Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 11.1 tato 'haṃ tasya pakṣānte pralīnastu bhramañjale /
SkPur (Rkh), Revākhaṇḍa, 8, 45.2 pralīnāścaiva lokeśa na dṛśyante hi sāṃpratam //
SkPur (Rkh), Revākhaṇḍa, 10, 20.1 tānyevāgre pralīyante bhinnānyurujalena vai /
SkPur (Rkh), Revākhaṇḍa, 10, 37.1 cāturvarṇe pralīne tu naṣṭe homabalikrame /
SkPur (Rkh), Revākhaṇḍa, 10, 49.2 svabhāvaikatayā bhaktyā tāmetyāntaḥ pralīyate //
SkPur (Rkh), Revākhaṇḍa, 19, 43.1 viśīrṇaśailopalaśṛṅgakūṭāṃ vasuṃdharāṃ tāṃ pralaye pralīnām /
SkPur (Rkh), Revākhaṇḍa, 60, 84.2 pāpāni ca pralīyante bhinnapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 72, 57.2 pātakāni pralīyante āmapātre yathā jalam //
SkPur (Rkh), Revākhaṇḍa, 73, 14.2 teṣāṃ pāpaṃ pralīyeta bhinnapātre jalaṃ yathā //
SkPur (Rkh), Revākhaṇḍa, 146, 33.3 ekaḥ prasūyate jantureka eva pralīyate //
SkPur (Rkh), Revākhaṇḍa, 155, 4.3 yasya saṃdarśanādeva brahmahatyā pralīyate //
SkPur (Rkh), Revākhaṇḍa, 192, 66.1 utpattiheturete ca yasminsarvaṃ pralīyate /