Occurrences

Baudhāyanaśrautasūtra
Āpastambaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kālikāpurāṇa
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Dhanurveda
Kaiyadevanighaṇṭu
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanaśrautasūtra
BaudhŚS, 2, 2, 25.0 śuddho haiva śuciḥ pūto medhyo vipāpmā brahmacārī sahakāripratyaya ā caturthāt karmaṇo 'bhisamīkṣamāṇo vedakarmāṇi prayojayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 3.0 athaikeṣāṃ vaiṣṇavīm āgnāvaiṣṇavīṃ sārasvatīṃ bārhaspatyām iti ca hutvā prayojayet //
Arthaśāstra
ArthaŚ, 2, 10, 53.1 yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam /
ArthaŚ, 2, 12, 18.1 dhātusamutthaṃ tajjātakarmānteṣu prayojayet //
ArthaŚ, 2, 16, 20.1 tataḥ sārapādena sthalavyavahāram adhvanā kṣemeṇa prayojayet //
ArthaŚ, 2, 17, 2.1 dravyavanakarmāntāṃśca prayojayet //
Carakasaṃhitā
Ca, Sū., 2, 10.2 pakvāśayagate doṣe virekārthaṃ prayojayet //
Ca, Sū., 5, 15.1 sauvīramañjanaṃ nityaṃ hitam akṣṇoḥ prayojayet /
Ca, Sū., 7, 48.1 yathākramaṃ yathāyogyamata ūrdhvaṃ prayojayet /
Ca, Sū., 13, 33.2 vikārāñchamayatyeṣā śīghraṃ samyakprayojitā //
Ca, Sū., 13, 91.2 kuṣṭhī śothī pramehī ca snehane na prayojayet //
Ca, Sū., 13, 95.2 yoniśukrapradoṣeṣu sādhayitvā prayojayet //
Ca, Sū., 14, 3.1 ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ /
Ca, Sū., 14, 25.2 pāyasaiḥ kṛśarairmāṃsaiḥ piṇḍasvedaṃ prayojayet //
Ca, Sū., 14, 30.1 ityetāni samutkvāthya nāḍīsvedaṃ prayojayet /
Ca, Sū., 14, 32.2 patrairutkvāthya salilaṃ nāḍīsvedaṃ prayojayet //
Ca, Sū., 14, 33.2 mūtrairamlaiśca sasnehairnāḍīsvedaṃ prayojayet //
Ca, Sū., 15, 23.3 saṃbhārā ye yadarthaṃ ca samānīya prayojayet //
Ca, Sū., 21, 27.2 atisthaulyavināśāya saṃvibhajya prayojayet //
Ca, Sū., 27, 59.1 jīrṇārśograhaṇīdoṣaśoṣārtānāṃ prayojayet /
Ca, Sū., 28, 42.2 śubhāśubhasamutpattau tān parīkṣya prayojayet //
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 8, 127.5 ātyayike punaḥ karmaṇi kāmamṛtuṃ vikalpya kṛtrimaguṇopadhānena yathartuguṇaviparītena bheṣajaṃ saṃyogasaṃskārapramāṇavikalpenopapādya pramāṇavīryasamaṃ kṛtvā tataḥ prayojayeduttamena yatnenāvahitaḥ //
Ca, Śār., 8, 22.1 vyādhīṃścāsyā mṛdumadhuraśiśirasukhasukumāraprāyair auṣadhāhāropacārair upacaret na cāsyā vamanavirecanaśirovirecanāni prayojayet na raktamavasecayet sarvakālaṃ ca nāsthāpanamanuvāsanaṃ vā kuryād anyatrātyayikād vyādheḥ /
Ca, Cik., 1, 52.2 tiṣṭhet saṃmūrchitaṃ tasya mātrāṃ kāle prayojayet //
Ca, Cik., 1, 57.1 rasāyanamidaṃ brāhmamāyuṣkāmaḥ prayojayet /
Ca, Cik., 2, 4.1 āmalakānāṃ subhūmijānāṃ kālajānām anupahatagandhavarṇarasānām āpūrṇasapramāṇavīryāṇāṃ svarasena punarnavākalkapādasamprayuktena sarpiṣaḥ sādhayedāḍhakam ataḥ paraṃ vidārīsvarasena jīvantīkalkasamprayuktena ataḥ paraṃ caturguṇena payasā balātibalākaṣāyeṇa śatāvarīkalkasaṃyuktena anena krameṇaikaikaṃ śatapākaṃ sahasrapākaṃ vā śarkarākṣaudracaturbhāgasamprayuktaṃ sauvarṇe rājate mārttike vā śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayet tadyathoktena vidhinā yathāgni prātaḥ prātaḥ prayojayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 8.0 āmalakacūrṇāḍhakam ekaviṃśatirātram āmalakasvarasaparipītaṃ madhughṛtāḍhakābhyāṃ dvābhyāmekīkṛtam aṣṭabhāgapippalīkaṃ śarkarācūrṇacaturbhāgasamprayuktaṃ ghṛtabhājanasthaṃ prāvṛṣi bhasmarāśau nidadhyāt tadvarṣānte sātmyapathyāśī prayojayet asya prayogād varṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 3, 240.1 prayojayejjvaraharānnirūhān sānuvāsanān /
Ca, Cik., 3, 298.2 pibedvā ṣaṭpalaṃ sarpirabhayāṃ vā prayojayet //
Ca, Cik., 4, 30.2 laṅghanaṃ raktapittādau tarpaṇaṃ vā prayojayet //
Ca, Cik., 4, 42.1 raktapitte hitān vidyādrasāṃsteṣāṃ prayojayet /
Ca, Cik., 5, 25.2 bṛṃhaṇānyannapānāni snigdhoṣṇāni prayojayet //
Ca, Cik., 5, 57.1 baladoṣapramāṇajñaḥ kṣāraṃ gulme prayojayet /
Ca, Cik., 5, 87.2 ajājīṃ cājamodāṃ ca cūrṇaṃ kṛtvā prayojayet //
Ca, Cik., 5, 173.2 gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet //
Ca, Cik., 5, 182.1 prayojayeduttaraṃ vā jīvanīyena sarpiṣā /
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 26.1 sarpiṣaśca palaṃ dadyāttadaikadhyaṃ prayojayet /
Ca, Cik., 1, 3, 32.2 rasāyanaguṇānveṣī samāmekāṃ prayojayet //
Ca, Cik., 1, 3, 42.1 prayojayan samām ekāṃ triphalāyā rasāyanam /
Ca, Cik., 1, 3, 53.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
Ca, Cik., 1, 4, 21.2 mātrāmagnisamāṃ tasya tata ūrdhvaṃ prayojayet //
Ca, Cik., 2, 1, 32.1 palikā gulikāstyānāstā yathāgni prayojayet /
Ca, Cik., 2, 4, 18.2 anupītarasān snigdhānapatyārthī prayojayet //
Ca, Cik., 2, 4, 27.1 mātrāmagnisamāṃ tasya prātaḥ prātaḥ prayojayet /
Ca, Cik., 2, 4, 29.2 śarkarāmadhuyuktaṃ tadapatyārthī prayojayet //
Mahābhārata
MBh, 1, 212, 1.293 divyastrībhiśca sahitāḥ kriyāṃ bhadrāṃ prayojayan /
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 3, 12, 19.2 rakṣoghnair vividhair mantrair dhaumyaḥ samyakprayojitaiḥ /
MBh, 3, 33, 52.2 sāmnaivārthaṃ tato lipset karma cāsmai prayojayet //
MBh, 3, 163, 50.2 astrāṇāṃ pratighāte ca sarvathaiva prayojayeḥ //
MBh, 5, 186, 3.2 te tvāṃ nivārayantyadya prasvāpaṃ mā prayojaya //
MBh, 6, 41, 32.3 anujānīhi māṃ tāta āśiṣaśca prayojaya //
MBh, 7, 16, 46.3 premṇā dṛṣṭaśca bahudhā āśiṣā ca prayojitaḥ //
MBh, 7, 51, 14.1 bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha /
MBh, 7, 166, 47.2 avadhyam api hanyāddhi tasmānnaitat prayojayet //
MBh, 7, 171, 25.1 aśvatthāman punaḥ śīghram astram etat prayojaya /
MBh, 8, 45, 34.2 prāyojayad ameyātmā bhārgavāstraṃ mahābalaḥ //
MBh, 8, 66, 52.2 brahmāstram arjunaś cāpi saṃmantryātha prayojayat //
MBh, 9, 30, 3.1 paśyemāṃ dhārtarāṣṭreṇa māyām apsu prayojitām /
MBh, 9, 30, 7.1 kriyābhyupāyair bahulair māyām apsu prayojya ha /
MBh, 10, 2, 23.1 vṛddhānāṃ vacanaṃ śrutvā yo hyutthānaṃ prayojayet /
MBh, 12, 87, 19.2 cāraiḥ suviditaṃ kṛtvā tataḥ karma prayojayet //
MBh, 12, 101, 22.2 guṇān etān prasaṃkhyāya deśakālau prayojayet //
MBh, 12, 101, 23.2 vijayaṃ labhate nityaṃ senāṃ samyak prayojayan //
MBh, 12, 104, 27.2 kāle prayojayed rājā tasmiṃstasmiṃstadā tadā //
MBh, 12, 104, 41.2 pureṣu nītiṃ vihitāṃ yathāvidhi prayojayanto balavṛtrasūdana //
MBh, 12, 106, 15.1 ārambhāṃścāsya mahato duṣkarāṃstvaṃ prayojaya /
MBh, 12, 119, 15.2 ye bhṛtyāḥ pārthivahitāsteṣāṃ sāntvaṃ prayojayet //
MBh, 12, 142, 15.2 śītārtaśca kṣudhārtaśca pūjām asmai prayojaya //
MBh, 12, 282, 2.2 na vṛttiṃ parato mārgecchuśrūṣāṃ tu prayojayet //
MBh, 12, 328, 49.2 prayojayāmāsa tadā nāma guhyam idaṃ mama //
MBh, 13, 44, 24.1 bandhubhiḥ samanujñāto mantrahomau prayojayet /
MBh, 13, 100, 10.2 tathaiva cānupūrvyeṇa balikarma prayojayet //
MBh, 18, 3, 34.2 māyaiṣā devarājena mahendreṇa prayojitā //
Manusmṛti
ManuS, 3, 112.2 bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //
ManuS, 10, 117.1 brāhmaṇaḥ kṣatriyo vāpi vṛddhiṃ naiva prayojayet /
Rāmāyaṇa
Rām, Yu, 47, 84.1 tathāpi tvāṃ mayā muktaḥ sāyako 'straprayojitaḥ /
Rām, Yu, 55, 78.1 atha dāśarathī rāmo raudram astraṃ prayojayan /
Rām, Yu, 71, 15.1 tena mohayatā nūnam eṣā māyā prayojitā /
Śvetāśvataropaniṣad
ŚvetU, 2, 10.2 mano'nukūle na tu cakṣupīḍane guhānivātāśrayaṇe prayojayet //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 27.1 yathākramaṃ yathāyogam ata ūrdhvaṃ prayojayet /
AHS, Sū., 6, 149.2 lavaṇānāṃ prayoge tu saindhavādi prayojayet //
AHS, Sū., 7, 52.1 āhāraśayanabrahmacaryair yuktyā prayojitaiḥ /
AHS, Sū., 8, 21.1 trividhaṃ trividhe doṣe tat samīkṣya prayojayet /
AHS, Sū., 12, 71.1 tato 'lpam alpavīryaṃ vā guruvyādhau prayojitam /
AHS, Sū., 13, 36.2 prayojayet kriyāṃ prāptāṃ kriyākālaṃ na hāpayet //
AHS, Sū., 20, 13.2 anyatrātyayikād vyādher atha nasyaṃ prayojayet //
AHS, Sū., 21, 21.1 dhūmanetrārpitāṃ pātum agnipluṣṭāṃ prayojayet /
AHS, Sū., 22, 4.2 kalkair yuktaṃ vipakvaṃ vā yathāsparśaṃ prayojayet //
AHS, Sū., 23, 14.2 gurau madhye laghau doṣe tāṃ krameṇa prayojayet //
AHS, Sū., 23, 20.2 kāmam ahnyapi nātyuṣṇe tīkṣṇam akṣṇi prayojayet //
AHS, Sū., 26, 11.2 vrīhivaktraṃ prayojya ca tat sirodarayor vyadhe //
AHS, Śār., 1, 32.2 tailamāṣottarāhārā tatra mantraṃ prayojayet //
AHS, Śār., 1, 37.2 garbhaḥ puṃsavanānyatra pūrvaṃ vyakteḥ prayojayet //
AHS, Cikitsitasthāna, 2, 4.1 deśakālādyavasthāṃ ca raktapitte prayojayet /
AHS, Cikitsitasthāna, 3, 70.2 pittakāsakriyāṃ tatra yathāvasthaṃ prayojayet //
AHS, Cikitsitasthāna, 3, 79.2 rasāyanavidhānena pippalīr vā prayojayet //
AHS, Cikitsitasthāna, 5, 64.1 pīnase 'pi kramam imaṃ vamathau ca prayojayet /
AHS, Cikitsitasthāna, 6, 55.1 prayojayecchilāhvaṃ vā brāhmaṃ vātra rasāyanam /
AHS, Cikitsitasthāna, 8, 13.1 suṣavīsurabhībhyāṃ ca kvātham uṣṇaṃ prayojayet /
AHS, Cikitsitasthāna, 8, 38.2 balakālavikārajño bhiṣak takraṃ prayojayet //
AHS, Cikitsitasthāna, 8, 41.2 takraṃ doṣāgnibalavit trividhaṃ tat prayojayet //
AHS, Cikitsitasthāna, 8, 121.2 sa jayatyulbaṇaṃ raktaṃ mārutaṃ ca prayojitaḥ //
AHS, Cikitsitasthāna, 9, 31.2 surāṃ vā yamake bhṛṣṭāṃ vyañjanārthaṃ prayojayet //
AHS, Cikitsitasthāna, 9, 38.2 yamakasyopari kṣīraṃ dhāroṣṇaṃ vā prayojayet //
AHS, Cikitsitasthāna, 10, 49.2 kumbhe māsaṃ sthitaṃ jātam āsavaṃ taṃ prayojayet //
AHS, Cikitsitasthāna, 12, 4.2 tato 'nubandharakṣārthaṃ śamanāni prayojayet //
AHS, Cikitsitasthāna, 13, 10.1 pānabhojanalepeṣu madhuśigruḥ prayojitaḥ /
AHS, Cikitsitasthāna, 14, 123.1 gulmaśaithilyajananīṃ paktvā mātrāṃ prayojayet /
AHS, Cikitsitasthāna, 14, 126.2 laśunaṃ madirāṃ tīkṣṇāṃ matsyāṃścāsyai prayojayet //
AHS, Cikitsitasthāna, 15, 95.1 plīhābhivṛddhiṃ śamayatyetad āśu prayojitam /
AHS, Cikitsitasthāna, 15, 131.1 prayogāṇāṃ ca sarveṣām anu kṣīraṃ prayojayet /
AHS, Cikitsitasthāna, 16, 14.2 cūrṇitaṃ takramadhvājyakoṣṇāmbhobhiḥ prayojitam //
AHS, Cikitsitasthāna, 20, 2.1 saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya /
AHS, Cikitsitasthāna, 21, 14.2 sukhāmbunā ṣaḍdharaṇaṃ vacādiṃ vā prayojayet //
AHS, Cikitsitasthāna, 21, 80.1 pattrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojitam /
AHS, Kalpasiddhisthāna, 1, 6.1 tataḥ suguptaṃ saṃsthāpya kāryakāle prayojayet /
AHS, Kalpasiddhisthāna, 1, 28.2 pittaśleṣmajvare kṣīraṃ pittodrikte prayojayet //
AHS, Kalpasiddhisthāna, 4, 26.2 siddhavastīn ato vakṣye sarvadā yān prayojayet //
AHS, Kalpasiddhisthāna, 5, 9.1 svabhyaktasvinnagātrasya tatra vartiṃ prayojayet /
AHS, Utt., 1, 8.1 śirasi snehapicunā prāśyaṃ cāsya prayojayet /
AHS, Utt., 1, 14.2 stanyānupānaṃ dvau kālau navanītaṃ prayojayet //
AHS, Utt., 6, 18.1 athānilaja unmāde snehapānaṃ prayojayet /
AHS, Utt., 7, 33.2 tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpam asya prayojayet //
AHS, Utt., 13, 62.1 prasādanaṃ snehanaṃ ca puṭapākaṃ prayojayet /
AHS, Utt., 16, 9.2 śīghram eva jayati prayojitaḥ śigrupallavarasaḥ samākṣikaḥ //
AHS, Utt., 34, 21.2 vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet //
AHS, Utt., 38, 38.2 samantraṃ sauṣadhīratnaṃ snapanaṃ ca prayojayet //
AHS, Utt., 39, 96.2 rasāyanaguṇānveṣī samām ekāṃ prayojayet //
AHS, Utt., 39, 101.1 tadvac ca chāgadugdhena dve sahasre prayojayet /
AHS, Utt., 39, 137.2 yogaṃ yogyaṃ tatas tasya kālāpekṣaṃ prayojayet //
AHS, Utt., 40, 12.1 śuddhakāye yathāśakti vṛṣyayogān prayojayet /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 33.1 lavaṇaṃ prayoge tu saindhavādi prayojayet /
Kāmasūtra
KāSū, 2, 1, 30.1 teṣu tarkād upacārān prayojayed iti vātsyāyanaḥ //
KāSū, 2, 1, 40.2 yo yathā vartate bhāvastaṃ tathaiva prayojayet //
KāSū, 2, 5, 19.1 viśeṣake karṇapūre puṣpāpīḍe tāmbūlapalāśe tamālapattre ceti prayojyāgāmiṣu nakhadaśanacchedyādīnyābhiyogikāni //
KāSū, 2, 6, 48.1 tatsātmyād deśasātmyācca taistair bhāvaiḥ prayojitaiḥ /
KāSū, 2, 9, 18.1 kulaṭāḥ svairiṇyaḥ paricārikāḥ saṃvāhikāścāpyetat prayojayanti //
KāSū, 2, 9, 25.1 sarvam aviśaṅkayā prayojayanti saurasenāḥ //
KāSū, 3, 3, 3.7 yathā prayojyānurajyeta /
KāSū, 3, 4, 31.3 tasmāt tatkālaṃ prayojayitavyā iti prāyovādaḥ //
KāSū, 5, 3, 16.1 ākāreṇātmano bhāvaṃ yā nārī prāk prayojayet /
KāSū, 5, 4, 19.1 svabhāryāṃ vā mūḍhāṃ prayojya tayā saha viśvāsena yojayitvā tayaivākārayet /
KāSū, 5, 5, 13.1 tatra praṇihitā rājadāsī prayojyāyāḥ pūrvasaṃsṛṣṭā tāṃ tatra sambhāṣeta /
KāSū, 5, 5, 14.2 prayojyāyāśca patyur anugrahocitasya dārān nityam antaḥpuram aucityāt praveśayet /
KāSū, 5, 5, 14.4 antaḥpurikā vā prayojyayā saha svaceṭikā saṃpreṣaṇena prītiṃ kuryāt /
KāSū, 5, 5, 14.7 yasmin vā vijñāne prayojyā vikhyātā syāt taddarśanārtham antaḥpurikā sopacāraṃ tām āhvayet /
KāSū, 5, 5, 15.1 anyena vā prayojyāṃ saha saṃsṛṣṭāṃ saṃgrāhya dāsyam upanītāṃ krameṇāntaḥpuraṃ praveśayet /
KāSū, 5, 6, 9.5 dūtyāstvasaṃcāre yatra gṛhītākārāyāḥ prayojyāyā darśanayogastatrāvasthānam /
KāSū, 5, 6, 18.2 te hi bhayena cārthena cānyaṃ prayojayeyustasmāt kāmabhayārthopadhāśuddhān iti goṇikāputraḥ /
KāSū, 6, 1, 14.2 saṃprayogasya cākūtaṃ nijenaiva prayojayet //
KāSū, 6, 5, 3.1 gamye dūtāṃśca prayojayet /
Kātyāyanasmṛti
KātySmṛ, 1, 224.3 daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet //
KātySmṛ, 1, 336.1 arthinābhyarthito yas tu vighātaṃ na prayojayet /
KātySmṛ, 1, 434.2 nṛpadrohe pravṛttānāṃ rājadvāre prayojayet //
Kāvyālaṃkāra
KāvyAl, 1, 58.2 yathā tadvad asādhīyaḥ sādhīyaśca prayojayet //
KāvyAl, 6, 41.1 asantamapi yadvākyaṃ tattathaiva prayojayet /
KāvyAl, 6, 50.1 upāsaneti ca yucaṃ nityam āseḥ prayojayet /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 44.1, 1.6 ubhayatravibhāṣāḥ prayojayanti /
Kūrmapurāṇa
KūPur, 2, 15, 7.2 nopānahau srajaṃ cātha pāduke ca prayojayet //
KūPur, 2, 16, 79.2 apaṇyaṃ kūṭapaṇyaṃ vā vikraye na prayojayet //
Liṅgapurāṇa
LiPur, 1, 70, 344.2 abhyarditānāṃ bālānāṃ rakṣāmetāṃ prayojayet //
LiPur, 2, 28, 36.1 vitānenopari chādya dṛḍhaṃ samyakprayojayet /
Nāṭyaśāstra
NāṭŚ, 1, 40.1 prayojitaṃ putraśataṃ yathābhūmivibhāgaśaḥ /
NāṭŚ, 2, 47.2 evaṃ tu sthāpanaṃ kṛtvā bhittikarma prayojayet //
NāṭŚ, 2, 79.1 evaṃ raṅgaśiraḥ kṛtvā dārukarma prayojayet /
NāṭŚ, 2, 79.2 ūhapratyūhasaṃyuktaḥ nānāśilpaprayojitam //
NāṭŚ, 2, 83.1 evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet /
NāṭŚ, 2, 88.1 samāsu jātaśobhāsu citrakarma prayojayet /
NāṭŚ, 3, 99.2 apūjayitvā raṅgaṃ tu naiva prekṣāṃ prayojayet //
NāṭŚ, 4, 10.2 tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ //
NāṭŚ, 4, 14.1 pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām /
NāṭŚ, 4, 15.2 yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ //
NāṭŚ, 4, 168.1 udvāhitamuraḥ kṛtvā śakaṭāsyaṃ prayojayet /
NāṭŚ, 4, 174.2 prasāryotkṣipya ca karau samapādaṃ prayojayet //
Suśrutasaṃhitā
Su, Sū., 7, 16.2 saṃdhau koṣṭhe dhamanyāṃ ca yathāyogaṃ prayojayet //
Su, Sū., 14, 41.1 askandamāne rudhire saṃdhānāni prayojayet /
Su, Sū., 18, 39.2 yathāvraṇaṃ viditvā tu yogaṃ vaidyaḥ prayojayet //
Su, Sū., 20, 9.2 avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet //
Su, Sū., 35, 48.1 kriyāyāstu guṇālābhe kriyāmanyāṃ prayojayet /
Su, Sū., 38, 82.1 samīkṣya doṣabhedāṃś ca miśrān bhinnān prayojayet /
Su, Sū., 44, 72.2 harītakīvidhānena phalānyevaṃ prayojayet //
Su, Sū., 45, 221.2 mūtraprayogasādhyeṣu gavyaṃ mūtraṃ prayojayet //
Su, Sū., 45, 226.2 tīkṣṇaṃ kṣāre kilāse ca nāgaṃ mūtraṃ prayojayet //
Su, Sū., 46, 439.1 paścātpītaṃ bṛṃhayati tasmād vīkṣya prayojayet /
Su, Cik., 4, 19.1 vamanaṃ hanti nasyaṃ ca kuśalena prayojitam /
Su, Cik., 8, 12.1 rujāsrāvāpahaṃ tatra svedamāśu prayojayet /
Su, Cik., 9, 20.2 abhyantaraṃ māsamimaṃ prayogaṃ prayojayecchvitramatho nihanti //
Su, Cik., 19, 51.1 samyagdagdhaṃ ca vijñāya madhusarpiḥ prayojayet /
Su, Cik., 20, 19.2 pādadāryāṃ sirāṃ viddhvā svedābhyaṅgau prayojayet //
Su, Cik., 20, 30.1 avapīḍaṃ śirobastimabhyaṅgaṃ ca prayojayet /
Su, Cik., 20, 60.1 kapālatutthajaṃ cūrṇaṃ cūrṇakāle prayojayet /
Su, Cik., 21, 11.1 kriyāṃ puṣkarikāyāṃ tu śītāṃ sarvāṃ prayojayet /
Su, Cik., 26, 38.2 vājīkaraṇahetor hi tasmāt tattu prayojayet //
Su, Cik., 31, 10.2 kalkakvāthāvanirdeśe gaṇāttasmāt prayojayet //
Su, Cik., 36, 31.2 anuṣṇo 'lpauṣadho hīno bastirnaiti prayojitaḥ //
Su, Cik., 36, 36.1 atitīkṣṇo 'tilavaṇo rūkṣo bastiḥ prayojitaḥ /
Su, Cik., 37, 54.2 jvaraṃ vidagdhabhuktasya kuryāt snehaḥ prayojitaḥ //
Su, Cik., 37, 55.2 madaṃ mūrcchāṃ ca janayed dvidhā snehaḥ prayojitaḥ //
Su, Cik., 37, 72.2 janayedbalavarṇau ca tṛtīyastu prayojitaḥ //
Su, Cik., 37, 123.1 anuvāsanasiddhiṃ ca vīkṣya karma prayojayet /
Su, Cik., 38, 91.2 bastidravyabalaṃ caiva vīkṣya bastīn prayojayet //
Su, Cik., 38, 109.2 kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ //
Su, Cik., 40, 35.2 rogāśāntiśca tatreṣṭaṃ bhūyo nasyaṃ prayojayet //
Su, Ka., 5, 49.2 teṣu cāpi yathādoṣaṃ pratikarma prayojayet //
Su, Ka., 8, 74.1 ebhir ghṛtāktair dhūpastu pāyudeśe prayojitaḥ /
Su, Ka., 8, 119.1 kṛṣṇāpraśamanaṃ cātra pratyākhyāya prayojayet /
Su, Utt., 9, 25.2 bījenānena matimān teṣu karma prayojayet //
Su, Utt., 13, 8.2 svedāvapīḍaprabhṛtīṃstryahādūrdhvaṃ prayojayet //
Su, Utt., 17, 25.2 prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām //
Su, Utt., 17, 26.2 te sārṣapasnehasamāyute 'ñjanaṃ naktāndhyamāśveva hataḥ prayojite //
Su, Utt., 17, 38.2 tattarpaṇe caiva hitaṃ prayojitaṃ sajāṅgalasteṣu ca yaḥ puṭāhvayaḥ //
Su, Utt., 17, 42.1 viḍaṅgapāṭhākiṇihīṅgudītvacaḥ prayojayeddhūmam uśīrasaṃyutāḥ /
Su, Utt., 17, 45.2 meṣasya puṣpair madhukena saṃyutaṃ tadañjanaṃ sarvakṛte prayojayet //
Su, Utt., 17, 46.2 kramo hitaḥ syandaharaḥ prayojitaḥ samīkṣya doṣeṣu yathāsvam eva ca //
Su, Utt., 17, 100.2 kalpe nānāprakārāṇi tānyapīha prayojayet //
Su, Utt., 18, 65.2 vartmopalepi vā yattadaṅgulyaiva prayojayet //
Su, Utt., 18, 92.3 sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet //
Su, Utt., 21, 7.1 āranālaśṛtairebhir nāḍīsvedaḥ prayojitaḥ /
Su, Utt., 21, 57.1 atha karṇapratīnāhe snehasvedau prayojayet /
Su, Utt., 26, 21.1 ābhyām eva kṛtāṃ vartiṃ dhūmapāne prayojayet /
Su, Utt., 26, 29.2 pūtimatsyayutān dhūmān kṛmighnāṃśca prayojayet //
Su, Utt., 26, 41.1 śītāṃścātra parīṣekān pradehāṃśca prayojayet /
Su, Utt., 26, 43.1 paścātsarṣapatailena tato nasyaṃ prayojayet /
Su, Utt., 28, 5.2 siddhaṃ sarpiśca sakṣīraṃ pānamasmai prayojayet //
Su, Utt., 30, 6.1 skandagrahe dhūpanāni tānīhāpi prayojayet /
Su, Utt., 34, 3.2 nandīṃ bhallātakaṃ cāpi pariṣeke prayojayet //
Su, Utt., 34, 6.2 nimbapatrāṇi madhukaṃ dhūpanārthaṃ prayojayet //
Su, Utt., 39, 210.1 ekaśo vā dviśo vāpi jvaraghnāni prayojayet /
Su, Utt., 39, 216.1 daśamūlīkaṣāyeṇa māgadhīrvā prayojayet /
Su, Utt., 39, 319.2 kaphavātotthayoreva svedābhyaṅgau prayojayet //
Su, Utt., 40, 72.2 lodhrāmbaṣṭhāpriyaṅgvādīn gaṇānevaṃ prayojayet //
Su, Utt., 42, 20.2 palāśakṣāratoyena siddhaṃ sarpiḥ prayojayet //
Su, Utt., 42, 65.1 yuktā hanti surā gulmaṃ śīghraṃ kāle prayojitā /
Su, Utt., 49, 18.1 yathāsvaṃ ca kaṣāyāṇi jvaraghnāni prayojayet /
Su, Utt., 51, 50.1 vātaśleṣmavibandhe vā bhiṣag dhūmaṃ prayojayet /
Su, Utt., 55, 36.2 yacca yatra bhavetprāptaṃ tacca tasmin prayojayet //
Su, Utt., 58, 28.2 mūtrodāvartayogāṃśca kārtsnyenātra prayojayet //
Su, Utt., 60, 39.1 hiṅguṃ mūtraṃ ca bastasya dhūmamasya prayojayet /
Su, Utt., 62, 15.2 yojayitvā tu taccūrṇaṃ ghrāṇe tasya prayojayet //
Su, Utt., 62, 34.3 mṛdupūrvāṃ made 'pyevaṃ kriyāṃ mṛdvīṃ prayojayet //
Su, Utt., 63, 5.2 doṣāṇāṃ tatra matimān triṣaṣṭiṃ tu prayojayet //
Su, Utt., 64, 64.3 pravicārānimānevaṃ dvādaśātra prayojayet //
Viṣṇupurāṇa
ViPur, 5, 6, 42.2 maitrīva pravare puṃsi durjanena prayojitā //
Viṣṇusmṛti
ViSmṛ, 67, 37.2 bhojayet saha bhṛtyais tāv ānṛśaṃsyaṃ prayojayan //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 7.1 vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ /
BhāgPur, 3, 32, 23.1 vāsudeve bhagavati bhaktiyogaḥ prayojitaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 56.1 nakhaṃ kaṭukamuṣṇaṃ ca viṣaṃ hanti prayojitam /
DhanvNigh, 6, 53.2 saubhāgyaṃ kurute nṛṇāṃ bhūṣaṇeṣu prayojitaḥ //
Garuḍapurāṇa
GarPur, 1, 168, 19.2 eta eva viparyastāḥ śamāyaiṣāṃ prayojitāḥ /
Kālikāpurāṇa
KālPur, 52, 22.2 puraścaraṇakāryeṣu tatkāmyeṣu prayojayet //
Rasamañjarī
RMañj, 6, 4.2 tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet //
RMañj, 6, 5.2 tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet //
RMañj, 6, 16.2 pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet //
RMañj, 6, 17.1 dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /
RMañj, 6, 169.2 guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet //
RMañj, 6, 251.2 pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //
Rasaratnasamuccaya
RRS, 3, 132.0 tālavadgrāhayetsattvaṃ śuddhaṃ śubhraṃ prayojayet //
RRS, 5, 60.1 avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /
RRS, 5, 150.3 maṇḍūro'yaṃ samākhyātaścūrṇaṃ ślakṣṇaṃ prayojayet //
RRS, 5, 151.3 taccūrṇaṃ jāyate peṣyaṃ maṇḍūro'yaṃ prayojayet //
RRS, 5, 152.2 tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet //
RRS, 12, 40.2 guñjādvayaṃ ca jīrṇe'smindadhibhaktaṃ prayojayet //
RRS, 12, 52.1 tatpakvaṃ vālukāyantre guñjāmātraṃ prayojayet /
RRS, 12, 143.2 guḍena jīrakeṇāpi jvare jīrṇe prayojayet //
RRS, 14, 45.1 saṃskṛtya dugdhikāṃ vahnau vireke ca prayojayet /
RRS, 15, 49.1 karṇaśūle śiraḥśūle dantaśūle prayojayet /
Rasaratnākara
RRĀ, R.kh., 8, 22.2 ṭaṃkaṇaṃ śvetakācaṃ ca bhāgaikaṃ ca prayojayet //
Rasendracintāmaṇi
RCint, 3, 19.1 atyamlamāranālaṃ vā tadabhāve prayojayet /
RCint, 8, 231.2 medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //
Rasendrasārasaṃgraha
RSS, 1, 301.2 śoṣitaṃ bhānubhir bhānor bhānupāke prayojayet //
RSS, 1, 311.2 śuṣkaṃ saṃcūrṇya yatnena puṭapāke prayojayet //
RSS, 1, 352.2 tasmāt sarvatra maṇḍūraṃ rogaśāntyai prayojayet //
Rasārṇava
RArṇ, 11, 10.0 sāraṇaṃ krāmaṇaṃ jñātvā tato vedhaṃ prayojayet //
RArṇ, 17, 166.1 pūrvaṃ lohe parīkṣeta tato dehe prayojayet /
RArṇ, 18, 179.2 mṛtavajrapalāṃśena vyomasattvaṃ prayojayet //
Rājanighaṇṭu
RājNigh, Gr., 7.2 parīkṣya tebhyo vividhauṣa tataḥ prayojayet //
RājNigh, Parp., 33.1 prayogeṣv anayor ekaṃ yathālābhaṃ prayojayet /
RājNigh, Parp., 107.2 vaiparītyā tu lajjālur hy abhidhāne prayojayet //
RājNigh, Āmr, 224.2 itthaṃ yathāyogam iyaṃ prayojitā jñeyā guṇāḍhyā na kadācid anyathā //
RājNigh, 12, 120.1 nakhaḥ syād uṣṇakaṭuko viṣaṃ hanti prayojitaḥ /
RājNigh, 13, 213.2 saubhāgyaṃ kurute nṝṇāṃ bhūṣaṇeṣu prayojitaḥ //
RājNigh, Kṣīrādivarga, 127.2 viṣasāmyaguṇatvācca yoge tanna prayojayet //
RājNigh, Rogādivarga, 54.2 khātvā khādirakīlena yathāvattāṃ prayojayet //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 25.3 pūrvaṃ lohe parīkṣeta paścāddehe prayojayediti //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 96.2, 1.0 pañca pippalīr athavā saptāṣṭau vā daśa vā mākṣikasarpirbhyāṃ rasāyanaguṇam abhilaṣya varṣam ekaṃ prayojayet //
SarvSund zu AHS, Utt., 39, 100.2, 1.0 daśa dināni daśapaippalikaṃ dinaṃ kramavṛddhyā kṣīreṇa saha yojayet vardhamānā daśa pippalīḥ prayojayed ityarthaḥ //
SarvSund zu AHS, Utt., 39, 101.1, 1.0 tadvacceti anenaiva krameṇa chāgakṣīreṇa saha dve sahasre prayojayet //
Ānandakanda
ĀK, 2, 7, 10.1 rūkṣā kaphāsrapittaṃ ca hanyātsvādu prayojitā /
ĀK, 2, 7, 102.2 tacchīrṇaṃ grāhayetpeṣyaṃ maṇḍūraṃ yaṃ prayojayet //
ĀK, 2, 7, 103.2 tasmātsarvatra maṇḍūraṃ rogaśāntyai prayojayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 26.2, 7.0 tathā saṃyuktāṃśca rasāniti ekaikarasādidravyamelakāt saṃyuktān rasān ekaikaśaḥ kalpayanti prayojayanti //
Śyainikaśāstra
Śyainikaśāstra, 5, 4.1 te pañcahīnāṃ tāsāṃ tu puṃvyaktīnāṃ prayojayet /
Śyainikaśāstra, 5, 17.1 atastāpopaśamanān upacārān prayojayet /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 93.2 svāṅgaśītaṃ tato nītvā guñjāyugmaṃ prayojayet //
ŚdhSaṃh, 2, 12, 118.2 guñjaikaṃ vā dviguñjaṃ vā balaṃ jñātvā prayojayet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 101.1, 13.3 tacchīrṇaṃ grāhayet teṣāṃ maṇḍūraṃ tu prayojayet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 66.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
Bhāvaprakāśa
BhPr, 6, 2, 13.2 cūrṇārthe cetakī śastā yathāyuktaṃ prayojayet //
BhPr, 6, 8, 176.1 striyaḥ strībhyaḥ pradātavyāḥ klībaṃ klībe prayojayet /
BhPr, 6, 8, 204.2 tasmādviṣaṃ prayogeṣu śodhayitvā prayojayet //
BhPr, 7, 3, 149.3 atyamlamāranālaṃ vā tadabhāve prayojayet //
BhPr, 7, 3, 226.2 anupānānyanekāni yathāyogyaṃ prayojayet //
BhPr, 7, 3, 252.2 tasmādviṣaṃ prayoge tu śodhayitvā prayojayet //
Dhanurveda
DhanV, 1, 173.2 sāmānye karmaṇi prājño naivāstrāṇi prayojayet //
Kaiyadevanighaṇṭu
KaiNigh, 2, 118.1 lavaṇānāṃ prayoge tu saindhavādi prayojayet /
Rasakāmadhenu
RKDh, 1, 1, 227.2 evaṃ saptadinād ūrdhvaṃ mṛdaṃ yoge prayojayet //
RKDh, 1, 1, 232.2 pāṃśuśūkādirahitaṃ palamekaṃ prayojayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 3, 65.2, 2.0 sphaṭikīlepācchatavāraṃ tāmrapatraṃ lohapatraṃ prati vā liptā satī tatpaścāt caret pāradena prayojyakartrā cārayed bhakṣitāṃ kārayed ityarthaḥ //
Rasasaṃketakalikā
RSK, 4, 40.2 tridoṣaṃ nāśayecchīghraṃ kriyāṃ śītāṃ prayojayet //
Rasārṇavakalpa
RAK, 1, 473.1 tayoś caturdaśāṃśena tārārdhena prayojayet /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 71.1 atha khalu sa gṛhapatistasya daridrapuruṣasyākarṣaṇahetorupāyakauśalyaṃ prayojayet //
SDhPS, 4, 72.1 sa tatra dvau puruṣau prayojayet durvarṇāvalpaujaskau /
SDhPS, 5, 187.2 sūcyagreṇa praveśyāṅge jātyandhāya prayojayet //
SDhPS, 7, 259.1 sa teṣāmanukampārthamupāyakauśalyaṃ prayojayet //
Uḍḍāmareśvaratantra
UḍḍT, 1, 10.2 tais tu prayojitaiḥ saḥ prāṇān hanti na saṃśayaḥ //
UḍḍT, 2, 31.1 kṛtvā madhu ghṛtāktaṃ ca sthāne hy atra prayojayet /
UḍḍT, 15, 8.5 guñjāphalāsthiliptaṃ stambhitaṃ taduttarapādaṃ prayojya prapadātyantaṃ bhramati tadā pādatale tālakāralagnā uttiṣṭhati /
Yogaratnākara
YRā, Dh., 180.2 anupānānyanekāni yathāyogyaṃ prayojayet //
YRā, Dh., 350.1 aśuddhaṣṭaṅkaṇo vāntibhrāntikārī prayojitaḥ /