Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 17.1 vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /
RRĀ, R.kh., 3, 13.2 viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //
RRĀ, R.kh., 3, 43.1 ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, Ras.kh., 3, 183.1 ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, Ras.kh., 8, 90.1 tatastasya pravaktavyaṃ dāsyāmi parameśvari /
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 6, 76.1 cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /
RRĀ, V.kh., 7, 10.1 athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /
RRĀ, V.kh., 9, 116.2 proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //
RRĀ, V.kh., 12, 1.1 samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /
RRĀ, V.kh., 12, 85.1 proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
RRĀ, V.kh., 19, 17.1 proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /
RRĀ, V.kh., 19, 139.2 mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //