Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kādambarīsvīkaraṇasūtramañjarī
Kālikāpurāṇa
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 2, 17.3 ṛtāvṛtau prayuñjānaḥ pāpebhyo vipramucyate /
BaudhDhS, 2, 1, 24.1 guruprayuktaś cen mriyeta gurus trīn kṛcchrāṃś caret //
BaudhDhS, 3, 9, 16.1 saṃvatsaraṃ bhaikṣaṃ prayuñjāno divyaṃ cakṣur labhate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 9, 7.2 satataṃ suprayuktā nayanti paramāṃ gatim //
BaudhGS, 2, 9, 18.1 teṣām abhyutthāyāsanaṃ pādyam arhaṇam arghyaṃ vā prayuñjīta //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 1, 3.0 prāktūlān darbhān saṃstīrya teṣu prāṅmukho yajamāna upaviśya japati yāḥ purastāt prasravanty upariṣṭāt sarvataś ca yāḥ ābhī raśmipavitrābhiḥ śraddhāṃ yajñam ārabhe devā gātuvido gātuṃ yajñāya vindata manasaspatinā devena vātād yajñaḥ prayujyatām iti śraddha ehi satyena tvāhvayāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 3, 15, 8.1 ete vai pañca mahāyajñāḥ satati suprayuktā nayanti paramāṃ gatim //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 11, 10.1 sāṃnāyyapātrāṇi prakṣālya dvandvaṃ prayunakti //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 6, 11.0 agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 17, 1.1 paśupuroḍāśasya pātrāṇi prakṣālya prayunakti yāny auṣadhakāritāni bhavanti //
Gautamadharmasūtra
GautDhS, 1, 2, 36.1 ādimadhyānteṣu bhavacchabdaḥ prayojyo varṇānukrameṇa //
GautDhS, 1, 9, 1.1 sa vidhipūrvakaṃ snātvā bhāryām adhigamyayathoktān gṛhasthadharmān prayuñjāna imāni vratāny anukarṣet //
GautDhS, 3, 8, 9.1 rauravayaudhājape nityaṃ prayuñjīta //
Gobhilagṛhyasūtra
GobhGS, 3, 1, 33.0 nāpo 'bhyavayanty ūrdhvaṃ jānubhyām aguruprayuktāḥ //
GobhGS, 3, 5, 26.0 na manuṣyasya stutiṃ prayuñjīta //
GobhGS, 3, 9, 21.0 svastyayanāni prayujya yathājñānam //
GobhGS, 4, 5, 11.0 nityaprayuktānāṃ tu prathamaprayogeṣu //
GobhGS, 4, 5, 14.0 araṇye prapadaṃ prayuñjīta darbheṣv āsīnaḥ //
GobhGS, 4, 5, 18.0 paśusvastyayanakāmo vrīhiyavahomaṃ prayuñjīta sahasrabāhur gaupatya iti //
GobhGS, 4, 6, 1.0 bhūr ity anakāmamāraṃ nityaṃ prayuñjīta //
GobhGS, 4, 8, 7.0 vaśaṃgamau śaṅkhaś ceti pṛthagāhutī vrīhiyavahomau prayuñjīta //
Gopathabrāhmaṇa
GB, 1, 1, 22, 5.0 purastād oṃkāraṃ prayuṅkte //
GB, 1, 1, 39, 9.0 upasādya yajuṣoddhṛtya mantrān prayujyāvasāya prācīḥ śākhāḥ saṃdhāya niraṅguṣṭhe pāṇāv amṛtam asy amṛtopastaraṇam asy amṛtāya tvopastṛṇāmīti pāṇāv udakam ānīya jīvā stheti sūktena trir ācāmati //
GB, 1, 1, 39, 30.0 sa yad oṃpūrvān mantrān prayuṅkta ā sarvamedhād ete kratava eta evāsya sarveṣu lokeṣu sarveṣu deveṣu sarveṣu vedeṣu sarveṣu bhūteṣu sarveṣu sattveṣu kāmacāraḥ kāmavimocanaṃ bhavaty ardhe ca na pramīyate ya evaṃ veda //
GB, 1, 3, 16, 20.0 sā svāhā sā svadhā yajñeṣu vaṣaṭkārabhūtā prayujyate //
GB, 2, 1, 19, 2.0 phālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta //
GB, 2, 1, 19, 5.0 tad yat phālgunyāṃ paurṇamāsyāṃ cāturmāsyair yajate mukhata evaitat saṃvatsaraṃ prayuṅkte //
GB, 2, 1, 19, 7.0 tasmād ṛtusaṃdhiṣu prayujyante //
GB, 2, 2, 10, 19.0 sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 16.0 uttareṇāgniṃ darbhān saṃstīrya yathārthaṃ dravyāṇi prayunakti //
Jaiminigṛhyasūtra
JaimGS, 2, 6, 7.0 evaṃ prayuñjāno 'nantaṃ mahāntaṃ poṣaṃ puṣyati //
JaimGS, 2, 8, 14.0 tiṣṭhann āsīnaḥ śayānaś caṅkramyamāṇo vā saṃhitāṃ prayuñjyāt //
JaimGS, 2, 8, 24.0 saṃvatsaraṃ bhaikṣabhakṣaḥ prayuñjānaś cakṣur labhate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 4, 6, 7.1 atha hovāca katamo vas tad veda yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti //
JUB, 4, 7, 5.1 atha hovāca yac chandāṃsi prayujyante yat tāni sarvāṇi saṃstutāny abhisaṃpadyanta iti gāyatrīm u ha vāva rājan sarvāṇi chandāṃsi saṃstutāny abhisaṃpadyanta iti //
Kauśikasūtra
KauśS, 1, 7, 14.0 uttarata udakānte prayujya karmāṇy apāṃ sūktair āplutya pradakṣiṇam āvṛtya apa upaspṛśyānavekṣamāṇā grāmam udāvrajanti //
KauśS, 1, 8, 1.0 purastāddhomavatsu niśākarmasu pūrvāhṇe yajñopavītī śālāniveśamaṃ samūhayatyupavatsyadbhaktam aśitvā snāto 'hatavasanaḥ prayuṅkte //
KauśS, 3, 1, 1.0 pūrvasya pūrvasyāṃ paurṇamāsyām astamita udakānte kṛṣṇacailaparihito nirṛtikarmāṇi prayuṅkte //
KauśS, 6, 1, 6.0 dakṣiṇāpravaṇe iriṇe dakṣiṇāmukhaḥ prayuṅkte //
KauśS, 8, 4, 25.0 prayuktānāṃ punar aprayogam //
KauśS, 11, 3, 47.1 svastyayanāni prayuñjīta //
Kauṣītakibrāhmaṇa
KauṣB, 4, 4, 2.0 dākṣāyaṇayajñenaiṣyan phālgunyāṃ paurṇamāsyāṃ prayuṅkte //
KauṣB, 4, 4, 4.0 tasmāt tasyām adīkṣitāyanāni prayujyante //
KauṣB, 4, 5, 2.0 iḍādadhena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 8.0 sārvaseniyajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 5, 13.0 śaunakayajñena iṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 6, 2.0 vasiṣṭhayajñeneṣyan phālgunyām amāvāsyāyāṃ prayuṅkte //
KauṣB, 4, 6, 13.0 sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 2.0 munyayaneneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 7, 6.0 turāyaṇeneṣyann etasyām eva paurṇamāsyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 5, 1, 2.0 cāturmāsyāni prayuñjānaḥ phālgunyāṃ paurṇamāsyāṃ prayuṅkte //
KauṣB, 5, 1, 2.0 cāturmāsyāni prayuñjānaḥ phālgunyāṃ paurṇamāsyāṃ prayuṅkte //
KauṣB, 5, 1, 11.0 tasmād ṛtusaṃdhiṣu prayujyante //
Khādiragṛhyasūtra
KhādGS, 4, 1, 2.0 nityaprayuktānām āditaḥ //
Kāṭhakasaṃhitā
KS, 7, 4, 10.0 tān eva prāyukta //
KS, 8, 8, 17.0 devaratho vā eṣa prayujyate yad yajñaḥ //
KS, 9, 15, 18.0 aprayuktā vā ete 'navaruddhā yac caturhotāraḥ //
KS, 9, 15, 20.0 tān eva prayuṅkte //
KS, 10, 1, 33.0 aty ekayā prayuṅkte //
KS, 10, 3, 16.0 saṃvatsaram eṣa prayuṅkte yo yācati //
KS, 12, 3, 50.0 tad enān muhuḥ prayujyamānam avādhūnuta //
KS, 12, 3, 51.0 tasmān na muhuḥ prayojyam //
KS, 12, 3, 60.0 sarvebhyo hi kāmebhyas saumyo 'dhvaraḥ prayujyate //
Maitrāyaṇīsaṃhitā
MS, 1, 5, 5, 10.0 devān vā eṣa prayujya svargaṃ lokam eti //
MS, 1, 9, 7, 22.0 etad vā asyaitarhy aprayuktam //
MS, 1, 9, 7, 24.0 tad eva prayuṅkte //
MS, 2, 1, 2, 16.0 saṃvatsaram eṣa prayuṅkte //
MS, 2, 1, 2, 45.0 saṃvatsaram eṣa prayuṅkte //
MS, 2, 1, 7, 10.0 atho praticaryāty eva prāyukta //
MS, 2, 1, 7, 46.0 samam eva dvābhyāṃ kriyate 'ty ekayā prayuṅkte //
MS, 2, 4, 5, 6.0 sarvāṇi hi chandāṃsi yajñe prayujyante //
MS, 2, 13, 10, 10.2 satyaṃ vadantīr mahimānam āpānyā vo anyām ati mā prayukta //
Mānavagṛhyasūtra
MānGS, 1, 2, 3.1 ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya //
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 13, 8.1 ṣaṇmāsān prayuñjīta trīn vobhayataḥ pakṣān //
Pañcaviṃśabrāhmaṇa
PB, 4, 1, 9.0 sa etaṃ tryahaṃ punaḥ prāyuṅkta tena ṣaḍahena ṣaṭkratūn prājanayat //
PB, 4, 1, 11.0 sa etaṃ ṣaḍahaṃ punaḥ prāyuṅkta tābhyāṃ dvābhyāṃ ṣaḍahābhyāṃ dvādaśa māsaḥ prājanayat //
PB, 4, 1, 13.0 sa etau dvau ṣaḍahau punaḥ prāyuṅkta taiś caturbhiḥ ṣaḍahaiścaturviṃśatim ardhamāsān prājanayat //
PB, 5, 7, 6.0 saṃ vā anyo yajñas tiṣṭhata ity āhur vāg eva na saṃtiṣṭhata iti yad gaurīvitam anvahaṃ bhavati vācam eva tat punaḥ prayuñjate //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 7, 10, 8.0 bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam //
PB, 9, 2, 17.0 idaṃ hy anv ojaseti mādhucchandasaṃ prajāpater vā eṣā tanūr ayātayāmnī prayujyate //
PB, 9, 3, 2.0 yā id dakṣiṇā dadāti tābhir iti prayuṅkte //
PB, 13, 10, 5.0 apāṃ vā eṣa raso yad revatyo revatīnāṃ raso yad vāravantīyaṃ sarasā eva tad revatīḥ prayuṅkte yad vāravantīyena pṛṣṭhena stuvate //
PB, 14, 3, 16.0 tejo vā etad rathantarasya yat kaṇvarathantaram sarasam eva tad rathantaraṃ prayuṅkte yat kaṇvarathantareṇa saptame 'hani stuvate //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 5.9 bhūyāsamasya sumatau yathā yūyam anyā vo anyām ati mā prayukta svāhā /
PārGS, 3, 3, 5.11 bhūyāsam asya sumatau yathā yūyam anyā vo anyāmati mā prayukta svāhā /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 7.3 rauravayaudhājaye nityaṃ prayuñjīta /
SVidhB, 1, 3, 4.1 evaṃ sadā prayuñjāno 'gnyādheyam avāpnoti //
SVidhB, 1, 3, 7.3 evaṃvrato yad indrāhaṃ yathā tvamity ete sadā prayuñjīta /
SVidhB, 1, 4, 2.1 īṅkhayantīr iti daśataṃ rathantaraṃ ca vāmadevyaṃ caitāny anusavanaṃ prayuñjāno 'gniṣṭomam avāpnoti //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
SVidhB, 1, 4, 11.1 āgneyam aindraṃ pāvamānam ity etena kalpena catvāri varṣāṇi prayuñjānaḥ śatasaṃvatsaram avāpnoti //
SVidhB, 1, 4, 12.1 sarvaṃ prayuñjānaḥ sahasrasaṃvatsaram avāpnoti /
SVidhB, 1, 4, 17.1 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjan rudraṃ prīṇāti //
SVidhB, 1, 4, 18.1 idaṃ viṣṇuḥ prakṣasya vṛṣṇaḥ pra kāvyam uśaneva bruvāṇa iti vārāham antyaṃ puruṣavrate caiṣā vaiṣṇavī nāma saṃhitaitāṃ prayuñjan viṣṇuṃ prīṇāti //
SVidhB, 1, 4, 19.1 adardaḥ suṣvāṇāsa ā tū na iti vargā mṛjyamānaḥ suhastyeti prathamaṣaṣṭhe caiṣā vaināyakī nāma saṃhitaitāṃ prayuñjan vināyakaṃ prīṇāti //
SVidhB, 1, 4, 20.1 ā mandair indra haribhiḥ ā no viśvāsu havyaṃ pra senānīḥ iti vargāḥ pavitraṃ ta iti dve eṣā skandasya saṃhitaitāṃ prayuñjan skandaṃ prīṇāti //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 7, 16.0 agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 1, 5.0 bhrājābhrāje śukracandre rājanarauhiṇake śukriyādye hā ūsvaratādīni catvāri setuṣāma caiṣa pavitravarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 6.0 bahu pratigṛhya yājayitvā vāsannam ātmānaṃ manyamāno gauṣūktāśvasūkte śuddhāśuddhīye tarat sa mandīty etāni prayuñjānaḥ pūto bhavati //
SVidhB, 2, 1, 7.0 tavaśravīyaṃ prayuñjānaḥ śuciḥ pūto brahmalokam abhisaṃpadyate na ca punar āvartate //
SVidhB, 2, 1, 8.1 ud uttamaṃ varuṇapāśam ity etat sadā prayuñjānaḥ saṃbādhaṃ na nigacchati /
SVidhB, 2, 2, 2.4 yad vā u viśpatir iti caitat sadā prayuñjīta /
SVidhB, 2, 2, 3.4 ā no mitrāvaruṇeti caitat sadā prayuñjīta /
SVidhB, 2, 3, 3.3 kayānīyāyāṃ ca sarpasāma sadā prayuñjīta /
SVidhB, 2, 3, 4.3 yata indra bhayāmaha iti caitat sadā prayuñjīta /
SVidhB, 2, 3, 6.1 dīrghatamaso 'rko 'rkaśiro 'rkagrīvā iti caitāni prayuñjānaḥ sarvatrānnaṃ labhate //
SVidhB, 2, 3, 7.1 sam anyā yantīndhanaṃ prayuñjāno na pipāsayā mriyate //
SVidhB, 2, 3, 8.1 iṣṭāhotrīyaṃ prayuñjāno nāpsu mriyate //
SVidhB, 2, 3, 9.1 acodasa iti tṛtīyaṃ prayuñjīta nainaṃ yakṣmā gṛhṇāti //
SVidhB, 2, 3, 10.1 tvam imā oṣadhīr ity etat sadā prayuñjāno na gareṇa mriyate //
SVidhB, 2, 4, 8.1 eṣo uṣā apūrvyeti saṃviśan sadā prayuñjītākālaṃ svastyayanam /
SVidhB, 2, 4, 9.2 tata ūrdhvaṃ tadvratas tadbhakṣaś catvāri varṣāṇi prayuñjāno jarāmṛtyū jahāti jarāmṛtyū jahāti //
SVidhB, 2, 5, 5.0 atha yaḥ kāmayetāvartayeyam ity ekarātraṃ kṣurasaṃyuktas tiṣṭhet sutāso madhumattamā iti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāna ekarātreṇa kuṭumbinam āvartayati //
SVidhB, 2, 6, 2.1 yad indro anayad uccā te jātam andhasa iti navamadaśame eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ subhago bhavati //
SVidhB, 2, 6, 6.1 imam indreti vargaṃ prayuñjānaḥ sarvajanasya priyo bhavati //
SVidhB, 2, 6, 17.1 athāto yaśasyānāṃ tvam indrayaśā asi pavate haryato harir ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno yaśasvī bhavati //
SVidhB, 2, 7, 1.2 rathantaraṃ vāmadevyaṃ śyaitaṃ mahānāmnyo yajñāyajñīyam ity eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 2.1 kas tam indreti dvikaṃ prayuñjāno brahmavarcasvī bhavati /
SVidhB, 2, 7, 3.1 jagṛhmā ta iti ṣaḍvargaṃ prayuñjāno brahmavarcasvī bhavati //
SVidhB, 2, 7, 7.1 sadā vaitat prayuñjīta /
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 3, 1, 2.2 evaṃvrato yad udīrata ā haryatāyeti varga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śrīmān yaśasvī puṣṭimān dhanyo bhavati //
SVidhB, 3, 1, 3.1 girvaṇaḥ pāhi naḥ sutam iti caitat sadā prayuñjīta /
SVidhB, 3, 1, 10.2 evaṃ sadā prayuñjānaḥ sahasraṃ labhate //
SVidhB, 3, 2, 5.1 śrattaṣṭakaṃ prayuñjānaḥ prathamena hiraṇyaṃ labhate dvitīyena dhānyaṃ tṛtīyena paśūn caturthena putrān pañcamena grāmān ṣaṣṭhena yaśaḥ saptamena brahmavarcasam aṣṭamena svargaṃ lokam avāpnoti //
SVidhB, 3, 2, 7.1 vairūpāṣṭakaṃ nityaṃ prayuñjāno lakṣmīṃ juṣate //
SVidhB, 3, 7, 1.1 atha yaḥ kāmayetāmuhyant sarvāṇy ā janitrāṇi parikrāmeyam iti mahe no adya bodhayety etat sadā prayuñjītāntavelāyāṃ caitat smared amuhyant sarvāṇy ā janitrāṇi parikrāmati //
SVidhB, 3, 7, 4.1 ayācitam etena kalpena dvitīyaṃ prayuñjānaḥ pitṝn paśyati //
SVidhB, 3, 7, 6.1 ayācitam etena kalpena dvitīyaṃ prayuñjāno devān paśyati //
SVidhB, 3, 7, 7.1 yad varca iti diśāṃ vrataṃ daśānugānam etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 7, 8.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjīta /
SVidhB, 3, 9, 2.1 dvitīyam etena kalpena prayuñjānaḥ kāmacārī manojavo bhavati //
SVidhB, 3, 9, 4.1 dvitīyam etena kalpena prayuñjāno ye daivās tāṃs tena //
SVidhB, 3, 9, 5.1 māsam upavased ekam ekam ayācitaṃ bhuñjīta mayi varca ity etena kalpena catvāri varṣāṇi prayuñjānas trayāṇāṃ lokānām ādhipatyaṃ gacchati vṛddhāv apy asyaikasya //
Taittirīyabrāhmaṇa
TB, 2, 2, 11, 1.3 taṃ prāyuṅkta /
TB, 2, 2, 11, 1.6 sa daśahotāraṃ prayuñjīta /
TB, 2, 2, 11, 1.10 taṃ prāyuṅkta //
TB, 2, 2, 11, 2.3 sa caturhotāraṃ prayuñjīta /
TB, 2, 2, 11, 2.7 taṃ prāyuṅkta /
TB, 2, 2, 11, 2.10 sa pañcahotāraṃ prayuñjīta //
TB, 2, 2, 11, 3.4 taṃ prāyuṅkta /
TB, 2, 2, 11, 3.7 sa ṣaḍḍhotāraṃ prayuñjīta /
TB, 2, 2, 11, 4.2 taṃ prāyuṅkta /
TB, 2, 2, 11, 4.7 sa saptahotāraṃ prayuñjīta /
Taittirīyasaṃhitā
TS, 1, 7, 6, 66.1 yo vai yajñam prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati //
TS, 2, 2, 6, 5.1 prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati /
TS, 2, 2, 6, 5.3 yam eva prayuṅkte tam bhāgadheyena vimuñcati pratiṣṭhityai /
TS, 5, 5, 3, 2.0 sā vā eṣaitarhi yātayāmnī sā na punaḥ prayujyety āhuḥ //
TS, 5, 5, 3, 4.0 tenaivaināṃ punaḥ prayuṅkte //
TS, 6, 1, 2, 11.0 ākūtyā hi puruṣo yajñam abhi prayuṅkte yajeyeti //
TS, 6, 1, 2, 17.0 vācaiva pṛthivyā yajñam prayuṅkte //
TS, 6, 5, 11, 2.0 yāni parācīnāni prayujyante 'mum eva tair lokam abhijayati //
TS, 6, 5, 11, 4.0 yāni punaḥ prayujyanta imam eva tair lokam abhijayati //
TS, 6, 5, 11, 7.0 yāni parācīnāni prayujyante tāny anv oṣadhayaḥ parābhavanti //
TS, 6, 5, 11, 8.0 yāni punaḥ prayujyante tāny anv oṣadhayaḥ punar ābhavanti //
TS, 6, 5, 11, 10.0 yāni parācīnāni prayujyante tāny anv āraṇyāḥ paśavo 'raṇyam apayanti //
TS, 6, 5, 11, 11.0 yāni punaḥ prayujyante tāny anu grāmyāḥ paśavo grāmam upāvayanti //
Taittirīyāraṇyaka
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
TĀ, 2, 11, 7.0 trīn eva prāyuṅkta bhūr bhuvaḥ svar ity āhaitad vai vācaḥ satyaṃ yad eva vācaḥ satyaṃ tat prāyuṅkta //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 1.0 uttareṇa gārhapatyam agnihotrasthālīṃ sruvam agnihotrahavaṇīṃ ca prakṣālya kūrce prayunakti pālāśīṃ samidhaṃ ca //
VaikhŚS, 3, 6, 2.0 hute sāyam agnihotre vaikaṅkatīm agnihotrahavaṇīṃ kumbhīm upaveṣaṃ śākhāpavitram abhidhānīṃ nidāne dohanaṃ dārupātram ayaspātraṃ vaitāni sāṃnāyyapātrāṇi prakṣālyottareṇa gārhapatyaṃ darbhair antardhāyāvācīnāni prayunakti //
Vaitānasūtra
VaitS, 2, 4, 8.1 phālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta //
Vasiṣṭhadharmasūtra
VasDhS, 22, 10.3 sakṛd ṛtau prayuñjānaḥ punāti daśapūruṣam iti //
VasDhS, 23, 10.1 guruprayuktaś cen mriyeta trīn kṛcchrāṃścared guruḥ //
VasDhS, 26, 15.2 śuddhikāmaḥ prayuñjīta sarvapāpeṣv api sthitaḥ //
VasDhS, 29, 11.1 goprayukte sarvatīrthopasparśanam //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 2.3 manasaspatinā devena vātādyajñaḥ prayujyatām /
VārŚS, 1, 2, 2, 7.1 hute 'gnihotre parisamūhya paristīryottarato gārhapatyasya pātrebhyaḥ saṃstīrya dvaṃdvaṃ sāṃnāyyapātrāṇi prayunakti dohanaṃ nidāne kumbhīṃ śākhāpavitraṃ ca //
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 4, 2.1 uttarataḥ pṛṣṭhyāyāḥ pātrebhyaḥ saṃstīrya dvaṃdvaṃ pātrāṇi prayuṇakti sphyaṃ kapālāny agnihotrahavaṇīṃ śūrpaṃ kṛṣṇājinaṃ śamyām ulūkhalamusalaṃ dṛṣadupalaṃ khādiraṃ sruvaṃ pālāśīṃ juhūm āśvatthīm upabhṛtaṃ vaikaṅkatīṃ dhruvāṃ śamīmayīr vāratnimātrīḥ //
VārŚS, 1, 6, 4, 7.1 paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau //
VārŚS, 1, 7, 2, 12.0 pātrāṇi prayunakti //
VārŚS, 1, 7, 4, 10.1 uttarato vedyāḥ pātrāṇi prayunakti //
VārŚS, 3, 1, 1, 13.0 āgrayaṇasthālīṃ prayujya pañca khādirāṇi vāyavyāni pātrāṇi prayunakti //
VārŚS, 3, 1, 1, 13.0 āgrayaṇasthālīṃ prayujya pañca khādirāṇi vāyavyāni pātrāṇi prayunakti //
VārŚS, 3, 1, 1, 14.0 ṣoḍaśipatrāṃ prayujya saptadaśa khādirāṇi vāyavyāni saptadaśa mārttikān upayāmān //
VārŚS, 3, 2, 1, 27.1 atigrāhyāṇāṃ prayukte 'grāyaṇe pātraprayojanaṃ prātaḥsavane grahaṇaṃ ca māhendram anu homaḥ //
VārŚS, 3, 4, 2, 13.1 upāṃśvantaryāmayoḥ pātre prayujya mahimnoḥ pātre prayunakti sauvarṇarājate //
VārŚS, 3, 4, 2, 13.1 upāṃśvantaryāmayoḥ pātre prayujya mahimnoḥ pātre prayunakti sauvarṇarājate //
VārŚS, 3, 4, 2, 14.1 āgrāyaṇasthālīṃ prayujya prājāpatyādyapātraṃ prayunakti //
VārŚS, 3, 4, 2, 14.1 āgrāyaṇasthālīṃ prayujya prājāpatyādyapātraṃ prayunakti //
Āpastambadharmasūtra
ĀpDhS, 2, 13, 9.1 tad anvīkṣya prayuñjānaḥ sīdaty avaraḥ //
Āpastambagṛhyasūtra
ĀpGS, 1, 16.1 uttareṇāgniṃ darbhān saṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 7, 8, 2.0 yathārthaṃ pātrāṇi prayunakti //
ĀpŚS, 16, 26, 1.2 iha dyumattamaṃ vada jayatām iva dundubhir iti prādeśamātraṃ catuḥsrakty audumbaram ulūkhalam uttare 'ṃse prayunakti //
ĀpŚS, 18, 1, 13.1 pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti //
ĀpŚS, 18, 1, 13.1 pātrasaṃsādanakāle aindram atigrāhyapātraṃ prayujya tatsamīpe pañcaindrāṇy atigrāhyapātrāṇi prayunakti //
ĀpŚS, 18, 1, 15.1 ṣoḍaśipātraṃ prayujya tatsamīpe saptadaśa prājāpatyāṇi somagrahapātrāṇi prayunakti //
ĀpŚS, 18, 1, 15.1 ṣoḍaśipātraṃ prayujya tatsamīpe saptadaśa prājāpatyāṇi somagrahapātrāṇi prayunakti //
ĀpŚS, 18, 1, 17.1 aparasmin khare pratiprasthātā saptadaśopayāmān mṛnmayāni surāgrahapātrāṇi prayunakti //
ĀpŚS, 18, 11, 12.1 pātrasaṃsādanakāle bārhaspatyaṃ caruṃ maitraṃ ca pātraṃ kapālānāṃ sthāne prayunakti //
ĀpŚS, 18, 21, 1.1 śvo bhūte pātrasaṃsādanakāle daśa camasān adhikān prayunakti //
ĀpŚS, 19, 1, 4.1 yathārthaṃ pātrāṇi prayunakti /
ĀpŚS, 19, 1, 17.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti /
ĀpŚS, 19, 6, 6.1 pātrasaṃsādanakāle 'śvibhyāṃ sarasvatyā indrāya sutrāmṇe trīṇi pātrāṇi prayunakti //
ĀpŚS, 19, 15, 14.1 atra pṛthag aprayujya na samasyante //
ĀpŚS, 19, 23, 11.1 pātrasaṃsādanakāle khādiraṃ pātraṃ catuḥsrakti prayunakti /
ĀpŚS, 20, 10, 8.1 atra prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇāṃ prayogam eke samāmananti //
ĀpŚS, 20, 10, 8.1 atra prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇāṃ prayogam eke samāmananti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 3.0 paurṇamāsyāṃ cāturmāsyāni prayuṅkte //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 12.2 ātmanā vā agra ākuvate yajeyeti tamātmana eva prayuṅkte yattanute te asyaite ātmandevate ādhīte bhavata ākūtiśca prayukca //
ŚBM, 4, 5, 5, 2.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 3.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 7.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 8.2 tad vai tat punar yajñe prayujyate /
ŚBM, 4, 5, 5, 8.7 tāni vai tāni punar yajñe prayujyante /
ŚBM, 4, 6, 7, 1.7 saiṣā trayī vidyā saumye 'dhvare prayujyate //
ŚBM, 5, 5, 2, 1.2 tadyatprayujāṃ havirbhiryajata ṛtūnvā etat suṣuvāṇo yuṅkte ta enamṛtavo yuktā vahanty ṛtūnvā prayuktānanucarati tasmātprayujāṃ havirbhiryajate //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 5.2 ṛtavo vā asmānyuktā vahanty ṛtūnvā prayuktānanucarāma iti yadeṣāṃ rājāno rājasūyayājina āsustaddha sma tadabhyāhuḥ //
ŚBM, 6, 3, 1, 8.1 sruvaścātra srukca prayujyete /
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.2 manaso vā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 17.2 cittādvā etadagre karma samabhavat tad evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 18.2 vāco vā etadagre karma samabhavat tām evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 19.2 prajāpatirvai manuḥ sa hīdaṃ sarvam amanuta prajāpatirvā etadagre karmākarottam evaitadetasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
ŚBM, 13, 3, 6, 6.0 dvādaśa brahmaudanānutthāya nirvapati dvādaśabhirveṣṭibhiryajate tadāhuryajñasya vā etadrūpaṃ yadiṣṭayo yadiṣṭibhiryajetopanāmuka enaṃ yajñaḥ syāt pāpīyāṃstu syād yātayāmāni vā etadījānasya chandāṃsi bhavanti tāni kimetāvadāśu prayuñjīta sarvā vai saṃsthite yajñe vāgāpyate sātrāptā yātayāmnī bhavati krūrīkṛteva hi bhavatyaruṣkṛtā vāgvai yajñas tasmānna prayuñjīteti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 5, 11.0 ācārya oṃkāraṃ prayujyāthetaraṃ vācayati sāvitrīṃ bho 3 anubrūhīti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 8, 17.0 sa hāpi śataṃ varṣāṇi jīvati punaḥ punaḥ prayuñjāno jīvaty eva jīvaty eva //
Ṛgveda
ṚV, 5, 47, 1.1 prayuñjatī diva eti bruvāṇā mahī mātā duhitur bodhayantī /
Ṛgvidhāna
ṚgVidh, 1, 2, 1.1 siddhā mantrā vidhinā brāhmaṇasya phalaṃ yacchanti vidhivat prayuktāḥ /
ṚgVidh, 1, 4, 1.1 sarvatraitat prayoktavyam ādāvante ca karmaṇām /
Arthaśāstra
ArthaŚ, 4, 3, 24.1 mūṣikakaraṃ vā prayuñjīta //
ArthaŚ, 14, 1, 1.1 cāturvarṇyarakṣārtham aupaniṣadikam adharmiṣṭheṣu prayuñjīta //
ArthaŚ, 14, 4, 1.1 svapakṣe paraprayuktānāṃ dūṣīviṣagarāṇāṃ pratīkāraḥ //
ArthaŚ, 14, 4, 14.2 amitreṣu prayuñjīta viṣadhūmāmbudūṣaṇān //
Aṣṭādhyāyī
Aṣṭādhyāyī, 8, 2, 101.0 cid iti upamārthe prayujyamāne //
Buddhacarita
BCar, 2, 21.2 mṛgaprayuktān rathakāṃśca haimān ācakrire 'smai suhṛdālayebhyaḥ //
BCar, 2, 45.2 śamātmake cetasi viprasanne prayuktayogasya yathendriyāṇi //
BCar, 3, 17.2 hriyāpragalbhā vinigūhamānā rahaḥprayuktāni vibhūṣaṇāni //
Carakasaṃhitā
Ca, Sū., 1, 69.2 jaṅgamebhyaḥ prayujyante keśā lomāni rocanāḥ //
Ca, Sū., 1, 80.1 ekādaśāvaśiṣṭā yāḥ prayojyāstā virecane /
Ca, Sū., 1, 117.1 virecane prayoktavyaḥ pūtīkastilvakastathā /
Ca, Sū., 2, 8.2 vamanārthaṃ prayuñjīta bhiṣagdehamadūṣayan //
Ca, Sū., 3, 6.2 siddhāḥ paraṃ sarṣapatailayuktāścūrṇapradehā bhiṣajā prayojyāḥ //
Ca, Sū., 3, 7.2 bhagandarārśāṃsyapacīṃ sapāmāṃ hanyuḥ prayuktāstvacirānnarāṇām //
Ca, Sū., 5, 13.1 tacca nityaṃ prayuñjīta svāsthyaṃ yenānuvartate /
Ca, Sū., 5, 17.1 divā tanna prayoktavyaṃ netrayostīkṣṇamañjanam /
Ca, Sū., 5, 68.2 asya mātrāṃ prayuñjīta tailasyārdhapalonmitām //
Ca, Sū., 5, 71.1 prayuñjāno yathākālaṃ yathoktānaśnute guṇān /
Ca, Sū., 13, 28.2 okartuvyādhipuruṣān prayojyā jānatā bhavet //
Ca, Sū., 13, 99.1 snehamagre prayuñjīta tataḥ svedamanantaram /
Ca, Sū., 14, 4.1 snehapūrvaṃ prayuktena svedenāvajite 'nile /
Ca, Sū., 14, 34.1 eta eva ca niryūhāḥ prayojyā jalakoṣṭhake /
Ca, Sū., 15, 5.1 tamuvāca bhagavānātreyaḥ śakyaṃ tathā pratividhātum asmābhir asmadvidhair vāpyagniveśa yathā prativihite sidhyedevauṣadhamekāntena tacca prayogasauṣṭhavamupadeṣṭuṃ yathāvat nahi kaścidasti ya etadevamupadiṣṭamupadhārayitumutsaheta upadhārya vā tathā pratipattuṃ prayoktuṃ vā sūkṣmāṇi hi doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi yānyanucintyamānāni vimalavipulabuddherapi buddhimākulīkuryuḥ kiṃ punaralpabuddheḥ tasmādubhayametadyathāvadupadekṣyāmaḥ samyakprayogaṃ cauṣadhānāṃ vyāpannānāṃ ca vyāpatsādhanāni siddhiṣūttarakālam //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 11.1 pītavantaṃ tu khalvenaṃ muhūrtam anukāṅkṣeta tasya yadā jānīyāt svedaprādurbhāveṇa doṣaṃ pravilayanamāpadyamānaṃ lomaharṣeṇa ca sthānebhyaḥ pracalitaṃ kukṣisamādhmāpanena ca kukṣimanugataṃ hṛllāsāsyasravaṇābhyāmapi cordhvamukhībhūtām athāsmai jānusamam asaṃbādhaṃ suprayuktāstaraṇottarapracchadopadhānaṃ sopāśrayamāsanamupaveṣṭuṃ prayacchet pratigrahāṃścopacārayet lālāṭapratigrahe pārśvopagrahaṇe nābhiprapīḍane pṛṣṭhonmardane cānapatrapaṇīyāḥ suhṛdo 'numatāḥ prayateran //
Ca, Sū., 15, 24.1 yathā prayojyā mātrā yā yadayogasya lakṣaṇam /
Ca, Sū., 16, 30.2 kā vā cikitsā bhagavan kimarthaṃ vā prayujyate //
Ca, Sū., 21, 26.2 bhojanārthaṃ prayojyāni pānam cānu madhūdakam //
Ca, Sū., 23, 11.2 mātrākālaprayuktena saṃtarpaṇasamutthitāḥ //
