Occurrences

Taittirīyabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Saṃvitsiddhi
Tantrākhyāyikā
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Narmamālā
Āryāsaptaśatī
Śyainikaśāstra
Skandapurāṇa (Revākhaṇḍa)

Taittirīyabrāhmaṇa
TB, 2, 2, 10, 3.8 sa candraṃ ma āhareti prālapat /
Carakasaṃhitā
Ca, Cik., 3, 325.1 pralapatyuṣṇasarvāṅgaḥ śītāṅgaśca bhavatyapi /
Mahābhārata
MBh, 1, 9, 5.13 pralapantam atīvārtaṃ ruruṃ dīnataraṃ tadā /
MBh, 1, 78, 9.8 bahu pralapatī devī rājānam idam abravīt /
MBh, 1, 78, 9.13 ityevaṃ pralapantīṃ tāṃ devayānīṃ tu nāhuṣaḥ /
MBh, 2, 58, 19.2 kitavā yāni dīvyantaḥ pralapantyutkaṭā iva //
MBh, 2, 61, 82.1 tāṃ vepamānāṃ savrīḍāṃ pralapantīṃ sma pāṇḍavān /
MBh, 3, 33, 2.1 ārtāhaṃ pralapāmīdam iti māṃ viddhi bhārata /
MBh, 5, 34, 30.1 apyunmattāt pralapato bālācca parisarpataḥ /
MBh, 5, 90, 12.2 na tatra pralapet prājño badhireṣviva gāyanaḥ //
MBh, 6, BhaGī 5, 9.1 pralapanvisṛjangṛhṇannunmiṣannimiṣannapi /
MBh, 12, 220, 36.1 indra prākṛtayā buddhyā pralapannāvabudhyase /
MBh, 14, 2, 15.2 kim ākāśe vayaṃ sarve pralapāma muhur muhuḥ //
Rāmāyaṇa
Rām, Ay, 40, 15.1 evam ārtapralāpāṃs tān vṛddhān pralapato dvijān /
Rām, Su, 59, 14.2 patanti kecid vicaranti kecit plavanti kecit pralapanti kecit //
Rām, Yu, 39, 22.1 tacca mithyā pralaptaṃ māṃ pradhakṣyati na saṃśayaḥ /
Saundarānanda
SaundĀ, 5, 42.1 praṇīyamānaśca yathā vadhāya matto hasecca pralapecca vadhyaḥ /
Amaruśataka
AmaruŚ, 1, 97.2 ātmadrohiṇi durjanaiḥ pralapitaṃ karṇe'niśaṃ mā kṛthāś chinnasneharasā bhavanti puruṣā duḥkhānuvartyāḥ punaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 77.2 vepate pralapatyuṣṇaiḥ śītaiścāṅgair hataprabhaḥ //
AHS, Nidānasthāna, 4, 13.1 śuṣkāsyaḥ pralapan dīno naṣṭacchāyo vicetanaḥ /
AHS, Utt., 37, 37.2 yo muhyati praśvasiti pralapatyugravedanaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 12, 24.2 tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ //
Daśakumāracarita
DKCar, 2, 1, 33.1 sthaviraḥ sa rājā jarāviluptamānāvamānacitto duścaritaduhitṛpakṣapātī yadeva kiṃcit pralapati tvayāpi kiṃ tadanumatyā sthātavyam //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
Liṅgapurāṇa
LiPur, 1, 85, 157.1 apavitrakaro'śuddhaḥ pralapanna japet kvacit /
Saṃvitsiddhi
SaṃSi, 1, 129.2 mukham astīti yat kiṃcit pralapann iva lakṣyase //
Tantrākhyāyikā
TAkhy, 1, 403.1 cāpalād eṣa lokaḥ pralapati iti bruvan vacanasamakālam evāśrayāt paribhraṣṭo bhūmau nipatitaḥ māṃsārthinā ca lokena pātasamakālam eva tīkṣṇaśastraiḥ khaṇḍaśo vibhakta iti //
Śatakatraya
ŚTr, 3, 111.2 tṛṇe vā straiṇe vā mama samadṛśo yānti divasāḥ kvacit puṇyāraṇye śiva śiva śiveti pralapataḥ //
Bhāratamañjarī
BhāMañj, 14, 166.1 labdhasaṃjño 'tha śokārtaḥ pralapanbabhruvāhanaḥ /
Garuḍapurāṇa
GarPur, 1, 150, 13.2 śuṣkāsyaḥ pralapandīno naṣṭacchāyo vicetanaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 119.1 yāvat pralapate jantur viṣayān viṣasannibhān /
Narmamālā
KṣNarm, 3, 107.1 pralapankāñcikākāṅkṣī kenaciddattamaṇḍakaḥ /
Āryāsaptaśatī
Āsapt, 2, 401.1 bāṣpākulaṃ pralapator gṛhiṇi nivartasva kānta gaccheti /
Āsapt, 2, 656.2 hā gṛhiṇīti pralapaṃś cirāgataḥ sakhi patiḥ patitaḥ //
Śyainikaśāstra
Śyainikaśāstra, 6, 41.2 pralapaṃllakṣyatāmeṣyan svairaṃ hāsarasāyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 103, 144.1 evaṃ bahuvidhaṃ duḥkhaṃ pralapitvā punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 159, 61.1 hā bhrātaḥ putra hā mātaḥ pralapanti muhurmuhuḥ /