Occurrences

Śāṅkhāyanagṛhyasūtra
Lalitavistara
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasamañjarī
Skandapurāṇa
Śivapurāṇa

Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 15, 2.0 jīvaṃ rudantīti prarudantyām //
Lalitavistara
LalVis, 7, 94.5 sa taṃ dṛṣṭvā prārodīdaśrūṇi ca pravartayan gambhīraṃ ca niśvasati sma //
Mahābhārata
MBh, 1, 68, 9.44 tasya tad vacanaṃ śrutvā praruroda śakuntalā /
MBh, 1, 122, 44.2 prītipūrvaṃ pariṣvajya praruroda mudā tadā /
MBh, 1, 147, 19.2 pitā mātā ca sā caiva kanyā prarurudustrayaḥ //
MBh, 1, 147, 20.1 tataḥ praruditān sarvān niśamyātha sutastayoḥ /
MBh, 1, 151, 25.52 ityuktvā prārudat tatra dhṛtarāṣṭraḥ sasaubalaḥ /
MBh, 2, 71, 6.2 darśanīyā prarudatī rājānam anugacchati //
MBh, 3, 10, 7.1 triviṣṭapagatā rājan surabhiḥ prārudat kila /
MBh, 3, 13, 109.1 ity uktvā prārudat kṛṣṇā mukhaṃ pracchādya pāṇinā /
MBh, 3, 67, 3.2 hāhābhūtam atīvāsīd bhṛśaṃ ca praruroda ha //
MBh, 3, 72, 29.2 na bāṣpam aśakat soḍhuṃ praruroda ca bhārata //
MBh, 3, 73, 25.2 bhṛśaṃ duḥkhaparītātmā sasvaraṃ praruroda ha //
MBh, 3, 238, 32.1 evam uktvā sa rājendra sasvanaṃ praruroda ha /
MBh, 3, 261, 33.2 sakāmā bhava me mātar ityuktvā praruroda ha //
MBh, 3, 262, 25.1 ityuktvā sā prarudatī paryaśaṅkata devaram /
MBh, 3, 265, 24.1 ityuktvā prārudat sītā kampayantī payodharau /
MBh, 3, 281, 94.3 ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha //
MBh, 4, 20, 34.2 ityuktvā prārudat kṛṣṇā bhīmasyoraḥ samāśritā /
MBh, 8, 50, 12.2 samāśliṣya ca sasnehaṃ praruroda mahīpatiḥ //
MBh, 9, 1, 18.2 praruroda bhṛśodvigno hā rājann iti sasvaram //
MBh, 9, 49, 55.2 tato dṛṣṭvā praruruduḥ ko 'smān saṃvibhajiṣyati //
MBh, 9, 62, 36.2 pāṇim ālambya rājñaḥ sa sasvaraṃ praruroda ha //
MBh, 9, 62, 64.2 putraśokābhisaṃtaptā gāndhārī praruroda ha //
MBh, 11, 12, 15.2 pasparśa gātraiḥ prarudan sugātrān āśvāsya kalyāṇam uvāca cainān //
MBh, 11, 25, 7.2 parivārya praruditā māgadhyaḥ paśya yoṣitaḥ //
MBh, 11, 25, 10.2 bhartāraṃ parivāryaitāḥ pṛthak praruditāḥ striyaḥ //
MBh, 13, 12, 28.2 tacchrutvā tāpasī cāpi saṃtaptā praruroda ha //
MBh, 13, 39, 6.1 hasantaṃ prahasantyetā rudantaṃ prarudanti ca /
MBh, 13, 144, 17.1 akasmācca prahasati tathākasmāt praroditi /
MBh, 15, 24, 11.2 nivṛttāṃśca kuruśreṣṭhān dṛṣṭvā prarurudustadā //
MBh, 15, 31, 9.1 sasvanaṃ prarudan dhīmānmātuḥ pādāvupaspṛśan /
MBh, 15, 45, 41.2 ūrdhvabāhuḥ smaranmātuḥ praruroda yudhiṣṭhiraḥ /
MBh, 16, 6, 13.2 abhipatya praruruduḥ parivārya dhanaṃjayam //
MBh, 17, 1, 21.1 tataḥ praruruduḥ sarvāḥ striyo dṛṣṭvā nararṣabhān /
Rāmāyaṇa
Rām, Ay, 16, 53.2 śokād aśaknuvan bāṣpaṃ praruroda mahāsvanam //
Rām, Su, 59, 17.1 rudantam anyaḥ prarudann upaiti nudantam anyaḥ praṇudann upaiti /
Rām, Su, 64, 1.2 taṃ maṇiṃ hṛdaye kṛtvā praruroda salakṣmaṇaḥ //
Rām, Utt, 45, 21.2 nirīkṣya lakṣmaṇo dīnaḥ praruroda mahāsvanam //
Rām, Utt, 65, 6.2 raghavaḥ sarvam ācaṣṭe dvijo yasmāt praroditi //
Daśakumāracarita
DKCar, 2, 3, 34.1 sā tu harṣanirbharanipīḍitā ciraṃ prarudya bahu vilapya śāntā punaḥ svamātrā rājāntaḥpuravṛttāntākhyāne nyayujyata //
Divyāvadāna
Divyāv, 20, 74.1 evamukte rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 93.1 atha rājā kanakavarṇaḥ prārodīt //
Divyāv, 20, 97.1 evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ //
Harivaṃśa
HV, 3, 107.1 sa pāṭyamāno garbho 'tha vajreṇa praruroda ha /
Suśrutasaṃhitā
Su, Śār., 2, 54.2 vāyor mārganirodhācca na garbhasthaḥ praroditi //
Su, Utt., 27, 14.1 udvigno bhṛśam ativepate prarudyāt saṃlīnaḥ svapiti ca yasya cāntrakūjaḥ /
Viṣṇupurāṇa
ViPur, 1, 21, 38.2 sa pāṭyamāno vajreṇa prarurodātidāruṇam //
ViPur, 5, 6, 1.3 cikṣepa caraṇāvūrdhvaṃ stanyārthī praruroda ca //
Bhāgavatapurāṇa
BhāgPur, 4, 8, 14.3 hitvā miṣantaṃ pitaraṃ sannavācaṃ jagāma mātuḥ prarudan sakāśam //
Bhāratamañjarī
BhāMañj, 1, 277.1 ityuktvā hīnatāduḥkhātpraruroda manasvinī /
BhāMañj, 16, 22.1 dvārakā prarurodeva chinnahārāśrunirjharaiḥ /
Kathāsaritsāgara
KSS, 2, 2, 36.2 athākasmāt pravavṛte tayā sādhvyā praroditum //
KSS, 2, 5, 128.2 putri saṃprati paśyaitāṃ bahiḥ prarudatīṃ śunīm //
Rasamañjarī
RMañj, 8, 3.1 śrānte prarudite bhīte pītamadye navajvare /
Skandapurāṇa
SkPur, 20, 53.2 kena tvaṃ tāta duḥkhena dūyamānaḥ prarodiṣi /
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 8.2 gāyan hasan prarudan nṛtyamāno vilelihāno ghanaghoraghoṣaḥ //