Occurrences

Nāṭyaśāstra

Nāṭyaśāstra
NāṭŚ, 1, 41.2 samāśritaḥ prayogastu prayukto vai mayā dvijāḥ //
NāṭŚ, 1, 46.1 aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte /
NāṭŚ, 1, 55.1 atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām /
NāṭŚ, 1, 100.1 pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca /
NāṭŚ, 1, 100.2 tayorupari bhedastu tato daṇḍaḥ prayujyate //
NāṭŚ, 2, 108.2 sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ //
NāṭŚ, 3, 12.2 jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye //
NāṭŚ, 3, 101.2 yathā hyapaprayogastu prayukto dahati kṣaṇāt //
NāṭŚ, 4, 1.2 ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām //
NāṭŚ, 4, 3.2 mayā prāggrathito vidvansa prayogaḥ prayujyatām //
NāṭŚ, 4, 4.1 tasminsamavakāre tu prayukte devadānavāḥ /
NāṭŚ, 4, 148.1 añcitaścaraṇaścaiva prayojyaḥ karihastake /
NāṭŚ, 4, 164.2 prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet //
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 65.2 ebhiścārthaviśeṣairasyābhinayaḥ prayoktavyaḥ //
NāṭŚ, 6, 67.3 tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /