Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 2.2 cintayāmāsa ko nv etat prayuñjīyād iti prabhuḥ //
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Ay, 7, 21.1 upasthitaṃ prayuñjānas tvayi sāntvam anarthakam /
Rām, Ay, 29, 10.2 rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ //
Rām, Ār, 1, 11.2 maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ //
Rām, Ār, 19, 15.1 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ /
Rām, Ār, 43, 22.2 mama hetoḥ praticchannaḥ prayukto bharatena vā //
Rām, Ār, 60, 48.1 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ /
Rām, Ki, 8, 33.2 bahuśas tat prayuktāś ca vānarā nihatā mayā //
Rām, Ki, 19, 19.2 yo 'sau rāmaprayuktena śareṇa vinipātitaḥ //
Rām, Ki, 56, 15.1 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ /
Rām, Yu, 10, 7.2 ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ //
Rām, Yu, 24, 12.2 iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi //
Rām, Yu, 67, 36.2 brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām //
Rām, Yu, 75, 27.2 suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam //
Rām, Yu, 76, 14.1 tataḥ śaraśatenaiva suprayuktena vīryavān /
Rām, Yu, 82, 3.2 rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 82, 36.1 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā /
Rām, Yu, 87, 32.1 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām /
Rām, Yu, 95, 23.1 tatastābhyāṃ prayuktena śaravarṣeṇa bhāsvatā /
Rām, Utt, 48, 4.2 na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām //