaniculadāḍimājakarṇaharivṛkṣarājādanagopaghoṇṭāvikaṅkateṣu vā yavānnavikārāṃśca seveta yathoktakaṣāyasiddhāṃ yavāgūṃ cāsmai prayacchet kaṣāyāṇi vā pātum //
Su, Cik., 19, 23.2 pradahet prayataḥ kiṃtu snāyucchedo 'dhikastayoḥ //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 31, 14.1 ata ūrdhvaṃ snehapānakramam upadekṣyāmaḥ atha khalu laghukoṣṭhāyāturāya kṛtamaṅgalasvastivācanāyodayagiriśikharasaṃsthite prataptakanakanikarapītalohite savitari yathābalaṃ tailasya ghṛtasya vā mātrāṃ pātuṃ prayacchet /
Su, Cik., 33, 20.2 athāpare 'hani vigataśleṣmadhātum āturopakramaṇīyād avekṣyāturam athāsmai auṣadhamātrāṃ pātuṃ prayacchet //
Su, Cik., 34, 11.2 tatra vamanātiyoge pittātipravṛttir balavisraṃso vātakopaśca balavān bhavati taṃ ghṛtenābhyajyāvagāhya śītāsv apsu śarkarāmadhumiśrair lehair upacaredyathāsvaṃ virecanātiyoge kaphasyātipravṛttir uttarakālaṃ ca saraktasya tatrāpi balavisraṃso vātakopaśca balavān bhavati tam atiśītāmbubhiḥ pariṣicyāvagāhya vā śītaistaṇḍulāmbubhir madhumiśraiśchardayet picchābastiṃ cāsmai dadyāt kṣīrasarpiṣā cainamanuvāsayet priyaṅgvādiṃ cāsmai taṇḍulāmbunā pātuṃ prayacchet kṣīrarasayoścānyatareṇa bhojayet //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Utt., 14, 11.2 saṃpakve prayato bhūtvā kurvīta vraṇaropaṇam //
Su, Utt., 20, 16.3 mayā purastāt prasamīkṣya yojayediha iva tāvat prayato bhiṣagvaraḥ //
Su, Utt., 28, 13.2 gaṅgomākṛttikānāṃ ca sa te śarma prayacchatu //
Su, Utt., 31, 9.1 balirnivedyo gotīrthe revatyai prayatātmanā /
Sāṃkhyakārikā
SāṃKār, 1, 36.2 kṛtsnam puruṣasyārtham prakāśya buddhau prayacchanti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 36.2, 1.10 buddhīndriyāṇi karmendriyāṇyahaṃkāro manaścaitāni svaṃ svam arthaṃ puruṣasya prakāśya buddhau prayacchanti buddhisthaṃ kurvantītyarthaḥ /
Tantrākhyāyikā
TAkhy, 1, 63.1 tantravāyas tu śāṭhyād iyaṃ na kiṃcin mamottaraṃ prayacchati ityutthāya tasyās tīkṣṇaśastreṇa nāsikāṃ chittvābravīt //
TAkhy, 1, 96.1 pṛcchyamānaś cādhikṛtaiḥ kim idaṃ mahad viśasanaṃ svadāreṣu tvayā kṛtam iti yadā bahuśa ucyamāno nottaraṃ prayacchati tadā dharmādhikṛtāḥ śūle 'vataṃsyatām ity ājñāpitavantaḥ //
TAkhy, 2, 85.1 śuklān kṛṣṇaiḥ prayacchāmi yadīṣṭaṃ gṛhyatām iti //
TAkhy, 2, 157.2 caṇḍālasya na gṛhṇanti daridro na prayacchati //
TAkhy, 2, 265.1 nābhāvyaṃ kasmaicit prayacchāmi dhanam //
Viṣṇupurāṇa
ViPur, 1, 12, 48.3 stotuṃ tad aham icchāmi varam enaṃ prayaccha me //
ViPur, 1, 12, 50.2 stotuṃ pravṛttaṃ tvatpādau tatra prajñāṃ prayaccha me //
ViPur, 1, 13, 80.2 taṃ tu vatsaṃ prayaccha tvaṃ kṣareyaṃ yena vatsalā //
ViPur, 1, 14, 20.2 tuṣṭuvur yaḥ stutaḥ kāmān stotur iṣṭān prayacchati //
ViPur, 1, 14, 32.1 avakāśam aśeṣāṇāṃ bhūtānāṃ yaḥ prayacchati /
ViPur, 1, 14, 35.1 gṛhītān indriyair arthān ātmane yaḥ prayacchati /
ViPur, 1, 17, 35.3 abhayaṃ te prayacchāmi mātimūḍhamatir bhava //
ViPur, 1, 21, 33.2 samāhitātiprayatā śucinī dhārayiṣyasi //
ViPur, 2, 8, 78.2 tadā dānāni deyāni devebhyaḥ prayatātmabhiḥ //
ViPur, 2, 8, 117.2 samātrayaṃ prayacchanti tṛptiṃ maitreya durlabhām //
ViPur, 2, 11, 26.2 śaśvattṛptiṃ ca martyānāṃ maitreyārkaḥ prayacchati //
ViPur, 2, 15, 13.2 kadannāni dvijaitāni miṣṭamannaṃ prayaccha me /
ViPur, 3, 11, 54.2 tasmādahaṃ bhūtanikāyabhūtamannaṃ prayacchāmi bhavāya teṣām //
ViPur, 3, 11, 76.2 praśastaratnapāṇiśca bhuñjīta prayato gṛhī //
ViPur, 3, 12, 2.2 gāruḍāni ca ratnāni bibhṛyātprayato naraḥ //
ViPur, 3, 13, 6.2 nāndīmukhaṃ pitṛgaṇaṃ pūjayetprayato gṛhī //
ViPur, 3, 14, 14.1 pānīyam apyatra tilairvimiśraṃ dadyātpitṛbhyaḥ prayato manuṣyaḥ /
ViPur, 3, 14, 20.2 pātraṃ yathoktaṃ paramā ca bhaktirnṝṇāṃ prayacchatyabhivāñchitāni //
ViPur, 4, 1, 50.2 ka eṣāṃ bhagavato 'bhimato yasmai kanyām imāṃ prayacchāmīti //
ViPur, 4, 1, 69.1 tasmai tvam enāṃ tanayāṃ narendra prayaccha māyāmanujāya jāyām /
ViPur, 4, 2, 44.2 nirveṣṭukāmo 'smi narendra kanyāṃ prayaccha me mā praṇayaṃ vibhāṅkṣīḥ /
ViPur, 4, 2, 46.1 śatārdhasaṃkhyāstava santi kanyās tāsāṃ mamaikāṃ nṛpate prayaccha /
ViPur, 4, 4, 27.1 athāṃśumān api svaryātānāṃ brahmadaṇḍahatānām asmatpitṝṇām asvargayogyānāṃ svargaprāptikaraṃ varam asmākaṃ prayaccheti pratyāha //
ViPur, 4, 4, 50.1 sa cāpy acintayad aho 'sya rājño dauḥśīlyaṃ yenaitan māṃsam asmākaṃ prayacchati kim etad dravyajātam iti dhyānaparo 'bhavat //
ViPur, 4, 13, 121.1 tāta yady ekaikāṃ gāṃ dine dine brāhmaṇāya prayacchasi tad aham anyais tribhir varṣair asmād garbhāt tato 'vaśyaṃ niṣkramiṣyāmītyetad vacanam ākarṇya rājā dine dine brāhmaṇāya gāṃ prādāt //
ViPur, 4, 14, 53.1 bhagavān yadi prasanno yathābhilaṣitaṃ dadāti tathā aprasanno 'pi nighnan divyam anupamaṃ sthānaṃ prayacchati //
ViPur, 4, 15, 17.1 ayaṃ hi bhagavān kīrtitaś ca saṃsmṛtaś ca dveṣānubandhenāpi akhilasurāsurādidurlabhaṃ phalaṃ prayacchati kimuta samyag bhaktimatām iti //
ViPur, 5, 13, 7.2 cintyamānamameyātmañśaṅkāṃ kṛṣṇa prayacchati //
ViPur, 5, 37, 37.1 prāpya prabhāsaṃ prayatāḥ snātāste kukurāndhakāḥ /
Viṣṇusmṛti
ViSmṛ, 3, 84.1 brāhmaṇebhyaḥ sarvadāyān prayacchet //
ViSmṛ, 5, 45.1 doṣam anākhyāya kanyāṃ prayacchaṃś ca //
