Occurrences

Sāmavidhānabrāhmaṇa

Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.3 rauravayaudhājaye nityaṃ prayuñjīta /
SVidhB, 1, 3, 4.1 evaṃ sadā prayuñjāno 'gnyādheyam avāpnoti //
SVidhB, 1, 3, 7.3 evaṃvrato yad indrāhaṃ yathā tvamity ete sadā prayuñjīta /
SVidhB, 1, 4, 2.1 īṅkhayantīr iti daśataṃ rathantaraṃ ca vāmadevyaṃ caitāny anusavanaṃ prayuñjāno 'gniṣṭomam avāpnoti //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
SVidhB, 1, 4, 12.1 sarvaṃ prayuñjānaḥ sahasrasaṃvatsaram avāpnoti /
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 7, 16.0 agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
SVidhB, 2, 1, 8.1 ud uttamaṃ varuṇapāśam ity etat sadā prayuñjānaḥ saṃbādhaṃ na nigacchati /
SVidhB, 2, 2, 2.4 yad vā u viśpatir iti caitat sadā prayuñjīta /
SVidhB, 2, 2, 3.4 ā no mitrāvaruṇeti caitat sadā prayuñjīta /
SVidhB, 2, 3, 3.3 kayānīyāyāṃ ca sarpasāma sadā prayuñjīta /
SVidhB, 2, 3, 4.3 yata indra bhayāmaha iti caitat sadā prayuñjīta /
SVidhB, 2, 3, 6.1 dīrghatamaso 'rko 'rkaśiro 'rkagrīvā iti caitāni prayuñjānaḥ sarvatrānnaṃ labhate //
SVidhB, 2, 3, 7.1 sam anyā yantīndhanaṃ prayuñjāno na pipāsayā mriyate //
SVidhB, 2, 3, 8.1 iṣṭāhotrīyaṃ prayuñjāno nāpsu mriyate //
SVidhB, 2, 3, 9.1 acodasa iti tṛtīyaṃ prayuñjīta nainaṃ yakṣmā gṛhṇāti //
SVidhB, 2, 3, 10.1 tvam imā oṣadhīr ity etat sadā prayuñjāno na gareṇa mriyate //
SVidhB, 2, 4, 8.1 eṣo uṣā apūrvyeti saṃviśan sadā prayuñjītākālaṃ svastyayanam /
SVidhB, 2, 4, 9.2 tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 2.1 kas tam indreti dvikaṃ prayuñjāno brahmavarcasvī bhavati /
SVidhB, 2, 7, 3.1 jagṛhmā ta iti ṣaḍvargaṃ prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 7.1 sadā vaitat prayuñjīta /
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 1, 3.1 girvaṇaḥ pāhi naḥ sutam iti caitat sadā prayuñjīta /
SVidhB, 3, 1, 10.2 evaṃ sadā prayuñjānaḥ sahasraṃ labhate //
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 2, 7.1 vairūpāṣṭakaṃ nityaṃ prayuñjāno lakṣmīṃ juṣate //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 4.1 ayācitam etena kalpena dvitīyaṃ prayuñjānaḥ pitṝn paśyati //
SVidhB, 3, 7, 6.1 ayācitam etena kalpena dvitīyaṃ prayuñjāno devān paśyati //
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
SVidhB, 3, 9, 4.1 dvitīyam etena kalpena prayuñjāno ye daivās tāṃs tena //
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //