Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 37.1 bhittvā śailaṃ ca vipulaṃ prayātyevaṃ mahārṇavam /
SkPur (Rkh), Revākhaṇḍa, 10, 63.2 te narmadāṃbhobhirapāstapāpā dedīpyamānāstridivaṃ prayānti //
SkPur (Rkh), Revākhaṇḍa, 10, 64.2 jaḍāndhamūkās tridivaṃ prayānti kimatra viprā bhavabhāvayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 14, 2.2 tatasteṣu prayāteṣu narmadātīravāsiṣu /
SkPur (Rkh), Revākhaṇḍa, 16, 23.2 pāpairanekaiḥ pariveṣṭitā ye prayānti rudraṃ vimalairvimānaiḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 45.1 tiṣṭha tiṣṭhetyuvācātha kva prayāsyasi durmate /
SkPur (Rkh), Revākhaṇḍa, 51, 47.2 sa prayāti naraḥ sthānaṃ yatra devo maheśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 129.2 māturgṛhaṃ prayāhi tvaṃ tyaja snehaṃ mamopari /
SkPur (Rkh), Revākhaṇḍa, 58, 21.2 mudaṃ prayānti saṃhṛṣṭāḥ pitarastasya sarvaśaḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 7.1 lokāḥ svargaṃ prayāsyanti matprasādena śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 83, 19.2 prayāto narmadātīram aurvyādakṣiṇasaṅgamam //
SkPur (Rkh), Revākhaṇḍa, 83, 115.2 asamarthāya ye dadyur viṣṇuloke prayānti te //
SkPur (Rkh), Revākhaṇḍa, 90, 108.2 atrāruhya naraśreṣṭha prayāhi paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 97, 62.1 ityuktvā prayayau vipraḥ sā bālā putramāśritā /
SkPur (Rkh), Revākhaṇḍa, 97, 69.2 ityuktvā prayayau vyāsaḥ kanyā sāpi gatā gṛham //
SkPur (Rkh), Revākhaṇḍa, 97, 76.1 vyāsastvaṃ sarvalokeṣu ityuktvā prayayuḥ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 87.2 ityuktvā prayayau devaḥ kailāsaṃ nagamuttamam //
SkPur (Rkh), Revākhaṇḍa, 97, 179.2 sūryalokamasau bhittvā prayāti śivasannidhau //
SkPur (Rkh), Revākhaṇḍa, 97, 183.1 svargatiṃ ca prayāsyāmastatra tīrthopasevanāt /
SkPur (Rkh), Revākhaṇḍa, 103, 34.2 mucyante sarvapāpebhyo rudralokaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 121, 7.1 tato 'vatīrṇaḥ kālena yāṃ yāṃ yoniṃ prayāsyati /
SkPur (Rkh), Revākhaṇḍa, 129, 15.2 ye paśyanti mahātmāno hyamṛtatvaṃ prayānti te //
SkPur (Rkh), Revākhaṇḍa, 142, 70.1 prayātau dvāravatyāṃ tau kṛṣṇasaṃkarṣaṇāvubhau /
SkPur (Rkh), Revākhaṇḍa, 172, 54.2 svargaṃ prayānti te sarve divyarūpadharā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 181, 55.2 yaḥ paṭhati bhṛguṃ smarati ca śivalokam asau prayāti dehānte //
SkPur (Rkh), Revākhaṇḍa, 182, 48.1 bhṛgustu svapuraṃ prāyādbrahmaghoṣanināditam /
SkPur (Rkh), Revākhaṇḍa, 189, 32.1 muktiṃ prayāti sahasā duṣprāpāṃ parameśvarīm /
SkPur (Rkh), Revākhaṇḍa, 190, 9.1 tato 'vatīrṇakālena yāṃ yāṃ yoniṃ prayāsyati /
SkPur (Rkh), Revākhaṇḍa, 192, 85.1 prayātu śakro mā garvamindratvaṃ kasya susthiram /
SkPur (Rkh), Revākhaṇḍa, 227, 24.2 yadā tīrthaṃ samuddiśya prayāti puruṣo nṛpa /
SkPur (Rkh), Revākhaṇḍa, 227, 25.1 paramā modapūrṇāste prayānty asyānuyāyinaḥ /