ViSmṛ, 5, 181.1 gocarmamātrādhikāṃ bhuvam anyasyādhīkṛtāṃ tasmād anirmocyānyasya yaḥ prayacchet sa vadhyaḥ //
ViSmṛ, 20, 33.2 pretalokagatasyānnaṃ sodakumbhaṃ prayacchata //
ViSmṛ, 20, 34.2 pitṛlokagatasyāsya tasmācchrāddhaṃ prayacchata //
ViSmṛ, 52, 2.1 vadhāt tyāgād vā prayato bhavati //
ViSmṛ, 66, 15.1 prayataśca śucir bhūtvā sarvam eva nivedayet /
ViSmṛ, 67, 33.2 tasmāt sukṛtam ādāya duṣkṛtaṃ tu prayacchati //
ViSmṛ, 90, 18.1 yacca tasminn ahani prayacchati tad akṣayyatām āpnoti //
ViSmṛ, 93, 7.1 na vāryapi prayaccheta baiḍālavratike dvije /
Yājñavalkyasmṛti
YāSmṛ, 1, 34.1 sa gurur yaḥ kriyāḥ kṛtvā vedam asmai prayacchati /
YāSmṛ, 1, 270.2 prayacchanti tathā rājyaṃ prītā nṝṇāṃ pitāmahāḥ //
YāSmṛ, 2, 254.1 gṛhītamūlyaṃ yaḥ paṇyaṃ kretur naiva prayacchati /
Bhāgavatapurāṇa
BhāgPur, 1, 3, 29.2 janma guhyaṃ bhagavato ya etat prayato naraḥ //
BhāgPur, 2, 2, 14.2 tāvat sthavīyaḥ puruṣasya rūpaṃ kriyāvasāne prayataḥ smareta //
BhāgPur, 3, 5, 42.2 vrajema sarve śaraṇaṃ yad īśa smṛtaṃ prayacchaty abhayaṃ svapuṃsām //
BhāgPur, 4, 1, 11.2 prāyacchad yatkṛtaḥ sargas trilokyāṃ vitato mahān //
BhāgPur, 4, 1, 20.2 prajām ātmasamāṃ mahyaṃ prayacchatv iti cintayan //
BhāgPur, 4, 7, 25.2 sunandanandādyanugair vṛtaṃ mudā gṛṇan prapede prayataḥ kṛtāñjaliḥ //
BhāgPur, 4, 8, 71.1 tatrābhiṣiktaḥ prayatas tām upoṣya vibhāvarīm /
BhāgPur, 4, 9, 19.3 tat prayacchāmi bhadraṃ te durāpam api suvrata //
BhāgPur, 4, 12, 48.1 prayataḥ kīrtayetprātaḥ samavāye dvijanmanām /
BhāgPur, 10, 1, 7.2 prayacchato mṛtyumutāmṛtaṃ ca māyāmanuṣyasya vadasva vidvan //
BhāgPur, 11, 6, 11.1 yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā /
Bhāratamañjarī
BhāMañj, 1, 560.2 prahṛṣṭaḥ prayatastasthau nijavaṃśavivṛddhaye //
BhāMañj, 1, 865.2 tubhyaṃ gavāṃ prayacchāmi hemālaṃkṛtamarbudam //
BhāMañj, 1, 908.2 tatprītipūrvamāgneyamastrametatprayaccha me //
BhāMañj, 1, 967.2 naramāṃsaṃ dvijāyāsmai prayacchetyavadannṛpaḥ //
BhāMañj, 1, 1246.1 rakṣa vā samayaṃ nātha jīvitaṃ vā prayaccha me /
BhāMañj, 5, 273.1 ayuddhena yathā rājā dhṛtarāṣṭraḥ prayacchati /
BhāMañj, 5, 415.1 dakṣiṇāvartaśuddhānāṃ śatānyaṣṭau prayaccha me /
BhāMañj, 5, 649.2 gatvā trāyasva pitaraṃ nijaṃ rūpaṃ prayaccha me //
BhāMañj, 8, 141.2 etatprayaccha kasmaicidgāṇḍīvaṃ śauryaśāline //
BhāMañj, 11, 30.1 sa rathādavatīryātha prayatastripurāntakam /
BhāMañj, 13, 222.2 tuṣṭāva prayato dhyātvā viṣṇuṃ jiṣṇuṃ jagaddviṣām //
BhāMañj, 13, 796.1 prayataḥ saṃhitājāpī kāmarāgojhitaḥ purā /
BhāMañj, 13, 1344.2 pṛṣṭaḥ śaśāṅkacūḍasya prabhāvaṃ prayato 'vadat //