Ca, Sū., 25, 47.2 tadapekṣyobhayaṃ karma prayojyaṃ siddhimicchatā //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Vim., 1, 17.1 kṣāraḥ punar auṣṇyataikṣṇyalāghavopapannaḥ kledayatyādau paścādviśoṣayati sa pacanadahanabhedanārtham upayujyate so 'tiprayujyamānaḥ keśākṣihṛdayapuṃstvopaghātakaraḥ saṃpadyate /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 94.6 tathā balavati balavadvyādhiparigate svalpabalam auṣadham aparīkṣakaprayuktam asādhakam eva bhavati /
Ca, Śār., 1, 89.1 tamartikālamuddiśya bheṣajaṃ yat prayujyate /
Ca, Śār., 8, 8.1 tatra mantraṃ prayuñjīta /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 10.2 tāṃ paścimenāhatavastrasaṃcaye śvetārṣabhe vāpyajina upaviśed brāhmaṇaprayuktaḥ rājanyaprayuktastu vaiyāghre carmaṇyānaḍuhe vā vaiśyaprayuktastu raurave bāste vā /
Ca, Śār., 8, 19.1 tayoḥ karmaṇā vedoktena vivartanamupadiśyate prāgvyaktībhāvāt prayuktena samyak /
Ca, Cik., 1, 24.2 rasāyanaṃ prayuñjīta tatpravakṣyāmi śodhanam //
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 59.2 bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ //
Ca, Cik., 1, 72.1 asya mātrāṃ prayuñjīta yoparundhyānna bhojanam /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 3.4 tasmādetāndoṣānavekṣamāṇaḥ sarvān yathoktān ahitān apāsyāhāravihārān rasāyanāni prayoktumarhatītyuktvā bhagavān punarvasur ātreya uvāca //
Ca, Cik., 2, 12.2 svarasānāmalābhe tv ayaṃ svarasavidhiś cūrṇānām āḍhakam āḍhakam udakasyāhorātrāsthitaṃ mṛditapūtaṃ svarasavat prayojyam //
Ca, Cik., 2, 13.1 bhallātakāny anupahatāny anāmayāny āpūrṇarasapramāṇavīryāṇi pakvajāmbavaprakāśāni śucau śukre vā māse saṃgṛhya yavapalle māṣapalle vā nidhāpayet tāni caturmāsasthitāni sahasi sahasye vā māse prayoktum ārabheta śītasnigdhamadhuropaskṛtaśarīraḥ /
Ca, Cik., 2, 13.3 tāny ekaikabhallātakotkarṣāpakarṣeṇa daśabhallātakāny ā triṃśataḥ prayojyāni nātaḥ paramutkarṣaḥ /
Ca, Cik., 2, 17.2 bhavantyamṛtakalpāni prayuktāni yathāvidhi //
Ca, Cik., 3, 155.2 tatra tarpaṇamevāgre prayojyaṃ lājasaktubhiḥ //
Ca, Cik., 3, 171.1 paripakveṣu doṣeṣu prayuktaḥ śīghramāvahet /
Ca, Cik., 3, 218.2 prayojyā jvaraśāntyarthamagnisaṃdhukṣaṇāḥ śivāḥ //
Ca, Cik., 3, 255.2 mātrāśitīye nirdiṣṭāḥ prayojyāstā jvareṣvapi //
Ca, Cik., 3, 258.5 etaireva ca śṛtaśītaṃ salilamavagāhapariṣekārthaṃ prayuñjīta //
Ca, Cik., 3, 267.2 tena sukhoṣṇena tailenoṣṇābhiprāyiṇaṃ jvaritamabhyañjyāt tathā śītajvaraḥ praśāmyati etaireva cauṣadhaiḥ ślakṣṇapiṣṭaiḥ sukhoṣṇaiḥ pradehaṃ kārayet etaireva ca śṛtaṃ sukhoṣṇaṃ salilamavagāhanārthaṃ pariṣekārthaṃ ca prayuñjīta śītajvarapraśamārtham //
Ca, Cik., 3, 297.1 prayoktavyā matimatā doṣādīn pravibhajya te /
Ca, Cik., 3, 298.1 tittiriśca mayūraśca prayojyā viṣamajvare /
Ca, Cik., 4, 33.2 śṛtaśītaṃ prayoktavyaṃ tarpaṇārthe saśarkaram //
Ca, Cik., 4, 58.1 virecanaṃ prayuñjīta prabhūtamadhuśarkaram /
Ca, Cik., 4, 84.2 sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā //
Ca, Cik., 4, 94.2 tathā madhūkasya tathāsanasya kṣārāḥ prayojyā vidhinaiva tena //
Ca, Cik., 4, 97.2 kaṣāyayogā ya ihopadiṣṭāste cāvapīḍe bhiṣajā prayojyāḥ /
Ca, Cik., 4, 105.2 raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt //
Ca, Cik., 5, 26.2 prayojyā vātagulmeṣu kaphapittānurakṣiṇā //
Ca, Cik., 5, 55.1 guṭikācūrṇaniryūhāḥ prayojyāḥ kaphagulminām /
Ca, Cik., 5, 60.1 prayojyā mārgaśuddhyarthamariṣṭāḥ kaphagulminām /
Ca, Cik., 5, 81.1 cūrṇametat prayoktavyamannapāneṣvanatyayam /
Ca, Cik., 5, 101.2 prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ //
Ca, Cik., 5, 103.2 prayuktānyāśu sidhyanti tailaṃ hyanilajitparam //
Ca, Cik., 5, 134.1 āhārārthaṃ prayoktavyaṃ pānārthaṃ salilaṃ śṛtam /
Ca, Cik., 5, 151.2 prayojyo miśrakaḥ sneho yoniśūleṣu cādhikam //
Ca, Cik., 5, 152.3 dviguṇaṃ tadvirekārthaṃ prayojyaṃ kaphagulminām //
Ca, Cik., 1, 3, 5.1 prayujya prayatā muktāḥ śramavyādhijarābhayāt /
Ca, Cik., 1, 3, 22.2 bhavetsamāṃ prayuñjāno naro lauharasāyanam //
Ca, Cik., 1, 3, 30.1 maṇḍūkaparṇyāḥ svarasaḥ prayojyaḥ kṣīreṇa yaṣṭīmadhukasya cūrṇam /
Ca, Cik., 1, 3, 30.2 raso guḍūcyāstu samūlapuṣpyāḥ kalkaḥ prayojyaḥ khalu śaṅkhapuṣpyāḥ //
Ca, Cik., 1, 3, 34.1 prayojyā madhurasammiśrā rasāyanaguṇaiṣiṇā /
Ca, Cik., 1, 3, 64.2 āloḍanārthaṃ girijasya śastās te te prayojyāḥ prasamīkṣya kāryam //
Ca, Cik., 1, 3, 65.2 tat kālayogairvidhibhiḥ prayuktaṃ svasthasya corjāṃ vipulāṃ dadāti //
Ca, Cik., 1, 4, 6.0 athendras tadāyurvedāmṛtam ṛṣibhyaḥ saṃkramyovāca etatsarvamanuṣṭheyam ayaṃ ca śivaḥ kālo rasāyanānāṃ divyāścauṣadhayo himavatprabhavāḥ prāptavīryāḥ tadyathā aindrī brāhmī payasyā kṣīrapuṣpī śrāvaṇī mahāśrāvaṇī śatāvarī vidārī jīvantī punarnavā nāgabalā sthirā vacā chattrā aticchatrā medā mahāmedā jīvanīyāścānyāḥ payasā prayuktāḥ ṣaṇmāsāt paramāyurvayaśca taruṇamanāmayatvaṃ svaravarṇasampadam upacayaṃ medhāṃ smṛtimuttamabalam iṣṭāṃścāparān bhāvān āvahanti siddhāḥ //
Ca, Cik., 1, 4, 12.1 paryeṣṭuṃ tāḥ prayoktuṃ vā ye 'samarthāḥ sukhārthinaḥ /
Ca, Cik., 1, 4, 26.2 prayojyam icchadbhiridaṃ yathāvad rasāyanaṃ brāhmamudāravīryam //
Ca, Cik., 1, 4, 35.1 guṇair etaiḥ samuditaiḥ prayuṅkte yo rasāyanam /
Ca, Cik., 2, 1, 51.2 sidhyanti dehe maline prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ //
Ca, Cik., 2, 2, 9.1 tā yathāgni prayuñjānaḥ kṣīramāṃsarasāśanaḥ /
Ca, Cik., 2, 2, 27.2 śarkarāmadhusaṃyuktaṃ prayuñjāno vṛṣāyate //
Ca, Cik., 2, 2, 32.2 aṣṭāv apatyakāmaiste prayojyāḥ pauruṣārthibhiḥ //
Ca, Cik., 2, 3, 7.2 paryāyeṇa prayoktavyamicchatā śukramakṣayam //
Ca, Cik., 2, 3, 19.2 prayuṅkte yaḥ payaścānu nityavegaḥ sa nā bhavet //
Ca, Cik., 2, 4, 9.2 balāpekṣī prayuñjīta śukrāpatyavivardhanān //
Lalitavistara
LalVis, 3, 27.2 teṣāṃ cintāmanaskāraprayuktānāṃ jñānaketudhvajo nāma devaputro 'vaivartiko bodhāya kṛtaniścayo 'sminmahāyāne /
LalVis, 3, 31.2 katamaṃ kulaṃ evaṃguṇasamanvāgataṃ bhaved yāvadvidham anena satpuruṣeṇa nirdiṣṭam teṣāṃ cintāmanaskāraprayuktānāmetadabhūt idaṃ khalvapi śākyakulaṃ ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ ca ramaṇīyaṃ cākīrṇabahujanamanuṣyaṃ ca /
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 155.1 yadāśrauṣaṃ bhīmasenānuyātenāśvatthāmnā paramāstraṃ prayuktam /
MBh, 1, 40, 5.1 tato nṛpe takṣakatejasā hate prayujya sarvāḥ paralokasatkriyāḥ /
MBh, 1, 43, 22.1 avamānaḥ prayukto 'yaṃ tvayā mama bhujaṃgame /
MBh, 1, 56, 5.2 prayujyamānān saṃkleśān kṣāntavanto durātmanām //
MBh, 1, 71, 31.2 tataḥ saṃjīvanīṃ vidyāṃ prayujya kacam āhvayat /
MBh, 1, 84, 2.1 ahaṃ hi pūrvo vayasā bhavadbhyas tenābhivādaṃ bhavatāṃ na prayuñje /
MBh, 1, 123, 6.24 na mānuṣe prayoktavyaṃ brahmaṇo 'straṃ kathaṃcana /
MBh, 1, 123, 6.26 tasmād etat prayoktavyaṃ brāhmam astraṃ sanātanam /
MBh, 1, 123, 75.1 na ca te mānuṣeṣvetat prayoktavyaṃ kathaṃcana /
MBh, 1, 123, 77.2 tadvadhāya prayuñjīthāstadāstram idam āhave //
MBh, 1, 124, 22.4 āśīrbhiśca prayuktābhiḥ sarve saṃhṛṣṭamānasāḥ /
MBh, 1, 131, 2.1 dhṛtarāṣṭraprayuktāstu kecit kuśalamantriṇaḥ /
MBh, 1, 136, 11.2 duryodhanaprayuktena pāpenākṛtabuddhinā /
MBh, 1, 136, 19.32 jayāśiṣaḥ prayujyātha yathāgatam agāddhi saḥ /
MBh, 1, 158, 24.2 bibhīṣikaiṣā gandharva nāstrajñeṣu prayujyate /
MBh, 1, 158, 24.3 astrajñeṣu prayuktaiṣā phenavat pravilīyate //
MBh, 1, 165, 40.6 viśvāmitraprayuktāṃstān vaiṇavena vyamocayat /
MBh, 1, 165, 40.14 vasiṣṭho 'pi mahātejā brahmaśaktiprayuktayā /
MBh, 1, 166, 36.1 yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi /
MBh, 1, 171, 4.2 sthāne roṣaḥ prayuktaḥ syān nṛpaiḥ svargajigīṣubhiḥ //
MBh, 1, 181, 14.1 arjunena prayuktāṃstān bāṇān vegavatastadā /
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 1, 189, 8.1 vaivasvatasyāpi tanur vibhūtā vīryeṇa yuṣmākam uta prayuktā /
MBh, 1, 199, 22.9 āśiṣaśca prayuktvā tu pāñcālīṃ pariṣasvaje /
MBh, 1, 212, 1.361 brāhmaṇāḥ svagṛhaṃ jagmuḥ prayujya paramāśiṣaḥ /
MBh, 1, 213, 2.1 nāvamānaṃ kulasyāsya guḍākeśaḥ prayuktavān /
MBh, 1, 213, 2.2 saṃmāno 'bhyadhikastena prayukto 'yam asaṃśayam //
MBh, 1, 214, 7.2 prayujyamānair vitato vedair iva mahādhvaraḥ //
MBh, 1, 222, 6.2 āśiṣo 'sya prayuñjānā harato mūṣakaṃ bilāt /
MBh, 2, 34, 20.1 na tvayaṃ pārthivendrāṇām avamānaḥ prayujyate /
MBh, 2, 35, 15.2 yaśaḥ śauryaṃ jayaṃ cāsya vijñāyārcāṃ prayujmahe //
MBh, 2, 38, 6.1 yatra kutsā prayoktavyā bhīṣma bālatarair naraiḥ /
MBh, 2, 71, 45.2 sāma vā pāṇḍaveyeṣu prayuṅkṣva yadi manyase //
MBh, 3, 20, 4.1 tvaṃ hi śālvaprayuktena pattriṇābhihato bhṛśam /
MBh, 3, 20, 17.1 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ /
MBh, 3, 36, 30.1 te'pyasmāsu prayuñjīran pracchannān subahūñ janān /
MBh, 3, 38, 9.2 tayā prayuktayā samyag jagat sarvaṃ prakāśate /
MBh, 3, 54, 16.1 vācā ca manasā caiva namaskāraṃ prayujya sā /
MBh, 3, 114, 24.1 ahaṃ ca te svastyayanaṃ prayokṣye yathā tvam enām adhirokṣyase 'dya /
MBh, 3, 130, 2.1 evam āśīḥ prayuktā hi dakṣeṇa yajatā purā /
MBh, 3, 145, 32.3 āśīrvādān prayuñjānāḥ svādhyāyaniratā bhṛśam //
MBh, 3, 149, 31.2 tābhiḥ samyakprayuktābhir lokayātrā vidhīyate //
MBh, 3, 157, 43.2 taiḥ prayuktān mahākāyaiḥ śaktiśūlaparaśvadhān /
MBh, 3, 163, 49.2 na prayojyaṃ bhaved etan mānuṣeṣu kathaṃcana //
MBh, 3, 163, 50.1 pīḍyamānena balavat prayojyaṃ te dhanaṃjaya /
MBh, 3, 164, 26.3 mānuṣeṣu prayokṣyāmi vināstrapratighātanam //
MBh, 3, 167, 6.3 te kṛtā vimukhāḥ sarve matprayuktaiḥ śilāśitaiḥ //
MBh, 3, 170, 27.1 vikṣataṃ cāyasair bāṇair matprayuktair ajihmagaiḥ /
MBh, 3, 172, 7.1 atha prayokṣyamāṇena divyānyastrāṇi tena vai /
MBh, 3, 172, 18.2 naitāni niradhiṣṭhāne prayujyante kadācana //
MBh, 3, 172, 19.1 adhiṣṭhāne na vānārtaḥ prayuñjīta kadācana /
MBh, 3, 180, 26.1 yathā tvam evārhasi teṣu vṛttiṃ prayoktum āryā ca yathaiva kuntī /
MBh, 3, 237, 12.2 amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam //
MBh, 3, 273, 6.2 viśalyayā mahauṣadhyā divyamantraprayuktayā //
MBh, 3, 299, 25.2 prayujyāpṛcchya bharatān yathāsvān svān yayur gṛhān //
MBh, 4, 1, 2.68 prayujyāpṛcchya bharatān yathāsvān prayayur gṛhān /
MBh, 4, 20, 34.3 bhīmaśca tāṃ pariṣvajya mahat sāntvaṃ prayujya ca /
MBh, 4, 24, 5.1 atha vai dhārtarāṣṭreṇa prayuktā ye bahiścarāḥ /
MBh, 4, 51, 5.1 astrāṇāṃ ca balaṃ teṣāṃ mānuṣeṣu prayujyatām /
MBh, 4, 59, 21.3 prayuñjānau mahātmānau samare tau viceratuḥ //
MBh, 5, 10, 11.2 sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha //
MBh, 5, 26, 4.3 kāmābhidhyā svaśarīraṃ dunoti yayā prayukto 'nukaroti duḥkham //
MBh, 5, 32, 12.1 paraprayuktaḥ puruṣo viceṣṭate sūtraprotā dārumayīva yoṣā /
MBh, 5, 32, 25.1 na tveva manye puruṣasya karma saṃvartate suprayuktaṃ yathāvat /
MBh, 5, 34, 6.2 anupāyaprayuktāni mā sma teṣu manaḥ kṛthāḥ //
MBh, 5, 39, 8.3 susūkṣmam api bhūtānām upamardaṃ prayokṣyate //
MBh, 5, 47, 99.1 suparṇapātāśca patanti paścād dṛṣṭvā rathaṃ śvetahayaprayuktam /
MBh, 5, 81, 63.1 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ /
MBh, 5, 84, 5.1 tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane /
MBh, 5, 87, 16.1 teṣu dharmānupūrvīṃ tāṃ prayujya madhusūdanaḥ /
MBh, 5, 92, 43.2 pūjā prayujyatām āśu munīnāṃ bhāvitātmanām //
MBh, 5, 93, 57.2 rāṣṭrāṇi dhanadhānyaṃ ca prayuktaḥ paramopadhiḥ //
MBh, 5, 96, 16.2 anubhāvaprayuktāni surair avajitāni ha //
MBh, 5, 130, 13.2 prayuktā svāminā samyag adharmebhyaśca yacchati //
MBh, 5, 130, 21.2 prayuktavantaḥ pūrvaṃ te yayā carasi medhayā //
MBh, 5, 138, 2.2 kāni sāntvāni govindaḥ sūtaputre prayuktavān //
MBh, 5, 139, 31.2 mantrāstatra bhaviṣyanti prayuktāḥ savyasācinā //
MBh, 5, 139, 41.2 mahārathaprayuktāśca droṇadrauṇipracoditāḥ //
MBh, 5, 148, 7.1 sāma ādau prayuktaṃ me rājan saubhrātram icchatā /
MBh, 5, 181, 11.1 tato 'ham astraṃ vāyavyaṃ jāmadagnye prayuktavān /
MBh, 5, 181, 12.1 tato 'stram aham āgneyam anumantrya prayuktavān /
MBh, 5, 185, 16.2 mayā prayuktaṃ jajvāla yugāntam iva darśayat //
MBh, 5, 186, 2.2 prasvāpaṃ māṃ prayuñjānaṃ nārado vākyam abravīt //
MBh, 5, 192, 10.2 arcāṃ prayuñjānam atho bhāryā vacanam abravīt //
MBh, 5, 195, 13.2 prayuṅkte puruṣavyāghra tad idaṃ mayi vartate //
MBh, 6, BhaGī 3, 36.2 atha kena prayukto 'yaṃ pāpaṃ carati pūruṣaḥ /
MBh, 6, BhaGī 17, 26.1 sadbhāve sādhubhāve ca sadityetatprayujyate /
MBh, 6, 46, 21.2 dhakṣyanti kṣatriyān sarvān prayuktāni punaḥ punaḥ //
MBh, 6, 48, 42.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 6, 57, 17.2 prayuktarathanāgāśvaṃ yotsyamānam aśobhata //
MBh, 6, 86, 51.2 tvaramāṇastato māyāṃ prayoktum upacakrame //
MBh, 6, 90, 44.2 ghaṭotkacaprayukteti nātiṣṭhanta vimohitāḥ /
MBh, 6, 97, 26.1 bahvīstathānyā māyāśca prayuktāstena rakṣasā /
MBh, 6, 103, 28.2 tvatprayukto hyahaṃ rājan kiṃ na kuryāṃ mahāhave //
MBh, 6, 109, 38.2 madrarājaprayuktaṃ ca śaraṃ chittvā mahābalaḥ //
MBh, 6, 116, 43.2 nṛpāśca bahavo rājaṃstāvat saṃdhiḥ prayujyatām //
MBh, 7, 29, 25.2 prāyuṅktāmbhastatastena prāyaśo 'streṇa śoṣitam //
MBh, 7, 78, 23.1 naitad astraṃ mayā śakyaṃ dviḥ prayoktuṃ janārdana /
MBh, 7, 79, 19.1 tat prayuktam ivākāśaṃ śūraiḥ śaṅkhanināditam /
MBh, 7, 86, 5.2 tvatprayuktaḥ punar ahaṃ kiṃ na kuryāṃ mahāhave //
MBh, 7, 86, 6.2 tvatprayukto narendreha kim utaitat sudurbalam //
MBh, 7, 131, 32.1 ghaṭotkacaprayuktena siṃhanādena bhīṣitāḥ /
MBh, 7, 149, 7.2 prayujya karma rakṣoghnaṃ kṣudraiḥ pārthair nipātitaḥ /
MBh, 7, 163, 30.1 yad yad astraṃ sa pārthāya prayuṅkte vijigīṣayā /
MBh, 7, 166, 38.1 kṛśāśvatanayā hyadya matprayuktā mahāmṛdhe /
MBh, 7, 166, 46.1 na tvidaṃ sahasā brahman prayoktavyaṃ kathaṃcana /
MBh, 7, 168, 25.1 tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇabruvam /
MBh, 7, 171, 28.1 eṣa cāstrapratīghātaṃ vāsudevaḥ prayuktavān /
MBh, 7, 171, 30.2 ācāryaputra yadyetad dvir astraṃ na prayujyate /
MBh, 8, 11, 4.1 tataḥ śarasahasreṇa suprayuktena pāṇḍavaḥ /
MBh, 8, 21, 40.2 āśiṣaḥ pāṇḍaveyeṣu prāyujyanta nareśvarāḥ //
MBh, 8, 23, 30.1 na nāma dhuri rājendra prayoktuṃ tvam ihārhasi /
MBh, 8, 49, 66.2 vṛddhaiś ca loke puruṣapravīrais tasyāvamānaṃ kalayā tvaṃ prayuṅkṣva //
MBh, 8, 51, 66.1 yac ca yuṣmāsu pāpaṃ vai dhārtarāṣṭraḥ prayuktavān /
MBh, 8, 61, 5.1 tataḥ smṛtvā bhīmasenas tarasvī sāpatnakaṃ yat prayuktaṃ sutais te /
MBh, 9, 34, 19.3 gokharoṣṭraprayuktaiśca yānaiśca bahubhir vṛtaḥ //
MBh, 10, 12, 8.2 idam astraṃ prayoktavyaṃ mānuṣeṣu viśeṣataḥ //
MBh, 10, 12, 19.1 yacchaknoṣi samudyantuṃ prayoktum api vā raṇe /
MBh, 10, 12, 35.2 prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta //
MBh, 10, 14, 16.3 naitad astraṃ manuṣyeṣu taiḥ prayuktaṃ kathaṃcana //
MBh, 10, 15, 2.2 prayuktam astram astreṇa śāmyatām iti vai mayā //
MBh, 12, 28, 46.1 rasāyanavidaścaiva suprayuktarasāyanāḥ /
MBh, 12, 56, 42.2 na caiva na prayuñjīta saṅgaṃ tu parivarjayet //
MBh, 12, 61, 13.2 mahārtham atyarthatapaḥprayuktaṃ tad ucyamānaṃ hi mayā nibodha //
MBh, 12, 69, 2.1 kathaṃ cāraṃ prayuñjīta varṇān viśvāsayet katham /
MBh, 12, 70, 3.2 prayuktā svāminā samyag adharmebhyaśca yacchati //
MBh, 12, 72, 5.1 dharmakāryāṇi nirvartya maṅgalāni prayujya ca /
MBh, 12, 84, 42.2 tasmai mantraḥ prayoktavyo daṇḍam ādhitsatā nṛpa //
MBh, 12, 137, 22.1 sāntve prayukte nṛpate kṛtavaire na viśvaset /
MBh, 12, 138, 69.2 paraprayuktaṃ tu kathaṃ niśāmayed ato mayoktaṃ bhavato hitārthinā //
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 149, 43.1 samaiḥ samyak prayuktaiśca vacanaiḥ praśrayottaraiḥ /
MBh, 12, 194, 15.1 kṛtsnastu mantro vidhivat prayukto yajñā yathoktāstvatha dakṣiṇāśca /
MBh, 12, 255, 28.1 prayuñjate yāni yajñe sadā prājñā dvijarṣabha /
MBh, 12, 260, 34.2 yasyaitāni prayujyante yathāśakti kṛtānyapi //
MBh, 12, 309, 78.1 prayuktayoḥ karmapathi svakarmaṇoḥ phalaṃ prayoktā labhate yathāvidhi /
MBh, 12, 318, 3.2 sāyakā iva tīkṣṇāgrāḥ prayuktā dṛḍhadhanvibhiḥ //
MBh, 12, 327, 59.2 ebhiḥ samyak prayuktair hi prīyante devatāḥ kṣitau //
MBh, 12, 329, 15.1 tripuravadhārthaṃ dīkṣām abhyupagatasya rudrasyośanasā śiraso jaṭā utkṛtya prayuktāḥ /
MBh, 12, 331, 49.2 havyaṃ kavyaṃ ca satataṃ vidhipūrvaṃ prayuñjate /
MBh, 12, 336, 1.3 vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //
MBh, 12, 336, 41.1 gṛhīto brahmaṇā rājan prayuktaśca yathāvidhi /
MBh, 12, 336, 52.1 dharmajñānena caitena suprayuktena karmaṇā /
MBh, 13, 7, 28.1 yanmantre bhavati vṛthā prayujyamāne yat some bhavati vṛthābhiṣūyamāṇe /
MBh, 13, 17, 146.1 prayuktaḥ śobhano vajra īśānaḥ prabhur avyayaḥ /
MBh, 13, 22, 5.1 jijñāseyaṃ prayuktā me sthirīkartuṃ tavānagha /
MBh, 13, 49, 22.2 katham asya prayoktavyaḥ saṃskāraḥ kasya vā katham /
MBh, 13, 49, 27.2 ātmavad vai prayuñjīran saṃskāraṃ brāhmaṇādayaḥ //
MBh, 13, 54, 32.1 tasyāśiṣaḥ prayujyātha sa munistaṃ narādhipam /
MBh, 13, 59, 9.1 tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa /
MBh, 13, 63, 29.1 goprayuktaṃ dhaniṣṭhāsu yānaṃ dattvā samāhitaḥ /
MBh, 13, 70, 49.2 tīrthāvāptir goprayuktapradāne pāpotsargaḥ kapilāyāḥ pradāne //
MBh, 13, 75, 6.1 āhvānaṃ ca prayuñjīta samaṅge bahuleti ca /
MBh, 13, 95, 17.1 vṛṣādarbhiprayuktā tu kṛtyā vikṛtadarśanā /
MBh, 13, 95, 79.2 vṛṣādarbhiprayuktaiṣā nihatā me tapodhanāḥ //
MBh, 13, 103, 8.2 namaskāraprayuktena tena prīyanti devatāḥ /
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 109, 43.1 cakravākaprayuktena vimānena sa gacchati /
MBh, 13, 109, 49.1 siṃhavyāghraprayuktena vimānena sa gacchati /
MBh, 13, 109, 52.1 divaṃ haṃsaprayuktena vimānena sa gacchati /
MBh, 13, 110, 56.2 jātarūpaprayuktaṃ ca ratnasaṃcayabhūṣitam //
MBh, 13, 110, 79.1 vyāghrasiṃhaprayuktaṃ ca meghasvananināditam /
MBh, 13, 110, 100.1 siṃhavyāghraprayuktaiśca meghasvananināditaiḥ /
MBh, 13, 125, 6.2 sāmaivāsmin prayuyuje na mumoha na vivyathe //
MBh, 13, 133, 49.1 paradāreṣu ye mūḍhāścakṣur duṣṭaṃ prayuñjate /
MBh, 13, 145, 36.1 viprakārān prayuṅkte sma subahūnmama veśmani /
MBh, 14, 31, 9.1 akāryam api yeneha prayuktaḥ sevate naraḥ /
MBh, 14, 49, 22.2 yāyād aśvaprayuktena tathā buddhimatāṃ gatiḥ //
MBh, 14, 80, 9.1 brāhmaṇāḥ kurumukhyasya prayuktā hayasāriṇaḥ /
MBh, 15, 5, 20.3 tavāśiṣaḥ prayuñjāno bhaviṣyāmi vanecaraḥ //
MBh, 15, 44, 50.1 nyāyataḥ śvaśure vṛttiṃ prayujya prayayustataḥ /
Manusmṛti
ManuS, 2, 159.2 vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā //
ManuS, 2, 248.2 prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ //
ManuS, 5, 152.2 prayujyate vivāhe tu pradānaṃ svāmyakāraṇam //
ManuS, 7, 104.2 budhyetāriprayuktāṃ ca māyāṃ nityaṃ susaṃvṛtaḥ //
ManuS, 7, 161.2 kāryaṃ vīkṣya prayuñjīta dvaidhaṃ saṃśrayam eva ca //
ManuS, 8, 49.2 prayuktaṃ sādhayed arthaṃ pañcamena balena ca //
ManuS, 8, 130.2 tadaiṣu sarvam apy etat prayuñjīta catuṣṭayam //
ManuS, 8, 146.2 dhenur uṣṭro vahann aśvo yaś ca damyaḥ prayujyate //
Rāmāyaṇa
Rām, Bā, 4, 2.2 cintayāmāsa ko nv etat prayuñjīyād iti prabhuḥ //
Rām, Bā, 12, 13.1 na cāvajñā prayoktavyā kāmakrodhavaśād api /
Rām, Ay, 7, 21.1 upasthitaṃ prayuñjānas tvayi sāntvam anarthakam /
Rām, Ay, 29, 10.2 rāmalakṣmaṇasītānāṃ prayuyojāśiṣaḥ śivāḥ //
Rām, Ār, 1, 11.2 maṅgalāni prayuñjānāḥ pratyagṛhṇan dṛḍhavratāḥ //
Rām, Ār, 19, 15.1 ebhir bāhuprayuktair naḥ parighaiḥ śūlapaṭṭiśaiḥ /
Rām, Ār, 43, 22.2 mama hetoḥ praticchannaḥ prayukto bharatena vā //
Rām, Ār, 60, 48.1 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ /
Rām, Ki, 8, 33.2 bahuśas tat prayuktāś ca vānarā nihatā mayā //
Rām, Ki, 19, 19.2 yo 'sau rāmaprayuktena śareṇa vinipātitaḥ //
Rām, Ki, 56, 15.1 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ /
Rām, Yu, 10, 7.2 ghorāḥ svārthaprayuktāstu jñātayo no bhayāvahāḥ //
Rām, Yu, 24, 12.2 iyaṃ prayuktā raudreṇa māyā māyāvidā tvayi //
Rām, Yu, 67, 36.2 brāhmam astraṃ prayokṣyāmi vadhārthaṃ sarvarakṣasām //
Rām, Yu, 75, 27.2 suprayuktais tribhir bāṇaiḥ prativivyādha lakṣmaṇam //
Rām, Yu, 76, 14.1 tataḥ śaraśatenaiva suprayuktena vīryavān /
Rām, Yu, 82, 3.2 rāvaṇena prayuktāni rāmeṇākliṣṭakarmaṇā //
Rām, Yu, 82, 36.1 eṣā devaiḥ prayuktā tu kṣud yathā dānavān purā /
Rām, Yu, 87, 32.1 raudracāpaprayuktāṃ tāṃ nīlotpaladalaprabhām /
Rām, Yu, 95, 23.1 tatastābhyāṃ prayuktena śaravarṣeṇa bhāsvatā /
Rām, Utt, 48, 4.2 na hyenāṃ mānuṣīṃ vidmaḥ satkriyāsyāḥ prayujyatām //
Saundarānanda
SaundĀ, 1, 45.1 tadbhūmerabhiyoktṝṇāṃ prayuktān vinivṛttaye /
SaundĀ, 16, 97.3 prayuktā yoge tu dhruvamupalabhante śramaphalaṃ drutaṃ nityaṃ yāntyo girimapi hi bhindanti saritaḥ //
Agnipurāṇa
AgniPur, 12, 5.1 viṣṇuprayuktayā nītā devakījaṭharaṃ purā /
AgniPur, 250, 6.2 samayogavidhiṃ kṛtvā prayuñjīta suśikṣitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 56.1 prayuñjītāhāraṃ vidhiniyamitaṃ kālaḥ sa hi mataḥ //
AHS, Sū., 17, 7.1 anekopāyasaṃtaptaiḥ prayojyo deśakālataḥ /
AHS, Sū., 18, 58.1 snehasvedau prayuñjīta sneham ante balāya ca /
AHS, Sū., 20, 26.2 prayojyo 'kālavarṣe 'pi na tviṣṭo duṣṭapīnase //
AHS, Sū., 22, 24.2 tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu //
AHS, Sū., 23, 9.1 mandagharṣāśrurāge 'kṣṇi prayojyaṃ ghanadūṣike /
AHS, Sū., 23, 12.1 prayujyamānaṃ labhate pratyañjanasamāhvayam /
AHS, Sū., 23, 18.1 vadantyanye tu na divā prayojyaṃ tīkṣṇam añjanam /
AHS, Sū., 24, 13.1 puṭapākaṃ prayuñjīta pūrvokteṣveva yakṣmasu /
AHS, Sū., 27, 8.1 snehapīte prayukteṣu tathā pañcasu karmasu /
AHS, Sū., 29, 75.2 surasādiṃ prayuñjīta tatra dhāvanapūraṇe //
AHS, Sū., 30, 39.3 viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ /
AHS, Śār., 2, 59.1 mūlaiḥ śṛtaṃ prayuñjīta kṣīraṃ māse tathāṣṭame /
AHS, Nidānasthāna, 6, 38.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
AHS, Cikitsitasthāna, 1, 8.2 vamanāni prayuñjīta balakālavibhāgavit //
AHS, Cikitsitasthāna, 1, 40.1 tiktaḥ pitte viśeṣeṇa prayojyaḥ kaṭukaḥ kaphe /
AHS, Cikitsitasthāna, 1, 73.2 odanas taiḥ sruto dvis triḥ prayoktavyo yathāyatham //
AHS, Cikitsitasthāna, 1, 118.2 dīptāgner baddhaśakṛtaḥ prayuñjītānuvāsanam //
AHS, Cikitsitasthāna, 2, 13.2 yathāsvaṃ manthapeyādiḥ prayojyo rakṣatā balam //
AHS, Cikitsitasthāna, 3, 8.2 prayuktaṃ vātarogeṣu pānanāvanavastibhiḥ //
AHS, Cikitsitasthāna, 3, 40.1 pānabhojanaleheṣu prayuktaṃ pittakāsajit /
AHS, Cikitsitasthāna, 3, 157.2 kramaśaḥ prasahās tadvat prayojyāḥ piśitāśinaḥ //
AHS, Cikitsitasthāna, 7, 11.2 yathāyathaṃ prayuñjīta kṛtapānātyayauṣadhaḥ //
AHS, Cikitsitasthāna, 7, 104.1 triphalā vā prayoktavyā saghṛtakṣaudraśarkarā /
AHS, Cikitsitasthāna, 7, 110.1 āśu prayojyaṃ saṃnyāse sutīkṣṇaṃ nasyam añjanam /
AHS, Cikitsitasthāna, 8, 93.2 nirūhaṃ vā prayuñjīta sakṣīraṃ pāñcamūlikam //
AHS, Cikitsitasthāna, 9, 45.1 pānānuvāsanābhyaṅgaprayuktaṃ tailam ekataḥ /
AHS, Cikitsitasthāna, 9, 67.1 ajāpayaḥ prayoktavyaṃ nirāme tena cecchamaḥ /
AHS, Cikitsitasthāna, 9, 70.1 palāśavat prayojyā vā trāyamāṇā viśodhanī /
AHS, Cikitsitasthāna, 9, 98.1 picchāvastiḥ prayoktavyaḥ kṣatakṣīṇabalāvahaḥ /
AHS, Cikitsitasthāna, 10, 78.2 samyakprayuktair dehasya balam agneśca vardhate //
AHS, Cikitsitasthāna, 13, 45.2 prayojyaṃ sukumārāṇām īśvarāṇām sukhātmanām //
AHS, Cikitsitasthāna, 14, 6.2 prayojyā vātaje gulme kaphapittānurakṣiṇaḥ //
AHS, Cikitsitasthāna, 14, 8.2 prayujyamānaiḥ śāmyanti vātapittakaphātmakāḥ //
AHS, Cikitsitasthāna, 14, 29.1 niryūhacūrṇavaṭakāḥ prayojyā ghṛtabheṣajaiḥ /
AHS, Cikitsitasthāna, 14, 38.2 dagdhvā vicūrṇya dadhimastuyutaṃ prayojyaṃ gulmodaraśvayathupāṇḍugudodbhaveṣu //
AHS, Cikitsitasthāna, 15, 84.2 durbalāya prayuñjīta prāṇabhṛt kārabhaṃ payaḥ //
AHS, Cikitsitasthāna, 15, 107.2 prayuñjīta bhiṣak śastram ārtabandhunṛpārthitaḥ //
AHS, Cikitsitasthāna, 16, 57.1 payasā ca prayuñjīta yathādoṣaṃ yathābalam /
AHS, Cikitsitasthāna, 19, 91.2 antar bahiḥ prayuktāḥ kṛmikuṣṭhanudaḥ sagomūtrāḥ //
AHS, Cikitsitasthāna, 21, 63.2 viśeṣeṇa prayoktavyā kevale mātariśvani //
AHS, Cikitsitasthāna, 21, 82.1 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ /
AHS, Kalpasiddhisthāna, 1, 20.1 prayoktavyaṃ jvaraśvāsakāsahidhmādirogiṇām /
AHS, Kalpasiddhisthāna, 5, 22.1 alpe doṣe mṛdau koṣṭhe prayukto vā punaḥ punaḥ /
AHS, Utt., 5, 6.2 abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane //
AHS, Utt., 5, 21.2 dineṣu balihomādīn prayuñjīta cikitsakaḥ //
AHS, Utt., 5, 53.2 yaccoktam iha tat sarvaṃ prayuñjīta parasparam //
AHS, Utt., 6, 25.1 palavṛddhyā prayuñjīta paraṃ mātrā catuḥpalam /
AHS, Utt., 6, 53.1 siddhā kriyā prayojyeyaṃ deśakālādyapekṣayā /
AHS, Utt., 11, 6.1 cūrṇāñjanaṃ prayuñjīta sakṣaudrair vā rasakriyām /
AHS, Utt., 11, 58.2 na hīyate labdhabalā tathāntas tīkṣṇāñjanair dṛk satataṃ prayuktaiḥ //
AHS, Utt., 13, 22.2 cūrṇāñjanaṃ prayuñjīta tat sarvatimirāpaham //
AHS, Utt., 14, 24.2 mukhālepe prayoktavyā rujārāgopaśāntaye //
AHS, Utt., 16, 34.1 tāmraṃ lohe mūtraghṛṣṭaṃ prayuktaṃ netre sarpirdhūpitaṃ vedanāghnam /
AHS, Utt., 16, 44.1 amloṣite prayuñjīta pittābhiṣyandasādhanam /
AHS, Utt., 16, 66.2 tā mrakṣaṇodvartanalepanādīn pādaprayuktānnayane nayanti //
AHS, Utt., 22, 8.2 dhūmanāvanagaṇḍūṣāḥ prayojyāśca kaphacchidaḥ //
AHS, Utt., 22, 73.2 mukhapākeṣu sakṣaudrā prayojyā mukhadhāvanāḥ //
AHS, Utt., 34, 17.1 ayam eva prayojyaḥ syād avapāṭyām api kramaḥ /
AHS, Utt., 36, 75.2 viṣāpahe prayuñjīta tṛtīye 'ñjananāvane //
AHS, Utt., 37, 75.1 viṣaghnaṃ bahudoṣeṣu prayuñjīta viśodhanam /
AHS, Utt., 38, 34.1 tatra sarve yathāvasthaṃ prayojyāḥ syurupakramāḥ /
AHS, Utt., 39, 3.1 pūrve vayasi madhye vā tat prayojyaṃ jitātmanaḥ /
AHS, Utt., 39, 44.2 rasaṃ guḍūcyāḥ sahamūlapuṣpyāḥ kalkaṃ prayuñjīta ca śaṅkhapuṣpyāḥ //
AHS, Utt., 39, 81.2 bhavanty amṛtakalpāni prayuktāni yathāvidhi //
AHS, Utt., 39, 98.1 prayojyā madhusammiśrā rasāyanaguṇaiṣiṇā /
AHS, Utt., 39, 105.1 dhavāśvakarṇāsanabālapattrasārās tathā pippalivat prayojyāḥ /
AHS, Utt., 39, 140.1 saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam /
AHS, Utt., 39, 142.2 tatkālayogair vidhivat prayuktaṃ svasthasya corjāṃ vipulāṃ dadhāti //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 50.2 anapāyam upāyaṃ kaḥ prayuñjītaitam īdṛśam //
BKŚS, 4, 30.1 atha vetrāsanāsīnāṃ prayuktārghādisatkriyām /
BKŚS, 6, 29.1 yāvad yāvaddhi śāstrajñāḥ śāstrārthān na prayuñjate /
BKŚS, 8, 11.2 prātiṣṭhe bandisaṃghātaprayuktajayaghoṣaṇaḥ //
BKŚS, 9, 67.2 śalyaprote ca hariṇe prayuktāḥ kramaśas tataḥ //
BKŚS, 10, 102.2 prayuktaratnapuṣpārgham avocan mām atha striyaḥ //
BKŚS, 10, 142.2 nirdoṣe mayi keneyaṃ prayuktā viṣakanyakā //
BKŚS, 10, 228.2 rājāno 'pi hi sāmādīn krameṇaiva prayuñjate //
BKŚS, 10, 237.2 dhūrtair asmatprayuktais tvaṃ veśam etaṃ praveśitaḥ //
BKŚS, 10, 238.1 tisṛṇāṃ ca prayuktānām abhavad bhavataḥ priyā /
BKŚS, 10, 240.1 nopāyam aparaṃ dṛṣṭvā prayuktaṃ bhartṛdārikā /
BKŚS, 10, 248.1 aprastāvaprayuktā hi yānti niṣphalatāṃ kriyāḥ /
BKŚS, 11, 45.2 mayopāyaḥ prayukto 'sau katham ity avadhīyatām //
BKŚS, 14, 20.2 na nivṛttā yadā devī tadopāyaṃ prayuktavān //
BKŚS, 17, 75.1 vīṇāyāṃ tu prayuktāyāṃ bhagno 'yaṃ no manorathaḥ /
BKŚS, 18, 653.2 prayuktās te nṛpeṇaiva sa ca siddhārthako vaṇik //
BKŚS, 18, 660.1 prayuktārghyādisatkārau kṣaṇaṃ tau gamitaśramau /
BKŚS, 18, 698.2 susatkāraprayuktau tau yathāgatam agacchatām //
BKŚS, 19, 55.2 prayukte mayi ye dāsyau te pānīyam ayācata //
BKŚS, 20, 294.1 saṃbhrāntamatprayuktā ca praviśya paricārikā /
BKŚS, 21, 33.2 prayuṅkte nirghṛṇaḥ śastraṃ ko 'nyaḥ klībatamas tataḥ //
BKŚS, 22, 14.2 tatprayuktātisatkārau yayatuḥ svagṛhān prati //
BKŚS, 22, 65.2 so 'pi śobhanam ity uktvā tam upāyaṃ prayuktavān //
BKŚS, 23, 10.1 yogakṣemaprayuktā hi prāyaḥ sajjanasaṃsadaḥ /
BKŚS, 23, 46.2 na hi prayuñjate prājñāḥ veśād anyatra vaiśikam //
BKŚS, 24, 24.1 tayā tv asya prayuktāśīr asmākaṃ laghuśāsane /
BKŚS, 25, 56.1 jalpantī mukhaśabdaṃ ca prayuñje yadi kevalam /
BKŚS, 25, 66.2 aduṣṭaṃ grahaṇopāyam aham etaṃ prayuktavān //
Daśakumāracarita
DKCar, 2, 1, 49.1 athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata //
DKCar, 2, 2, 240.1 atha matprayukto dhanamitraḥ pārthivaṃ mitho vyajñāpayat deva yeyaṃ gaṇikā kāmamañjarī lobhotkarṣāllobhamañjarīti lokāvakrośapātramāsīt sādya musalolūkhalānyapi nirapekṣaṃ tyajati //
DKCar, 2, 3, 37.1 tāmavocam upasarpaināṃ matprayuktairgandhamālyaiḥ //
DKCar, 2, 3, 216.1 kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām iti //
DKCar, 2, 4, 134.0 tathāsmāsu pratividhāya tiṣṭhatsu rājāpi vijñāpitodanto jātānutāpaḥ pāragrāmikān prayogān prāyaḥ prāyuṅkta //
DKCar, 2, 6, 77.1 pratibuddhaṃ ca sahasā samabhyadhāt ayi durmate śrutamālapitaṃ hatāyāścandrasenāyā jālarandhraniḥsṛtaṃ tacceṣṭāvabodhaprayuktayānayā kubjayā tvaṃ kilābhilaṣito varākyā kandukāvatyā tava kilānujīvinā mayā stheyam tvadvacaḥ kilānatikramatā mayā candrasenā kośadāsāya dāsyate ityuktvā pārśvacaraṃ puruṣamekamālokyākathayat prakṣipainaṃ sāgare iti //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 8, 77.0 ye 'pyupadiśanti evamindriyāṇi jetavyāni evamariṣaḍvargastyājyaḥ sāmādirupāyavargaḥ sveṣu pareṣu cājasraṃ prayojyaḥ saṃdhivigrahacintayaiva neyaḥ kālaḥ svalpo 'pi sukhasyāvakāśo na deyaḥ iti tairapyebhir mantribakair yuṣmattaś cauryārjitaṃ dhanaṃ dāsīgṛheṣveva bhujyate //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Divyāvadāna
Divyāv, 19, 422.1 tena dhūrtapuruṣāḥ prayuktā gacchata jyotiṣkasya gṛhānmaṇīnapaharateti //
Harivaṃśa
HV, 5, 38.2 āśīrvādāḥ prayujyante sūtamāgadhabandibhiḥ //
HV, 11, 22.1 mayā ca tava jijñāsā prayuktaiṣā dṛḍhavrata /
HV, 15, 49.2 prayokṣyāmas tataḥ śuddho daivatāny abhivādya ca //
HV, 15, 51.1 astrāṇi na prayojyāni na praveśyaś ca saṃgaraḥ /
HV, 15, 54.1 tatas taiḥ sa kramaḥ sarvaḥ prayuktaḥ śāstrakovidaiḥ /
HV, 18, 28.2 śuśrūṣām aprayuktvā ca kathaṃ vai gantum arhatha //
Kirātārjunīya
Kir, 3, 44.1 prasahya yo 'smāsu paraiḥ prayuktaḥ smartuṃ na śakyaḥ kim utādhikartum /
Kir, 13, 33.1 upakāra ivāsati prayuktaḥ sthitim aprāpya mṛge gataḥ praṇāśam /
Kir, 13, 36.1 sa prayujya tanaye mahīpater ātmajātisadṛśīṃ kilānatim /
Kir, 14, 7.1 prayujya sāmācaritaṃ vilobhanaṃ bhayaṃ vibhedāya dhiyaḥ pradarśitam /
Kir, 17, 33.2 suhṛtprayuktā iva narmavādāḥ śarā muneḥ prītikarā babhūvuḥ //
Kumārasaṃbhava
KumSaṃ, 1, 21.1 athāvamānena pituḥ prayuktā dakṣasya kanyā bhavapūrvapatnī /
KumSaṃ, 1, 39.2 ārohaṇārthaṃ navayauvanena kāmasya sopānam iva prayuktam //
KumSaṃ, 3, 6.1 adhyāpitasyośanasāpi nītiṃ prayuktarāgapraṇidhir dviṣas te /
KumSaṃ, 5, 32.1 vidhiprayuktāṃ parigṛhya satkriyāṃ pariśramaṃ nāma vinīya ca kṣaṇam /
KumSaṃ, 5, 35.2 ya utpalākṣi pracalair vilocanais tavākṣisādṛśyam iva prayuñjate //
KumSaṃ, 5, 39.1 prayuktasatkāraviśeṣam ātmanā na māṃ paraṃ sampratipattum arhasi /
KumSaṃ, 6, 52.1 vidhiprayuktasatkāraiḥ svayaṃ mārgasya darśakaḥ /
KumSaṃ, 7, 78.1 prayuktapāṇigrahaṇaṃ yad anyad vadhūvaraṃ puṣyati kāntim agryām /
KumSaṃ, 7, 85.1 dhruveṇa bhartrā dhruvadarśanāya prayujyamānā priyadarśanena /
KumSaṃ, 7, 86.1 itthaṃ vidhijñena purohitena prayuktapāṇigrahaṇopacārau /
KumSaṃ, 7, 90.1 dvidhā prayuktena ca vāṅmayena sarasvatī tan mithunaṃ nunāva /
KumSaṃ, 7, 93.2 kāle prayuktā khalu kāryavidbhir vijñāpanā bhartṛṣu siddhim eti //
Kāmasūtra
KāSū, 1, 1, 13.36 prayojyasyopāvartanam /
KāSū, 1, 3, 6.1 asti vyākaraṇam ityavaiyākaraṇā api yājñikā ūhaṃ kratuṣu prayuñjate //
KāSū, 1, 3, 12.1 abhyāsaprayojyāṃśca cātuḥṣaṣṭikān yogān kanyā rahasyekākinyabhyaset //
KāSū, 1, 5, 1.1 kāmaścaturṣu varṇeṣu savarṇataḥ śāstrataścānanyapūrvāyāṃ prayujyamānaḥ putrīyo yaśasyo laukikaśca bhavati //
KāSū, 2, 2, 8.1 saṃmukhāgatāyāṃ prayojyāyām anyāpadeśena gacchato gātreṇa gātrasya sparśanaṃ spṛṣṭakam //
KāSū, 2, 2, 9.1 prayojyaṃ sthitam upaviṣṭaṃ vā vijane kiṃcid gṛhṇatī payodhareṇa vidhyet /
KāSū, 2, 2, 30.2 ādareṇaiva te apyatra prayojyāḥ sāṃprayogikāḥ //
KāSū, 2, 3, 3.1 tāni prathamarate nātivyaktāni viśrabdhikāyāṃ vikalpena ca prayuñjīta /
KāSū, 2, 3, 4.3 rāgavaśād deśapravṛtteśca santi tāni tāni sthānāni na tu sarvajanaprayojyānīti vātsyāyanaḥ //
KāSū, 2, 3, 26.1 ādarśe kuḍye salile vā prayojyāyāśchāyācumbanam ākārapradarśanārtham eva kāryam //
KāSū, 2, 3, 28.1 tathā niśi prekṣaṇake svajanasamāje vā samīpe gatasya prayojyāyā hastāṅgulicumbanaṃ saṃviṣṭasya vā pādāṅgulicumbanam //
KāSū, 2, 4, 13.1 prayojyāyāṃ ca tasyāṅgasaṃvāhane śirasaḥ kaṇḍūyane piṭakabhedane vyākulīkaraṇe bhīṣaṇena prayogaḥ //
KāSū, 2, 5, 40.2 maṇimālāṃ prayuñjīta yaccānyad api lakṣitam //
KāSū, 2, 6, 18.1 saṃpuṭakaprayuktayantreṇaiva dṛḍham ūrū pīḍayed iti pīḍitakam //
KāSū, 2, 7, 8.1 pārāvataparabhṛtahārītaśukamadhukaradātyūhahaṃsakāraṇḍavalāvakavirutāni śītkṛtabhūyiṣṭhāni vikalpaśaḥ prayuñjīta //
KāSū, 2, 7, 25.1 tathānyad api deśasātmyāt prayuktam anyatra na prayuñjīt //
KāSū, 2, 7, 25.1 tathānyad api deśasātmyāt prayuktam anyatra na prayuñjīt //
KāSū, 2, 9, 6.1 tatra karmāṣṭavidhaṃ samuccayaprayojyam /
KāSū, 2, 10, 24.2 tatra pīṭhamardaviṭavidūṣakair nāyakaprayuktair upaśamitaroṣā tair evānunītā taiḥ sahaiva tadbhavanam adhigacchet /
KāSū, 2, 10, 25.3 prayuñjāno varastrīṣu siddhiṃ gacchati nāyakaḥ //
KāSū, 3, 1, 20.1 parasparasukhāsvādā krīḍā yatra prayujyate /
KāSū, 3, 2, 13.1 sarvā eva hi kanyāḥ puruṣeṇa prayujyamānaṃ vacanaṃ viṣahante /
KāSū, 3, 3, 3.8 yatra yatra ca kautukaṃ prayojyāyāstad anu praviśya sādhayet /
KāSū, 3, 3, 3.25 tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
KāSū, 3, 4, 34.2 na hi dṛṣṭabhāvā yoṣito deśe kāle ca prayujyamānā vyāvartanta iti vātsyāyanaḥ /
KāSū, 3, 4, 38.3 prayojyasya sātmyayuktāḥ kathāyogāḥ bālāyām upakrameṣu yathoktam ācaret //
KāSū, 3, 4, 40.1 tatprayuktānāṃ tvabhiyogānām ānulomyena grahaṇam /
KāSū, 3, 4, 41.5 iti prayojyasyopāvartanam //
KāSū, 5, 1, 11.25 patyā prayuktaḥ parīkṣata iti vimarśaḥ /
KāSū, 5, 2, 6.1 darśane cāsyāḥ satataṃ sākāraṃ prekṣaṇaṃ keśasaṃyamanaṃ nakhāchuraṇam ābharaṇaprahlādanam adharaoṣṭhavimardanaṃ tāstāśca līlā vayasyaiḥ saha prekṣamāṇāyās tatsambaddhāḥ parāpadeśinyaśca kathāstyāgopabhogaprakāśanaṃ sakhyur utsaṅganiṣaṇṇasya sāṅgabhaṅgaṃ jṛmbhaṇam ekabhrūkṣepaṇaṃ mandavākyatā tadvākyaśravaṇaṃ tām uddiśya bālenānyajanena vā sahānyopadiṣṭā dvyarthā kathā tasyāṃ svayaṃ manorathāvedanam anyāpadeśena tām evoddiśya bālacumbanam āliṅganaṃ ca jihvayā cāsya tāmbūladānaṃ pradeśinyā hanudeśaghaṭṭanaṃ tat tad yathāyogaṃ yathāvakāśaṃ ca prayoktavyam /
KāSū, 5, 4, 11.2 nāyikayā prayuktāsaṃstutasaṃbhāṣaṇayor api /
KāSū, 5, 5, 4.1 avaśyaṃ tv ācaritavye yogān prayuñjīran //
KāSū, 5, 5, 17.1 ābhīraṃ hi koṭṭarājaṃ parabhavanagataṃ bhrātṛprayukto rajako jaghāna /
KāSū, 5, 5, 21.1 na tv evaitān prayuñjīta rājā lokahite rataḥ /
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 7, 1, 6.1 na prayuñjīta saṃdigdhān na śarīrātyayāvahān /
KāSū, 7, 1, 7.1 tathā yuktān prayuñjīta śiṣṭair api na ninditān /
KāSū, 7, 2, 57.2 nātirāgātmakaḥ kāmī prayuñjānaḥ prasidhyati //
Kātyāyanasmṛti
KātySmṛ, 1, 104.2 tadāsedhaṃ prayuñjīta yāvad āhvānadarśanam //
KātySmṛ, 1, 217.2 saṃbhave tu prayuñjāno daivikīṃ hīyate tataḥ //
KātySmṛ, 1, 251.2 smaraty evaṃ prayuktasya naśyed arthas tv alekhitaḥ //
KātySmṛ, 1, 276.2 tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta //
KātySmṛ, 1, 293.1 prayukte śāntalābhe tu likhitaṃ yo na darśayet /
KātySmṛ, 1, 439.2 ayathoktaprayuktaṃ tu na śaktaṃ tasya sādhane //
KātySmṛ, 1, 509.1 grāhyaṃ syād dviguṇaṃ dravyaṃ prayuktaṃ dhanināṃ sadā /
KātySmṛ, 1, 733.1 tasmin bhogaḥ prayoktavyaḥ sarvasākṣiṣu tiṣṭhati /
KātySmṛ, 1, 763.2 athāvedya prayuktas tu tadgataṃ labhate vyayam //
KātySmṛ, 1, 886.2 prayojyaṃ na vibhajyeta dharmārthaṃ ca bṛhaspatiḥ //
KātySmṛ, 1, 956.1 mitrādiṣu prayuñjīta vāgdaṇḍaṃ dhik tapasvini /
Kāvyādarśa
KāvĀ, 1, 6.1 gaur gauḥ kāmadughā samyak prayuktā smaryate budhaiḥ /
KāvĀ, 1, 60.2 ato naivam anuprāsaṃ dākṣiṇātyāḥ prayuñjate //
KāvĀ, Dvitīyaḥ paricchedaḥ, 108.2 vākyamālā prayukteti tan mālādīpakaṃ matam //
KāvĀ, Dvitīyaḥ paricchedaḥ, 140.2 priyaprayāṇaṃ rundhatyā prayuktam iha raktayā //
Kāvyālaṃkāra
KāvyAl, 1, 37.2 gūḍhaśabdābhidhānaṃ ca kavayo na prayuñjate //
KāvyAl, 1, 44.2 tathā bhavatu bhūmnedaṃ sumedhobhiḥ prayujyate //
KāvyAl, 1, 45.1 gūḍhaśabdābhidhānaṃ ca na prayojyaṃ kathaṃcana /
KāvyAl, 2, 1.2 samāsavanti bhūyāṃsi na padāni prayuñjate //
KāvyAl, 2, 43.2 yathopapatti kṛtibhirupamāsu prayujyate //
KāvyAl, 5, 60.2 iti prayuñjate santaḥ kecidvistarabhīravaḥ //
KāvyAl, 6, 23.2 prayoktuṃ ye na yuktāśca tadviveko'yamucyate //
KāvyAl, 6, 24.1 nāprayuktaṃ prayuñjīta cetaḥsammohakāriṇam /
KāvyAl, 6, 31.1 vṛddhipakṣaṃ prayuñjīta saṃkrame'pi mṛjer yathā /
KāvyAl, 6, 34.1 prayuñjītāvyayībhāvam adantaṃ nāpyapañcami /
KāvyAl, 6, 38.1 pañcarājīti ca yathā prayuñjīta dviguḥ striyām /
KāvyAl, 6, 49.1 ktinnantaṃ ca prayuñjīta saṃgatiḥ saṃhatiryathā /
KāvyAl, 6, 53.1 hitaprakaraṇe ṇaṃ ca sarvaśabdāt prayuñjate /
KāvyAl, 6, 57.1 iniḥ prayuktaḥ prāyeṇa tathā ṭhaṃśca manīṣibhiḥ /
KāvyAl, 6, 59.1 abhyasteṣu prayoktavyam adantaṃ ca videḥ śatuḥ /
Kūrmapurāṇa
KūPur, 1, 2, 97.1 varṇāśramaprayuktena dharmeṇa prītisaṃyutaḥ /
KūPur, 1, 14, 42.1 tato bandhuprayuktena siṃhenaikena līlayā /
KūPur, 2, 14, 15.2 prayuñjīta sadā vācaṃ madhurāṃ hitabhāṣiṇīm //
KūPur, 2, 14, 21.1 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ /
Liṅgapurāṇa
LiPur, 1, 51, 16.2 tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate //
LiPur, 1, 70, 342.2 rakṣāmetāṃ prayuñjīta jale vātha sthale'pi vā //
LiPur, 1, 90, 3.2 kṣaṇamevaṃ prayojyaṃ tu āyuṣyaṃ tu vidhāraṇam //
LiPur, 1, 91, 48.1 pipīlikāgatisparśā prayuktā mūrdhni lakṣyate /
LiPur, 1, 91, 48.2 yathā prayukta oṅkāraḥ pratiniryāti mūrdhani //
LiPur, 1, 91, 52.2 tatprayuktastu yo yogī tasya sālokyamāpnuyāt //
LiPur, 2, 28, 37.2 valayena prayoktavyaṃ kuṇḍalaṃ vāvalaṃbanam //
Matsyapurāṇa
MPur, 25, 36.3 tataḥ saṃjīvanīṃ vidyāṃ prayuktvā kacamāhvayat //
MPur, 116, 25.1 prayuktā ca kesarigaṇaiḥ karivṛndajuṣṭā saṃtānayuktasalilāpi suvarṇayuktā /
MPur, 131, 34.1 śāntayaśca prayujyantāṃ pūjyatāṃ ca maheśvaraḥ /
MPur, 140, 74.2 nāmāvaśeṣaṃ tripuraṃ prajajñe hutāśanāhārabaliprayuktam //
MPur, 151, 9.1 tānyastrāṇi prayuktāni śarīraṃ viviśurhareḥ /
MPur, 153, 186.2 pṛṣatkaiśca rūkṣairvikāraprayuktaṃ cakārānilaṃ līlayaivāsureśaḥ //
MPur, 154, 462.2 prayuñjate giriśayaśovisāriṇaṃ prakīrṇakaṃ bahutaranāgajātayaḥ //
Nāṭyaśāstra
NāṭŚ, 1, 41.2 samāśritaḥ prayogastu prayukto vai mayā dvijāḥ //
NāṭŚ, 1, 46.1 aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte /
NāṭŚ, 1, 55.1 atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām /
NāṭŚ, 1, 100.1 pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca /
NāṭŚ, 1, 100.2 tayorupari bhedastu tato daṇḍaḥ prayujyate //
NāṭŚ, 2, 108.2 sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ //
NāṭŚ, 3, 12.2 jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye //
NāṭŚ, 3, 101.2 yathā hyapaprayogastu prayukto dahati kṣaṇāt //
NāṭŚ, 4, 1.2 ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām //
NāṭŚ, 4, 3.2 mayā prāggrathito vidvansa prayogaḥ prayujyatām //
NāṭŚ, 4, 4.1 tasminsamavakāre tu prayukte devadānavāḥ /
NāṭŚ, 4, 148.1 añcitaścaraṇaścaiva prayojyaḥ karihastake /
NāṭŚ, 4, 164.2 prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet //
NāṭŚ, 6, 64.4 punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 65.2 ebhiścārthaviśeṣairasyābhinayaḥ prayoktavyaḥ //
NāṭŚ, 6, 67.3 tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 8, 8.0 nigamakāle niyamārthaṃ geyasahakṛtaṃ nṛttaṃ prayoktavyam //
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
PABh zu PāśupSūtra, 3, 2, 6.0 tān krāthanādīn sādhako naṭadavasthito raṅgaval laukikānadhijanya nāṭakavad ācārānācarati karoti prayuṅkta ityato'yaṃ vyaktācāraḥ //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 3, 14, 2.0 maṇṭane ca prayukte vaktāro vadantyupahatam asya pādendriyam //
PABh zu PāśupSūtra, 3, 15, 3.0 strījanasamūhasyānuparodhe nātidūre nātisaṃnikarṣe adhidṛṣṭinipāte sthitvaikāṃ rūpayauvanasampannāṃ striyam adhikṛtyālocanasaṃkalpādhyavasāyābhimānādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 15, 4.0 ayuktā cecchāvaloke hi sati keśasaṃyamanādīni kāmaliṅgāni prayoktavyāni //
PABh zu PāśupSūtra, 3, 17, 7.0 āha kiṃ hasitādivad yathāpāṭhakrameṇaiva krāthanādayaḥ prayoktavyāḥ //
PABh zu PāśupSūtra, 3, 19, 11.0 yadā yamaniyameṣu dṛḍho bhūtvā krāthanādīn prayuṅkte tadā kṛtsnatapā bhavati //
PABh zu PāśupSūtra, 3, 26, 1.0 atra nama ityātmaprayukta ityarthaḥ te iti kāraṇāpadeśe //
PABh zu PāśupSūtra, 4, 2, 4.0 sākṛtatvād yasmādayaṃ brāhmaṇastathā prayuṅkte yathā laukikānāṃ dharmasādhanabhāvo na vidyata iti ato gūḍhavrata iti //
PABh zu PāśupSūtra, 4, 4, 9.0 asthānakāladeśakriyāprayogaprayojanāntarāṇi vidhivad vivecya yadā samyaṅ māyayā saṃnādyabhedakrameṇa prayuktāni tadā pihitāni bhavantītyarthaḥ //
PABh zu PāśupSūtra, 4, 5, 11.0 kramavṛttitvāc ca buddhereva prayuṅkte śeṣāṇy akartṛtvenaivāprayuktāni //
PABh zu PāśupSūtra, 4, 12, 5.0 su praśaṃsāyām tayā sukṛtayā samyak prayuktayeti sādhakasādhanaprādhānyam //
Suśrutasaṃhitā
Su, Sū., 1, 27.1 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ //
Su, Sū., 11, 31.2 viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /
Su, Sū., 18, 12.1 na cālepaṃ rātrau prayuñjīta mā bhūcchaityapihitoṣmaṇas tadanirgamād vikārapravṛttir iti //
Su, Sū., 25, 31.2 yadā prayuñjīta bhiṣak kuśastraṃ tadā sa śeṣān kurute vikārān //
Su, Sū., 25, 33.2 mūrkhaprayuktaṃ puruṣaṃ kṣaṇena prāṇair viyuñjyādathavā kathaṃcit //
Su, Sū., 37, 33.2 prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu //
Su, Sū., 38, 76.1 antyaḥ prayuktaḥ kṣīreṇa śīghram eva vināśayet //
Su, Sū., 39, 13.2 bhavedalpabalasyāpi prayuktaṃ vyādhināśanam //
Su, Sū., 44, 11.2 śītaṃ trijātāktamatho vimṛdya yogānurūpā guṭikāḥ prayojyāḥ //
Su, Sū., 44, 79.1 ajñaprayuktaṃ taddhanti viṣavat karmavibhramāt /
Su, Sū., 44, 79.2 vijānatā prayuktaṃ tu mahāntam api saṃcayam //
Su, Sū., 44, 81.2 amlādibhiḥ pūrvavattu prayojyaṃ kolasaṃmitam //
Su, Sū., 45, 113.2 annapānavidhau cāpi prayojyaṃ vātaśāntaye //
Su, Śār., 10, 62.3 yathāsaṃkhyaṃ prayoktavyā garbhasrāve payoyutāḥ //
Su, Cik., 6, 8.2 bhraṣṭagudasya tu vinā yantreṇa kṣārādikarma prayuñjīta /
Su, Cik., 6, 21.2 āsavāś ca prayoktavyā vīkṣya doṣasamucchritam //
Su, Cik., 9, 70.2 sarvathaiva prayuñjīta snānapānāśanādiṣu //
Su, Cik., 14, 19.3 sarvodaribhyaḥ kuśalaiḥ prayojyaṃ kṣīraṃ śṛtaṃ jāṅgalajo raso vā //
Su, Cik., 15, 41.1 nivāte nibhṛtāgāre prayuñjīta yathābalam /
Su, Cik., 16, 4.2 sukhoṣṇo bahalo lepaḥ prayojyo vātavidradhau //
Su, Cik., 16, 5.2 snehāmlasiddho lavaṇaḥ prayojyaścopanāhane //
Su, Cik., 17, 4.2 vātātmake coṣṇagaṇāḥ prayojyāḥ sekeṣu lepeṣu tathā śṛteṣu //
Su, Cik., 17, 7.2 kṣīreṇa piṣṭāḥ saghṛtāḥ suśītā lepāḥ prayojyāstanavaḥ sukhāya //
Su, Cik., 17, 8.2 sugandhikā ceti sukhāya lepaḥ paitte visarpe bhiṣajā prayojyaḥ //
Su, Cik., 17, 21.2 prakṣālane cāpi sasomanimbā niśā prayojyā kuśalena nityam //
Su, Cik., 17, 24.2 prakṣālane cāpi karañjanimbajātyakṣapīlusvarasāḥ prayojyāḥ //
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 17, 39.2 cūrṇīkṛtair atha vimiśritamebhir eva tailaṃ prayuktamacireṇa gatiṃ nihanti //
Su, Cik., 18, 11.2 tilaiḥ sayaṣṭīmadhukair viśodhya sarpiḥ prayojyaṃ madhurair vipakvam //
Su, Cik., 19, 39.2 prakṣālane prayojyāni vaijayantyarkayor api //
Su, Cik., 19, 61.2 prayuñjīta bhiṣak prājñaḥ kālasātmyavibhāgavit //
Su, Cik., 22, 7.2 hṛte rakte prayoktavyamoṣṭhakope kaphātmake //
Su, Cik., 22, 22.2 tataḥ kṣāraṃ prayuñjīta kriyāḥ sarvāśca śītalāḥ //
Su, Cik., 27, 3.2 prayuñjīta bhiṣak prājñaḥ snigdhaśuddhatanoḥ sadā //
Su, Cik., 32, 4.1 tatra tāpasvedaḥ pāṇikāṃsyakandukakapālavālukāvastraiḥ prayujyate śayānasya cāṅgatāpo bahuśaḥ khādirāṅgārair iti //
Su, Cik., 32, 16.2 caturvidho yo 'bhihito dvidhā svedaḥ prayujyate /
Su, Cik., 32, 26.3 mṛdūn svedān prayuñjīta tathā hṛnmuṣkadṛṣṭiṣu //
Su, Cik., 33, 31.1 virecanair yānti narā vināśamajñaprayuktair avirecanīyāḥ //
Su, Cik., 35, 10.1 mṛdurbastiḥ prayoktavyo viśeṣādbālavṛddhayoḥ /
Su, Cik., 35, 10.2 tayostīkṣṇaḥ prayuktastu bastirhiṃsyād balāyuṣī //
Su, Cik., 37, 94.2 tatrāsthāpanamevāśu prayojyaṃ sānuvāsanam //
Su, Cik., 37, 107.2 tadalābhe prayuñjīta galacarma tu pakṣiṇām //
Su, Cik., 38, 42.2 yathādoṣaṃ prayuktā ye hanyurnānāvidhān gadān //
Su, Cik., 38, 99.2 yadecchati tadaivaiṣa prayoktavyo vipaścitā //
Su, Cik., 38, 113.1 ajīrṇe na prayuñjīta divāsvapnaṃ ca varjayet /
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 28.1 tasya pramāṇam aṣṭau bindavaḥ pradeśinīparvadvayaniḥsṛtāḥ prathamā mātrā dvitīyā śuktiḥ tṛtīyā pāṇiśuktiḥ ityetāstisro mātrā yathābalaṃ prayojyāḥ //
Su, Ka., 1, 11.2 mahānase prayuñjīta vaidyaṃ tadvidyapūjitam //
Su, Ka., 5, 10.2 yathā nivāryate kṣipraṃ prayuktair na tathauṣadhaiḥ //
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 5, 74.2 śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ //
Su, Ka., 5, 86.2 ekaśo dvitriśo vāpi prayoktavyo viṣāpahaḥ //
Su, Ka., 8, 73.1 dhūmo hanti prayuktastu śīghraṃ vṛścikajaṃ viṣam /
Su, Utt., 12, 44.2 etat piṣṭaṃ netrapāke 'ñjanārthaṃ kṣaudropetaṃ nirviśaṅkaṃ prayojyam //
Su, Utt., 12, 45.2 kṛtsno vidhiścekṣaṇapākaghātī yathāvidhānaṃ bhiṣajā prayojyaḥ //
Su, Utt., 12, 52.2 praklinnavartmanyapi caita eva yogāḥ prayojyāśca samīkṣya doṣam //
Su, Utt., 17, 11.1 piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyamathavāñjanam /
Su, Utt., 17, 14.2 cūrṇāñjanamidaṃ nityaṃ prayojyaṃ pittaśāntaye //
Su, Utt., 17, 88.1 sukhālepaḥ prayojyo 'yaṃ vedanārāgaśāntaye /
Su, Utt., 17, 92.1 śṛtaṃ seke prayoktavyaṃ rujārāganivāraṇam /
Su, Utt., 18, 21.1 puṭapākaḥ prayoktavyo netreṣu bhiṣajā bhavet /
Su, Utt., 18, 46.1 āścyotane prayoktavyā dvādaśaiva tu ropaṇe /
Su, Utt., 18, 57.1 yathādoṣaṃ prayojyāni tāni rogaviśāradaiḥ /
Su, Utt., 19, 12.2 dattvā vacāmaśanadugdhabhuje prayojyam ūrdhvaṃ tataḥ phalayutaṃ vamanaṃ vidhijñaiḥ //
Su, Utt., 24, 41.1 nasye prayuktamudriktān pratiśyāyān vyapohati /
Su, Utt., 26, 36.1 eṣa eva prayoktavyaḥ śiroroge kaphātmake /
Su, Utt., 29, 3.2 pariṣeke prayoktavyaḥ skandāpasmāraśāntaye //
Su, Utt., 30, 8.2 niṣkuṭe ca prayoktavyaṃ snānamasya yathāvidhi //
Su, Utt., 37, 16.1 narāḥ samyak prayuktaiśca prīṇanti tridiveśvarān /
Su, Utt., 38, 32.2 sarvathā tāṃ prayuñjīta yonivyāpatsu buddhimān /
Su, Utt., 40, 45.2 prayojyā viṃśatiryogāḥ ślokārdhavihitāstvime //
Su, Utt., 42, 110.1 rūkṣaḥ svedaḥ prayojyaḥ syādanyāścoṣṇāḥ kriyā hitāḥ /
Su, Utt., 42, 129.2 virecane prayuñjīta jñātvā doṣabalābalam //
Su, Utt., 44, 24.2 takrānupāno vaṭakaḥ prayuktaḥ kṣiṇoti ghorān api pāṇḍurogān //
Su, Utt., 58, 56.1 etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā /
Su, Utt., 58, 57.2 nārī caitat prayuñjānā yonidoṣāt pramucyate //
Su, Utt., 58, 62.1 sarpiretat prayuñjāno mūtradoṣāt pramucyate /
Su, Utt., 58, 71.2 sarpiretat prayuñjānā strī garbhaṃ labhate 'cirāt //
Su, Utt., 59, 16.2 yathādoṣaṃ prayuñjīta snehādim api ca kramam //
Su, Utt., 60, 54.2 na cācaukṣaṃ prayuñjīta prayogaṃ devatāgrahe //
Su, Utt., 63, 9.2 ādau prayujyamānastu madhuro daśa gacchati /
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 10.1 tadyathā madhurāmlalavaṇaḥ madhurāmlakaṭukaḥ madhurāmlatiktaḥ madhurāmlakaṣāyaḥ madhuralavaṇakaṭukaḥ madhuralavaṇatiktaḥ madhuralavaṇakaṣāyaḥ madhurakaṭukatiktaḥ madhurakaṭukaṣāyaḥ madhuratiktakaṣāyaḥ evameṣāṃ daśānāṃ trikasaṃyogānāmādau madhuraḥ prayujyate amlalavaṇakaṭukaḥ amlalavaṇatiktaḥ amlalavaṇakaṣāyaḥ amlakaṭutiktaḥ amlakaṭukaṣāyaḥ amlatiktakaṣāyaḥ evameṣāṃ ṣaṇṇām ādāvamlaḥ prayujyate lavaṇakaṭutiktaḥ lavaṇakaṭukaṣāyaḥ lavaṇatiktakaṣāyaḥ evameṣāṃ trayāṇāmādau lavaṇaḥ prayujyate kaṭutiktakaṣāyaḥ evamekasyādau kaṭukaḥ prayujyate evamete trikasaṃyogā viṃśatirvyākhyātāḥ //
Su, Utt., 63, 12.1 madhurāmlalavaṇakaṭukaḥ madhurāmlalavaṇatiktaḥ madhurāmlalavaṇakaṣāyaḥ madhurāmlakaṭukatiktaḥ madhurāmlakaṭukaṣāyaḥ madhurāmlatiktakaṣāyaḥ madhuralavaṇakaṭukatiktaḥ madhuralavaṇakaṭukaṣāyaḥ madhuralavaṇatiktakaṣāyaḥ madhurakaṭutiktakaṣāyaḥ evameṣāṃ daśānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktaḥ amlalavaṇakaṭukaṣāyaḥ amlalavaṇatiktakaṣāyaḥ amlakaṭutiktakaṣāyaḥ evameṣāṃ caturṇāmādāvamlo lavaṇakaṭutiktakaṣāyaḥ evamekasyādau lavaṇa evamete catuṣkarasasaṃyogāḥ pañcadaśa kīrtitāḥ //
Su, Utt., 63, 14.1 madhurāmlalavaṇakaṭutiktaḥ madhurāmlalavaṇakaṭukaṣāyaḥ madhurāmlalavaṇatiktakaṣāyaḥ madhurāmlakaṭutiktakaṣāyaḥ madhuralavaṇakaṭutiktakaṣāyaḥ evameṣāṃ pañcānāmādau madhuraḥ prayujyate amlalavaṇakaṭutiktakaṣāyaḥ evamekasyādāvamla evamete ṣaṭ pañcakasaṃyogā vyākhyātāḥ //
Su, Utt., 63, 17.3 doṣabhedatriṣaṣṭyāṃ tu prayoktavyā vicakṣaṇaiḥ //
Su, Utt., 65, 5.2 asadvādiprayuktānāṃ vākyānāṃ pratiṣedhanam /
Su, Utt., 65, 9.4 ityatra tailaṃ siddhaṃ pibediti prathamaṃ vaktavye tṛtīyapāde siddhamiti prayuktam evaṃ dūrasthānām api padānāmekīkaraṇaṃ yogaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 20.2, 1.6 yadyapi loke puruṣaḥ kartā gantetyādi prayujyate tathāpyakartā puruṣaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.20 prayojakavṛddhaśabdasya śravaṇasamanantaraṃ prayojyavṛddhasya pravṛttihetujñānānumānapūrvakatvāc chabdārthasaṃbandhagrahasya svārthasaṃbandhajñānasahakāriṇaśca śabdasyārthapratyāyakatvād anumānānantaraṃ śabdaṃ lakṣayatyāptaśrutir āptavacanaṃ tviti /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 5.2, 3.41 prayujyate caiṣa gavayaśabdo gosadṛśa iti tasyaiva vācaka iti jñānam anumānam eva /
Tantrākhyāyikā
TAkhy, 2, 198.3 kiṃ sadyas sphuṭanaṃ prayuktam urasaḥ sevākṛtām arthinām antas tad yadi varjasāradṛḍhayā nālipyate tṛṣṇayā //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 2, 2, 35.1, 1.0 nityatvenābhivyaktau śabdo'nyena yajñe prayukto nānyena prayujyeta darbhādivad yātayāmatvādidoṣāt //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 6.0 na te ātmani samavāyinī iti cet evametat anyathā tu prayogaḥ indriyāṇi kartṛprayojyāni karaṇatvād vāsyādivaditi //
VaiSūVṛ zu VaiśSū, 3, 2, 13, 2.0 yadi ahaṃśabdaḥ śarīravacanaḥ syāt evaṃ sati tasmin piṇḍe devadattaśabda iva sarvaiḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 1.0 yajñadattaviṣṇumitrayoḥ sambandhinaḥ śarīraviśeṣād yathā dṛṣṭānna tadīye sukhādāvasmadādīnāṃ jāyate jñānaṃ tathaiva na tadīyāhaṅkāro 'smābhiḥ saṃvedyate yato'haṃśabdaḥ prayujyeta //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 3, 2, 14, 2.0 śarīravācakatve tu yathā śarīraṃ dṛṣṭvā tatra devadattaśabdaṃ prayuñjate tadvadimamapi prayuñjīran na tvevam //
VaiSūVṛ zu VaiśSū, 6, 1, 18.1, 1.0 ātmano'dhikaguṇena śatruṇā prāptasyātmana eva ripuprayukto vadho'ṅgīkāryaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 14.0 evametat sarvaṃ dṛṣṭaprayojanatiraskāreṇa prayujyamānaṃ dharmāya sampadyata iti //
VaiSūVṛ zu VaiśSū, 6, 2, 3, 1.0 yadidaṃ caturṇāmāśramiṇāṃ karma tadupadhayā prayujyamānam adharmāyānupadhayā tu dharmāya bhavati /
VaiSūVṛ zu VaiśSū, 7, 2, 16, 1.0 guṇe ca rūpaṃ rasa ityādiṣu prayujyate kriyāyāṃ ca na ca guṇakarmaṇāṃ guṇaiḥ sambandhaḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 18.1, 1.0 arthasaṃyoge sati śabdaḥ asati abhāve nāsti iti na prayujyeta //
VaiSūVṛ zu VaiśSū, 7, 2, 23.1, 2.0 naitat sarvārthānāmākāśena sambandhāt kasminnarthe śabdaḥ prayukta iti sandehādapratipattiḥ syāt //
Viṣṇupurāṇa
ViPur, 1, 1, 13.1 viśvāmitraprayuktena rakṣasā bhakṣito mayā /
ViPur, 1, 15, 12.2 prayuktā kṣobhayāmāsa tam ṛṣiṃ sā śucismitā //
ViPur, 1, 15, 153.2 yasmin prayuktaṃ cakreṇa kṛṣṇasya vitathīkṛtam //
ViPur, 1, 16, 8.2 saṃśoṣako 'nilaś cāsya prayuktaḥ kiṃ mahāsuraiḥ //
ViPur, 1, 16, 9.2 śambaraś cāpi māyānāṃ sahasraṃ kiṃ prayuktavān //
ViPur, 4, 20, 21.1 tad alam etena tu tasmai dīyatām ity ukte tasya mantripravareṇāśmarāviṇā tatrāraṇye tapasvino vedavādavirodhavaktāraḥ prayuktāḥ //
ViPur, 4, 20, 52.1 abhimanyor uttarāyāṃ parikṣīṇeṣu kuruṣv aśvatthāmaprayuktabrahmāstreṇa garbha eva bhasmīkṛto bhagavataḥ sakalasurāsuravanditacaraṇayugalasyātmecchayā kāraṇamānuṣarūpadhāriṇo 'nubhāvāt punar jīvitam avāpya parīkṣij jajñe //
ViPur, 5, 1, 70.2 viṣṇuprayuktā tānnidrā kramādgarbhe nyayojayat //
Viṣṇusmṛti
ViSmṛ, 3, 38.1 śatrumitrodāsīnamadhyameṣu sāmabhedadānadaṇḍān yathārhaṃ yathākālaṃ prayuñjīta //
ViSmṛ, 6, 10.1 dīyamānaṃ prayuktam artham uttamarṇasyāgṛhṇatas tataḥ paraṃ na vardhate //
ViSmṛ, 6, 18.1 prayuktam arthaṃ yathā kathaṃcit sādhayan na rājño vācyaḥ syāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
Yājñavalkyasmṛti
YāSmṛ, 1, 347.2 samyakprayuktāḥ sidhyeyur daṇḍas tv agatikā gatiḥ //
YāSmṛ, 1, 357.1 yathāśāstraṃ prayuktaḥ san sadevāsuramānavam /
YāSmṛ, 2, 44.1 dīyamānaṃ na gṛhṇāti prayuktaṃ yaḥ svakaṃ dhanam /
Abhidhānacintāmaṇi
AbhCint, 2, 248.2 pādā bhaṭṭārako devaḥ prayojyāḥ pūjyanāmataḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 1.2, 28.0 prayuñjīta bhiṣak prājño yathoddiṣṭeṣu karmasu //
Ayurvedarasāyana zu AHS, Sū., 16, 16.1, 6.0 bastyādiprayuktastu kevalatvādekadhā //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 29.1 prayujyamāne mayi tāṃ śuddhāṃ bhāgavatīṃ tanum /
BhāgPur, 1, 10, 32.2 parebhyaḥ śaṅkitaḥ snehāt prāyuṅkta caturaṅgiṇīm //
BhāgPur, 3, 2, 30.1 prayuktān bhojarājena māyinaḥ kāmarūpiṇaḥ /
BhāgPur, 3, 19, 22.2 sudarśanāstraṃ bhagavān prāyuṅkta dayitaṃ tripāt //
BhāgPur, 3, 25, 37.2 hṛtātmano hṛtaprāṇāṃś ca bhaktir anicchato me gatim aṇvīṃ prayuṅkte //
BhāgPur, 4, 8, 58.2 tā mantrahṛdayenaiva prayuñjyān mantramūrtaye //
BhāgPur, 4, 9, 59.1 upajahruḥ prayuñjānā vātsalyād āśiṣaḥ satīḥ /
BhāgPur, 4, 10, 29.1 dhruve prayuktāmasuraistāṃ māyāmatidustarām /
BhāgPur, 4, 18, 3.2 dṛṣṭā yogāḥ prayuktāśca puṃsāṃ śreyaḥprasiddhaye //
BhāgPur, 10, 5, 12.1 tā āśiṣaḥ prayuñjānāściraṃ pāhīti bālake /
BhāgPur, 11, 17, 35.1 sarvāśramaprayukto 'yaṃ niyamaḥ kulanandana /
Bhāratamañjarī
BhāMañj, 1, 723.1 tatprayuktāḥ sabhāmadhye praśaśaṃsustato janāḥ /
BhāMañj, 1, 1330.2 śakraprayuktameghaughairnirmuktaṃ vanamarthaye //
BhāMañj, 7, 585.1 tataḥ prayuktaṃ brahmāstraṃ guruṇā tajjihīrṣayā /
BhāMañj, 7, 779.2 moghīkṛtaṃ kṣaṇenābhūd aprayuktam ivāmbare //
BhāMañj, 7, 782.2 ūce duryodhano drauṇiṃ punarastraṃ prayujyatām //
BhāMañj, 7, 783.1 dviṣprayojyaṃ na divyāstramityuktvā drauṇirākulaḥ /
BhāMañj, 8, 183.1 duryodhanaprayuktānāṃ rādheyaratharakṣiṇām /
BhāMañj, 8, 184.2 prayujyamānamasakṛccicheda śaramaṇḍalam //
BhāMañj, 13, 1600.1 vṛṣādarbhiprayuktā sā yātudhānī bisārthinaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 23.2 añjanādiprayuktaṃ ca divyadṛṣṭipradāyakam //
Garuḍapurāṇa
GarPur, 1, 109, 26.2 tatkadaryaparirakṣitaṃ dhanaṃ corapārthivagṛhe prayujyate //
GarPur, 1, 110, 11.1 sthāneṣveva prayoktavyā bhṛtyāścābharaṇāni ca /
GarPur, 1, 155, 32.2 mriyeta śīghraṃ śīghraṃ ceccikitsā na prayujyate //
Gṛhastharatnākara
GṛRĀ, Gāndharvalakṣaṇa, 12.0 atra kanyāvarayoḥ paraspararāgaprayuktasamayabandhakṛta upagamo gāndharvavivāha iti tātparyam //
Hitopadeśa
Hitop, 2, 62.4 medhāvino nītividhiprayuktāṃ puraḥ sphurantīm iva darśayanti //
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Kathāsaritsāgara
KSS, 1, 3, 41.1 pitṛbhiste prayuktāḥ smaḥ svarṇaṃ dattveti cābruvan /
KSS, 1, 5, 44.1 evaṃ prayuktanītiṃ taṃ prītyāvocamahaṃ tadā /
KSS, 1, 6, 54.2 svarṇaṃ dattvā prayuñjīthā rañjayansāma kiṃcana //
KSS, 2, 5, 141.2 vaṇikputrāḥ śaṭhāstaiśca prayukteyaṃ kutāpasī //
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 3, 50.1 uvāca caitaj jāne 'haṃ devyā yuṣmatprayuktayā /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 4.1 prayojyaprādhānyakartṛtvābhāve ratitantraṃ vidhātum aśakyatvāt //
KādSvīS, 1, 5.1 prayojye narmavyāpāravistāre abhyutthānaviśiṣṭodañjyabhāve sarvāṅgīṇavyāpāropalakṣitaṃ ratitantraṃ kartum adhikārābhāvāt //
Kālikāpurāṇa
KālPur, 55, 22.1 ayameva prayoktavyaḥ sadbhirvetālabhairavau /
KālPur, 55, 32.2 tatprayuktaṃ tu yogajñairādiṣoḍaśacakrakam //
KālPur, 55, 39.2 pūrvajāpaprayuktena naivāṅguṣṭhena bhairava //
KālPur, 55, 46.2 nānyaṃ madhye prayoktavyaṃ putrañjīvādikaṃ ca yat //
KālPur, 55, 47.1 yadyanyat tu prayujyeta mālāyāṃ japakarmaṇi /
Kṛṣiparāśara
KṛṣiPar, 1, 173.2 evaṃ samyak prayuñjānaḥ śasyavṛddhimavāpnuyāt //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 17.2 sarvathā sarvadā yasmāc citprayojyamacetanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 6.1, 17.1 svatantrānyāprayojyatvaṃ karaṇādiprayoktṛtā /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.3 anugṛhya yāti hi vinā daiśikamūrtiṃ prayuktamīśena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 6.0 atha parārthāścakṣurādayaḥ saṃghātatvāt śayanādyaṅgavadityādinā karaṇādīnāṃ kartṛprayojyatvādinā vā anumānenātmā prasādhyate na tadyuktaṃ tasyātmāpalāpinaścārvākān pratyasiddheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 17.2, 3.0 yataḥ adhikāraśca tacchakteḥ pariṇāmāt samāpyate sa ca pariṇāmas tadarhasyāpi vastuno na svato bhavituṃ śaktaḥ sarvaprakāreṇa sarvakālaṃ cācetanasya cetanaprayuktasya tattatkāryadarśanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 23.2, 2.2 sarvathā sarvadā yasmāc citprayojyam acetanam /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 7.5, 29.0 sarvavyādhyuparodhaṃ mithyāprayuktāni sarvavyādhyuparodhaṃ snehādīni darśayannāha snehādīni darśayannāha atra ca sarvavyādhyuparodha jvare sarvavyādhyuparodha tadyathā iti //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 146.0 na ca śabdānumānādibhyaḥ tatpratītau lokasya sarasatā prayuktā pratyakṣādiva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 2.1, 8.0 karmaśabdo loke vyāpāramātre prayujyate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 70.3 kecidgarbhasya saṃskārādgarbhaṃ garbhaṃ prayuñjate //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 326.0 ayamarthaḥ bhikṣāpravartanāvākye varṇakrameṇa ādimadhyāvasāneṣu bhavacchabdaḥ prayojyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 380.3 gurūcchiṣṭaṃ bheṣajārthaṃ prayuñjīta na kāmataḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 407.2 prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātmanaḥ //
Rasahṛdayatantra
RHT, 7, 7.2 saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //
RHT, 19, 4.2 yāvakapathyaṃ tridinaṃ ghṛtasahitaṃ tatprayuñjīta //
RHT, 19, 6.2 śuṇṭhīpippalyor api cūrṇaṃ tridinaṃ prayuñjīta //
RHT, 19, 8.1 akṛtakṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
RHT, 19, 31.1 māsena tu taduddhṛtya jñātvā balaṃ tatprayuñjīta /
RHT, 19, 34.2 kṣetrīkaraṇaḥ paramaḥ prayujyate'pi punarāroṭaḥ //
RHT, 19, 75.2 bījena gaganasattve mākṣikakāntaprayuktena //
Rasamañjarī
RMañj, 2, 32.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RMañj, 2, 50.3 baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //
RMañj, 4, 13.2 prayogeṣu prayuñjīta bhāgamānena tadviṣam //
RMañj, 4, 21.2 kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //
RMañj, 6, 87.2 agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //
RMañj, 9, 15.2 pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām //
Rasaprakāśasudhākara
RPSudh, 3, 43.1 anupāne prayoktavyā triphalākṣaudrasaṃyutā /
RPSudh, 4, 26.2 sarvakārye prayoktavyaṃ sarvasiddhividhāyakam //
RPSudh, 10, 15.2 varṇotkarṣe prayoktavyā varṇamūṣeti kathyate //
Rasaratnasamuccaya
RRS, 2, 41.1 bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā /
RRS, 12, 16.1 gharmodgamo yāvadataḥ paraṃ ca takraudanaṃ pathyamiha prayojyam /
RRS, 12, 89.3 guruprasādam āsādya saṃnipāte prayujyatām //
RRS, 12, 103.1 valladvayaṃ prayuñjīta yatheṣṭaṃ dadhibhojanam /
RRS, 12, 133.2 navajvare prayuñjīta rasaṃ parpaṭikāhvayam //
RRS, 12, 140.2 siddhaḥ kāntaraso hy eṣa prayojyo 'bhinavajvare /
RRS, 13, 85.3 svarabhaṅge kaphe śvāse prayojyaḥ sarvadā rasaḥ //
Rasaratnākara
RRĀ, R.kh., 4, 51.1 baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā /
RRĀ, R.kh., 10, 41.1 saktukādyān prayuñjīta sarvaroge rasāyane /
RRĀ, V.kh., 10, 25.1 garbhadrāvaiḥ prayoktavyaṃ tathā sarvatra sāraṇe /
RRĀ, V.kh., 10, 45.2 krāmaṇārthe prayoktavyaṃ vedhakāle rasasya tu //
RRĀ, V.kh., 17, 19.1 dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam /
Rasendracintāmaṇi
RCint, 3, 99.1 evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /
RCint, 3, 187.1 akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /
RCint, 3, 191.2 kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //
RCint, 6, 67.1 yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /
RCint, 7, 9.2 prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //
RCint, 7, 11.0 etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //
RCint, 7, 19.2 daśaitāni prayujyante na bhaiṣajye rasāyane //
RCint, 7, 22.2 prayogeṣu prayuñjīta bhāgamānena tadviṣam //
RCint, 7, 35.2 kṣīrāśini prayoktavyaṃ rasāyanarate nare //
RCint, 8, 57.1 ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /
RCint, 8, 235.2 āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //
Rasendracūḍāmaṇi
RCūM, 10, 26.2 bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā //
RCūM, 10, 147.2 tattadaucityayogena prayuktairanupānakaiḥ /
Rasendrasārasaṃgraha
RSS, 1, 64.1 bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /
RSS, 1, 368.2 prayogeṣu prayuñjīta bhāgamānena tadvidham //
Rasārṇava
RArṇ, 12, 264.1 varṣamekaṃ prayuñjīta jīvedvarṣāyutaṃ sukhī /
RArṇ, 18, 108.2 varjanīyāḥ prayatnena prayuktāṃstān śṛṇu priye //
RArṇ, 18, 109.1 teṣāṃ yuktiprakārāstu prayuktā yuktidāyakaiḥ /
Rājanighaṇṭu
RājNigh, Śat., 96.3 yuktyā budhaiḥ prayoktavyā jvaradāhavināśanī //
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
RājNigh, Sattvādivarga, 26.2 tato bhiṣak prayuñjīta tadavasthocitāḥ kriyāḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 8.1, 10.0 prayukte ca nasyādikarmaṇi sarva eva na snehyāḥ //
SarvSund zu AHS, Sū., 16, 13.1, 1.0 na kevalaṃ śaradi ghṛtaṃ prayuñjīta yāvad gharme 'pi ghṛtaṃ niśy upayuñjīta //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 16.0 yato jaṭharānalaśaktim anapekṣya snehamātrāḥ prayujyamānā anarthāyaiva //
SarvSund zu AHS, Utt., 39, 3.2, 1.0 tad rasāyanaṃ jitātmanaḥ puruṣasyādye vayasi atibālyātikrāntamātre athavā madhyame vayasi prayojyam //
SarvSund zu AHS, Utt., 39, 14.2, 5.1 bālasya sā prayoktavyā navanītasamanvitā /
SarvSund zu AHS, Utt., 39, 45.2, 1.0 maṇḍūkaparṇīsvarasaṃ prayuñjīta agnibalāpekṣayā //
SarvSund zu AHS, Utt., 39, 45.2, 3.0 tathā guḍūcyā rasaṃ prayuñjīta //
SarvSund zu AHS, Utt., 39, 45.2, 4.0 tathā saha mūlapuṣpābhyāṃ vartate sahamūlapuṣpī tasyāḥ śaṅkhapuṣpyāśca kalkaṃ prayuñjīta //
SarvSund zu AHS, Utt., 39, 62.2, 2.0 vidhinā ca prayukto rasāyanaṃ syāt //
SarvSund zu AHS, Utt., 39, 81.2, 1.1 bhallātakāni tīkṣṇāni suniṣpannāni dahanatulyāni tāni yathāvidhi prayuktānyamṛtatulyāni bhavanti //
SarvSund zu AHS, Utt., 39, 98.1, 1.0 palāśakṣārabhāvitāḥ pippalyaḥ sarpiṣā bharjitā mākṣikānvitās tisraḥ pūrvāhṇe tisro bhuktvā tisro bhojanāgre prayojyāḥ rasāyanaguṇaṃ kāmayamānena //
Skandapurāṇa
SkPur, 4, 29.2 ko 'smānsarveṣu kāryeṣu prayunakti mahāmanāḥ //
SkPur, 20, 47.1 tau tu tasyāśiṣaṃ devau prayuṅkto dharmanityatām /
SkPur, 20, 49.4 prayuktavantau samyaktu nāśiṣaṃ munisattamau //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 1.0 jāgarāparaparyāyo jāgracchabdaḥ śiṣṭaprayuktatvāt //
Ānandakanda
ĀK, 1, 14, 14.2 ete daśavidhāḥ kṣveḍā na prayojyā rasāyane //
ĀK, 1, 14, 46.1 grīṣmavarṣaśaratsvetanna prayojyaṃ kadācana /
ĀK, 1, 15, 585.1 palaṃ palaṃ prayuñjīta māsaṃ syādvyādhivarjitaḥ /
ĀK, 2, 9, 70.2 bhṛṅgavallīti sā proktā prayuktā rasabandhane //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 15.1, 5.0 vaikhānasā iti karmaviśeṣaprayuktā saṃjñā //
ĀVDīp zu Ca, Sū., 12, 5, 1.3 abhyasyamānairiti asakṛtprayuktaiḥ //
ĀVDīp zu Ca, Sū., 26, 28.2, 6.0 yathā pippalyā ārdrāyā madhuro raso vyaktaḥ śuṣkāyāstu pippalyāḥ kaṭukaḥ tena kaṭuka eva rasaḥ pippalyāḥ madhurastvanurasaḥ yastu drākṣādīnām ārdrāvasthāyāṃ śuṣkāvasthāyāṃ ca madhura eva tatra vipratipattirapi nāsti tena tatra madhura eva rasaḥ nityārdraprayojyānāṃ tu kāñjikatakrādīnāmādau vyakto ya upalabhyate rasaḥ anu copalabhyate yaḥ so 'nuraso yuktas tiktatvādiḥ tathā ārdrāvasthāyāṃ śuṣkāvasthāviparīto yaḥ pippalyā iva madhuraḥ so 'nurasa iti //
ĀVDīp zu Ca, Cik., 2, 13.6, 2.0 etacca bhallātakaṃ māsacatuṣṭayasthitaṃ yavapallādau uddhṛtamātraṃ na prayojyaṃ kiṃtu yathokta eva kāle śītaguṇayukte //
ĀVDīp zu Ca, Cik., 2, 3, 7.2, 1.0 paryāyeṇeti pṛthak pṛthak prayoktavyaṃ tena pañcabhirgaṇaiḥ pañca yogā bhavanti //
Śyainikaśāstra
Śyainikaśāstra, 2, 20.2 sa cārthavṛddhyai kāmarddhyai suprayuktaḥ prajāyate //
Śyainikaśāstra, 2, 32.2 na caiva na prayuñjīta saṃgaṃ tu parivarjayet //
Śyainikaśāstra, 3, 60.2 padaprekṣā ca sā proktā dvidhā sāpi prayujyate //
Śyainikaśāstra, 3, 69.1 daṇḍāpi sā tvarthayuktā prayoktavyā śaśādiṣu /
Śyainikaśāstra, 3, 73.2 tadā siṃhādiṣu punaḥ kathaṃ naitatprayujyate //
Śyainikaśāstra, 3, 78.1 ato nṛbhiḥ prayuktānāṃ teṣāṃ pāto'tra kathyate /
Śyainikaśāstra, 5, 50.2 kiṭer api prayoktavyam alpam alpaṃ yathābalam //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 51.1 karṣaṃ karṣaṃ prayoktavyaṃ mardayet triphalāmbubhiḥ /
ŚdhSaṃh, 2, 12, 82.2 vidhireṣa prayojyastu sarvasmin poṭṭalīrase //
ŚdhSaṃh, 2, 12, 113.2 atīsāre prayoktavyā poṭṭalī hemagarbhikā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 14.2 śilājatu prayuñjānaḥ sarvarogaiḥ pramucyate /
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 49.0 mṛgāṅke mṛgāṅkapoṭṭalike hemagarbhe hemagarbhapoṭṭalike mauktikākhye mauktikākhyapoṭṭalike apareṣvapi pañcaratnapoṭṭalikaprabhṛtiṣu eṣa vidhiḥ prayojya iti //
Abhinavacintāmaṇi
ACint, 1, 29.1 śuṣkaṃ navīnaṃ sakaleṣu yojyam dravyaṃ tathārdraṃ dviguṇaṃ prayojyam /
ACint, 1, 38.4 prayoktavyā sadaivārdrā dviguṇā naiva kārayet //
Bhāvaprakāśa
BhPr, 6, 2, 3.1 ke ca varṇā guṇāḥ ke ca kā ca kutra prayujyate /
BhPr, 6, 8, 38.2 kaṇḍūṃ pramehānilasādaśothabhagandarādīnkurutaḥ prayuktau //
BhPr, 7, 3, 164.2 tadā kāryāṇi kurute prayojyaḥ sarvakarmasu //
BhPr, 7, 3, 178.2 tatprayojyaṃ yathāsthānaṃ yathāmātraṃ yathāvidhi //
BhPr, 7, 3, 204.2 hanti vīryyaṃ balaṃ rūpaṃ tasmācchuddhaḥ prayujyate //
BhPr, 7, 3, 213.2 mriyate nātra saṃdehaḥ prayojyaṃ sarvakarmasu //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 4.1, 1.0 prayojyaprādhānye iti //
KādSvīSComm zu KādSvīS, 4.1, 2.0 prayojyasyodañjeḥ prādhānyakartṛtvam abhyutthāne sati sampadyate tadabhāve abhyutthānābhāve nimittāpāye naimittikasyāpy apāya iti nyāyena ratitantraṃ lupyate kutaḥ //
KādSvīSComm zu KādSvīS, 5.1, 1.0 prayojye narmavyāpāravistāre iti //
KādSvīSComm zu KādSvīS, 5.1, 2.0 pūrvasmin sūtre vāhyatantre yat kiṃcid avacchedenādhikārikatvaṃ nirūpitam asmin sūtre tu prayojakasya sākalyena narmapravṛttinimittasyābhāve jāyamāne sati prayojyavyāpāre 'pi atyantābhāvasya vidhānaṃ nirvyavasāyenaiva prāptaṃ bhavati kiṃcid viśeṣavidhānaṃ yatra nopalabhyata iti bhāvaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 50.1 yavadvayaṃ prayoktavyaṃ hemaguñjāṣṭakāvadhi /
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 4.0 yastu cūrṇābhaḥ kṣāraḥ sa pratisāryaḥ maśakādau prayojyaḥ yastu kvāthavat dravarūpaḥ sthitaḥ sa gulmādau peyaḥ ityuktaṃ kṣāradvayam //
Haribhaktivilāsa
HBhVil, 4, 273.1 kṛṣṇamudrāprayuktas tu daivaṃ pitryaṃ karoti yaḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 3, 9.0 añjanti yam iti tasmin mukhyaṃ mahāvīram prayunakti //
KaṭhĀ, 2, 4, 2.0 [... au3 letterausjhjh] mahāvīraṃ gharmyam prayunakti //
KaṭhĀ, 3, 4, 213.0 tapasaivāsya prayunakti //
KaṭhĀ, 3, 4, 215.0 tasmin mukhyaṃ mahāvīraṃ prayunakty anvaham itarau //
KaṭhĀ, 3, 4, 285.0 yadi prayuñjyād ānuṣṭubho 'sīti caturtham piṇḍaṃ kuryāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 1.3 rasahṛdayasuprayuktāṃ ṭīkāmṛjubhāvagāmāptaḥ //
MuA zu RHT, 3, 19.2, 6.0 baddhaṃ dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 3.1 atra śulbaṃ kīdṛśaṃ prayojyaṃ tadāha /
MuA zu RHT, 7, 7.2, 16.0 tathā ca dravyāṇi tryūṣaṇādīni saṃmiśrya ekīkṛtya nivṛtya ca saṃmardya śastrakaṭorikāpuṭe lohamayapātrasaṃpuṭe vyavasthitaṃ saptadināni dhānyagataṃ kasyaciddhānyasya madhyagataṃ sthāpayet kutra bhūtale pṛthivyā āsthāne tato'nantaraṃ tatsiddhaṃ rasajāraṇādikaṃ prati prayojyaṃ etadbiḍarūpaṃ rasajāraṇādiṣu praśastamityarthaḥ //
MuA zu RHT, 13, 4.2, 4.0 punaḥ kānte cumbake'bhivyāpake adhikaraṇe śulbaṃ tāmraṃ tāpyaṃ svarṇamākṣikaṃ yat prayuktam //
MuA zu RHT, 15, 14.2, 2.0 atha drutiyogānantaraṃ rasaḥ sūtaḥ pūrvoktagrāsakramāt yojitakavalakramāt vidhivat śāstroktavidhānena biḍādinā jarate ca punaretāḥ pūrvoktadrutayo rasarājaphaladā bhavanti sūte prayuktāḥ phaladāḥ syurityarthaḥ //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
MuA zu RHT, 19, 4.2, 8.0 tadanu kaṭukarohiṇīsevanānantaraṃ śuddhād ūrdhvaṃ yathā syāt tathā śleṣmāntarecite sati yathā śleṣmaṇo'ntaḥ syāttathā recite sati tridinaparimāṇaṃ yāvakapathyaṃ ghṛtasahitaṃ prayuñjīteti //
MuA zu RHT, 19, 7.2, 4.0 pathyā harītakī saindhavaṃ pratītaṃ dhātrī āmalakaṃ marīcam ūṣaṇaṃ vacā ugragandhā guḍaḥ pratītaḥ viḍaṅgaṃ kṛmighnaṃ rajanī haridrā śuṇṭhīpippalyor apīti śuṇṭhī nāgaraṃ pippalī māgadhī āsāṃ auṣadhīnāṃ cūrṇaṃ tridinaṃ prayuñjīta //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 15.2, 4.0 atra mātrādhamamadhyamajyeṣṭhā dvicatuḥṣaṭpalapramāṇā adhamamadhyamottamabaleṣu prayojyetyarthaḥ //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 33.2, 10.0 dhānyānmāsena māsaikaparimāṇenoddhṛtya bahirnītvā punarapi balaṃ jñātvā prayuñjīta bhoktre dadyāt atha viśeṣaṃ darśayati kāntaṃ vinā abhrakasatvameva kṛtvā prayuñjīta ca punargaganaṃ vinā kāntaṃ kevalaṃ pūrvavidhānena sādhayitvā prayuñjītetyarthaḥ //
MuA zu RHT, 19, 44.2, 5.0 pāne akṣāraṃ jalaṃ miṣṭajalaṃ prayojyaṃ punaḥ yāni kāni miṣṭāni dravyāṇi atrānuktatamāni praśastāni śreṣṭhāni punaḥ caturjātakakarpūrāmodamuditamukhaṃ yathā syāt tathā dravyaṃ peyaṃ pātavyaṃ caturjātakaṃ tvakpatrailānāgakesaraṃ karpūraṃ ghanasāraṃ eṣām āmodena parimalena muditaṃ yanmukhaṃ vāsitamukham ityarthaḥ //
MuA zu RHT, 19, 76.2, 3.0 punar mākṣikakāntaprayuktena tāpyacumbakamilitena bījena rase gaganasattve sārite sati khecarasaṃjñā guṭikā bhavati //
Rasakāmadhenu
RKDh, 1, 1, 42.2 āhartuṃ gandhakādīnāṃ tailam etat prayujyate //
RKDh, 1, 1, 156.2 mṛdaṃgayantramadhunā viśeṣeṇa prayujyate //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 73.2, 1.0 yogoktaphaladāyakaḥ yasmin yoge sa prayojyaḥ tasya phalautkarṣyaprada ityarthaḥ athavā svedanamardanārthaṃ gṛhītakalkadravyāṇām upayoge yat phalaṃ tatphalaprada ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 26.2, 7.0 kiṃtu sarvatra tadarthaṃ nirvāhaṇaśabda eva prayukto dṛśyate //
Rasataraṅgiṇī
RTar, 3, 9.2 prayujyate viśeṣeṇa sattvapātanakarmaṇi //
RTar, 3, 14.2 ḍhālanādau viśeṣeṇa rasajñaiḥ sā prayujyate //
RTar, 3, 18.2 prayujyate mahāmūṣā sthūlamūṣā ca sā smṛtā //
RTar, 3, 23.2 vaṅgādīnāṃ ḍhālanādau viśeṣeṇa prayujyate //
RTar, 4, 46.2 parisrutāmbunirmāṇe viśeṣeṇa prayujyate //
RTar, 4, 52.2 āhartuṃ gandhakādīnāṃ tailametatprayujyate //
RTar, 4, 54.2 rasatantrakriyādakṣaiḥ khalvayantraṃ prayujyate //
RTar, 4, 60.2 tāpyādīnāṃ kuṭṭanārthaṃ yantrametatprayujyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 129.1 teṣu cāsma prayuktā ghaṭamānā vyāyacchamānāḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 2.2 ghorāḥ payodā jagadandhakāraṃ kurvanta īśānavaraprayuktāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 14.2 aśakto dvandvayuddhāya tataḥ sāma prayuktavān /
SkPur (Rkh), Revākhaṇḍa, 95, 12.1 śāṭhyenāpi namaskāraḥ prayuktaḥ śūlapāṇine /
SkPur (Rkh), Revākhaṇḍa, 157, 12.1 śāṭhyenāpi namaskāraṃ prayuñjaṃś cakrapāṇinaḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 26.2 haṃsabarhiprayuktena sevyamāno 'psarogaṇaiḥ //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 55.2 padasya padāntaravyatirekaprayuktānvayānanubhāvakatvam ākāṅkṣā /
Uḍḍāmareśvaratantra
UḍḍT, 1, 23.2 tathaite ca mahāyogāḥ prayuktāḥ śatrukāraṇe //
UḍḍT, 1, 24.2 saṃtuṣṭena prayuktena sidhyanti suvicārataḥ //
UḍḍT, 1, 51.1 mohāya ca prayoktavyaḥ śatrūṇāṃ nāmayogataḥ /
UḍḍT, 1, 54.1 mantram etat prayoktavyaṃ siddhaye siddhikāmyayā /
UḍḍT, 1, 54.2 śatrusainye prayoktavyaṃ rājñaś ca vijayārthinaḥ //
UḍḍT, 1, 56.2 amukte hi prayoktavyaṃ sarvaṃ janaśataṃ haret //
UḍḍT, 1, 67.2 anne pāne mantrayitvā prayuñjīta vidhānataḥ //
UḍḍT, 1, 70.2 sarve caiva prayoktavyāḥ sarvaśatruvināśakāḥ //
UḍḍT, 2, 21.3 imaṃ yogaṃ prayuñjāno vidhipūrveṇa karmaṇā /
UḍḍT, 12, 18.1 prayogās tu prayoktavyāḥ sādhakaiḥ śatrukāraṇe /
Yogaratnākara
YRā, Dh., 260.1 bandhūkapuṣpāruṇamīśajasya bhasma prayojyaṃ ca kilāmayeṣu /
YRā, Dh., 354.2 kuṣṭhanāśe prayuñjīta vaiśyaṃ śūdraṃ tu dhātuṣu //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 11, 5.0 sarvā ṛcaḥ prayujyante 'bhyāvartaṃ stomātiśaṃsanāya //
ŚāṅkhŚS, 15, 12, 8.0 phālgunyāṃ prayujya cāturmāsyāni //