Occurrences

Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Laṅkāvatārasūtra
Suśrutasaṃhitā
Bhāgavatapurāṇa
Mṛgendraṭīkā
Saddharmapuṇḍarīkasūtra

Arthaśāstra
ArthaŚ, 1, 17, 28.1 sattriṇām ekaścainaṃ mṛgayādyūtamadyastrībhiḥ pralobhayet pitari vikramya rājyaṃ gṛhāṇa iti //
ArthaŚ, 4, 5, 1.1 sattriprayogād ūrdhvaṃ siddhavyañjanā māṇavān māṇavavidyābhiḥ pralobhayeyuḥ prasvāpanāntardhānadvārāpohamantreṇa pratirodhakān saṃvadanamantreṇa pāratalpikān //
Mahābhārata
MBh, 1, 65, 25.1 sa māṃ na cyāvayet sthānāt taṃ vai gatvā pralobhaya /
MBh, 1, 193, 6.2 putrāścāsya pralobhyantām amātyāścaiva sarvaśaḥ //
MBh, 1, 201, 11.1 ratnaiḥ pralobhayāmāsuḥ strībhiścobhau punaḥ punaḥ /
MBh, 3, 111, 16.2 vilajjamāneva madābhibhūtā pralobhayāmāsa sutaṃ maharṣeḥ //
MBh, 3, 113, 2.1 surūparūpāṇi ca tāni tāta pralobhayante vividhair upāyaiḥ /
MBh, 3, 113, 8.2 pralobhayantyo vividhair upāyair ājagmur aṅgādhipateḥ samīpam //
MBh, 3, 259, 21.2 pralobhya varadānena sarvān eva pṛthak pṛthak //
MBh, 3, 262, 11.1 tam abravīd daśagrīvo gaccha sītāṃ pralobhaya /
MBh, 5, 9, 10.2 kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram //
MBh, 5, 9, 11.2 pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama //
MBh, 5, 9, 14.2 taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam /
Rāmāyaṇa
Rām, Bā, 9, 5.2 pralobhya vividhopāyair āneṣyantīha satkṛtāḥ //
Rām, Ār, 38, 15.2 pralobhayitvā vaidehīṃ yatheṣṭaṃ gantum arhasi //
Rām, Ār, 55, 19.1 idaṃ hi rakṣo mṛgasaṃnikāśaṃ pralobhya māṃ dūram anuprayātam /
Rām, Su, 17, 21.2 anuvratāṃ rāmam atīva maithilīṃ pralobhayāmāsa vadhāya rāvaṇaḥ //
Rām, Yu, 52, 30.3 dhanadhānyaiśca kāmaiśca ratnaiścaināṃ pralobhaya //
Rām, Yu, 106, 8.1 pralobhyamānā vividhaṃ bhartsyamānā ca maithilī /
Bodhicaryāvatāra
BoCA, 5, 90.2 na cācāraṃ parityajya sūtramantraiḥ pralobhayet //
Daśakumāracarita
DKCar, 2, 8, 288.0 tatastaṃ tatra niyujyāhaṃ gamiṣyāmi ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat //
Divyāvadāna
Divyāv, 8, 420.0 subahvapi te pralobhyamānena rāgasaṃjñā notpādayitavyā //
Divyāv, 8, 440.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Divyāv, 8, 472.0 niṣaṇṇaḥ supriyo mahāsārthavāho daśākuśalān karmapathān vigarhati daśa kuśalān karmapathān saṃvarṇayati subahvapi pralobhyamāno na śakyate skhalayitum //
Laṅkāvatārasūtra
LAS, 2, 150.2 pralobhya krīḍayitvā ca bhūtān dadyāttato mṛgān //
LAS, 2, 158.2 bālaḥ kīle yathā kīlaṃ pralobhya vinivartayet //
Suśrutasaṃhitā
Su, Sū., 16, 3.2 tau ṣaṣṭhe māsi saptame vā śuklapakṣe praśasteṣu tithikaraṇamuhūrtanakṣatreṣu kṛtamaṅgalasvastivācanaṃ dhātryaṅke kumāradhārāṅke vā kumāram upaveśya bālakrīḍanakaiḥ pralobhyābhisāntvayan bhiṣagvāmahastenākṛṣya karṇaṃ daivakṛte chidra ādityakarāvabhāsite śanaiḥ śanair dakṣiṇahastenarju vidhyet pratanukaṃ sūcyā bahalam ārayā pūrvaṃ dakṣiṇaṃ kumārasya vāmaṃ kumāryāḥ tataḥ picuvartiṃ praveśayet //
Bhāgavatapurāṇa
BhāgPur, 3, 20, 37.2 pralobhayantīṃ jagṛhur matvā mūḍhadhiyaḥ striyam //
BhāgPur, 11, 8, 7.2 pralobhitaḥ pataty andhe tamasy agnau pataṃgavat //
BhāgPur, 11, 8, 8.2 pralobhitātmā hy upabhogabuddhyā pataṃgavan naśyati naṣṭadṛṣṭiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.1, 1.0 dharmārthakāmalakṣaṇena trivargeṇa pralobhya vamati adho nikṣipatīti vāmaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 122.1 nirvṛtyā cainān pralobhayati sma //