Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedavedāṅgajyotiṣa
Ṛgvidhāna
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Pāśupatasūtra
Rāmāyaṇa
Śvetāśvataropaniṣad
Abhidharmakośa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Trikāṇḍaśeṣa
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Acintyastava
Amaraughaśāsana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mukundamālā
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayadīpikā
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 2, 2, 4, 3.0 etad u haivendro viśvāmitrāya provācaitad u haivendro bharadvājāya provāca tasmāt sa tena bandhunā yajñeṣu hūyate //
AĀ, 5, 1, 5, 3.0 prokte japati suparṇo 'si garutmān premāṃ vācaṃ vadiṣyāmi bahu vadiṣyantīṃ bahu patiṣyantīṃ bahu kariṣyantīṃ bahu saniṣyantīṃ bahor bhūyaḥ kariṣyantīṃ svar gacchantīṃ svar vadiṣyantīṃ svaḥ patiṣyantīṃ svaḥ kariṣyantīṃ svaḥ saniṣyantīṃ svar imaṃ yajñaṃ vakṣyantīṃ svar māṃ yajamānaṃ vakṣyantīm iti //
Aitareyabrāhmaṇa
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 6, 34, 3.0 te hocuḥ prāvocāḥ iti prāvocam iti hovācātho me pratiprāvocann iti no hi na pratyajñāsthāḥ iti prati vā ajñāsam iti hovāca //
AB, 7, 1, 6.0 tāṃ vā etām paśor vibhaktiṃ śrautaṛṣir devabhāgo vidāṃcakāra tām u hāprocyaivāsmāllokād uccakrāmat //
AB, 7, 1, 7.0 tām u ha girijāya bābhravyāyāmanuṣyaḥ provāca tato hainām etadarvāṅ manuṣyā adhīyate 'dhīyate //
AB, 7, 15, 8.0 sa pitaram etyovāca tata hantāham anenātmānaṃ niṣkrīṇā iti sa varuṇaṃ rājānam upasasārānena tvā yajā iti tatheti bhūyān vai brāhmaṇaḥ kṣatriyād iti varuṇa uvāca tasmā etaṃ rājasūyaṃ yajñakratum provāca tam etam abhiṣecanīye puruṣam paśum ālebhe //
AB, 7, 34, 7.0 tam evam etam bhakṣam provāca rāmo mārgaveyo viśvaṃtarāya sauṣadmanāya //
AB, 7, 34, 8.0 tasmin hovāca prokte sahasram u ha brāhmaṇa tubhyaṃ dadmaḥ saśyāparṇa u me yajña iti //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 23, 8.0 etaṃ ha vā aindram mahābhiṣekam bṛhaduktha ṛṣir durmukhāya pāñcālāya provāca tasmād u durmukhaḥ pāñcālo rājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 23, 9.0 etaṃ ha vā aindram mahābhiṣekaṃ vāsiṣṭhaḥ sātyahavyo 'tyarātaye jānaṃtapaye provāca tasmād v atyarātir jānaṃtapir arājā san vidyayā samantaṃ sarvataḥ pṛthivīṃ jayan parīyāya //
AB, 8, 28, 18.0 tam etam brahmaṇaḥ parimaram maitreyaḥ kauṣāravaḥ sutvane kairiśaye bhārgāyaṇāya rājñe provāca taṃ ha pañca rājānaḥ parimamrus tataḥ sutvā mahajjagāma //
Atharvaprāyaścittāni
AVPr, 6, 6, 11.1 sarveṣu cābhicārikeṣu saṃdīkṣitānāṃ ca vyāvartetāgneran brāhmaṇaḥ procya jīvā nāma sthā tā imaṃ jīveta /
Atharvaveda (Śaunaka)
AVŚ, 18, 1, 7.1 ko asya veda prathamasyāhnaḥ ka īṃ dadarśa ka iha pravocat /
Baudhāyanadharmasūtra
BaudhDhS, 3, 9, 21.1 taṃ vā etaṃ prajāpatiḥ saptarṣibhyaḥ provāca saptarṣayo mahājajñave mahājajñur brāhmaṇebhyaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 34.1 madhuparkaṃ proktam anumantrayate trayyai vidyāyai yaśo 'si yaśaso yaśo 'si brahmaṇo dīptir asi /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 7, 1.0 atha prokteṣu triṣphalīkṛteṣu tathaiva kṛṣṇājinam avadhūnoty ūrdhvagrīvam udaṅṅ āvṛtya avadhūtaṃ rakṣo 'vadhūtā arātaya iti triḥ //
Bhāradvājagṛhyasūtra
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
BhārGS, 2, 25, 9.1 yatrāsmai somaṃ prāha tad yajñopavītaṃ kṛtvāpa ācamya prāṅ vodaṅ vā tiṣṭhañjapaty āsīno vā bhūr bhuvaḥ suvar āyur me prāvoco varco me prāvoco yaśo me prāvocaḥ śriyaṃ me prāvoca āyuṣmān ahaṃ varcasvī yaśasvī śrīmān apacitimān bhūyāsaṃ bhūr bhuvaḥ suvaḥ sarvaṃ bhūyāsam ity uktvā prati vācaṣ ṭe prati vāṃ jānītaḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 17.4 sa vāṃ madhu pravocad ṛtāyan tvāṣṭraṃ yad dasrāv apikakṣyaṃ vām iti //
Chāndogyopaniṣad
ChU, 3, 11, 4.4 taddhaitad uddālakāyāruṇaye jyeṣṭhāya putrāya pitā brahma provāca //
ChU, 4, 10, 2.4 tasmai hāprocyaiva pravāsāṃcakre //
ChU, 8, 8, 4.4 tebhyo haitām upaniṣadaṃ provācātmaiveha mahayya ātmā paricaryaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 9, 4, 24.0 prokte nakṣatre pūrvayā dvāropaniṣkramya subrahmaṇyāpraṇavair vācaṃ visṛjeranniti dhānaṃjayyaḥ //
Gautamadharmasūtra
GautDhS, 1, 6, 5.1 svanāma procyāhamayam ity abhivādo jñasamavāye //
Gobhilagṛhyasūtra
GobhGS, 2, 3, 6.0 prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ //
Gopathabrāhmaṇa
GB, 1, 1, 28, 12.0 sa ebhya upanīya provāca //
GB, 1, 1, 32, 27.0 tasmā etat provāca vedāṃś chandāṃsi savitur vareṇyam //
GB, 1, 2, 5, 22.0 tasmā etat provācāṣṭācatvāriṃśadvarṣaṃ sarvavedabrahmacaryam //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 2, 15, 31.0 yad ucchiṣṭena samidho 'nakti tebhya eva prāvocat tebhya eva procya svargaṃ lokaṃ yāti //
GB, 1, 3, 18, 40.0 tam u girijāya bābhravyāyānyo manuṣyebhyaḥ provāca //
GB, 2, 2, 13, 3.0 so 'bibhed itarebhya ṛṣibhyo mā pravocad iti //
GB, 2, 2, 13, 5.0 athetarebhya ṛṣibhyo mā pravoca iti //
Jaiminigṛhyasūtra
JaimGS, 2, 8, 32.0 tad vā etat prajāpatiḥ saptaṛṣibhyaḥ provāca saptaṛṣayo mahājahnave mahājahnur brāhmaṇebhyaḥ //
JaimGS, 2, 9, 2.4 grahātithyaṃ pravakṣyāmi śāntikarmaṇi kārayet /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
JUB, 2, 15, 3.2 sa yathā prokte 'śane śreyāṃsam pariveṣṭavai brūyāt tādṛk tat //
JUB, 3, 3, 8.1 tasmā u haitat provāca yad idam manuṣyān āgatam //
Jaiminīyabrāhmaṇa
JB, 1, 22, 5.0 tān ha provāca //
JB, 1, 22, 6.0 tebhyo ha proktebhyaḥ pṛthag āsanāni pṛthag udakāni pṛthaṅ madhuparkān pṛthag āvasathān pṛthak pañcabhyaḥ pañcāpacitīś cakāra //
JB, 1, 42, 10.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 14.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 18.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 22.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 28.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 42, 33.0 taṃ hocuḥ pitaraṃ varuṇaṃ pṛcchāsi sa ta idaṃ pravakteti //
JB, 1, 84, 5.0 ya in nu mānuṣāya kṣetrapataye 'procyāvasyati tam in nu sa hinasti vā pra vā yāpayati //
JB, 1, 84, 6.0 atha kiṃ yo daivyāya kṣetrapataye 'procyāvasyāt //
JB, 1, 84, 9.0 somāyaiva tad devānāṃ kṣetrapataye procyodgāyati nārtim ārcchati //
JB, 1, 290, 11.0 sa hovācājinam ajināta kaṃ pratata bravīmi māmadhā iti vāva me gautamaḥ procyamānaṃ na manuta iti //
JB, 1, 293, 12.0 aśvāyanto maghavann indra vājino gavyantas tvā havāmaha iti yācitam ivaitayā vīryam iva proktam //
JB, 2, 155, 18.0 sa trayīṃ vidyāṃ sarvāṃ śriyaṃ sarvam annādyam api yad idaṃ trirātre sahasraṃ procyate tad abhisaṃbabhūva //
Kauṣītakibrāhmaṇa
KauṣB, 7, 6, 30.0 etām u haiva tat keśī dārbhyo hiraṇmayāya śakunāya sakṛd iṣṭasyākṣitiṃ provāca //
Kaṭhopaniṣad
KaṭhUp, 1, 19.2 etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva //
KaṭhUp, 2, 8.1 na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
KaṭhUp, 2, 8.2 ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt //
KaṭhUp, 2, 9.1 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
KaṭhUp, 3, 16.1 nāciketam upākhyānaṃ mṛtyuproktaṃ sanātanam /
KaṭhUp, 5, 6.1 hanta ta idaṃ pravakṣyāmi guhyaṃ brahma sanātanam /
KaṭhUp, 6, 18.1 mṛtyuproktāṃ naciketo 'tha labdhvā vidyām etāṃ yogavidhiṃ ca kṛtsnam /
Khādiragṛhyasūtra
KhādGS, 1, 4, 3.1 prokte nakṣatre 'nvārabdhāyāṃ sruveṇopaghātaṃ juhuyāt ṣaḍbhir lekhāprabhṛtibhiḥ sampātān avanayan mūrdhani vadhvāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 6, 5, 23.0 saṃjñaptaḥ paśur iti prokte śetāṃ nu muhūrtam ity āhāsome //
KātyŚS, 6, 8, 5.0 prokte tad devānām ity āhopāṃśu //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 15.1 ko nāmāsīty ukte 'bhivādane prokte 'sā ahaṃ bho iti pratyāha //
Kāṭhakasaṃhitā
KS, 7, 15, 42.0 tebhya eva prāvocata //
KS, 7, 15, 43.0 tebhya eva procya svargaṃ lokam ārohati //
KS, 19, 2, 40.0 prajāpataye procyāgniś cetavyaḥ //
KS, 19, 2, 41.0 rājñe procya //
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 9, 10.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
MS, 1, 4, 5, 13.0 vratapataya eva procya vratam ālabhate //
MS, 1, 6, 12, 35.0 yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante //
MS, 3, 16, 1, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
MS, 4, 4, 2, 1.30 yad enam etebhyo 'procyābhiṣiñceyur aparodhukā enaṃ syuḥ /
MS, 4, 4, 2, 1.31 atha yad enam etebhyaḥ procyābhiṣiñcanti tathā hainam anaparodhukā bhavanti /
Muṇḍakopaniṣad
MuṇḍU, 1, 2, 13.2 yenākṣaraṃ puruṣaṃ veda satyaṃ provāca tāṃ tattvato brahmavidyām //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
Pañcaviṃśabrāhmaṇa
PB, 15, 5, 24.0 ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan sa vasiṣṭho 'kāmayata katham indraṃ pratyakṣaṃ paśyeyam iti sa etaṃ nihavam apaśyat tato vai sa indraṃ pratyakṣam apaśyat sa enam abravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitā bharatāḥ prajaniṣyante 'tha mānyebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān abravīt tato vai vasiṣṭhapurohitā bharatāḥ prājāyanta sendraṃ vā etat sāma yad etat sāma bhavati sendratvāya //
Pāraskaragṛhyasūtra
PārGS, 3, 14, 2.0 yuṅkteti rathaṃ saṃpreṣya yukta iti prokte sā virāḍ ity etya cakre abhimṛśati //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 9, 8.1 so 'yaṃ prājāpatyo vidhis tam imaṃ prajāpatir bṛhaspataye provāca bṛhaspatir nāradāya nārado viṣvaksenāya viṣvakseno vyāsāya pārāśaryāya vyāsaḥ pārāśaryo jaiminaye jaiminiḥ pauṣpiñjyāya pauṣpiñjyaḥ pārāśaryāyaṇāya pārāśaryāyaṇo bādarāyaṇāya bādarāyaṇas tāṇḍiśāṭyāyanibhyāṃ tāṇḍiśāṭyāyaninau bahubhyaḥ //
Taittirīyabrāhmaṇa
TB, 2, 2, 8, 8.11 tasmāt some somaḥ procyaḥ /
Taittirīyopaniṣad
TU, 1, 8, 1.9 omiti brāhmaṇaḥ pravakṣyannāha brahmopāpnavānīti /
TU, 3, 1, 2.3 tasmā etatprovāca /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 8, 6.0 tatpramāṇā yājñikāḥ samidhaḥ pātrasruvādayo yajñe proktāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 50.1 vasiṣṭhavacanaproktāṃ vṛddhiṃ vārdhuṣike śṛṇu /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 5, 18.1 viṣṇor nu kaṃ vīryāṇi pravocaṃ yaḥ pārthivāni vimame rajāṃsi /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 33.1 agne vratapate vratam acāriṣaṃ taṃ te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity āhavanīyam //
VārŚS, 1, 1, 4, 34.1 samrāḍ asi vratapā asi vratapatir asi vratam acāriṣaṃ tat te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity ādityam //
Āpastambadharmasūtra
ĀpDhS, 2, 16, 1.4 athaitan manuḥ śrāddhaśabdaṃ karma provāca //
Āpastambagṛhyasūtra
ĀpGS, 13, 18.1 annaṃ proktam upāṃśūttarair abhimantryoṃ kalpayatety uccaiḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
Śatapathabrāhmaṇa
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 12.2 etadvā enaṃ devāḥ procivāṃsaṃ vīryeṇa samārdhayaṃs tathaivainam ayam etat procivāṃsaṃ vīryeṇa samardhayati dyauste pṛṣṭham pṛthivī sadhastham ātmāntarikṣaṃ samudro yonir itīttham asīttham asīty evaitadāha vikhyāya cakṣuṣā tvam abhitiṣṭha pṛtanyata iti vikhyāya cakṣuṣā tvam abhitiṣṭha sarvān pāpmana ity etan nopaspṛśati vajro vā aśvo nen māyaṃ vajro hinasaditi //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 10, 4, 1, 11.1 etaddha vai tacchāṇḍilyaḥ vāmakakṣāyaṇāya procyovāca śrīmān yaśasvy annādo bhaviṣyasīti /
ŚBM, 10, 4, 2, 1.2 sa ha svayam evātmānam proce yajñavacase rājastambāyanāya yāvanti vāva me jyotīṃṣi tāvatyo ma iṣṭakā iti //
ŚBM, 10, 6, 1, 2.4 tebhyo ha pṛthag āvasathān pṛthag apacitīḥ pṛthak sāhasrānt somān provāca /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 6, 3.1 ayam ahaṃ bho 3 iti triḥ procya //
ŚāṅkhGS, 1, 24, 10.0 vāg devī manasā saṃvidānā prāṇena vatsena sahendraproktā juṣatāṃ tvā saumanasāya devī mahī mandrā vāṇī vāṇīcī salilā svayaṃbhūr iti cānumantrayeta //
ŚāṅkhGS, 3, 5, 3.2 irāṃ vahanto ghṛtam ukṣamāṇā anyeṣv ahaṃ sumanāḥ saṃviśeyam iti sadā pravacanīyaḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 2, 17, 26.0 taddhaitad ahar indro 'ṅgirase provācāṅgirā dīrghatamase //
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
Ṛgveda
ṚV, 1, 51, 13.2 menābhavo vṛṣaṇaśvasya sukrato viśvet tā te savaneṣu pravācyā //
ṚV, 1, 105, 10.2 devatrā nu pravācyaṃ sadhrīcīnā ni vāvṛtur vittam me asya rodasī //
ṚV, 1, 105, 16.1 asau yaḥ panthā ādityo divi pravācyaṃ kṛtaḥ /
ṚV, 1, 117, 8.2 pravācyaṃ tad vṛṣaṇā kṛtaṃ vāṃ yan nārṣadāya śravo adhyadhattam //
ṚV, 1, 132, 4.1 nū itthā te pūrvathā ca pravācyaṃ yad aṅgirobhyo 'vṛṇor apa vrajam indra śikṣann apa vrajam /
ṚV, 1, 151, 3.1 ā vām bhūṣan kṣitayo janma rodasyoḥ pravācyaṃ vṛṣaṇā dakṣase mahe /
ṚV, 1, 162, 1.2 yad vājino devajātasya sapteḥ pravakṣyāmo vidathe vīryāṇi //
ṚV, 2, 22, 4.1 tava tyan naryaṃ nṛto 'pa indra prathamam pūrvyaṃ divi pravācyaṃ kṛtam /
ṚV, 3, 33, 7.1 pravācyaṃ śaśvadhā vīryaṃ tad indrasya karma yad ahiṃ vivṛścat /
ṚV, 4, 5, 8.1 pravācyaṃ vacasaḥ kim me asya guhā hitam upa niṇig vadanti /
ṚV, 4, 22, 5.1 tā tū ta indra mahato mahāni viśveṣv it savaneṣu pravācyā /
ṚV, 4, 36, 5.2 vibhvataṣṭo vidatheṣu pravācyo yaṃ devāso 'vathā sa vicarṣaṇiḥ //
ṚV, 5, 27, 4.1 yo ma iti pravocaty aśvamedhāya sūraye /
ṚV, 8, 62, 3.2 pravācyam indra tat tava vīryāṇi kariṣyato bhadrā indrasya rātayaḥ //
ṚV, 8, 100, 6.1 viśvet tā te savaneṣu pravācyā yā cakartha maghavann indra sunvate /
ṚV, 9, 95, 2.2 devo devānāṃ guhyāni nāmāviṣkṛṇoti barhiṣi pravāce //
ṚV, 10, 39, 4.2 niṣ ṭaugryam ūhathur adbhyas pari viśvet tā vāṃ savaneṣu pravācyā //
Ṛgvedavedāṅgajyotiṣa
ṚVJ, 1, 2.2 kālajñānaṃ pravakṣyāmi lagadhasya mahātmanaḥ //
ṚVJ, 1, 3.1 jyotiṣām ayanaṃ kṛtsnaṃ pravakṣyāmy anupūrvaśaḥ /
Ṛgvidhāna
ṚgVidh, 1, 1, 2.2 karmaṇām ṛṣidṛṣṭānāṃ vidhiṃ provāca śaunakaḥ //
ṚgVidh, 1, 1, 6.1 āyuḥ svargo draviṇam sūnavaś ca caturvidhaṃ proktam āśāsyam agre /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 4, 68.0 bhavyageyapravacanīyopasthānīyajanyāplāvyāpātyā vā //
Aṣṭādhyāyī, 4, 3, 105.0 purāṇaprokteṣu brāhmaṇakalpeṣu //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 1.1 oṃ mano hi dvividhaṃ proktaṃ śuddhaṃ cāśuddham eva ca /
Buddhacarita
BCar, 1, 31.2 mukhaiḥ praphullaiścakitaiśca dīptaiḥ bhītaprasannaṃ nṛpametya procuḥ //
BCar, 3, 45.2 idaṃ ca vākyaṃ karuṇāyamānaḥ provāca kiṃcinmṛdunā svareṇa //
BCar, 3, 60.2 aṃsena saṃśliṣya ca kūbarāgraṃ provāca nihrādavatā svareṇa //
BCar, 4, 32.1 kācidājñāpayantīva provācārdrānulepanā /
BCar, 12, 11.2 babhūva paramaprītaḥ provācottarameva ca //
Carakasaṃhitā
Ca, Sū., 1, 4.1 brahmaṇā hi yathāproktam āyurvedaṃ prajāpatiḥ /
Ca, Sū., 1, 5.2 ṛṣiprokto bharadvājas tasmācchakram upāgamat //
Ca, Sū., 1, 21.2 provāca vinayāddhīmān ṛṣīṇāṃ vākyam uttamam //
Ca, Sū., 1, 23.1 tasmai provāca bhagavānāyurvedaṃ śatakratuḥ /
Ca, Sū., 1, 49.2 guṇāḥ proktāḥ prayatnādi karma ceṣṭitamucyate //
Ca, Sū., 1, 68.1 tat punastrividhaṃ proktaṃ jaṅgamaudbhidapārthivam /
Ca, Sū., 1, 99.2 sāmānyena mayoktastu pṛthaktvena pravakṣyate //
Ca, Sū., 2, 14.2 mārutaghnamiti proktaḥ saṃgrahaḥ pāñcakarmikaḥ //
Ca, Sū., 2, 17.1 ata ūrdhvaṃ pravakṣyāmi yavāgūrvividhauṣadhāḥ /
Ca, Sū., 2, 34.3 pañcakarmāṇi cāśritya prokto bhaiṣajyasaṃgrahaḥ //
Ca, Sū., 5, 41.1 paraṃ tvataḥ pravakṣyāmi dhūmo yeṣāṃ vigarhitaḥ /
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 14, 3.1 ataḥ svedāḥ pravakṣyante yairyathāvatprayojitaiḥ /
Ca, Sū., 14, 40.2 tān yathāvat pravakṣyāmi sarvānevānupūrvaśaḥ //
Ca, Sū., 14, 50.1 ityukto 'śmaghanasvedaḥ karṣūsvedaḥ pravakṣyate /
Ca, Sū., 14, 63.1 holākasveda ityeṣa sukhaḥ prokto maharṣiṇā /
Ca, Sū., 17, 3.1 kiyantaḥ śirasi proktā rogā hṛdi ca dehinām /
Ca, Sū., 22, 42.1 iti ṣaṭ sarvarogāṇāṃ proktāḥ samyagupakramāḥ /
Ca, Sū., 24, 34.1 yaśca madyakṛtaḥ prokto viṣajo raudhiraśca yaḥ /
Ca, Sū., 25, 6.2 na vetyukte narendreṇa provācarṣīn punarvasuḥ //
Ca, Sū., 26, 38.1 ṣaḍvibhaktīḥ pravakṣyāmi rasānāmata uttaram /
Ca, Sū., 27, 34.2 dvitīyo'yaṃ śamīdhānyavargaḥ prokto maharṣiṇā //
Ca, Sū., 27, 41.1 iti vāriśayāḥ proktā vakṣyante vāricāriṇaḥ /
Ca, Sū., 27, 55.1 sthalajā jāṅgalāḥ proktā mṛgā jāṅgalacāriṇaḥ /
Ca, Sū., 28, 29.1 śāntirindriyajānāṃ tu trimarmīye pravakṣyate /
Ca, Vim., 3, 18.1 ityetadbheṣajaṃ proktam āyuṣaḥ paripālanam /
Ca, Vim., 7, 9.1 athāsmai provāca bhagavānātreyaḥiha khalvagniveśa viṃśatividhāḥ krimayaḥ pūrvamuddiṣṭā nānāvidhena pravibhāgenānyatra sahajebhyaḥ te punaḥ prakṛtibhirvibhajyamānāścaturvidhā bhavanti tadyathāpurīṣajāḥ śleṣmajāḥ śoṇitajā malajāśceti //
Ca, Śār., 1, 15.2 sarvaṃ yathāvat provāca praśāntātmā punarvasuḥ //
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Indr., 10, 3.2 agniveśa pravakṣyāmi saṃspṛṣṭo yairna jīvati //
Ca, Cik., 1, 13.1 svasthasyorjaskaraṃ tv etad dvividhaṃ proktam auṣadham /
Ca, Cik., 1, 15.2 tadasevyaṃ niṣevyaṃ tu pravakṣyāmi yadauṣadham //
Ca, Cik., 1, 24.2 rasāyanaṃ prayuñjīta tatpravakṣyāmi śodhanam //
Ca, Cik., 3, 14.1 ityasya prakṛtiḥ proktā pravṛttistu parigrahāt /
Ca, Cik., 3, 17.2 yajñe na kalpayāmāsa procyamānaḥ surairapi //
Ca, Cik., 3, 89.2 ityete dvandvajāḥ proktāḥ sannipātaja ucyate //
Ca, Cik., 3, 110.2 nidāne trividhā proktā yā pṛthagjvarākṛtiḥ //
Ca, Cik., 3, 197.1 ata ūrdhvaṃ pravakṣyante kaṣāyā jvaranāśanāḥ /
Ca, Cik., 3, 214.1 bṛhatyādirgaṇaḥ proktaḥ sannipātajvarāpahaḥ /
Ca, Cik., 3, 277.1 nirāmaścāpyataḥ prokto jvaraḥ prāyo 'ṣṭame 'hani /
Ca, Cik., 3, 296.2 yogāḥ parāḥ pravakṣyante viṣamajvaranāśanāḥ //
Ca, Cik., 4, 43.2 raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate //
Ca, Cik., 4, 64.2 śasyate raktapittasya paraṃ sātha pravakṣyate //
Ca, Cik., 5, 3.2 cikitsitaṃ gulmanibarhaṇārthaṃ provāca siddhaṃ vadatāṃ variṣṭhaḥ //
Ca, Cik., 5, 20.2 pravakṣyāmyata ūrdhvaṃ ca yogān gulmanibarhaṇān //
Ca, Cik., 5, 65.1 siddhānataḥ pravakṣyāmi yogān gulmanibarhaṇān /
Ca, Cik., 23, 123.1 iti mūlaviṣaviśeṣāḥ proktāḥ śṛṇu jaṅgamasyātaḥ /
Ca, Si., 12, 50.1 tasmādetāḥ pravakṣyante vistareṇottare punaḥ /
Ca, Cik., 2, 1, 24.1 vājīkaraṇasaṃyogān pravakṣyāmyata uttaram /
Mahābhārata
MBh, 1, 1, 10.1 kṛṣṇadvaipāyanaproktāḥ supuṇyā vividhāḥ kathāḥ /
MBh, 1, 1, 16.2 dvaipāyanena yat proktaṃ purāṇaṃ paramarṣiṇā /
MBh, 1, 1, 24.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ /
MBh, 1, 1, 62.2 upākhyānair vinā tāvad bhārataṃ procyate budhaiḥ //
MBh, 1, 1, 64.6 pitrye pañcadaśa proktaṃ rakṣoyakṣe caturdaśa /
MBh, 1, 2, 13.2 akṣauhiṇya iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 2, 33.3 ādiparva purā proktaṃ pārāśaryeṇa dhīmatā //
MBh, 1, 2, 39.2 sabhāparva tataḥ proktaṃ mantraparva tataḥ param //
MBh, 1, 2, 41.2 dyūtaparva tataḥ proktam anudyūtam ataḥ param //
MBh, 1, 2, 74.5 adhyāyānāṃ tataḥ proktaṃ catvāriṃśan maharṣiṇā //
MBh, 1, 2, 126.36 kailāsārohaṇaṃ proktaṃ yatra yakṣair balotkaṭaiḥ /
MBh, 1, 2, 126.57 matsyopākhyānam atraiva procyate tadanantaram /
MBh, 1, 2, 144.2 aikātmyaṃ vāsudevasya proktavān arjunasya ca //
MBh, 1, 2, 146.6 vidulāyāśca putrasya proktaṃ cāpyanuśāsanam //
MBh, 1, 2, 153.1 ślokāśca navatiḥ proktāstathaivāṣṭau mahātmanā /
MBh, 1, 2, 158.2 adhyāyānāṃ śataṃ proktaṃ saptadaśa tathāpare //
MBh, 1, 2, 167.1 adhyāyānāṃ śataṃ proktam adhyāyāḥ saptatistathā /
MBh, 1, 2, 169.1 ataḥ paraṃ karṇaparva procyate paramādbhutam /
MBh, 1, 2, 171.2 yatraivānunayaḥ prokto mādhavenārjunasya vai /
MBh, 1, 2, 172.2 ekonasaptatiḥ proktā adhyāyāḥ karṇaparvaṇi /
MBh, 1, 2, 178.1 ataḥ paraṃ pravakṣyāmi sauptikaṃ parva dāruṇam /
MBh, 1, 2, 188.2 sutasyaitad iha proktaṃ daśamaṃ parva sauptikam //
MBh, 1, 2, 190.1 ślokāśca saptatiḥ proktā yathāvad abhisaṃkhyayā /
MBh, 1, 2, 194.1 etad ekādaśaṃ proktaṃ parvātikaruṇaṃ mahat /
MBh, 1, 2, 206.1 tato 'śvamedhikaṃ nāma parva proktaṃ caturdaśam /
MBh, 1, 2, 209.3 anugītā tathā proktā samyag bhagavatā punaḥ /
MBh, 1, 2, 210.1 ityāśvamedhikaṃ parva proktam etan mahādbhutam /
MBh, 1, 2, 231.1 atrādhyāyās trayaḥ proktāḥ ślokānāṃ ca śataṃ tathā /
MBh, 1, 2, 232.14 etad aṣṭādaśaṃ parva proktaṃ vyāsena dhīmatā /
MBh, 1, 2, 235.3 arthaśāstram idaṃ proktaṃ dharmaśāstram idaṃ mahat /
MBh, 1, 2, 235.4 kāmaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 3, 27.2 provāca cainam /
MBh, 1, 8, 3.2 vistareṇa pravakṣyāmi tacchṛṇu tvam aśeṣataḥ //
MBh, 1, 11, 8.2 nānṛtaṃ vai mayā proktaṃ bhavitedaṃ kathaṃcana //
MBh, 1, 13, 4.2 mahad ākhyānam āstīkaṃ yatraitat procyate dvija /
MBh, 1, 13, 6.3 kṛṣṇadvaipāyanaproktaṃ naimiṣāraṇyavāsinaḥ //
MBh, 1, 13, 8.1 tasmād aham upaśrutya pravakṣyāmi yathātatham /
MBh, 1, 16, 27.14 brahmā provāca deveśaṃ kaṇṭhe dhāraya vai prabho /
MBh, 1, 24, 7.2 provāca cainaṃ vinatā putrahārdād idaṃ vacaḥ /
MBh, 1, 25, 10.4 tayor janma tu te kṛtsnaṃ pravakṣyāmyanupūrvaśaḥ /
MBh, 1, 26, 38.2 śrutvaitad vacanaṃ śakraḥ provācāmṛtarakṣiṇaḥ /
MBh, 1, 31, 1.3 vinatāyāstvayā proktaṃ kāraṇaṃ sūtanandana //
MBh, 1, 31, 2.2 nāmanī caiva te prokte pakṣiṇor vainateyayoḥ //
MBh, 1, 33, 13.2 tatra buddhiṃ pravakṣyāmo yathā yajño nivartate //
MBh, 1, 34, 1.7 tāṃ śṛṇuṣva pravakṣyāmi yathātathyena pannagāḥ //
MBh, 1, 36, 1.2 jaratkārur iti proktaṃ yat tvayā sūtanandana /
MBh, 1, 36, 2.3 tat tasya vacanaṃ śrutvā provāca sa mahādyutiḥ //
MBh, 1, 36, 5.6 tacchrutvā vacanaṃ tasya sūtaḥ provāca śāstrataḥ //
MBh, 1, 39, 27.2 amātyān suhṛdaścaiva provāca sa narādhipaḥ //
MBh, 1, 49, 8.2 evam astviti tad vākyaṃ provācānumumoda ca //
MBh, 1, 50, 17.3 teṣāṃ dṛṣṭvā bhāvitānīṅgitāni provāca rājā janamejayo 'tha //
MBh, 1, 52, 7.1 takṣakasya kule jātān pravakṣyāmi nibodha tān /
MBh, 1, 55, 2.2 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 55, 3.18 tadā sabhāsado viprāḥ procuśca janamejayam /
MBh, 1, 56, 12.5 pravakṣyāmi mataṃ kṛtsnaṃ vyāsasyāmitatejasaḥ //
MBh, 1, 56, 21.2 mokṣaśāstram idaṃ proktaṃ vyāsenāmitabuddhinā //
MBh, 1, 56, 31.9 kṛṣṇaproktām imāṃ puṇyāṃ bhāratīm uttamāṃ kathām /
MBh, 1, 57, 57.5 saṃbhavaṃ cintayitvā tāṃ jñātvā provāca śaktijaḥ /
MBh, 1, 57, 57.17 vīkṣamāṇaṃ muniṃ dṛṣṭvā provācedaṃ vacastadā /
MBh, 1, 57, 69.16 mahāprasādo bhagavān putraṃ provāca dharmavit /
MBh, 1, 57, 69.30 vedavyāsa iti proktaḥ purāṇe ca svayaṃbhuvā /
MBh, 1, 58, 8.2 pranaṣṭam uddhṛtaṃ rājan yathā proktaṃ svayaṃbhuvā /
MBh, 1, 60, 66.4 latāruhe ca dve prokte vīrudhā eva tāḥ smṛtāḥ /
MBh, 1, 65, 19.4 tasmai provāca bhagavān yathā tacchṛṇu pārthiva //
MBh, 1, 68, 9.60 punaḥ provāca bhagavān ānṛśaṃsyāddhitaṃ vacaḥ /
MBh, 1, 68, 38.2 tasmāt putra iti proktaḥ svayam eva svayambhuvā /
MBh, 1, 68, 40.2 śarīraṃ procyate budhaiḥ /
MBh, 1, 69, 5.1 satyaścāpi pravādo 'yaṃ yaṃ pravakṣyāmi te 'nagha /
MBh, 1, 78, 17.9 pūrvam eva mayā proktaṃ tvayā tu vṛjinaṃ kṛtam //
MBh, 1, 88, 12.52 evam uktvā yayātistu punaḥ provāca buddhimān /
MBh, 1, 90, 6.3 procyamānam idaṃ kṛtsnaṃ svavaṃśajananaṃ śubham //
MBh, 1, 97, 25.2 tat te dharmaṃ pravakṣyāmi kṣātraṃ rājñi sanātanam //
MBh, 1, 99, 4.2 viśvāsāt te pravakṣyāmi saṃtānāya kulasya ca /
MBh, 1, 100, 8.2 provācātīndriyajñāno vidhinā sampracoditaḥ //
MBh, 1, 113, 3.1 atha tvimaṃ pravakṣyāmi dharmaṃ tvetaṃ nibodha me /
MBh, 1, 113, 40.27 provāca bhagavān devaḥ kālajñānāni yāni ca /
MBh, 1, 113, 40.31 ityetāḥ śāṃkaraproktā vidyāḥ śabdārthasaṃhitāḥ /
MBh, 1, 126, 19.4 vāgvīryā brāhmaṇāḥ proktā vaiśyāśca dhanavīryataḥ /
MBh, 1, 139, 17.12 vaco vacanavelāyām idaṃ provāca pāṇḍavam //
MBh, 1, 146, 6.1 eṣa caiva gurur dharmo yaṃ pravakṣyāmyahaṃ tava /
MBh, 1, 150, 25.2 provāca sutarāṃ prājñas tasmād etaccikīrṣitam //
MBh, 1, 150, 26.6 manvādimunibhiḥ proktaṃ vedavidbhir mahātmabhiḥ /
MBh, 1, 151, 25.61 kāruṇyād eva pāñcālaḥ provācedaṃ vacastadā /
MBh, 1, 158, 41.2 āgamo 'syā mayā prokto vīryaṃ pratinibodha me //
MBh, 1, 163, 23.8 tāpatyam akhilaṃ proktaṃ vṛttāntaṃ tava pūrvikam /
MBh, 1, 198, 14.1 provāca cāmitamatiḥ praśritaṃ vinayānvitaḥ /
MBh, 1, 200, 15.2 āśiṣo vividhāḥ procya rājaputryāstu nāradaḥ /
MBh, 1, 212, 1.240 samāgame tu kanyāyāḥ kriyāḥ proktāścaturvidhāḥ /
MBh, 2, 11, 6.4 provāca bharataśreṣṭha vrataṃ varṣasahasrikam /
MBh, 2, 11, 65.4 provāca praṇato bhūtvā vadethāstvaṃ yudhiṣṭhiram //
MBh, 2, 13, 40.1 hato haṃsa iti proktam atha kenāpi bhārata /
MBh, 2, 48, 18.1 tatra sma dvārapālaiste procyante rājaśāsanāt /
MBh, 2, 63, 13.2 provāca rājamadhye taṃ sabhāṃ viśrāvayann iva //
MBh, 3, 3, 17.1 dhaumyena tu yathā proktaṃ pārthāya sumahātmane /
MBh, 3, 5, 16.2 etad vākyaṃ vidura yat te sabhāyām iha proktaṃ pāṇḍavān prāpya māṃ ca /
MBh, 3, 6, 18.2 tad vai sarvaṃ yan mayoktaṃ sabhāyāṃ tad dhāryatāṃ yat pravakṣyāmi bhūyaḥ //
MBh, 3, 14, 7.2 vyasanaṃ catuṣṭayaṃ proktaṃ yai rājan bhraśyate śriyaḥ //
MBh, 3, 29, 5.1 tasmai provāca tat sarvam evaṃ pṛṣṭaḥ pitāmahaḥ /
MBh, 3, 32, 21.2 purāṇam ṛṣibhiḥ proktaṃ sarvajñaiḥ sarvadarśibhiḥ //
MBh, 3, 32, 37.2 brahmā provāca putrāṇāṃ yad ṛṣir veda kaśyapaḥ //
MBh, 3, 33, 56.2 citrā siddhigatiḥ proktā kālāvasthāvibhāgataḥ //
MBh, 3, 33, 58.1 nītiṃ bṛhaspatiproktāṃ bhrātṝn me 'grāhayat purā /
MBh, 3, 37, 27.1 gṛhāṇemāṃ mayā proktāṃ siddhiṃ mūrtimatīm iva /
MBh, 3, 37, 34.2 provāca yogatattvajño yogavidyām anuttamām //
MBh, 3, 61, 64.2 svāgataṃ ta iti proktā taiḥ sarvais tāpasaiś ca sā //
MBh, 3, 80, 29.2 hanta te 'haṃ pravakṣyāmi yad ṛṣīṇāṃ parāyaṇam /
MBh, 3, 80, 34.1 ṛṣibhiḥ kratavaḥ proktā vedeṣviha yathākramam /
MBh, 3, 83, 72.2 tīrthaṃ bhogavatī caiva vedī proktā prajāpateḥ //
MBh, 3, 95, 1.3 tadābhigamya provāca vaidarbhaṃ pṛthivīpatim //
MBh, 3, 95, 4.1 tataḥ sa bhāryām abhyetya provāca pṛthivīpatiḥ /
MBh, 3, 98, 7.1 tam upāyaṃ pravakṣyāmi yathā vṛtraṃ vadhiṣyatha /
MBh, 3, 106, 17.2 tat te sarvaṃ pravakṣyāmi kīrtyamānaṃ nibodha me //
MBh, 3, 113, 7.2 provāca caināṃ bhavata āśramāya gacchāva yāvan na pitā mamaiti //
MBh, 3, 113, 17.1 samprāpya satkāram atīva tebhyaḥ provāca kasya prathitāḥ stha saumyāḥ /
MBh, 3, 133, 19.3 vijñātavīryaiḥ śakyam evaṃ pravaktuṃ dṛṣṭaś cāsau brāhmaṇair vādaśīlaiḥ //
MBh, 3, 147, 1.3 bhīmasenas tadā vīraḥ provācāmitrakarśanaḥ //
MBh, 3, 177, 22.1 yat punar bhavatā proktaṃ na vedyaṃ vidyata iti ha /
MBh, 3, 180, 23.1 provāca kṛṣṇām api yājñasenīṃ daśārhabhartā sahitaḥ suhṛdbhiḥ /
MBh, 3, 182, 16.2 kāraṇaṃ vaḥ pravakṣyāmi hetuyogaṃ samāsataḥ //
MBh, 3, 187, 1.3 tvatprītyā tu pravakṣyāmi yathedaṃ visṛjāmyaham //
MBh, 3, 187, 3.1 āpo nārā iti proktāḥ saṃjñānāma kṛtaṃ mayā /
MBh, 3, 188, 63.1 śūdrā dharmaṃ pravakṣyanti brāhmaṇāḥ paryupāsakāḥ /
MBh, 3, 189, 14.3 vāyuproktam anusmṛtya purāṇam ṛṣisaṃstutam //
MBh, 3, 189, 18.1 nibodha ca śubhāṃ vāṇīṃ yāṃ pravakṣyāmi te 'nagha /
MBh, 3, 190, 36.1 tam evaṃvādinam iṣṭajanaśokaparītātmā rājā provāca /
MBh, 3, 190, 37.1 sa tad vākyam upalabhya vyathitendriyamanāḥ provāca /
MBh, 3, 190, 67.3 taiḥ śūlahastair vadhyamānaḥ sa rājā provācedaṃ vākyam uccaistadānīm //
MBh, 3, 190, 70.1 rājye tadā tatra gatvā sa vipraḥ provācedaṃ vacanaṃ vāmadevaḥ /
MBh, 3, 197, 41.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati /
MBh, 3, 198, 1.2 cintayitvā tad āścaryaṃ striyā proktam aśeṣataḥ /
MBh, 3, 200, 30.3 samāsena tu te kṣipraṃ pravakṣyāmi dvijottama //
MBh, 3, 205, 3.2 mithilāyāṃ vasan vyādhaḥ sa te dharmān pravakṣyati //
MBh, 3, 207, 20.1 atra nānāvidhān agnīn pravakṣyāmi mahāprabhān /
MBh, 3, 212, 25.2 yāvantaḥ pāvakāḥ proktāḥ somās tāvanta eva ca //
MBh, 3, 213, 2.1 adbhutasyādbhutaṃ putraṃ pravakṣyāmyamitaujasam /
MBh, 3, 217, 11.1 eṣa vīrāṣṭakaḥ proktaḥ skandamātṛgaṇodbhavaḥ /
MBh, 3, 219, 31.1 kumārāś ca kumāryaś ca ye proktāḥ skandasambhavāḥ /
MBh, 3, 219, 42.1 evam ete kumārāṇāṃ mayā proktā mahāgrahāḥ /
MBh, 3, 219, 43.1 ye ca mātṛgaṇāḥ proktāḥ puruṣāś caiva ye grahāḥ /
MBh, 3, 225, 8.1 provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān /
MBh, 3, 239, 20.2 atharvavedaproktaiś ca yāścopaniṣadi kriyāḥ /
MBh, 3, 246, 33.2 icchāmi bhavatā proktān guṇān svarganivāsinām //
MBh, 3, 247, 27.2 guṇāḥ svargasya proktāste doṣān api nibodha me //
MBh, 3, 252, 22.3 provāca mā mā spṛśateti bhītā dhaumyaṃ pracukrośa purohitaṃ sā //
MBh, 3, 253, 7.2 pravyāharat taṃ pravimṛśya rājā provāca bhīmaṃ ca dhanaṃjayaṃ ca //
MBh, 3, 253, 10.2 provāca caināṃ vacanaṃ narendra dhātreyikām ārtataras tadānīm //
MBh, 3, 256, 12.2 provāca puruṣavyāghraṃ bhīmam āhavaśobhinam //
MBh, 3, 264, 18.2 provāca vacanaṃ vāgmī tāṃ vānarapatiḥ patiḥ //
MBh, 3, 275, 42.1 tatas te brahmaṇā prokte tatheti vacane tadā /
MBh, 3, 284, 23.3 pravaktādya hitānveṣī śṛṇu cedaṃ vaco mama //
MBh, 3, 297, 61.2 kā dik kim udakaṃ proktaṃ kim annaṃ pārtha kiṃ viṣam /
MBh, 4, 3, 4.2 tebhya evaṃ pravakṣyāmi vihariṣyāmyahaṃ yathā /
MBh, 4, 5, 24.14 sa vacaḥ puruṣavyāghraḥ provāca madhurākṣaram /
MBh, 4, 18, 1.2 idaṃ tu me mahad duḥkhaṃ yat pravakṣyāmi bhārata /
MBh, 4, 27, 9.2 buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat //
MBh, 4, 27, 9.2 buddhyā pravaktuṃ na drohāt pravakṣyāmi nibodha tat //
MBh, 4, 63, 9.2 bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān //
MBh, 5, 17, 9.1 ya ime brahmaṇā proktā mantrā vai prokṣaṇe gavām /
MBh, 5, 17, 10.3 pramāṇam etad asmākaṃ pūrvaṃ proktaṃ maharṣibhiḥ //
MBh, 5, 41, 2.3 sanatsujātaḥ provāca mṛtyur nāstīti bhārata //
MBh, 5, 41, 3.2 pravakṣyati mahārāja sarvabuddhimatāṃ varaḥ //
MBh, 5, 45, 27.1 ātmaiva sthānaṃ mama janma cātmā vedaprokto 'ham ajarapratiṣṭhaḥ //
MBh, 5, 47, 61.1 pūrvāhṇe māṃ kṛtajapyaṃ kadācid vipraḥ provācodakānte manojñam /
MBh, 5, 60, 23.2 āśvāsanārthaṃ bhavataḥ proktaṃ na ślāghayā nṛpa //
MBh, 5, 62, 20.1 idam anyat pravakṣyāmi yathā dṛṣṭaṃ girau mayā /
MBh, 5, 64, 11.2 provācedaṃ vāsudevaṃ samīkṣya pārtho dhīmāṃl lohitāntāyatākṣaḥ //
MBh, 5, 74, 5.1 tasmād idaṃ pravakṣyāmi vacanaṃ vṛṣṇinandana /
MBh, 5, 81, 63.1 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ /
MBh, 5, 93, 4.1 rājannānyat pravaktavyaṃ tava niḥśreyasaṃ vacaḥ /
MBh, 5, 123, 1.3 keśavasya vacaḥ śrutvā provāca bharatarṣabha //
MBh, 5, 123, 17.1 kiṃ te sukhapriyeṇeha proktena bharatarṣabha /
MBh, 5, 132, 13.2 dāridryam iti yat proktaṃ paryāyamaraṇaṃ hi tat //
MBh, 5, 132, 36.2 pūrvaiḥ pūrvataraiḥ proktaṃ paraiḥ paratarair api //
MBh, 5, 187, 5.3 tūṣṇīm āsīt tadā kanyā provāca bhṛgunandanam //
MBh, 5, 193, 1.3 provāca manasā cintya daivenopanipīḍitaḥ /
MBh, 6, 5, 17.1 udbhijjāḥ sthāvarāḥ proktās teṣāṃ pañcaiva jātayaḥ /
MBh, 6, 6, 5.2 bhūmer ete guṇāḥ proktā ṛṣibhistattvavedibhiḥ //
MBh, 6, 6, 12.1 sudarśanaṃ pravakṣyāmi dvīpaṃ te kurunandana /
MBh, 6, 10, 9.1 tat te varṣaṃ pravakṣyāmi yathāśrutam ariṃdama /
MBh, 6, 12, 1.2 jambūkhaṇḍastvayā prokto yathāvad iha saṃjaya /
MBh, 6, 12, 4.3 sapta tvahaṃ pravakṣyāmi candrādityau grahāṃstathā //
MBh, 6, 12, 18.2 sumahān saṃśayo me 'dya proktaṃ saṃjaya yat tvayā /
MBh, 6, 13, 20.1 deśāṃstatra pravakṣyāmi tanme nigadataḥ śṛṇu /
MBh, 6, 13, 22.2 munideśāt paraścaiva procyate dundubhisvanaḥ //
MBh, 6, 13, 47.1 yathādṛṣṭaṃ mayā proktaṃ saniryāṇam idaṃ jagat /
MBh, 6, 21, 8.1 tat tu te kāraṇaṃ rājan pravakṣyāmyanasūyave /
MBh, 6, BhaGī 3, 3.2 loke 'smindvividhā niṣṭhā purā proktā mayānagha /
MBh, 6, BhaGī 4, 1.2 imaṃ vivasvate yogaṃ proktavānahamavyayam /
MBh, 6, BhaGī 4, 3.1 sa evāyaṃ mayā te 'dya yogaḥ proktaḥ purātanaḥ /
MBh, 6, BhaGī 4, 4.3 kathametadvijānīyāṃ tvamādau proktavāniti //
MBh, 6, BhaGī 4, 16.2 tatte karma pravakṣyāmi yajjñātvā mokṣyase 'śubhāt //
MBh, 6, BhaGī 6, 33.2 yo 'yaṃ yogastvayā proktaḥ sāmyena madhusūdana /
MBh, 6, BhaGī 8, 1.3 adhibhūtaṃ ca kiṃ proktam adhidaivaṃ kimucyate //
MBh, 6, BhaGī 8, 11.2 yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye //
MBh, 6, BhaGī 9, 1.2 idaṃ tu te guhyatamaṃ pravakṣyāmyanasūyave /
MBh, 6, BhaGī 10, 40.2 eṣa tūddeśataḥ prokto vibhūtervistaro mayā //
MBh, 6, BhaGī 13, 12.1 jñeyaṃ yattatpravakṣyāmi yajjñātvāmṛtamaśnute /
MBh, 6, BhaGī 14, 1.2 paraṃ bhūyaḥ pravakṣyāmi jñānānāṃ jñānamuttamam /
MBh, 6, BhaGī 16, 6.2 daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu //
MBh, 6, BhaGī 17, 18.2 kriyate tadiha proktaṃ rājasaṃ calamadhruvam //
MBh, 6, BhaGī 18, 13.2 sāṃkhye kṛtānte proktāni siddhaye sarvakarmaṇām //
MBh, 6, BhaGī 18, 19.2 procyate guṇasaṃkhyāne yathāvacchṛṇu tānyapi //
MBh, 6, BhaGī 18, 29.2 procyamānamaśeṣeṇa pṛthaktvena dhanaṃjaya //
MBh, 6, BhaGī 18, 37.2 tatsukhaṃ sāttvikaṃ proktamātmabuddhiprasādajam //
MBh, 6, 55, 78.2 yudhiṣṭhirānīkam abhidravantaṃ provāca saṃdṛśya śinipravīraḥ //
MBh, 6, 85, 6.1 na hi duryodhano mandaḥ purā proktam abudhyata /
MBh, 6, 85, 9.3 na buddhavān asi vibho procyamānaṃ hitaṃ tadā //
MBh, 6, 97, 5.2 hanta te 'haṃ pravakṣyāmi saṃgrāmaṃ lomaharṣaṇam /
MBh, 6, 115, 52.1 tān dṛṣṭvā jāhnavīputraḥ provāca vacanaṃ tadā /
MBh, 7, 57, 46.1 tatastāvāgatau śarvaḥ provāca prahasann iva /
MBh, 7, 57, 76.2 śrutvā mantraṃ bhavaproktaṃ jagrāhācintyavikramaḥ //
MBh, 7, 60, 3.2 āśiṣaḥ paramāḥ procya smayamāno 'bhyabhāṣata //
MBh, 7, 69, 19.3 satyaṃ tu te pravakṣyāmi tajjuṣasva viśāṃ pate //
MBh, 7, 102, 82.2 kruddhaḥ provāca vai droṇaṃ raktatāmrekṣaṇaḥ śvasan //
MBh, 7, 125, 6.1 paruṣāṇi sabhāmadhye proktavān yaḥ sma pāṇḍavān /
MBh, 7, 166, 4.2 proktānyastrāṇi divyāni putrāya gurukāṅkṣiṇe //
MBh, 7, 168, 31.1 vidharmiṇaṃ dharmavidbhiḥ proktaṃ teṣāṃ viṣopamam /
MBh, 7, 172, 50.3 tat pravakṣyāmi te sarvaṃ samādhāya manaḥ śṛṇu //
MBh, 8, 6, 12.2 upāyāḥ paṇḍitaiḥ proktāḥ sarve daivasamāśritāḥ //
MBh, 8, 6, 18.2 tathāpi tvāṃ mahābāho pravakṣyāmi hitaṃ vacaḥ //
MBh, 8, 15, 1.2 proktas tvayā pūrvam eva pravīro lokaviśrutaḥ /
MBh, 8, 23, 44.2 tasmād ārtāyaniḥ prokto bhavān iti matir mama //
MBh, 8, 24, 52.2 provāca vyetu vastrāso brūta kiṃ karavāṇi vaḥ //
MBh, 8, 25, 9.1 yat tu vidvan pravakṣyāmi pratyayārtham ahaṃ tava /
MBh, 8, 27, 27.2 śraddhatsvaitan mayā proktaṃ yadi te 'sti jijīviṣā //
MBh, 8, 27, 98.2 yā gatir guruṇā prāṅ me proktā rāmeṇa tāṃ smara //
MBh, 8, 28, 3.1 imāṃ kākopamāṃ karṇa procyamānāṃ nibodha me /
MBh, 8, 29, 40.1 ity etat te mayā proktaṃ kṣiptenāpi suhṛttayā /
MBh, 8, 30, 7.2 saṃnidhau dhṛtarāṣṭrasya procyamānaṃ mayā śrutam //
MBh, 8, 30, 28.2 bāhlīkeṣv avinīteṣu procyamānaṃ nibodhata //
MBh, 8, 30, 38.1 brāhmaṇena tathā proktaṃ viduṣā sādhusaṃsadi /
MBh, 8, 30, 69.2 apṛcchat tena cākhyātaṃ proktavān yan nibodha tat //
MBh, 8, 30, 72.2 rākṣasaṃ bheṣajaṃ proktaṃ saṃsiddhaṃ vacanottaram //
MBh, 8, 45, 65.2 draṣṭuṃ kuruśreṣṭham abhiprayātuṃ provāca vṛṣṇipravaraṃ tadānīm //
MBh, 8, 49, 53.2 narmaṇy abhipravṛtte vā pravaktavyaṃ mṛṣā bhavet /
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 49, 84.1 proktaḥ svayaṃ satyasaṃdhena mṛtyus tava priyārthaṃ naradeva yuddhe /
MBh, 8, 49, 89.2 prabrūhi satyaṃ punar uttaraṃ vidher vacaḥ pravakṣyāmy aham arthasiddhaye //
MBh, 8, 50, 10.2 kṣamasva rājan yat proktaṃ dharmakāmena bhīruṇā //
MBh, 8, 50, 35.3 pārthaḥ provāca govindaṃ sūtaputravadhodyataḥ //
MBh, 8, 63, 58.1 śrutaṃ bhavadbhir yat proktaṃ bhagavadbhyāṃ jagaddhitam /
MBh, 9, 34, 10.2 provāca bhrātaraṃ kṛṣṇaṃ rauhiṇeyo mahāmanāḥ //
MBh, 9, 41, 15.2 brūhi kiṃ karavāṇīti provāca munisattamam //
MBh, 9, 47, 38.2 tataḥ sa bhagavān prītaḥ provācārundhatīṃ tadā //
MBh, 9, 47, 43.1 tataḥ provāca bhagavāṃstām evārundhatīṃ punaḥ /
MBh, 9, 47, 50.2 pravakṣyāmyaparaṃ bhūyo varam atra yathāvidhi //
MBh, 9, 50, 12.2 tataḥ provāca rājendra dadatī putram asya tam /
MBh, 9, 50, 36.2 gamanāya matiṃ cakre taṃ provāca sarasvatī //
MBh, 9, 59, 38.1 provāca sumahātejā dharmarājaṃ yudhiṣṭhiram /
MBh, 9, 60, 17.2 bruvataḥ sadṛśaṃ tatra provāca madhusūdanaḥ //
MBh, 9, 60, 20.2 pāṇḍubhyaḥ procyamāno 'pi pitryam aṃśaṃ na dattavān //
MBh, 9, 60, 55.2 provācedaṃ vacaḥ kṛṣṇo meghadundubhinisvanaḥ //
MBh, 9, 63, 3.2 śṛṇu rājan pravakṣyāmi yathāvṛttaṃ narādhipa /
MBh, 10, 3, 17.2 yuvayostāṃ pravakṣyāmi mama śokavināśinīm //
MBh, 10, 6, 7.1 naiva tasya vapuḥ śakyaṃ pravaktuṃ veṣa eva vā /
MBh, 10, 12, 6.2 tataḥ provāca putrāya nātihṛṣṭamanā iva //
MBh, 11, 7, 2.2 śṛṇu bhūyaḥ pravakṣyāmi mārgasyaitasya vistaram /
MBh, 11, 12, 1.3 kṛtaśaucaṃ punaścainaṃ provāca madhusūdanaḥ //
MBh, 12, 3, 2.2 provācākhilam avyagraṃ tapasvī sutapasvine //
MBh, 12, 11, 9.3 tato 'haṃ vaḥ pravakṣyāmi yāthātathyaṃ hitaṃ vacaḥ //
MBh, 12, 16, 7.2 hetum atra pravakṣyāmi tad ihaikamanāḥ śṛṇu //
MBh, 12, 27, 27.2 punar uktaṃ pravakṣyāmi diṣṭam etad iti prabho //
MBh, 12, 30, 34.1 tato 'bhivādya provāca nāradaṃ parvatastadā /
MBh, 12, 34, 1.3 samīkṣya nipuṇaṃ buddhyā ṛṣiḥ provāca pāṇḍavam //
MBh, 12, 47, 20.1 purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu /
MBh, 12, 47, 20.1 purāṇe puruṣaḥ prokto brahmā prokto yugādiṣu /
MBh, 12, 47, 20.2 kṣaye saṃkarṣaṇaḥ proktastam upāsyam upāsmahe //
MBh, 12, 48, 7.2 yudhiṣṭhirāya provāca jāmadagnyasya vikramam //
MBh, 12, 50, 32.1 cāturvedye ca ye proktāścāturhotre ca bhārata /
MBh, 12, 53, 16.1 adyaprabhṛti gāṅgeyaḥ paraṃ guhyaṃ pravakṣyati /
MBh, 12, 54, 20.1 śiṣṭaiśca dharmo yaḥ proktaḥ sa ca me hṛdi vartate /
MBh, 12, 55, 1.3 hanta dharmān pravakṣyāmi dṛḍhe vāṅmanasī mama /
MBh, 12, 59, 31.1 mokṣasyāpi trivargo 'nyaḥ proktaḥ sattvaṃ rajastamaḥ /
MBh, 12, 59, 60.2 kāmajānyāhur ācāryāḥ proktānīha svayaṃbhuvā //
MBh, 12, 59, 71.1 dvāsaptatimatiścaiva proktā yā ca svayaṃbhuvā /
MBh, 12, 59, 78.2 daṇḍanītir iti proktā trīṃl lokān anuvartate //
MBh, 12, 59, 88.1 vaiśālākṣam iti proktaṃ tad indraḥ pratyapadyata /
MBh, 12, 60, 24.1 tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam /
MBh, 12, 60, 31.1 tasya vṛttiṃ pravakṣyāmi yacca tasyopajīvanam /
MBh, 12, 69, 65.1 ṣāḍguṇyam iti yat proktaṃ tannibodha yudhiṣṭhira /
MBh, 12, 69, 67.1 trivargaścāpi yaḥ proktastam ihaikamanāḥ śṛṇu /
MBh, 12, 74, 29.2 agryo hi brāhmaṇaḥ proktaḥ sarvasyaiveha dharmataḥ //
MBh, 12, 80, 16.2 tat te tapaḥ pravakṣyāmi vidvaṃstad api me śṛṇu //
MBh, 12, 88, 2.3 hanta sarvaṃ pravakṣyāmi tattvam ekamanāḥ śṛṇu //
MBh, 12, 91, 2.2 tat te sarvaṃ pravakṣyāmi nikhilena yudhiṣṭhira //
MBh, 12, 99, 14.3 ṛtvijaścātra ke proktāstanme brūhi śatakrato //
MBh, 12, 101, 3.2 teṣāṃ prativighātārthaṃ pravakṣyāmyatha naigamam /
MBh, 12, 112, 51.1 chidraṃ tu tasya tad dṛṣṭvā procuste pūrvamantriṇaḥ /
MBh, 12, 113, 2.2 hanta te 'haṃ pravakṣyāmi śṛṇu kāryaikaniścayam /
MBh, 12, 117, 13.2 provāca śvā muniṃ tatra yat tacchṛṇu mahāmate //
MBh, 12, 120, 1.2 rājavṛttānyanekāni tvayā proktāni bhārata /
MBh, 12, 121, 10.1 api caitat purā rājanmanunā proktam āditaḥ /
MBh, 12, 121, 12.1 prāg idaṃ vacanaṃ proktam ataḥ prāgvacanaṃ viduḥ /
MBh, 12, 121, 40.2 bhūtātmā jīva ityeva nāmabhiḥ procyate 'ṣṭabhiḥ //
MBh, 12, 122, 4.2 muñjapṛṣṭha iti proktaḥ sa deśo rudrasevitaḥ //
MBh, 12, 124, 3.2 kiṃlakṣaṇaṃ ca tat proktaṃ brūhi me vadatāṃ vara //
MBh, 12, 124, 18.2 nāradena purā proktaṃ śīlam āśritya bhārata //
MBh, 12, 124, 27.2 sṛtvā provāca medhāvī śreya icchāmi veditum //
MBh, 12, 128, 14.1 prākkośaḥ procyate dharmo buddhir dharmād garīyasī /
MBh, 12, 136, 204.1 evam etanmayā proktam itihāsaṃ yudhiṣṭhira /
MBh, 12, 140, 17.1 iti bārhaspataṃ jñānaṃ provāca maghavā svayam /
MBh, 12, 142, 20.2 atiduḥkhānvitā procya bhartāraṃ samudaikṣata //
MBh, 12, 148, 1.2 tasmāt te 'haṃ pravakṣyāmi dharmam āvṛttacetase /
MBh, 12, 151, 14.1 nārade yanmayā proktaṃ pavanaṃ prati tanmṛṣā /
MBh, 12, 154, 6.1 dharmasya vidhayo naike te te proktā maharṣibhiḥ /
MBh, 12, 156, 5.2 satyaṃ yajñaḥ paraḥ proktaḥ satye sarvaṃ pratiṣṭhitam //
MBh, 12, 156, 6.2 lakṣaṇaṃ ca pravakṣyāmi satyasyeha yathākramam //
MBh, 12, 159, 21.2 anāhitāgnir iti sa procyate dharmadarśibhiḥ //
MBh, 12, 159, 54.2 prāyaścittānyathānyāni pravakṣyāmyanupūrvaśaḥ //
MBh, 12, 161, 39.2 tato vacaḥ saṃgrahavigraheṇa proktvā yavīyān virarāma bhīmaḥ //
MBh, 12, 162, 1.3 praśnaṃ kaṃcit pravakṣyāmi tanme vyākhyātum arhasi //
MBh, 12, 162, 26.1 ye ca doṣasamāyuktā narāḥ proktā mayānagha /
MBh, 12, 162, 27.3 mitradrohī kṛtaghnaśca yaḥ proktastaṃ ca me vada //
MBh, 12, 167, 23.1 eṣa dharmabhṛtāṃ śreṣṭha proktaḥ pāpo mayā tava /
MBh, 12, 177, 30.1 raso bahuvidhaḥ proktaḥ sūribhiḥ prathitātmabhiḥ /
MBh, 12, 177, 37.1 eṣa saptavidhaḥ prokto guṇa ākāśalakṣaṇaḥ /
MBh, 12, 186, 1.2 ācārasya vidhiṃ tāta procyamānaṃ tvayānagha /
MBh, 12, 186, 7.2 devarṣināradaproktam etad ācāralakṣaṇam //
MBh, 12, 191, 11.1 ete te nirayāḥ proktāḥ sarva eva yathātatham /
MBh, 12, 192, 12.2 ityuktaḥ sa tadā devyā vipraḥ provāca dharmavit /
MBh, 12, 192, 45.2 vāgvajrā brāhmaṇāḥ proktāḥ kṣatriyā bāhujīvinaḥ /
MBh, 12, 192, 73.3 dātāraḥ kṣatriyāḥ proktā gṛhṇīyāṃ bhavataḥ katham //
MBh, 12, 199, 14.1 tad brahma paramaṃ proktaṃ tad dhāma paramaṃ smṛtam /
MBh, 12, 201, 5.2 ata ūrdhvaṃ pravakṣyāmi sarvān eva prajāpatīn //
MBh, 12, 201, 14.2 ataḥ paraṃ pravakṣyāmi devāṃstribhuvaneśvarān //
MBh, 12, 207, 1.2 atropāyaṃ pravakṣyāmi yathāvacchāstracakṣuṣā /
MBh, 12, 218, 14.2 provāca lokānmūḍhātmā kālenopanipīḍitaḥ //
MBh, 12, 224, 10.1 tasmai provāca tat sarvaṃ pitā putrāya pṛcchate /
MBh, 12, 224, 18.1 teṣāṃ saṃvatsarāgrāṇi pravakṣyāmyanupūrvaśaḥ /
MBh, 12, 224, 57.2 ātmasiddhistu vedeṣu procyate daśabhiḥ kramaiḥ //
MBh, 12, 224, 73.2 proktaṃ te putra sarvaṃ vai yanmāṃ tvaṃ paripṛcchasi //
MBh, 12, 228, 29.1 proktaṃ tad vyaktam ityeva jāyate vardhate ca yat /
MBh, 12, 233, 5.1 asti dharma iti proktaṃ nāstītyatraiva yo vadet /
MBh, 12, 233, 16.1 tad etad ṛṣiṇā proktaṃ vistareṇānumīyate /
MBh, 12, 236, 1.2 proktā gṛhasthavṛttiste vihitā yā manīṣiṇām /
MBh, 12, 242, 20.2 prayatāya pravaktavyaṃ hitāyānugatāya ca //
MBh, 12, 247, 8.2 guṇāḥ pañcāśataṃ proktāḥ pañcabhūtātmabhāvitāḥ //
MBh, 12, 252, 2.2 imam anyaṃ pravakṣyāmi na rājan vigrahād iva //
MBh, 12, 254, 1.3 provāca vacanaṃ dhīmāñ jājalir japatāṃ varaḥ //
MBh, 12, 259, 17.3 sa tāvat procyate dharmo yāvanna pratilaṅghyate //
MBh, 12, 264, 19.2 satyaṃ te 'haṃ pravakṣyāmi yo dharmaḥ satyavādinām //
MBh, 12, 271, 2.2 tasyāhaṃ te pravakṣyāmi viṣṇor māhātmyam uttamam //
MBh, 12, 274, 52.2 netrarogaḥ kokilānāṃ jvaraḥ prokto mahātmanā //
MBh, 12, 274, 53.2 śukānām api sarveṣāṃ hikkikā procyate jvaraḥ //
MBh, 12, 276, 17.2 vāk caiva madhurā proktā śreya etad asaṃśayam //
MBh, 12, 276, 31.1 asann uccair api proktaḥ śabdaḥ samupaśāmyati /
MBh, 12, 277, 2.3 ariṣṭaneminā proktaṃ sagarāyānupṛcchate //
MBh, 12, 278, 24.2 tapaḥ sucīrṇam iti ca provāca vṛṣabhadhvajaḥ //
MBh, 12, 286, 7.2 pāpa eva vadhaḥ prokto narakāyeti niścayaḥ //
MBh, 12, 287, 19.1 maraṇaṃ janmani proktaṃ janma vai maraṇāśritam /
MBh, 12, 289, 29.1 balāni yoge proktāni mayaitāni viśāṃ pate /
MBh, 12, 291, 12.2 yaccākṣaram iti proktaṃ śivaṃ kṣemyam anāmayam //
MBh, 12, 294, 26.2 sāṃkhyajñānaṃ pravakṣyāmi parisaṃkhyānidarśanam //
MBh, 12, 294, 36.1 adhiṣṭhāteti rājendra procyate yatisattamaiḥ /
MBh, 12, 295, 11.2 kāraṇaṃ tu pravakṣyāmi yathā khyātau tu tattvataḥ //
MBh, 12, 295, 12.2 tattvasaṃjñāvubhāvetau procyete jñānacintakaiḥ //
MBh, 12, 295, 41.2 pravakṣyāmi tu te bhūyastannibodha yathāśrutam //
MBh, 12, 295, 42.1 sāṃkhyayogau mayā proktau śāstradvayanidarśanāt /
MBh, 12, 295, 43.2 vispaṣṭaṃ procyate tatra śiṣyāṇāṃ hitakāmyayā //
MBh, 12, 296, 21.2 prokto buddhaśca tattvena yathāśrutinidarśanāt /
MBh, 12, 298, 10.1 aṣṭau prakṛtayaḥ proktā vikārāścāpi ṣoḍaśa /
MBh, 12, 300, 1.3 mayā proktānupūrvyeṇa saṃhāram api me śṛṇu //
MBh, 12, 301, 23.3 darpo dveṣo 'tivādaśca ete proktā rajoguṇāḥ //
MBh, 12, 301, 24.1 tāmasānāṃ tu saṃghātaṃ pravakṣyāmyupadhāryatām /
MBh, 12, 303, 21.2 ataḥ paraṃ pravakṣyāmi yogānām api darśanam //
MBh, 12, 304, 1.2 sāṃkhyajñānaṃ mayā proktaṃ yogajñānaṃ nibodha me /
MBh, 12, 306, 40.1 kastapā atapāḥ proktaḥ ko 'sau puruṣa ucyate /
MBh, 12, 306, 41.2 calācalam iti proktaṃ tvayā tad api me śṛṇu //
MBh, 12, 306, 56.2 pañcaviṃśaṃ yad etat te proktaṃ brāhmaṇasattama /
MBh, 12, 306, 90.2 rājan gacchasvaitadarthasya pāraṃ samyak proktaṃ svasti te 'stvatra nityam //
MBh, 12, 308, 34.1 tadvad bhagavatā tena śikhāproktena bhikṣuṇā /
MBh, 12, 308, 65.2 duṣṭāyā lakṣyate liṅgaṃ pravaktavyaṃ prakāśitam //
MBh, 12, 308, 84.2 idaṃ tad iti vākyānte procyate sa vinirṇayaḥ //
MBh, 12, 309, 61.1 sahasraśo 'pyanekaśaḥ pravaktum utsahāmahe /
MBh, 12, 315, 16.2 maharṣe yat tvayā proktaṃ vedavādavicakṣaṇa //
MBh, 12, 315, 34.2 pṛthak karmāṇi teṣāṃ tu pravakṣyāmi yathātatham //
MBh, 12, 316, 4.1 nāradasya vacaḥ śrutvā śukaḥ provāca bhārata /
MBh, 12, 321, 21.2 pūjitaścaiva vidhinā yathāproktena śāstrataḥ //
MBh, 12, 321, 34.2 kardamaścāpi yaḥ proktaḥ krodho vikrīta eva ca //
MBh, 12, 322, 24.2 prāyaṇaṃ bhagavatproktaṃ bhuñjate cāgrabhojanam //
MBh, 12, 322, 26.2 tair ekamatibhir bhūtvā yat proktaṃ śāstram uttamam //
MBh, 12, 322, 41.2 asmāt pravakṣyate dharmānmanuḥ svāyaṃbhuvaḥ svayam //
MBh, 12, 322, 42.2 tadā pravakṣyataḥ śāstraṃ yuṣmanmatibhir uddhṛtam //
MBh, 12, 324, 39.3 tat te sarvaṃ pravakṣyāmi śṛṇuṣvaikamanā nṛpa //
MBh, 12, 326, 68.2 sa hi saṃkarṣaṇaḥ proktaḥ pradyumnaṃ so 'pyajījanat //
MBh, 12, 327, 12.1 kathaṃ bhāgaharāḥ proktā devatāḥ kratuṣu dvija /
MBh, 12, 327, 26.3 so 'haṃkāra iti proktaḥ sarvatejomayo hi saḥ //
MBh, 12, 327, 63.2 aniruddha iti prokto lokasargakaraḥ prabhuḥ //
MBh, 12, 327, 65.1 saptaite mānasāḥ proktā ṛṣayo brahmaṇaḥ sutāḥ /
MBh, 12, 327, 87.2 yajñeṣvagraharaḥ prokto yajñadhārī ca nityadā //
MBh, 12, 328, 14.3 aniruddha iti prokto lokānāṃ prabhavāpyayaḥ //
MBh, 12, 328, 35.2 āpo nārā iti proktā āpo vai narasūnavaḥ /
MBh, 12, 330, 29.1 viriñca iti yaḥ proktaḥ kapilajñānacintakaiḥ /
MBh, 12, 335, 16.1 so 'niruddha iti proktas tat pradhānaṃ pracakṣate /
MBh, 12, 338, 24.4 ādhāraṃ tu pravakṣyāmi ekasya puruṣasya te //
MBh, 12, 339, 15.3 evaṃ bahuvidhaḥ proktaḥ puruṣaste yathākramam //
MBh, 12, 339, 17.2 yad vai proktaṃ guṇasāmyaṃ pradhānaṃ nityaṃ caitacchāśvataṃ cāvyayaṃ ca //
MBh, 12, 340, 10.2 āsīnāyopapannāya proktavān vipulāṃ kathām //
MBh, 12, 342, 8.3 provāca vacanaṃ ślakṣṇaṃ prājño madhurayā girā //
MBh, 12, 345, 3.2 proktavān aham asmīti bhoḥśabdālaṃkṛtaṃ vacaḥ //
MBh, 12, 349, 2.2 provāca madhuraṃ vākyaṃ prakṛtyā dharmavatsalaḥ //
MBh, 13, 1, 26.2 asakṛt procyamānāpi gautamī bhujagaṃ prati /
MBh, 13, 2, 51.2 provācaughavatī vipraṃ kenārthaḥ kiṃ dadāmi te //
MBh, 13, 2, 61.1 atha tāṃ punar evedaṃ provāca sa sudarśanaḥ /
MBh, 13, 5, 26.2 śukaṃ provāca dharmajñam ānṛśaṃsyena toṣitaḥ //
MBh, 13, 7, 29.1 ityetad ṛṣiṇā proktam uktavān asmi yad vibho /
MBh, 13, 10, 62.2 na pravaktavyam iha hi kiṃcid varṇāvare jane //
MBh, 13, 12, 12.1 jātaṃ mahābalānāṃ vai tān pravakṣyāmi kiṃ tvaham /
MBh, 13, 12, 13.2 strīguṇā ṛṣibhiḥ proktā dharmatattvārthadarśibhiḥ /
MBh, 13, 16, 67.2 na vidustvām iti tatastuṣṭaḥ provāca taṃ śivaḥ //
MBh, 13, 16, 72.2 ṛṣir āśramam āgamya mamaitat proktavān iha //
MBh, 13, 17, 2.2 brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ /
MBh, 13, 17, 2.2 brahmaproktair ṛṣiproktair vedavedāṅgasaṃbhavaiḥ /
MBh, 13, 17, 5.1 yat tad rahasyaṃ paramaṃ brahmaproktaṃ sanātanam /
MBh, 13, 17, 164.2 brahmā provāca śakrāya śakraḥ provāca mṛtyave //
MBh, 13, 17, 164.2 brahmā provāca śakrāya śakraḥ provāca mṛtyave //
MBh, 13, 17, 165.1 mṛtyuḥ provāca rudrāṇāṃ rudrebhyastaṇḍim āgamat /
MBh, 13, 17, 166.1 taṇḍiḥ provāca śukrāya gautamāyāha bhārgavaḥ /
MBh, 13, 18, 45.3 proktāni munibhiḥ śrutvā vismayāmāsa pāṇḍavaḥ //
MBh, 13, 19, 1.2 yad idaṃ sahadharmeti procyate bharatarṣabha /
MBh, 13, 20, 69.1 sā strī provāca bhagavan drakṣyase deśakālataḥ /
MBh, 13, 24, 12.1 ye bhāgā rakṣasāṃ proktāsta uktā bharatarṣabha /
MBh, 13, 24, 41.2 brāhmaṇasyānṛte 'dharmaḥ proktaḥ pātakasaṃjñitaḥ /
MBh, 13, 24, 81.1 ete pūrvarṣibhir dṛṣṭāḥ proktā nirayagāminaḥ /
MBh, 13, 26, 3.2 imam aṅgirasā proktaṃ tīrthavaṃśaṃ mahādyute /
MBh, 13, 35, 12.2 viprānukampārtham idaṃ tena proktaṃ hi dhīmatā //
MBh, 13, 40, 3.2 yadarthaṃ tacca te tāta pravakṣye vasudhādhipa //
MBh, 13, 47, 30.3 proktena caikanāmnāyaṃ viśeṣaḥ sumahān bhavet //
MBh, 13, 51, 24.2 idaṃ provāca nṛpate vācā saṃtarpayann iva //
MBh, 13, 51, 34.1 ityetad goṣu me proktaṃ māhātmyaṃ pārthivarṣabha /
MBh, 13, 53, 8.1 pratibuddhastu sa munistau provāca viśāṃ pate /
MBh, 13, 53, 26.1 punar eva ca viprarṣiḥ provāca kuśikaṃ nṛpam /
MBh, 13, 53, 58.2 provāca muniśārdūlam idaṃ vacanam arthavat //
MBh, 13, 54, 24.1 tataḥ provāca kuśiko bhāryāṃ harṣasamanvitaḥ /
MBh, 13, 60, 1.3 kasya jyāyaḥ phalaṃ proktaṃ kīdṛśebhyaḥ kathaṃ kadā //
MBh, 13, 62, 26.2 annadaḥ prāṇado loke sarvadaḥ procyate tu saḥ //
MBh, 13, 63, 36.2 ityeṣa lakṣaṇoddeśaḥ prokto nakṣatrayogataḥ /
MBh, 13, 65, 15.1 iti proktaṃ kuruśreṣṭha tiladānam anuttamam /
MBh, 13, 65, 47.1 prāṇā vai prāṇinām ete procyante bharatarṣabha /
MBh, 13, 66, 14.2 pitṝṇāṃ ca svadhā proktā paśūnāṃ cāpi vīrudhaḥ //
MBh, 13, 67, 10.2 provāca nīyatām eṣa so 'nya ānīyatām iti //
MBh, 13, 72, 31.2 yāvanti tasya proktāni divasāni śatakrato /
MBh, 13, 73, 10.2 eṣā me dakṣiṇā proktā samāsena mahādyute //
MBh, 13, 74, 1.3 pravakṣyāmi tu saṃdehaṃ tanme brūhi pitāmaha //
MBh, 13, 74, 2.1 vratānāṃ kiṃ phalaṃ proktaṃ kīdṛśaṃ vā mahādyute /
MBh, 13, 74, 5.2 satye ca kiṃ phalaṃ proktaṃ brahmacarye ca kiṃ phalam //
MBh, 13, 74, 22.1 śūrā bahuvidhāḥ proktāsteṣām arthāṃśca me śṛṇu /
MBh, 13, 76, 9.3 viśeṣam icchāmi mahānubhāva śrotuṃ samartho hi bhavān pravaktum //
MBh, 13, 77, 4.2 tasmai provāca vacanaṃ praṇatāya hitaṃ tadā /
MBh, 13, 80, 17.2 te vai sukṛtinaḥ proktāḥ sarvadānapradāśca te /
MBh, 13, 82, 5.1 gāvastejaḥ paraṃ proktam iha loke paratra ca /
MBh, 13, 82, 14.1 tataḥ provāca taṃ brahmā śakraṃ balanisūdanam /
MBh, 13, 87, 1.2 cāturvarṇyasya dharmātman dharmaḥ proktastvayānagha /
MBh, 13, 87, 2.3 imaṃ śrāddhavidhiṃ kṛtsnaṃ pravaktum upacakrame //
MBh, 13, 87, 7.2 pravakṣyāmi tu te sarvāṃstithyāṃ tithyāṃ guṇāguṇān //
MBh, 13, 89, 1.2 yamastu yāni śrāddhāni provāca śaśabindave /
MBh, 13, 90, 18.2 ye tvatastān pravakṣyāmi parīkṣasveha tān dvijān //
MBh, 13, 95, 23.3 ekaiko nāma me proktvā tato gṛhṇīta māciram //
MBh, 13, 96, 46.2 āśīrvādastvayā proktaḥ śapatho balasūdana /
MBh, 13, 97, 4.2 sarvam etad aśeṣeṇa pravakṣyāmi janādhipa //
MBh, 13, 99, 3.2 audakāni ca sarvāṇi pravakṣyāmyanupūrvaśaḥ //
MBh, 13, 99, 9.1 tasmāt tāṃste pravakṣyāmi taḍāge ye guṇāḥ smṛtāḥ /
MBh, 13, 99, 22.2 ata ūrdhvaṃ pravakṣyāmi vṛkṣāṇām api ropaṇe //
MBh, 13, 101, 19.2 tasmāt sumanasaḥ proktā naraiḥ sukṛtakarmabhiḥ //
MBh, 13, 101, 20.2 tasmāt sumanasaḥ proktā yasmāt tuṣyanti devatāḥ //
MBh, 13, 101, 37.1 ata ūrdhvaṃ pravakṣyāmi dhūpadānavidhau phalam /
MBh, 13, 101, 44.1 dīpadāne pravakṣyāmi phalayogam anuttamam /
MBh, 13, 101, 64.1 ityetad asurendrāya kāvyaḥ provāca bhārgavaḥ /
MBh, 13, 107, 122.2 parivādo na dharmāya procyate bharatarṣabha //
MBh, 13, 107, 129.2 vedeṣu brāhmaṇaiḥ proktāstāśca sarvāḥ samācaret //
MBh, 13, 110, 1.2 pitāmahena vidhivad yajñāḥ proktā mahātmanā /
MBh, 13, 110, 5.2 idam aṅgirasā proktam upavāsaphalātmakam /
MBh, 13, 110, 128.2 tāvat saṃvatsarāḥ proktā brahmalokasya dhīmataḥ //
MBh, 13, 111, 15.1 śarīrasthāni tīrthāni proktānyetāni bhārata /
MBh, 13, 115, 5.2 tathaiveyaṃ mahīpāla procyate kāraṇaistribhiḥ //
MBh, 13, 116, 2.1 māṃsair bahuvidhaiḥ proktastvayā śrāddhavidhiḥ purā /
MBh, 13, 126, 29.2 yacchrutaṃ yacca dṛṣṭaṃ nastat pravakṣyāmahe hare //
MBh, 13, 128, 23.1 dharmaḥ kiṃlakṣaṇaḥ proktaḥ kathaṃ vācarituṃ naraiḥ /
MBh, 13, 128, 46.2 tam ahaṃ te pravakṣyāmi taṃ me śṛṇu samāhitā //
MBh, 13, 129, 3.1 teṣām imaṃ pravakṣyāmi dharmakarmaphalodayam /
MBh, 13, 129, 5.2 śiṣṭācīrṇaḥ paraḥ proktastrayo dharmāḥ sanātanāḥ //
MBh, 13, 129, 7.1 ṣaḍ imāni tu karmāṇi provāca bhuvaneśvaraḥ /
MBh, 13, 129, 20.2 tasya vṛttiṃ pravakṣyāmi śṛṇu me devi tattvataḥ //
MBh, 13, 129, 35.2 hanta te 'haṃ pravakṣyāmi munidharmam anuttamam /
MBh, 13, 132, 47.2 hanta te 'haṃ pravakṣyāmi devi karmaphalodayam /
MBh, 13, 133, 9.2 brahmaṇā vai purā proktāḥ sarvasya priyadarśanāḥ //
MBh, 13, 133, 31.2 eṣa dharmo mayā prokto vidhātrā svayam īritaḥ //
MBh, 13, 133, 61.2 avratā naṣṭamaryādāste proktā brahmarākṣasāḥ //
MBh, 13, 134, 13.1 etābhiḥ saha saṃmantrya pravakṣyāmyanupūrvaśaḥ /
MBh, 13, 134, 55.1 eṣa deva mayā proktaḥ strīdharmo vacanāt tava /
MBh, 13, 138, 18.2 ahaṃkāra iti proktaḥ sarvatejogataḥ prabhuḥ //
MBh, 13, 139, 17.2 provāca gaccha brūhi tvaṃ varuṇaṃ paruṣaṃ vacaḥ /
MBh, 13, 139, 25.2 tasmād deśānnadīṃ caiva provācāsau dvijottamaḥ //
MBh, 13, 141, 16.2 provāca sahitaṃ devaiḥ somapāv aśvinau kuru //
MBh, 13, 142, 22.2 tvayā proktāni kārtsnyena śrutāni prayatena ha //
MBh, 14, 2, 14.1 tam evaṃvādinaṃ vyāsastataḥ provāca dharmavit /
MBh, 14, 8, 35.2 abhigamyāmaravṛtaḥ provācedaṃ vacastadā //
MBh, 14, 9, 22.3 saṃvarto māṃ yājayitetyabhīkṣṇaṃ punaḥ punaḥ sa mayā procyamānaḥ //
MBh, 14, 10, 3.2 tato gatvā dhṛtarāṣṭro narendraṃ provācedaṃ vacanaṃ vāsavasya /
MBh, 14, 11, 3.2 āśvāsayan dharmasutaṃ pravaktum upacakrame //
MBh, 14, 11, 20.2 ṛṣibhiśca mama proktaṃ tannibodha narādhipa //
MBh, 14, 16, 6.1 yat tu tad bhavatā proktaṃ tadā keśava sauhṛdāt /
MBh, 14, 17, 14.2 jīvitaṃ procyamānaṃ tad yathāvad upadhāraya //
MBh, 14, 18, 13.1 tatra dharmaṃ pravakṣyāmi sukhī bhavati yena vai /
MBh, 14, 18, 29.2 yat pravakṣyāmi tat sarvaṃ yathāvad upapadyate //
MBh, 14, 18, 34.2 procyamānaṃ mayā vipra nibodhedam aśeṣataḥ //
MBh, 14, 19, 14.1 ataḥ paraṃ pravakṣyāmi yogaśāstram anuttamam /
MBh, 14, 19, 22.2 etannidarśanaṃ proktaṃ yogavidbhir anuttamam //
MBh, 14, 19, 52.1 surahasyam idaṃ proktaṃ devānāṃ bharatarṣabha /
MBh, 14, 26, 7.2 paryapṛcchann upāsīnāḥ śreyo naḥ procyatām iti //
MBh, 14, 26, 8.1 teṣāṃ provāca bhagavāñ śreyaḥ samanupṛcchatām /
MBh, 14, 26, 12.1 śṛṇotyayaṃ procyamānaṃ gṛhṇāti ca yathātatham /
MBh, 14, 29, 18.2 divyā provāca madhurā sarvalokapariśrutā //
MBh, 14, 29, 21.1 pitur vadham amṛṣyaṃstu rāmaḥ provāca tān ṛṣīn /
MBh, 14, 35, 5.2 kathayasva pravakṣyāmi yatra te saṃśayo dvija //
MBh, 14, 35, 12.1 brahmaproktam idaṃ dharmam ṛṣipravarasevitam /
MBh, 14, 35, 14.1 pravakṣye 'haṃ mahāprājña padam uttamam adya te /
MBh, 14, 35, 28.1 panthānaṃ vaḥ pravakṣyāmi śivaṃ kṣemakaraṃ dvijāḥ /
MBh, 14, 35, 31.3 tasyopāyaṃ pravakṣyāmi purastāt taṃ nibodhata //
MBh, 14, 36, 22.1 teṣāṃ yoniṃ pravakṣyāmi niyatāṃ pāpakarmaṇām /
MBh, 14, 37, 1.2 rajo 'haṃ vaḥ pravakṣyāmi yāthātathyena sattamāḥ /
MBh, 14, 38, 1.2 ataḥ paraṃ pravakṣyāmi tṛtīyaṃ guṇam uttamam /
MBh, 14, 42, 21.1 saṃsvedāḥ kṛmayaḥ proktā jantavaśca tathāvidhāḥ /
MBh, 14, 42, 32.2 ataḥ paraṃ pravakṣyāmi sarvaṃ trividham indriyam //
MBh, 14, 42, 43.1 ataḥ paraṃ pravakṣyāmi sūkṣmabhāvakarīṃ śivām /
MBh, 14, 43, 14.2 māheśvarī mahādevī procyate pārvatīti yā //
MBh, 14, 43, 19.1 ata ūrdhvaṃ pravakṣyāmi niyataṃ dharmalakṣaṇam /
MBh, 14, 44, 4.1 ataḥ paraṃ pravakṣyāmi bhūtānām ādim uttamam /
MBh, 14, 45, 13.2 catvāra āśramāḥ proktāḥ sarve gārhasthyamūlakāḥ //
MBh, 14, 49, 7.1 ataḥ paraṃ pravakṣyāmi sattvakṣetrajñayor yathā /
MBh, 14, 51, 13.2 tvam eveha yugānteṣu nidhanaṃ procyase 'nagha //
MBh, 14, 51, 37.2 provāca vadatāṃ śreṣṭho vacanaṃ rājasattamaḥ //
MBh, 14, 54, 13.2 tataḥ saṃhṛtya tat tejaḥ provācottaṅkam īśvaraḥ /
MBh, 14, 55, 33.1 tataḥ provāca patnīṃ sa na te samyag idaṃ kṛtam /
MBh, 14, 57, 38.1 tatra provāca turagastaṃ kṛṣṇaśvetavāladhiḥ /
MBh, 14, 62, 4.2 kurūṇāṃ hitakāmena proktaṃ kṛṣṇena dhīmatā //
MBh, 14, 65, 14.2 provāca rājaśārdūla bāṣpagadgadayā girā //
MBh, 14, 77, 3.2 tataḥ provāca kaunteyo mumūrṣūñ ślakṣṇayā girā //
MBh, 14, 77, 7.2 jetavyāśceti yat proktaṃ dharmarājñā mahātmanā /
MBh, 14, 77, 9.3 provāca vākyaṃ dharmajñaḥ saindhavān yuddhadurmadān //
MBh, 14, 77, 39.3 provāca duḥkhaśokārtaḥ kṣatradharmaṃ vigarhayan //
MBh, 14, 82, 29.2 smayan provāca kaunteyastadā citrāṅgadāsutam //
MBh, 14, 83, 5.2 bālabhāvānmahārāja provācedaṃ na kauśalāt //
MBh, 14, 86, 6.1 provācedaṃ vacaḥ kāle tadā dharmabhṛtāṃ varaḥ /
MBh, 14, 88, 13.2 provācedaṃ vaco vāgmī dharmātmānaṃ yudhiṣṭhiram //
MBh, 14, 89, 9.2 provāca vṛṣṇiśārdūlam evam etad iti prabho //
MBh, 14, 92, 18.2 naiṣānṛtā mayā vāṇī proktā darpeṇa vā dvijāḥ //
MBh, 14, 94, 21.2 yathopanītair yaṣṭavyam iti provāca pārthivaḥ //
MBh, 14, 95, 16.2 provācedaṃ vaco vāgmī prasādya śirasā munīn //
MBh, 15, 4, 6.2 provācātha susaṃrabdho bhīmaḥ sa paruṣaṃ vacaḥ //
MBh, 15, 8, 19.2 provāca pitaraṃ vṛddhaṃ mandaṃ mandam ivānataḥ //
MBh, 15, 9, 12.2 pravakṣyanti hitaṃ tāta sarvaṃ kauravanandana //
MBh, 15, 17, 15.1 bhīmasenastu sakrodhaḥ provācedaṃ vacastadā /
MBh, 15, 35, 1.3 vyāsaḥ satyavatīputraḥ provācāmantrya pārthivam //
MBh, 15, 36, 15.2 provāca vadatāṃ śreṣṭhaḥ punar eva sa tad vacaḥ /
MBh, 15, 41, 17.3 tataḥ provāca tāḥ sarvāḥ kṣatriyā nihateśvarāḥ //
MBh, 15, 42, 3.2 provāca vadatāṃ śreṣṭhastaṃ nṛpaṃ janamejayam //
MBh, 15, 45, 2.2 āsīnaṃ pariviśvastaṃ provāca vadatāṃ varaḥ //
MBh, 18, 5, 5.3 etad icchāmyahaṃ śrotuṃ procyamānaṃ tvayā dvija //
Manusmṛti
ManuS, 1, 10.1 āpo narā iti proktā āpo vai narasūnavaḥ /
ManuS, 1, 103.2 śiṣyebhyaś ca pravaktavyaṃ samyaṅ nānyena kenacit //
ManuS, 2, 68.1 eṣa prokto dvijātīnām aupanāyaniko vidhiḥ /
ManuS, 2, 89.2 tāni samyak pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 3, 22.2 tad vaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
ManuS, 3, 124.2 yāvantaś caiva yaiś cānnais tān pravakṣyāmyaśeṣataḥ //
ManuS, 3, 169.2 daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 3, 266.2 pitṛbhyo vidhivad dattaṃ tat pravakṣyāmy aśeṣataḥ //
ManuS, 5, 26.2 māṃsasyātaḥ pravakṣyāmi vidhiṃ bhakṣaṇavarjane //
ManuS, 5, 57.1 pretaśuddhiṃ pravakṣyāmi dravyaśuddhiṃ tathaiva ca /
ManuS, 5, 110.1 eṣa śaucasya vaḥ proktaḥ śarīrasya vinirṇayaḥ /
ManuS, 7, 1.1 rājadharmān pravakṣyāmi yathāvṛtto bhaven nṛpaḥ /
ManuS, 7, 36.2 tat tad vo 'haṃ pravakṣyāmi yathāvad anupūrvaśaḥ //
ManuS, 7, 98.1 eṣo 'nupaskṛtaḥ prokto yodhadharmaḥ sanātanaḥ /
ManuS, 8, 119.2 tasya daṇḍaviśeṣāṃs tu pravakṣyāmy anupūrvaśaḥ //
ManuS, 8, 122.1 etān āhuḥ kauṭasākṣye proktān daṇḍān manīṣibhiḥ /
ManuS, 8, 131.2 tāmrarūpyasuvarṇānāṃ tāḥ pravakṣyāmy aśeṣataḥ //
ManuS, 8, 214.2 ata ūrdhvaṃ pravakṣyāmi vetanasyānapakriyām //
ManuS, 8, 218.2 ata ūrdhvaṃ pravakṣyāmi dharmaṃ samayabhedinām //
ManuS, 8, 266.2 ata ūrdhvaṃ pravakṣyāmi vākpāruṣyavinirṇayam //
ManuS, 8, 278.1 eṣa daṇḍavidhiḥ prokto vākpāruṣyasya tattvataḥ /
ManuS, 8, 278.2 ata ūrdhvaṃ pravakṣyāmi daṇḍapāruṣyanirṇayam //
ManuS, 8, 301.2 stenasyātaḥ pravakṣyāmi vidhiṃ daṇḍavinirṇaye //
ManuS, 9, 55.2 ataḥ paraṃ pravakṣyāmi yoṣitāṃ dharmam āpadi //
ManuS, 9, 65.2 manuṣyāṇām api prokto vene rājyaṃ praśāsati //
ManuS, 9, 137.2 tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //
ManuS, 10, 25.2 anyonyavyatiṣaktāś ca tān pravakṣyāmy aśeṣataḥ //
ManuS, 10, 131.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham //
ManuS, 11, 98.2 ata ūrdhvaṃ pravakṣyāmi suvarṇasteyaniṣkṛtim //
ManuS, 11, 235.2 tapomadhyaṃ budhaiḥ proktaṃ tapo'ntaṃ vedadarśibhiḥ //
ManuS, 12, 30.2 agryo madhyo jaghanyaś ca taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 12, 126.1 ity etan mānavaṃ śāstraṃ bhṛguproktaṃ paṭhan dvijaḥ /
Pāśupatasūtra
PāśupSūtra, 5, 8.0 abhijāyate indriyāṇāmabhijayāt rudraḥ provāca tāvat //
Rāmāyaṇa
Rām, Bā, 8, 13.2 brāhmaṇāñ śrutavṛddhāṃś ca samānīya pravakṣyati //
Rām, Bā, 9, 1.1 sumantraś codito rājñā provācedaṃ vacas tadā /
Rām, Bā, 14, 2.2 atharvaśirasi proktair mantraiḥ siddhāṃ vidhānataḥ //
Rām, Bā, 32, 14.1 sa ca tāṃ kālayogena provāca raghunandana /
Rām, Bā, 61, 15.1 niḥsādhvasam idaṃ proktaṃ dharmād api vigarhitam /
Rām, Bā, 76, 2.2 pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ //
Rām, Ay, 7, 15.2 viṣādayantī provāca bhedayantī ca rāghavam //
Rām, Ay, 9, 5.1 hantedānīṃ pravakṣyāmi kaikeyi śrūyatāṃ ca me /
Rām, Ay, 23, 8.2 procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ //
Rām, Ay, 23, 18.1 itīva vilapantīṃ tāṃ provāca raghunandanaḥ /
Rām, Ay, 58, 33.1 tato vaivasvataṃ dṛṣṭvā taṃ pravakṣyāmi bhāratīm /
Rām, Ay, 99, 12.2 tasmāt putra iti proktaḥ pitṝn yat pāti vā sutaḥ //
Rām, Ay, 110, 1.2 pratipūjya vaco mandaṃ pravaktum upacakrame //
Rām, Ay, 110, 45.1 provāca pitaraṃ tatra bhrātarau rāmalakṣmaṇau /
Rām, Ār, 3, 16.3 idaṃ provāca kākutsthaṃ virādhaḥ puruṣarṣabham //
Rām, Ār, 5, 19.2 idaṃ provāca dharmātmā sarvān eva tapasvinaḥ /
Rām, Ār, 17, 6.1 iti rāmeṇa sā proktā rākṣasī kāmamohitā /
Rām, Ār, 54, 6.1 ya ete rākṣasāḥ proktā ghorarūpā mahābalāḥ /
Rām, Ār, 54, 26.1 sa tāḥ provāca rājā tu rāvaṇo ghoradarśanaḥ /
Rām, Ār, 67, 24.2 provāca kuśalo vaktuṃ vaktāram api rāghavam //
Rām, Ki, 4, 22.2 pratipūjya yathānyāyam idaṃ provāca rāghavam //
Rām, Ki, 5, 9.2 darśanīyatamo bhūtvā prītyā provāca rāghavam //
Rām, Ki, 58, 25.1 śrūyatāṃ tat pravakṣyāmi bhavatāṃ pauruṣāśrayam /
Rām, Ki, 64, 9.1 suṣeṇastu hariśreṣṭhaḥ proktavān kapisattamān /
Rām, Ki, 64, 33.2 jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam //
Rām, Su, 10, 8.1 adṛṣṭvā kiṃ pravakṣyāmi tām ahaṃ janakātmajām /
Rām, Su, 63, 2.2 pravṛttam atha sītāyāḥ pravaktum upacakramuḥ //
Rām, Yu, 18, 1.1 tāṃstu te 'haṃ pravakṣyāmi prekṣamāṇasya yūthapān /
Rām, Yu, 28, 19.1 etāṃ pravṛttiṃ laṅkāyāṃ mantriproktāṃ vibhīṣaṇaḥ /
Rām, Yu, 97, 14.2 vedaproktena vidhinā saṃdadhe kārmuke balī //
Rām, Utt, 50, 1.2 tad vākyam ṛṣiṇā proktaṃ vyāhartum upacakrame //
Rām, Utt, 52, 3.1 tasya tadvacanaṃ śrutvā rāmaḥ provāca dharmavit /
Rām, Utt, 57, 29.2 punar vasiṣṭhaṃ provāca yad uktaṃ brahmarūpiṇā //
Rām, Utt, 57, 30.2 punaḥ provāca rājānaṃ vasiṣṭhaḥ puruṣarṣabham //
Rām, Utt, 92, 1.2 vākyaṃ cādbhutasaṃkāśaṃ bhrātṝn provāca rāghavaḥ //
Rām, Utt, 93, 12.2 dvandvam etat pravaktavyaṃ na ca cakṣurhataṃ vacaḥ //
Śvetāśvataropaniṣad
ŚvetU, 1, 12.2 bhoktā bhogyaṃ preritāraṃ ca matvā sarvaṃ proktaṃ trividhaṃ brahmam etat //
ŚvetU, 6, 21.2 atyāśramibhyaḥ paramaṃ pavitraṃ provāca samyag ṛṣisaṅghajuṣṭam //
Abhidharmakośa
AbhidhKo, 1, 1.3 tasmai namaskṛtya yathārthaśāstre śāstraṃ pravakṣyāmyabhidharmakośam //
Agnipurāṇa
AgniPur, 3, 13.1 tāṃ dṛṣṭvā rūpasampannāṃ daityāḥ procurvimohitāḥ /
AgniPur, 12, 1.2 harivaṃśaṃ pravakṣyāmi viṣṇunābhyambujādajaḥ /
AgniPur, 15, 15.1 etatte bhārataṃ proktaṃ yaḥ paṭhetsa divaṃ vrajet //
AgniPur, 17, 7.2 āpo nārā iti proktā āpo vai narasūnavaḥ //
AgniPur, 18, 31.2 dharmasargaṃ pravakṣyāmi daśapatnīṣu dharmataḥ //
AgniPur, 20, 3.2 tiryaksrotāstu yaḥ proktas tairyagyonyastataḥ smṛtaḥ //
AgniPur, 248, 7.2 dhanurvede gururvipraḥ prokto varṇadvayasya ca //
AgniPur, 248, 37.2 kanīyastu trayaḥ proktaṃ nityameva padātinaḥ //
AgniPur, 249, 16.2 eṣa eva vidhiḥ proktastatra dṛṣṭaḥ prayoktṛbhiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 15, 45.1 trayastriṃśad iti proktā vargās teṣu tv alābhataḥ /
AHS, Śār., 3, 81.1 pṛthak svaprasṛtaṃ proktam ojomastiṣkaretasām /
AHS, Nidānasthāna, 1, 12.1 iti prokto nidānārthas taṃ vyāsenopadekṣyati /
AHS, Nidānasthāna, 1, 13.1 tatprakopasya tu proktaṃ vividhāhitasevanam /
AHS, Nidānasthāna, 2, 56.2 jvaraḥ pañcavidhaḥ prokto malakālabalābalāt //
AHS, Nidānasthāna, 3, 17.1 āśukārī yataḥ kāsas tam evātaḥ pravakṣyati /
AHS, Nidānasthāna, 9, 1.4 ekasaṃbandhanāḥ proktā gudāsthivivarāśrayāḥ //
AHS, Nidānasthāna, 9, 40.1 iti vistarataḥ proktā rogā mūtrāpravṛttijāḥ /
AHS, Nidānasthāna, 14, 19.2 ṛkṣajihvākṛti proktam ṛkṣajihvaṃ bahukrimi //
AHS, Nidānasthāna, 14, 42.2 kṛmayas tu dvidhā proktā bāhyābhyantarabhedataḥ //
AHS, Nidānasthāna, 16, 31.1 vāyorāvaraṇaṃ cāto bahubhedaṃ pravakṣyate /
AHS, Cikitsitasthāna, 2, 50.1 yacca pittajvare proktaṃ bahirantaśca bheṣajam /
AHS, Cikitsitasthāna, 5, 33.1 ye ca sarpirguḍāḥ proktāḥ kṣate yojyāḥ kṣaye 'pi te /
AHS, Cikitsitasthāna, 6, 23.3 kuryād ato 'smin vamanātiyogaproktaṃ vidhiṃ stambhanabṛṃhaṇīyam //
AHS, Cikitsitasthāna, 7, 9.1 tīkṣṇoṣṇādyaiḥ purā proktair dīpanādyais tathā guṇaiḥ /
AHS, Cikitsitasthāna, 8, 144.1 sarvaṃ ca kuryād yat proktam arśasāṃ gāḍhavarcasām /
AHS, Cikitsitasthāna, 15, 53.1 iti sāmānyataḥ proktāḥ siddhā jaṭhariṇāṃ kriyāḥ /
AHS, Cikitsitasthāna, 16, 33.1 iti sāmānyataḥ proktaṃ pāṇḍuroge bhiṣagjitam /
AHS, Cikitsitasthāna, 19, 87.2 dadhimaṇḍayutāḥ pādaiḥ ṣaṭ proktā mārutakaphaghnāḥ //
AHS, Cikitsitasthāna, 22, 67.2 iti saṃkṣepataḥ proktam āvṛtānāṃ cikitsitam //
AHS, Utt., 4, 8.2 samāsād dinacaryādiproktācāravyatikramaḥ //
AHS, Utt., 6, 55.2 bhūtānubandham īkṣeta proktaliṅgādhikākṛtim //
AHS, Utt., 26, 13.1 iti sāptāhikaḥ proktaḥ sadyovraṇahito vidhiḥ /
AHS, Utt., 31, 33.2 proktāḥ ṣaṭtriṃśad ityete kṣudrarogā vibhāgaśaḥ //
AHS, Utt., 35, 5.2 sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktam akṛtrimam //
AHS, Utt., 39, 130.2 hemādiṣaḍdhāturasaṃ procyate tacchilājatu //
AHS, Utt., 40, 58.1 ityagryaṃ yat proktaṃ rogāṇām auṣadhaṃ śamāyālam /
Bodhicaryāvatāra
BoCA, 5, 10.2 dānapāramitā proktā tasmāt sā cittameva tu //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 114.1 āma dṛṣṭā iti prokte sutena mama nīcakaiḥ /
BKŚS, 5, 162.1 athāyam ṛṣibhiḥ proktaḥ puraḥsthitvā sasaṃbhramaiḥ /
BKŚS, 5, 233.1 viśvilena tataḥ proktam alaṃ trāsam upāsya vaḥ /
BKŚS, 7, 64.1 rumaṇvatā tataḥ proktaṃ kapolāgalitāśruṇā /
BKŚS, 9, 70.2 āmeti ca mayā prokte tenoktaṃ na sa mānuṣaḥ //
BKŚS, 11, 78.1 adyāṣṭāsu prayāteṣu muhūrteṣu pravakṣyati /
BKŚS, 15, 52.1 gomukhena tataḥ proktam uccais tāḍitapāṇinā /
BKŚS, 17, 166.2 vīṇādattakam ālokya prāvocan nīcakaistarām //
Daśakumāracarita
DKCar, 2, 9, 6.0 niścayamavabudhya prāvoci rājan prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi //
Divyāvadāna
Divyāv, 1, 204.0 sa teṣāṃ sakāśamupasaṃkramya kathayati ke yūyam kena ca karmaṇā ihopapannāḥ te procuḥ śroṇa duṣkuhakā jāmbudvīpakā manuṣyāḥ //
Harivaṃśa
HV, 1, 24.1 āpo nārā iti proktā nāmnā pūrvam iti śrutiḥ /
HV, 3, 53.1 saptaviṃśat tu yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
HV, 4, 25.2 rahasyam ṛṣibhiḥ proktaṃ śṛṇu rājan yathātatham //
HV, 7, 6.3 ṛṣīṃs teṣāṃ pravakṣyāmi putrān devagaṇāṃs tathā //
HV, 7, 11.3 ete maharṣayas tāta vāyuproktā mahāvratāḥ //
HV, 7, 16.1 ṛṣayo 'tra mayā proktāḥ kīrtyamānān nibodha me /
HV, 7, 21.2 vāyuproktā mahārāja caturthaṃ caitad antaram //
HV, 8, 21.3 śāpo nivarted iti ca provāca pitaraṃ tadā //
HV, 11, 3.1 yāvantaś ca gaṇāḥ proktā yac ca teṣāṃ paraṃ balam /
HV, 13, 50.1 traya ete mayā proktāś caturo 'nyān nibodha me /
HV, 13, 61.1 traya ete gaṇāḥ proktāś caturthaṃ tu nibodha me /
HV, 15, 65.2 vaṃśaḥ kārtsnyena vai prokto vīrasyogrāyudhasya ca //
HV, 23, 94.1 aṣṭakasya suto lauhiḥ prokto jahnugaṇo mayā /
HV, 23, 122.2 turvasos tu pravakṣyāmi druhyoś cānor yados tathā //
Kirātārjunīya
Kir, 1, 2.2 na vivyathe tasya mano na hi priyaṃ pravaktum icchanti mṛṣā hitaiṣiṇaḥ //
Kāmasūtra
KāSū, 1, 1, 5.1 prajāpatir hi prajāḥ sṛṣṭvā tāsāṃ sthitinibandhanaṃ trivargasya sādhanam adhyāyānāṃ śatasahasreṇāgre provāca //
KāSū, 1, 1, 8.1 mahādevānucaraśca nandī sahasreṇādhyāyānāṃ pṛthak kāmasūtraṃ provāca //
KāSū, 1, 1, 12.1 tatprasaṅgāccārāyaṇaḥ sādhāraṇam adhikaraṇaṃ pṛthak provāca /
KāSū, 1, 1, 14.1 saṃkṣepam imam uktvāsya vistaro 'taḥ pravakṣyate /
KāSū, 2, 1, 33.2 mandānām avabodhārthaṃ vistaro 'taḥ pravakṣyate //
KāSū, 5, 3, 18.2 eṣa sūkṣmo vidhiḥ proktaḥ siddhā eva sphuṭaṃ striyaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 176.2 bhāṣāntareṇa vā proktam aprasiddhaṃ tad uttaram //
KātySmṛ, 1, 184.2 nigūḍhārthaṃ tu tat proktam uttaraṃ vyavahārataḥ //
KātySmṛ, 1, 211.2 ataḥ kriyā tadā proktā pūrvapakṣaprasādhinī //
KātySmṛ, 1, 223.1 kriyā na daivikī proktā vidyāmāneṣu sākṣiṣu /
KātySmṛ, 1, 228.2 sākṣiṇaḥ sādhanaṃ proktaṃ na divyaṃ na ca lekhyakam //
KātySmṛ, 1, 233.2 daivikī vā kriyā proktā prajānāṃ hitakāmyayā //
KātySmṛ, 1, 234.2 tṛtīyaḥ śapathaḥ proktaḥ tair ṛṇaṃ sādhayet kramāt //
KātySmṛ, 1, 249.1 lekhyaṃ tu dvividhaṃ proktaṃ svahastānyakṛtaṃ tathā /
KātySmṛ, 1, 301.2 tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ //
KātySmṛ, 1, 317.1 bhuktis tu dvividhā proktā sāgamānāgamā tathā /
KātySmṛ, 1, 382.1 sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā /
KātySmṛ, 1, 396.2 ūne vāpy adhike vārthe prokte sādhyaṃ na sidhyati //
KātySmṛ, 1, 547.1 martukāmena yā bhartrā proktā deyam ṛṇaṃ tvayā /
KātySmṛ, 1, 616.2 na tatrānyā kriyā proktā daivikī na ca mānuṣī //
KātySmṛ, 1, 785.2 sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 65.2 upamāyām ime proktāḥ kavīnāṃ buddhisaukhyadāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 33.2 provāca devīṃ samprekṣya nāradādīnakalmaṣān //
KūPur, 1, 1, 81.2 provāconnidrapadmākṣaṃ pītavāsasamacyutam //
KūPur, 1, 1, 88.1 trividhā bhāvanā brahman procyamānā nibodha me /
KūPur, 1, 1, 123.1 pṛṣṭaḥ provāca sakalaṃ purāṇaṃ kaurmamuttamam /
KūPur, 1, 2, 35.1 svāyaṃbhuvo manuḥ pūrvaṃ dharmān provāca dharmadṛk /
KūPur, 1, 2, 44.2 sādhāraṇaṃ brahmacaryaṃ provāca kamalodbhavaḥ //
KūPur, 1, 2, 72.3 catvāro hyāśramāḥ proktā yogināmeka ucyate //
KūPur, 1, 2, 80.2 jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ //
KūPur, 1, 2, 83.2 tṛtīyotyāśramī prokto yogamuttamamāsthitaḥ //
KūPur, 1, 2, 84.2 tṛtīye cāntimā proktā bhāvanā pārameśvarī //
KūPur, 1, 2, 89.1 tisrastu mūrtayaḥ proktā brahmaviṣṇumaheśvarāḥ /
KūPur, 1, 2, 92.2 dvitīyā brahmaṇaḥ proktā devasyākṣarabhāvanā //
KūPur, 1, 2, 98.1 caturṇāmāśramāṇāṃ tu prokto 'yaṃ vidhivaddvijāḥ /
KūPur, 1, 3, 2.3 krameṇaivāśramāḥ proktāḥ kāraṇādanyathā bhavet //
KūPur, 1, 3, 16.2 etad brahmārpaṇaṃ proktamṛṣibhiḥ tattvadarśibhiḥ //
KūPur, 1, 4, 11.1 brāhmī rātririyaṃ proktā ahaḥ sṛṣṭir udāhṛtā /
KūPur, 1, 4, 21.1 manastvavyaktajaṃ proktaṃ vikāraḥ prathamaḥ smṛtaḥ /
KūPur, 1, 5, 17.2 tenāyaṃ procyate sadbhiḥ prākṛtaḥ pratisaṃcaraḥ //
KūPur, 1, 5, 18.2 procyate kālayogena punareva ca saṃbhavaḥ //
KūPur, 1, 6, 5.1 āpo nārā iti proktā nāmnā pūrvamiti śrutiḥ /
KūPur, 1, 7, 4.2 mukhyā nagā iti proktā mukhyasargastu sa smṛtaḥ //
KūPur, 1, 7, 7.2 ūrdhvasrota iti prokto devasargastu sāttvikaḥ //
KūPur, 1, 7, 15.2 tiryaksrotastu yaḥ proktastiryagyonyaḥ sa pañcamaḥ //
KūPur, 1, 8, 29.2 saṃkṣepeṇa mayā proktā visṛṣṭirmunipuṅgavāḥ //
KūPur, 1, 9, 13.2 provāca madhuraṃ vākyaṃ māyayā tasya mohitaḥ //
KūPur, 1, 9, 18.1 evamābhāṣya viśvātmā provāca puruṣaṃ hariḥ /
KūPur, 1, 9, 30.2 provāca puruṣaṃ viṣṇuṃ meghagambhīrayā girā //
KūPur, 1, 9, 44.1 tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam /
KūPur, 1, 9, 56.2 provācotthāya bhagavān devadevaṃ pitāmaham //
KūPur, 1, 11, 27.2 caturvyūhastato devaḥ procyate parameśvaraḥ //
KūPur, 1, 11, 30.2 procyate bhagavān kālo hariḥ prāṇo maheśvaraḥ //
KūPur, 1, 11, 45.2 procyate bhagavān bhoktā kapardī nīlalohitaḥ //
KūPur, 1, 11, 46.2 procyate matirīśānī mantavyā ca vicārataḥ //
KūPur, 1, 11, 47.2 procyate sarvavedeṣu munibhistattvadarśibhiḥ //
KūPur, 1, 11, 60.2 bhītaḥ kṛtāñjalistasyāḥ provāca parameśvarīm //
KūPur, 1, 11, 211.2 bhūyaḥ praṇamya bhītātmā provācedaṃ kṛtāñjaliḥ //
KūPur, 1, 12, 18.1 sarve tapasvinaḥ proktāḥ sarve yajñeṣu bhāginaḥ /
KūPur, 1, 15, 17.2 vaivasvate 'ntare proktā ādityāścāditeḥ sutāḥ //
KūPur, 1, 15, 28.2 provāconnidrapadmākṣaḥ pītavāsāsuradviṣaḥ //
KūPur, 1, 15, 63.2 provāca putramatyarthaṃ mohito viṣṇumāyayā //
KūPur, 1, 15, 96.2 maharṣiṃ gautamaṃ procurgacchāma iti vegataḥ //
KūPur, 1, 15, 201.2 tuṣṭaḥ provāca hastābhyāṃ spṛṣṭvātha parameśvaraḥ //
KūPur, 1, 17, 17.1 saptaviṃśat sutāḥ proktāḥ somapatnyaśca suvratāḥ /
KūPur, 1, 19, 20.1 dhundhumārasya tanayāstrayaḥ proktā dvijottamāḥ /
KūPur, 1, 20, 60.3 sarve prādhānyataḥ proktāḥ samāsena dvijottamāḥ //
KūPur, 1, 21, 26.2 tisrastu mūrtayaḥ proktāḥ sṛṣṭisthityantahetavaḥ //
KūPur, 1, 21, 29.2 procuḥ saṃhārakṛd rudraḥ pūjanīyo mumukṣubhiḥ //
KūPur, 1, 22, 7.2 provāca suciraṃ kālaṃ devi rantuṃ mayārhasi //
KūPur, 1, 22, 35.1 tayāsakṛnmahārājaḥ prokto 'pi madamohitaḥ /
KūPur, 1, 24, 15.2 procuranyonyamavyaktamādidevaṃ mahāmunim //
KūPur, 1, 25, 24.2 procurnārāyaṇo nāthaḥ kutrāste bhagavān hariḥ //
KūPur, 1, 27, 14.1 tasmai provāca sakalaṃ muniḥ satyavatīsutaḥ /
KūPur, 1, 27, 16.1 ādyaṃ kṛtayugaṃ proktaṃ tatastretāyugaṃ budhaiḥ /
KūPur, 1, 28, 51.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