BhāMañj, 13, 1368.2 trinetraṃ prayataṃ nāmnāṃ tuṣṭāva daśabhiḥ śataiḥ //
BhāMañj, 13, 1411.1 pitryaṃ karmāparāhṇe tu kuryātprayatamānasaḥ /
BhāMañj, 13, 1421.2 munitulyāṃ gatiṃ puṃsāṃ prayacchantyeva sevitāḥ //
BhāMañj, 13, 1751.1 śrutvaitatprayataḥ kṛṣṇaṃ vanditvā dharmanandanaḥ /
BhāMañj, 14, 49.2 prayataḥ prāpnuhītyuktvā virarāma munīśvaraḥ //
BhāMañj, 14, 68.2 idamanyacca kaunteya śreyase prayataḥ śṛṇu //
BhāMañj, 19, 5.2 jagāda jagatāṃ hetuṃ praṇamya prayataḥ prabhum //
Garuḍapurāṇa
GarPur, 1, 38, 2.1 anena balidānena sarvakāmānprayaccha me /
GarPur, 1, 50, 26.1 gāyattrīṃ vai japedvidvānprāṅmukhaḥ prayataḥ śuciḥ /
GarPur, 1, 51, 34.1 yastu durbhikṣavelāyām annādyaṃ na prayacchati /
GarPur, 1, 68, 32.1 tīkṣṇāgraṃ vimalamapetasarvadoṣaṃ dhatte yaḥ prayatatanuḥ sadaiva vajram /
GarPur, 1, 69, 12.2 jijñāsayā ratnadhanaṃ vidhijñaiḥ śubhe muhūrte prayataiḥ prayatnāt //
GarPur, 1, 70, 32.2 guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti //
GarPur, 1, 83, 33.2 brahmayoniṃ vinirgacchetprayataḥ pitṛmānasaḥ //
GarPur, 1, 89, 12.2 ekāgraprayato bhūtvā bhaktinamrātmakandharaḥ //
GarPur, 1, 89, 78.1 hemante dvādaśābdāni tṛptimetatprayacchati /
GarPur, 1, 89, 81.1 śaratkāle 'pi paṭhitaṃ śrāddhakāle prayacchati /
GarPur, 1, 94, 19.2 sa gururyaḥ kriyāḥ kṛtvā vedamasmai prayacchati //
GarPur, 1, 98, 16.2 itihāsapurāṇaṃ vā likhitvā yaḥ prayacchati //
GarPur, 1, 99, 45.1 prayacchati yathā rājyaṃ prītyā nityaṃ pitāmahaḥ //
GarPur, 1, 114, 67.1 apahṛtya parasvaṃ hi yastu dānaṃ prayacchati /
Gṛhastharatnākara
GṛRĀ, Āsuralakṣaṇa, 28.2 śulkena ye prayacchanti svasutāṃ lobhamohitāḥ /
Hitopadeśa
Hitop, 1, 15.4 daridrān bhara kaunteya mā prayaccheśvare dhanam /
Kathāsaritsāgara
KSS, 1, 7, 93.1 śyeno jagāda yadyevamātmamāṃsaṃ prayaccha me /
KSS, 2, 4, 11.1 tato vāsavadattāṃ tāṃ sa svayaṃ me prayacchati /
KSS, 2, 5, 185.2 palāyya dāsāś catvāras tān me devaḥ prayacchatu //
KSS, 3, 5, 58.1 kiṃca padmāvatībhrātre prāyacchat siṃhavarmaṇe /
KSS, 4, 2, 51.2 tām ahaṃ te prayacchāmi mamecchāṃ mānyathā kṛthāḥ //
KSS, 4, 2, 187.1 tataḥ sudhāṃ samāhṛtya prativastu prayaccha naḥ /
KSS, 4, 3, 18.2 na prayacchatyanāthāyā bhojanācchādanādikam //
KSS, 5, 1, 149.1 manyase yadi tat tubhyaṃ sa sarvaṃ tat prayacchati /
Kālikāpurāṇa
KālPur, 55, 100.2 nīcair āsanamāsādya śuciḥ prayatamānasaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 4.2 rogāmbudhau bhavajanasya nimajjato yaḥ potaḥ prayacchatu śubhāni sa kāśirājaḥ //
Mātṛkābhedatantra
MBhT, 13, 18.1 kampane yo japen mantraṃ yadi siddhiṃ prayacchati /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 27.0 prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 323.3 brahmacāryāharedbhaikṣyaṃ gṛhebhyaḥ prayato'nvaham //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 330.2 niyamya prayato vācamabhiśastāṃstu varjayet //
Rasaratnasamuccaya
RRS, 12, 89.2 śāstraṃ vinā prayacchante mandā vittābhikāṅkṣayā /
Rasaratnākara
RRĀ, Ras.kh., 2, 85.1 rasaḥ śrīkaṇṭhanāmāyaṃ khecaratvaṃ prayacchati /
RRĀ, Ras.kh., 8, 8.2 tatastuṣṭo bhavecchambhuḥ khecaratvaṃ prayacchati //
RRĀ, Ras.kh., 8, 104.1 hāraṃ dāsyati sā tuṣṭā na praveśaṃ prayacchati /
Rasendracūḍāmaṇi
RCūM, 16, 2.1 iha niṣpattrakagrāsaṃ yo rasāya prayacchati /
Rasārṇava
RArṇ, 1, 54.2 sampradāyaṃ prayacchanti gurau tuṣṭe marīcayaḥ //
RArṇ, 7, 17.2 sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //
RArṇ, 12, 374.2 ghṛtaśailāmbumadhyasthaṃ sahasrāyuḥ prayacchati //
RArṇ, 14, 28.2 caturmāsaṃ tu vaktrasthā brahmāyuṣaṃ prayacchati //
Rājanighaṇṭu
RājNigh, Rogādivarga, 54.1 vipraḥ paṭhann imaṃ mantraṃ prayatātmā mahauṣadhīm /
RājNigh, Sattvādivarga, 16.2 āndhyaṃ hanta hṛdi prayacchati tirodhatte svatattve dhiyaṃ saṃdhatte jaḍatāṃ ca saṃtatam upādhatte pramīlāṃ tamaḥ //
Skandapurāṇa
SkPur, 2, 3.1 tasmai devāya somāya praṇamya prayataḥ śuciḥ /
SkPur, 3, 22.2 tasmātprajāpatitvaṃ te dadāni prayatātmane //
SkPur, 8, 29.2 divyaṃ cakṣuḥ prayacchāmi paśyadhvaṃ māṃ yathepsitam //
SkPur, 11, 21.3 etadvaraṃ prayacchasva yadi tuṣṭo 'si naḥ prabho //
SkPur, 12, 49.3 tatsarvaṃ me prayacchasva tato mokṣamavāpsyati //
SkPur, 17, 6.1 gate 'tha divase tāta saṃsmṛtya prayatātmavān /
SkPur, 21, 6.2 so 'vatīrya tato bhūyaḥ prayatātmā tathaiva ha /
SkPur, 22, 19.1 tvayi snānaṃ tu yaḥ kuryācchuciḥ prayatamānasaḥ /
SkPur, 23, 7.3 śrutvā ca prayatātmānaḥ kurudhvaṃ tadaśaṅkitāḥ //
SkPur, 23, 58.3 prāñjaliḥ prayato bhūtvā jayaśabdaṃ cakāra ha //
SkPur, 25, 21.2 upetaṃ bhavanairdivyaiḥ prayacchāmi janāvṛtam /
SkPur, 25, 59.1 yo niyatastu paṭhetprayatātmā sarvamimaṃ praṇato bhavabhaktyā /
Tantrāloka
TĀ, 3, 2.1 yaḥ prakāśaḥ sa sarvasya prakāśatvaṃ prayacchati /
TĀ, 26, 54.2 yadyadevāsya manasi vikāsitvaṃ prayacchati //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 36.2 sa guruṃ cāpi śiṣyaṃ ca śivahatyāṃ prayacchati //
Ānandakanda
ĀK, 1, 13, 32.1 māsadvayaprayogeṇa bahukāntiṃ prayacchati /
ĀK, 1, 15, 84.2 paśyatyasau bhūtajālaṃ tasmai sarvaṃ prayacchati //
ĀK, 1, 15, 361.2 oṃ klīṃ vaṃ saṃ krauṃ śivānandāmṛtodbhave tribhuvanavijaye vijayaṃ prayaccha svāhā /
ĀK, 1, 23, 574.2 dhṛtaḥ śailāmbumadhyasthaḥ sahasrāyuḥ prayacchati //
ĀK, 1, 23, 622.2 caturmāsaṃ tu vaktrasthā brahmāyuṣyaṃ prayacchati //
ĀK, 2, 8, 148.1 āyuryaśo balaṃ lakṣmīmārogyaṃ ca prayacchati /
Āryāsaptaśatī
Āsapt, 2, 382.1 pṛṣṭhaṃ prayaccha mā spṛśa dūrād apasarpa vihitavaimukhya /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 21.2, 27.1 kṛtsnaṃ puruṣasyārthaṃ prakāśya buddhau prayacchanti //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
ĀVDīp zu Ca, Cik., 1, 4, 38.2, 1.0 manaḥśuddhyaiva prayatātmatāyāṃ labdhāyāṃ punas tadabhidhānam itaramānasaguṇeṣu prayatātmatāyā abhyarhitatopadarśanārtham //
Śukasaptati
Śusa, 6, 10.5 yasmai devāḥ prayacchanti puruṣāya parābhavam /
Dhanurveda
DhanV, 1, 119.2 prāṇavāyuṃ prayatena bāṇena saha pūrayet //
DhanV, 1, 195.0 ityarjunasya nāmāṇi saṃsmaret prayato naraḥ //
Gheraṇḍasaṃhitā
GherS, 4, 13.1 pārṣṇibhyāṃ liṅgavṛṣaṇāv aspṛśan prayataḥ sthitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 5, 34.1 piṇḍaṃ tilodakaṃ cātra śraddhayā yaḥ prayacchati /
GokPurS, 5, 39.1 piṇḍaṃ tilodakaṃ tatra yaś cāsmākaṃ prayacchati /
Haribhaktivilāsa
HBhVil, 3, 256.2 aśucitvaṃ ca duḥsvapnaṃ tuṣṭiṃ puṣṭiṃ prayacchati //
HBhVil, 3, 310.3 sāvitrīṃ vai japed vidvān prāṅmukhaḥ prayataḥ sthitaḥ //
HBhVil, 3, 345.1 darbhapāṇiḥ suprayataḥ pitṝn svān tarpayet tataḥ //
HBhVil, 5, 468.2 ebhiś cācyutarūpo 'sau phalam aindraṃ prayacchati //
HBhVil, 5, 472.2 ekādaśabhir aiśvaryam aniruddhaḥ prayacchati //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 101.2 vajrolyabhyāsayogena sarvasiddhiṃ prayacchataḥ //
HYP, Tṛtīya upadeshaḥ, 125.2 rudrāṇī vā parā mudrā bhadrāṃ siddhiṃ prayacchati //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 30, 1.0 oṣadhe trāyasvainam iti churikāṃ prayacchati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 4, 26.0 gāyatram asi traiṣṭubham asi jāgatam asīti pratiprasthātre prayaśchati //
KaṭhĀ, 3, 1, 4.0 tā asmā annādyam prayacchataḥ //
KaṭhĀ, 3, 1, 10.0 tā asmai puṣṭim prayacchataḥ //
KaṭhĀ, 3, 1, 16.0 tā asmai cakṣuḥ prayacchataḥ //
KaṭhĀ, 3, 1, 22.0 tā asmai śrotraṃ prayacchataḥ //
KaṭhĀ, 3, 1, 28.0 tā asmā āyuḥ prayacchataḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 5.2 prāpte tu dvādaśe varṣe yaḥ kanyāṃ na prayacchati //
ParDhSmṛti, 8, 20.1 prāyaścittaṃ prayacchanti ye dvijā nāmadhārakāḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 75.2 tena hi kulaputrāḥ sarva eva prayatā bhavadhvam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 99.1 etāni ye prayacchanti nopasarpanti te yamam /
SkPur (Rkh), Revākhaṇḍa, 26, 105.2 lavaṇaṃ vipravaryāya tṛtīyāyāṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 26, 115.2 kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ yā prayacchati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 26, 119.2 ikṣudaṇḍarasaṃ devi daśamyāṃ yā prayacchati //
SkPur (Rkh), Revākhaṇḍa, 33, 43.2 suvarṇaṃ ye prayacchanti tasmiṃstīrthe narādhipa //
SkPur (Rkh), Revākhaṇḍa, 39, 25.1 tattīrthe vidhivat snātvā kapilāyāḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 41, 25.1 gāṃ prayacchati viprebhyastatphalaṃ śṛṇu pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 51, 59.1 ye prayacchanti kṛtino graste sūrye niśākare /
SkPur (Rkh), Revākhaṇḍa, 54, 36.1 tavādhīnaṃ mahāvipra prayacchāmi prasīda me /
SkPur (Rkh), Revākhaṇḍa, 56, 116.2 cakratīrthe mahārāja kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 56, 122.2 yena yena hi bhāvena yadyaddānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 68, 9.2 dhanadasya tu yastīrthe vidyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 72, 40.2 tatra tīrthe tu ye gatvā śuciprayatamānasāḥ /
SkPur (Rkh), Revākhaṇḍa, 76, 11.1 tatra tīrthe tu yo bhaktyā śuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 29.1 anyaṃ ca te prayacchāmi varaṃ vānarapuṃgava /
SkPur (Rkh), Revākhaṇḍa, 86, 15.2 yaḥ prayacchati rājendra sa gacchetparamāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 98, 23.2 tatra tīrthe tu yo bhaktyā kanyādānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 102, 3.1 tatra snātvā naro rājañchuciḥ prayatamānasaḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 44.3 prayacchāmyahamadyaiva munīnāṃ bhāvitātmanām //
SkPur (Rkh), Revākhaṇḍa, 104, 6.2 tathāsau labhate sarvaṃ kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 107, 3.1 tatra gatvā tu yo bhaktyā snātvā vittaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 3.1 snātvā tu kapilātīrthe kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 5.1 sadyaḥ prasūtāṃ kapilāṃ śobhanāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 119, 9.1 tatra tīrthe naraḥ snātvā kapilāṃ yaḥ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 129, 8.1 tatra tīrthe tu yad dānaṃ brahmoddiśya prayacchati /
SkPur (Rkh), Revākhaṇḍa, 149, 21.2 pānīyamapyatra tilairvimiśraṃ dadyāt pitṛbhyaḥ prayato manuṣyaḥ //
SkPur (Rkh), Revākhaṇḍa, 156, 18.2 ghṛtena snāpayed devamupoṣya prayato naraḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 16.1 avidyāṃ yaḥ prayaccheta balīvardo bhaveddhi saḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 68.1 brāhmaṇāya pratiśrutya yo dānaṃ na prayacchati /
SkPur (Rkh), Revākhaṇḍa, 167, 18.2 snānādīni tathā rājanprayataḥ śucimānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 24.2 durlabhaṃ sarvabhūtānāmamaratvaṃ prayaccha me //
SkPur (Rkh), Revākhaṇḍa, 168, 34.2 tatra tīrthe naraḥ snātvā śuciḥ prayatamānasaḥ //
SkPur (Rkh), Revākhaṇḍa, 175, 13.2 tatra snātvā vidhānena bhaktyā dānaṃ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 175, 17.1 paurṇamāsyāmamāvāsyāṃ snātvā piṇḍaṃ prayacchati /
SkPur (Rkh), Revākhaṇḍa, 179, 12.2 upoṣya prayato bhūtvā ghṛtena snāpayecchivam //
SkPur (Rkh), Revākhaṇḍa, 181, 14.2 brāhmaṇasya varaṃ kasmān na prayacchasi śaṃsa me //
SkPur (Rkh), Revākhaṇḍa, 181, 40.3 tāvadvaraṃ prayacchāśu yadi cecchasi matpriyam //
SkPur (Rkh), Revākhaṇḍa, 185, 2.2 upoṣya prayataḥ snātastarpayet pitṛdevatāḥ //
SkPur (Rkh), Revākhaṇḍa, 195, 35.2 harer nīrājanāśeṣaṃ pāṇibhyāṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 207, 4.2 sapattanapurā sarvā kāñcanaṃ yaḥ prayacchati //
SkPur (Rkh), Revākhaṇḍa, 209, 54.1 janitā copanetā ca yastu vidyāṃ prayacchati /
Uḍḍāmareśvaratantra
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 38.3 japānte 'rdharātrasamaye niyatam āgacchati āgatā sā kāmayitavyā bhāryā bhūtvā sarvakāmapradā bhavati rasaṃ rasāyanaṃ siddhadravyaṃ pratyahaṃ sādhakāya prayacchati //
UḍḍT, 9, 46.2 phalaṃ caiva yathā tuṣṭāḥ prayacchanti samāhitam //
UḍḍT, 9, 52.1 prayacchaty añjanaṃ haṃsī yena paśyati bhūnidhim /
UḍḍT, 9, 56.2 rasaṃ rasāyanaṃ divyaṃ nidhānaṃ ca prayacchati //
UḍḍT, 9, 57.3 mālinī jāyate siddhā divyaṃ khaḍgaṃ prayacchati //
UḍḍT, 9, 63.2 dūrād darśanam ityādi sādhakāya prayacchati //
UḍḍT, 9, 70.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 77.1 ardharātre gate devī samāgatya prayacchati /
UḍḍT, 9, 80.1 niśārdhe vāñchitaṃ kāryaṃ devy āgatya prayacchati /
UḍḍT, 9, 87.2 ardharātre gate devī samāgatya prayacchati //
UḍḍT, 10, 4.3 pratyahaṃ maṇibhadrākhyaḥ prayacchaty ekarūpyakam //
UḍḍT, 12, 40.7 oṃ śrīṃ himajāte prayaccha me dhanaṃ svāhā /
UḍḍT, 14, 28.1 oṃ hrīṃ amukīṃ me prayaccha svāhā /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 19.4 aheḍanā manasedaṃ juṣasva vīhi havyaṃ prayatam āhutaṃ naḥ /
ŚāṅkhŚS, 4, 18, 2.2 sa me kāmān kāmapatiḥ prayacchatu /
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //
ŚāṅkhŚS, 5, 15, 8.0 mitrāvaruṇayos tvā praśāstroḥ praśiṣā prayacchāmi yajñasyāriṣṭyā iti yajamāno maitrāvaruṇāya daṇḍaṃ prayacchati //