Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 10, 13.2 sāntaḥpuraḥ sahāmātyaḥ prayayau yatra sa dvijaḥ //
Rām, Bā, 10, 21.2 sa nṛpeṇābhyanujñātaḥ prayayau saha bhāryayā //
Rām, Bā, 12, 26.1 svayam eva hi dharmātmā prayayau muniśāsanāt /
Rām, Bā, 17, 3.2 muditāḥ prayayur deśān praṇamya munipuṃgavam //
Rām, Bā, 17, 5.1 śāntayā prayayau sārdham ṛṣyaśṛṅgaḥ supūjitaḥ /
Rām, Bā, 21, 5.2 śaṅkhadundubhinirghoṣaḥ prayāte tu mahātmani //
Rām, Bā, 22, 5.1 tau prayāte mahāvīryau divyaṃ tripathagāṃ nadīm /
Rām, Bā, 42, 21.2 prāyād agre mahātejās taṃ gaṅgā pṛṣṭhato 'nvagāt //
Rām, Bā, 68, 5.1 ete dvijāḥ prayāntv agre syandanaṃ yojayasva me /
Rām, Bā, 69, 5.1 śāsanāt tu narendrasya prayayuḥ śīghravājibhiḥ /
Rām, Bā, 76, 3.1 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī /
Rām, Ay, 4, 8.2 prayayau rājabhavanaṃ punar draṣṭuṃ nareśvaram //
Rām, Ay, 10, 29.2 adya caiva hi paśyeyaṃ prayāntaṃ rāghavaṃ vane //
Rām, Ay, 14, 20.2 prayayau tūrṇam āsthāya rāghavo jvalitaḥ śriyā //
Rām, Ay, 35, 15.1 prayāte tu mahāraṇyaṃ cirarātrāya rāghave /
Rām, Ay, 40, 1.2 anujagmuḥ prayāntaṃ taṃ vanavāsāya mānavāḥ //
Rām, Ay, 41, 24.2 udaṅmukhaḥ prayāhi tvaṃ ratham āsthāya sārathe //
Rām, Ay, 43, 8.2 uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam //
Rām, Ay, 51, 2.2 ayodhyām eva nagarīṃ prayayau gāḍhadurmanāḥ //
Rām, Ay, 52, 25.2 mumoca sahasā bāṣpaṃ māṃ prayāntam udīkṣya sā //
Rām, Ay, 63, 14.2 rathena kharayuktena prayāto dakṣiṇāmukhaḥ //
Rām, Ay, 65, 5.2 tatra snātvā ca pītvā ca prāyād ādāya codakam //
Rām, Ay, 70, 8.2 tvayi prayāte svas tāta rāme ca vanam āśrite //
Rām, Ay, 74, 4.1 sa tu harṣāt tam uddeśaṃ janaugho vipulaḥ prayān /
Rām, Ay, 76, 26.2 rathaṃ gṛhītvā prayayau yuktaṃ paramavājibhiḥ //
Rām, Ay, 77, 1.2 prayayau bharataḥ śīghraṃ rāmadarśanakāṅkṣayā //
Rām, Ay, 77, 2.1 agrataḥ prayayus tasya sarve mantripurodhasaḥ /
Rām, Ay, 77, 7.1 prayātāś cāryasaṃghātā rāmaṃ draṣṭuṃ salakṣmaṇam /
Rām, Ay, 83, 21.2 maitre muhūrte prayayau prayāgavanam uttamam //
Rām, Ay, 86, 32.2 prayayuḥ sumahārhāṇi pādair eva padātayaḥ //
Rām, Ay, 86, 33.2 rāmadarśanakāṅkṣiṇyaḥ prayayur muditās tadā //
Rām, Ay, 86, 34.2 āsthāya prayayau śrīmān bharataḥ saparicchadaḥ //
Rām, Ay, 86, 35.1 sā prayātā mahāsenā gajavājirathākulā /
Rām, Ay, 105, 2.2 agrataḥ prayayuḥ sarve mantriṇo mantrapūjitāḥ //
Rām, Ay, 105, 4.2 prayayau tasya pārśvena sasainyo bharatas tadā //
Rām, Ay, 107, 10.2 prayayuḥ prāṅmukhāḥ sarve nandigrāmo yato 'bhavat //
Rām, Ay, 107, 11.2 prayayau bharate yāte sarve ca puravāsinaḥ //
Rām, Ār, 4, 21.1 prayāte tu sahasrākṣe rāghavaḥ saparicchadaḥ /
Rām, Ār, 7, 5.2 āpṛcchāmaḥ prayāsyāmo munayas tvarayanti naḥ //
Rām, Ār, 10, 1.1 agrataḥ prayayau rāmaḥ sītā madhye sumadhyamā /
Rām, Ār, 15, 2.2 prayayāv abhiṣekārthaṃ ramyāṃ godāvarīṃ nadīm //
Rām, Ār, 15, 27.2 vṛtaḥ prakṛtibhir nityaṃ prayāti sarayūṃ nadīm //
Rām, Ār, 22, 1.1 tat prayātaṃ balaṃ ghoram aśivaṃ śoṇitodakam /
Rām, Ār, 26, 1.1 kharaṃ tu rāmābhimukhaṃ prayāntaṃ vāhinīpatiḥ /
Rām, Ār, 26, 5.1 prahṛṣṭo vā hate rāme janasthānaṃ prayāsyasi /
Rām, Ār, 64, 10.2 sītām ādāya vaidehīṃ prayāto dakṣiṇāmukhaḥ //
Rām, Ki, 1, 49.1 tāv ṛṣyamūkaṃ sahitau prayātau sugrīvaśākhāmṛgasevitaṃ tam /
Rām, Ki, 4, 26.2 girivaram uruvikramaḥ prayātaḥ sa śubhamatiḥ saha rāmalakṣmaṇābhyām //
Rām, Ki, 23, 23.1 bālasūryodayatanuṃ prayāntaṃ yamasādanam /
Rām, Ki, 24, 27.2 krośantaḥ prayayuḥ sarve vānarā hatabāndhavāḥ //
Rām, Ki, 30, 13.2 prabhañjana ivāprītaḥ prayayau lakṣmaṇas tadā //
Rām, Ki, 36, 13.2 prayāntu kapisiṃhānāṃ diśo mama mate sthitāḥ //
Rām, Ki, 36, 17.2 prayātāḥ prahitā rājñā harayas tatkṣaṇena vai //
Rām, Su, 1, 109.1 tatasteṣu prayāteṣu devasaṃghāḥ saharṣibhiḥ /
Rām, Su, 25, 19.2 prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam //
Rām, Su, 25, 21.2 uṣṭreṇa kumbhakarṇaśca prayāto dakṣiṇāṃ diśam //
Rām, Yu, 4, 60.2 vidhamanto girivarān prayayuḥ plavagarṣabhāḥ //
Rām, Yu, 41, 30.1 prayāntaṃ tu mahāghoraṃ rākṣasaṃ bhīmadarśanam /
Rām, Yu, 45, 28.2 śuśruve śaṅkhaśabdaśca prayāte vāhinīpatau //
Rām, Yu, 48, 86.2 kecid diśaḥ sma vyathitāḥ prayānti kecid bhayārtā bhuvi śerate sma //
Rām, Yu, 54, 29.2 dvividapanasavāyuputramukhyās tvaritatarābhimukhaṃ raṇaṃ prayātāḥ //
Rām, Yu, 55, 3.1 prayātāśca gatā harṣaṃ maraṇe kṛtaniścayāḥ /
Rām, Yu, 80, 57.2 gṛhaṃ jagāmātha tataśca vīryavān punaḥ sabhāṃ ca prayayau suhṛdvṛtaḥ //
Rām, Yu, 87, 5.2 nādayan prayayau tūrṇaṃ rāghavaṃ cābhyavartata //
Rām, Yu, 116, 24.2 prayayau ratham āsthāya rāmo nagaram uttamam //
Rām, Yu, 116, 30.2 prayayau puruṣavyāghras tāṃ purīṃ harmyamālinīm //
Rām, Utt, 3, 31.2 gabhastibhiḥ sūrya ivaujasā vṛtaḥ pituḥ samīpaṃ prayayau śriyā vṛtaḥ //
Rām, Utt, 5, 14.2 prayayau brahmalokāya brahmā brāhmaṇavatsalaḥ //
Rām, Utt, 6, 42.2 prayātā devalokāya yoddhuṃ daivataśatravaḥ //
Rām, Utt, 8, 11.2 kāṅkṣantī rākṣasaṃ prāyānmaholkevāñjanācalam //
Rām, Utt, 10, 40.2 devī sarasvatī caiva muktvā taṃ prayayau divam //
Rām, Utt, 14, 23.3 na kṣitiṃ prayayau rāma varāt salilayoninaḥ //
Rām, Utt, 19, 1.1 atha jitvā maruttaṃ sa prayayau rākṣasādhipaḥ /
Rām, Utt, 20, 20.2 prayayau dakṣiṇām āśāṃ prahṛṣṭaiḥ saha mantribhiḥ //
Rām, Utt, 23, 32.2 mahodareṇa gadayā hatāste prayayuḥ kṣitim //
Rām, Utt, 25, 36.2 rākṣasāḥ prayayuḥ sarve kṛtvākāśaṃ nirantaram //
Rām, Utt, 28, 24.2 nanṛtuścāpsaraḥsaṃghāḥ prayāte vāsave raṇam //
Rām, Utt, 33, 7.2 purastāt prayayau rājña indrasyeva bṛhaspatiḥ //
Rām, Utt, 34, 10.2 puṣpakaṃ tat samāruhya prayayau dakṣiṇārṇavam //
Rām, Utt, 34, 28.2 uttaraṃ sāgaraṃ prāyād vahamāno daśānanam //
Rām, Utt, 35, 38.2 prāyād yatrābhavat sūryaḥ sahānena hanūmatā //
Rām, Utt, 38, 1.1 te prayātā mahātmānaḥ pārthivāḥ sarvato diśam /
Rām, Utt, 40, 11.3 abhipretāṃ diśaṃ prāyāt puṣpakaḥ puṣpabhūṣitaḥ //
Rām, Utt, 43, 6.1 prayāntaṃ lakṣmaṇaṃ dṛṣṭvā dvāḥstho bharatam antikāt /
Rām, Utt, 43, 8.1 dṛṣṭvā prayāntaṃ bharataṃ tvaramāṇaḥ kṛtāñjaliḥ /
Rām, Utt, 43, 10.2 śirasā vandya dharaṇīṃ prayayau yatra rāghavaḥ //
Rām, Utt, 45, 10.3 prayayau śīghraturago rāmasyājñām anusmaran //
Rām, Utt, 46, 2.2 uvāca śokasaṃtaptaḥ prayāhīti ca nāvikam //
Rām, Utt, 47, 16.2 veṣṭantīṃ paratīrasthāṃ lakṣmaṇaḥ prayayāvatha //
Rām, Utt, 48, 14.1 taṃ prayāntaṃ muniṃ sītā prāñjaliḥ pṛṣṭhato 'nvagāt /
Rām, Utt, 51, 1.2 prabhāte punar utthāya lakṣmaṇaḥ prayayau tadā //
Rām, Utt, 56, 11.1 maharṣīṃstu puraskṛtya prayāntu tava sainikāḥ /
Rām, Utt, 58, 12.2 muniṃ prāñjalir āmantrya prāyāt paścānmukhaḥ punaḥ //
Rām, Utt, 66, 10.1 prāyāt pratīcīṃ sa marūn vicinvaṃśca samantataḥ /
Rām, Utt, 70, 12.1 prayāte tridive tasminn ikṣvākur amitaprabhaḥ /
Rām, Utt, 71, 16.2 nagaraṃ prayayau cāśu madhumantam anuttamam //
Rām, Utt, 73, 15.1 taṃ prayāntaṃ munigaṇā āśīrvādaiḥ samantataḥ /
Rām, Utt, 82, 15.2 ayutaṃ tilamudgasya prayātvagre mahābala //
Rām, Utt, 96, 3.2 hīnapratijñāḥ kākutstha prayānti narakaṃ narāḥ //
Rām, Utt, 96, 14.2 lakṣmaṇastvaritaḥ prāyāt svagṛhaṃ na viveśa ha //
Rām, Utt, 98, 26.2 mayā sārdhaṃ prayāteti tadā tān rāghavo 'bravīt //
Rām, Utt, 99, 4.2 kuśān gṛhītvā pāṇibhyāṃ prasajya prayayāvatha //