KūPur, 1, 29, 14.1 īśvareṇa purā proktaṃ jñānametat sanātanam /
KūPur, 1, 30, 2.2 provāca tasya māhātmyaṃ munīnāṃ bhāvitātmanām //
KūPur, 1, 31, 11.1 teṣāṃ provāca bhagavān devāgre copaviśya saḥ /
KūPur, 1, 31, 20.2 provāca ko bhavān kasmād deśād deśamimaṃśritaḥ //
KūPur, 1, 32, 10.2 procuḥ pailādayaḥ śiṣyāstānṛṣīn brahmabhāvitān //
KūPur, 1, 32, 14.2 nemuravyagramanasaḥ procuḥ satyavatīsutam //
KūPur, 1, 32, 17.2 provāca tatparaṃ jñānaṃ yogibhyo yogavittamaḥ //
KūPur, 1, 32, 19.2 provāca madhyameśasya māhātmyaṃ pailapūrvakān //
KūPur, 1, 33, 11.1 tataḥ snātvā samāgatya brahmā provāca taṃ harim /
KūPur, 1, 34, 11.1 mārkaṇḍeyastatastuṣṭaḥ provāca sa yudhiṣṭhiram /
KūPur, 1, 34, 22.2 saṃkṣepeṇa pravakṣyāmi prayāgasyeha kīrtanam //
KūPur, 1, 37, 16.2 pṛṣṭaḥ provāca sakalamuktvātha prayayau muniḥ //
KūPur, 1, 39, 1.2 ataḥ paraṃ pravakṣyāmi saṃkṣepeṇa dvijottamāḥ /
KūPur, 1, 41, 5.2 harikeśastu yaḥ prokto raśmirnakṣatrapoṣakaḥ //
KūPur, 1, 42, 18.3 sitaṃ hi vitalaṃ proktaṃ talaṃ caiva sitetaram //
KūPur, 1, 43, 1.3 ataḥ paraṃ pravakṣyāmi bhūrlokasyāsya nirṇayam //
KūPur, 1, 44, 40.1 maryādāparvatāḥ proktā aṣṭāviha mayā dvijāḥ /
KūPur, 1, 46, 60.1 eṣa saṃkṣepataḥ prokto jambūdvīpasya vistaraḥ /
KūPur, 1, 47, 3.3 vaibhrājaḥ saptamaḥ prokto brahmaṇo 'tyantavallabhaḥ //
KūPur, 1, 47, 18.1 kapilā brāhmaṇāḥ proktā rājānaścāruṇāstathā /
KūPur, 1, 47, 27.3 nāmnā ca saptamaḥ proktaḥ parvato dundubhisvanaḥ //
KūPur, 1, 50, 14.3 itihāsapurāṇāni pravaktuṃ māmayojayat //
KūPur, 1, 51, 6.2 bhṛgustu daśame proktastasmādugraḥ paraḥ smṛtaḥ //
KūPur, 1, 51, 12.2 krameṇa tān pravakṣyāmi yogino yogavittamān //
KūPur, 1, 51, 30.1 idaṃ vaivasvataṃ proktamantaraṃ vistareṇa tu /
KūPur, 1, 51, 31.3 bhautyaścaturdaśaḥ prokto bhaviṣyā manavaḥ kramāt //
KūPur, 2, 1, 42.1 evamuktvā hṛṣīkeśaḥ provāca munipuṅgavān /
KūPur, 2, 1, 52.1 provāca pṛṣṭo bhagavān munīnāṃ parameśvaraḥ /
KūPur, 2, 3, 11.2 ahaṅkāravimuktatvāt procyate pañcaviṃśakaḥ //
KūPur, 2, 3, 17.2 procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ //
KūPur, 2, 4, 31.2 procyate bhagavān brahmā mahān brahmayo 'malaḥ //
KūPur, 2, 7, 18.1 ātmānaḥ paśavaḥ proktāḥ sarve saṃsāravartinaḥ /
KūPur, 2, 7, 28.1 dharmādharmāviti proktau pāśau dvau bandhasaṃjñitau /
KūPur, 2, 8, 14.2 yā sā hetuḥ prakṛtiḥ sā pradhānaṃ bandhaḥ prokto viniyogo 'pi tena //
KūPur, 2, 8, 17.2 aṇoraṇīyān mahato 'sau mahīyān mahādevaḥ procyate vedavidbhiḥ //
KūPur, 2, 9, 5.2 ekatve ca pṛthaktve ca proktametannidarśanam //
KūPur, 2, 9, 6.2 akāraṇaṃ dvijāḥ prokto na doṣo hyātmanastathā //
KūPur, 2, 11, 1.2 ataḥ paraṃ pravakṣyāmi yogaṃ paramadurlabham /
KūPur, 2, 11, 6.2 abhāvayogaḥ sa prokto yenātmānaṃ prapaśyati //
KūPur, 2, 11, 13.2 yamāḥ saṃkṣepataḥ proktāścittaśuddhipradā nṛṇām //
KūPur, 2, 11, 14.2 akleśajananaṃ proktaṃ tvahiṃsā paramarṣibhiḥ //
KūPur, 2, 11, 16.2 yathārthakathanācāraḥ satyaṃ proktaṃ dvijātibhiḥ //
KūPur, 2, 11, 20.2 samāsānniyamāḥ proktā yogasiddhipradāyinaḥ //
KūPur, 2, 11, 24.2 svādhyāyo vācikaḥ prokta upāṃśoratha lakṣaṇam //
KūPur, 2, 11, 28.1 bāhyamābhyantaraṃ śaucaṃ dvidhā proktaṃ dvijottamāḥ /
KūPur, 2, 11, 30.1 yamāḥ saniyamāḥ proktāḥ prāṇāyāmaṃ nibodhata /
KūPur, 2, 11, 31.2 sa eva dvividhaḥ proktaḥ sagarbho 'garbha eva ca //
KūPur, 2, 11, 36.2 procyate sarvaśāstreṣu yogibhiryatamānasaiḥ //
KūPur, 2, 11, 38.2 nigrahaḥ procyate sadbhiḥ pratyāhārastu sattamāḥ //
KūPur, 2, 11, 43.1 āsanaṃ svastikaṃ proktaṃ padmamardhāsanaṃ tathā /
KūPur, 2, 11, 46.2 samāsītātmanaḥ proktamāsanaṃ svastikaṃ param //
KūPur, 2, 11, 142.2 munīnāṃ bhāṣitaṃ kṛṣṇaḥ provāca susamāhitaḥ //
KūPur, 2, 12, 42.2 teṣāmathākṣayāṃllokān provāca bhagavān manuḥ //
KūPur, 2, 12, 55.2 bhaikṣyasya caraṇaṃ proktaṃ patitādiṣu varjitam //
KūPur, 2, 18, 14.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
KūPur, 2, 18, 64.1 procya sauṃkāram ādityaṃ trirnimajjejjalāśaye /
KūPur, 2, 20, 5.2 śasyāpākaśrāddhakālā nityāḥ proktā dine dine //
KūPur, 2, 23, 7.1 daśāhaṃ nirguṇe proktamaśaucaṃ cātinirguṇe /
KūPur, 2, 23, 26.1 atīte sūtake proktaṃ sapiṇḍānāṃ trirātrakam /
KūPur, 2, 23, 44.2 aśaucaṃ kṣatriye proktaṃ krameṇa dvijapuṅgavāḥ //
KūPur, 2, 23, 54.2 śūdre dinatrayaṃ proktaṃ prāṇāyāmaśataṃ punaḥ //
KūPur, 2, 23, 84.2 sapiṇḍīkaraṇaṃ proktaṃ pūrṇe saṃvatsare punaḥ //
KūPur, 2, 24, 19.2 te śiṣṭā brāhmaṇāḥ proktā nityamātmaguṇānvitāḥ //
KūPur, 2, 25, 11.1 asādhakastu yaḥ prokto gṛhasthāśramasaṃsthitaḥ /
KūPur, 2, 26, 4.2 caturthaṃ vimalaṃ proktaṃ sarvadānottamottamam //
KūPur, 2, 28, 6.2 procyate jñānasaṃnyāsī svātmanyeva vyavasthitaḥ //
KūPur, 2, 28, 7.2 procyate vedasaṃnyāsī mumukṣurvijitendriyaḥ //
KūPur, 2, 29, 1.3 bhaikṣeṇa vartanaṃ proktaṃ phalamūlairathāpi vā //
KūPur, 2, 29, 46.2 jñānaṃ svayaṃbhuvā proktaṃ yatidharmāśrayaṃ śivam //
KūPur, 2, 30, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ śubham /
KūPur, 2, 31, 3.2 procuḥ praṇamya lokādiṃ kimekaṃ tattvamavyayam //
KūPur, 2, 31, 7.2 provāca prahasan vākyaṃ roṣatāmravilocanaḥ //
KūPur, 2, 31, 12.2 procuḥ saṃvignahṛdayā yāthātmyaṃ parameṣṭhinaḥ //
KūPur, 2, 31, 60.2 provācotthāpya hastābhyāṃ prato 'smi tava sāṃpratam //
KūPur, 2, 31, 61.2 provācāgre sthitaṃ devaṃ nīlalohitamīśvaram //
KūPur, 2, 31, 93.2 provāca vṛttamakhilaṃ bhagavān parameśvaraḥ //
KūPur, 2, 33, 36.2 tadā sāṃtapanaṃ proktaṃ vrataṃ pāpaviśodhanam //
KūPur, 2, 34, 64.2 procyate munibhiḥ śaktir jagadyoniḥ sanātanī //
KūPur, 2, 34, 69.2 samāsthāya paraṃ bhāvaṃ prokto rudro manīṣibhiḥ //
KūPur, 2, 37, 22.1 atīva paruṣaṃ vākyaṃ procurdevaṃ kapardinam /
KūPur, 2, 37, 39.2 procuretad bhavāṃlliṅgamutpāṭayatu durmate //
KūPur, 2, 38, 6.2 idānīṃ tatpravakṣyāmi śṛṇuṣvaikamanāḥ śubham //
KūPur, 2, 38, 28.2 īśvareṇa purā proktā lokānāṃ hitakāmyayā //
KūPur, 2, 41, 6.3 deśaṃ ca vaḥ pravakṣyāmi yasmin deśe cariṣyatha //
KūPur, 2, 41, 13.2 provāca vāyurbrahmāṇḍaṃ purāṇaṃ brahmabhāṣitam //
KūPur, 2, 42, 19.1 ete prādhānyataḥ proktā deśāḥ pāpaharā nṛṇām /
KūPur, 2, 43, 5.3 caturdhāyaṃ purāṇe 'smin procyate pratisaṃcaraḥ //
KūPur, 2, 43, 8.2 prākṛtaḥ pratisargo 'yaṃ procyate kālacintakaiḥ //
KūPur, 2, 43, 9.1 jñānādātyantikaḥ prokto yoginaḥ paramātmani /
KūPur, 2, 44, 1.2 ataḥ paraṃ pravakṣyāmi pratisargamanuttamam /
KūPur, 2, 44, 41.1 mayā prokto hi bhavatāṃ yogaḥ prāgeva nirguṇaḥ /
KūPur, 2, 44, 72.1 bhaktānāṃ lakṣaṇaṃ proktaṃ samācāraśca śobhanaḥ /
KūPur, 2, 44, 100.1 mārkaṇḍeyasya ca muneḥ praśnaḥ proktastataḥ param /
Liṅgapurāṇa
LiPur, 1, 2, 3.2 liṅgamekādaśaṃ proktaṃ mayā vyāsācchrutaṃ ca tat //
LiPur, 1, 4, 44.2 brahmaṇastu tathā proktaḥ kālaḥ kālātmanaḥ prabho //
LiPur, 1, 6, 3.2 ityete vahnayaḥ proktāḥ praṇīyante 'dhvareṣu ca //
LiPur, 1, 6, 9.1 pitaro 'mṛtapāḥ proktāsteṣāṃ caiveha vistaraḥ /
LiPur, 1, 7, 1.2 rahasyaṃ vaḥ pravakṣyāmi bhavasyāmitatejasaḥ /
LiPur, 1, 7, 14.2 yathākramaṃ pravakṣyāmi sarvāvarteṣu sāmpratam //
LiPur, 1, 7, 21.2 avatārān pravakṣyāmi tathā sarvāntareṣu vai //
LiPur, 1, 7, 36.1 vaivasvate 'ntare samyak proktā hi paramātmanaḥ /
LiPur, 1, 8, 1.2 saṃkṣepataḥ pravakṣyāmi yogasthānāni sāmpratam /
LiPur, 1, 8, 8.1 yamastu prathamaḥ prokto dvitīyo niyamas tathā /
LiPur, 1, 8, 8.2 tṛtīyamāsanaṃ proktaṃ prāṇāyāmastataḥ param //
LiPur, 1, 8, 16.2 brahmacaryamiti proktaṃ yatīnāṃ brahmacāriṇām //
LiPur, 1, 8, 29.1 yamāḥ saṃkṣepataḥ proktā niyamāṃś ca vadāmi vaḥ /
LiPur, 1, 8, 31.2 bāhyamābhyantaraṃ proktaṃ śaucamābhyantaraṃ varam //
LiPur, 1, 8, 39.1 svādhyāyastu japaḥ proktaḥ praṇavasya tridhā smṛtaḥ /
LiPur, 1, 8, 42.2 cittasya dhāraṇā proktā sthānabandhaḥ samāsataḥ //
LiPur, 1, 8, 45.2 tridhā dvijairyamaḥ prokto mando madhyottamas tathā //
LiPur, 1, 8, 50.2 tadottamottamaḥ proktaḥ prāṇāyāmaḥ suśobhanaḥ //
LiPur, 1, 8, 58.2 ādau catuṣṭayasyeha proktā śāntiriha dvijāḥ //
LiPur, 1, 9, 8.2 duḥkhamādhyātmikaṃ proktaṃ tathā caivādhibhautikam //
LiPur, 1, 9, 15.2 āsvādā pañcamī proktā vedanā ṣaṣṭhikā smṛtā //
LiPur, 1, 9, 24.1 yākṣe tu taijasaṃ proktaṃ gāndharve śvasanātmakam /
LiPur, 1, 9, 31.2 etadaṣṭaguṇaṃ proktamaiśvaryaṃ pārthivaṃ mahat //
LiPur, 1, 9, 35.2 etat ṣoḍaśakaṃ proktamāpyamaiśvaryamuttamam //
LiPur, 1, 9, 47.2 prājāpatyamidaṃ proktam āhaṅkārikamuttamam //
LiPur, 1, 10, 11.2 dharmādharmāviha proktau śabdāvetau kriyātmakau //
LiPur, 1, 10, 25.1 alubdhaḥ saṃyamī proktaḥ prārthito'pi samantataḥ /
LiPur, 1, 10, 37.2 bhavena ca tathā proktaṃ samprekṣyomāṃ pinākinā //
LiPur, 1, 17, 1.2 evaṃ saṃkṣepataḥ proktaḥ sahyādīnāṃ samudbhavaḥ /
LiPur, 1, 17, 70.1 evamomomiti proktamityāhuryajuṣāṃ varāḥ /
LiPur, 1, 20, 12.1 provāca ko bhavāñchete hyāśrito madhyamambhasām /
LiPur, 1, 20, 66.2 tataḥ kruddho 'mbujābhākṣaṃ brahmā provāca keśavam //
LiPur, 1, 24, 139.1 ityetadvai mayā proktamavatāreṣu lakṣaṇam /
LiPur, 1, 25, 5.2 śrutavān tatpravakṣyāmi snānādyaṃ cārcanāvidhim //
LiPur, 1, 25, 28.2 evaṃ saṃkṣepataḥ proktaṃ snānācamanamuttamam //
LiPur, 1, 26, 17.2 bhūtayajña iti prokto bhūtidaḥ sarvadehinām //
LiPur, 1, 27, 39.2 mantrāṇi te pravakṣyāmi śṛṇu sarvārthasiddhaye //
LiPur, 1, 27, 54.2 ābhyantaraṃ pravakṣyāmi liṅgārcanamihādya te //
LiPur, 1, 28, 3.1 tato bahuvidhaṃ proktaṃ cintyaṃ tatrāsti cedyataḥ /
LiPur, 1, 29, 18.2 niṣedurgajavaccānyā provāca dvijapuṅgavāḥ //
LiPur, 1, 29, 36.2 atyugravacanaṃ procuścogro 'pyantaradhīyata //
LiPur, 1, 29, 66.2 brahmāṇamabhivandyārtāḥ procurākulitekṣaṇāḥ //
LiPur, 1, 37, 4.2 provāca muniśārdūla kṛtāñjalipuṭo harim //
LiPur, 1, 40, 87.1 brahmaṇastadahaḥ proktaṃ rātriścaitāvatī smṛtā /
LiPur, 1, 40, 94.1 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai samāsataḥ /
LiPur, 1, 41, 9.2 putrasnehamiti procya strīpuṃrūpo'bhavattadā //
LiPur, 1, 43, 37.1 putraste 'yamiti procya pādayoḥ saṃnyapātayat /
LiPur, 1, 46, 15.1 pravakṣyāmi dhareśān vo vakṣye svāyaṃbhuve'ntare /
LiPur, 1, 46, 33.2 munerdeśo muniḥ prokto dundubher dundubhiḥ smṛtaḥ //
LiPur, 1, 49, 21.1 evaṃ saṃkṣepataḥ proktāḥ punaḥ śṛṇu girīśvarān /
LiPur, 1, 49, 49.2 digbhāge dakṣiṇe proktāḥ paścime ca vadāmi vaḥ //
LiPur, 1, 49, 60.2 tathā tālavane proktam indropendroragātmanām //
LiPur, 1, 49, 69.1 evaṃ saṃkṣepataḥ proktā vaneṣu vanavāsinaḥ /
LiPur, 1, 52, 1.2 nadyaś ca bahavaḥ proktāḥ sadā bahujalāḥ śubhāḥ /
LiPur, 1, 52, 37.2 madhyamaṃ yanmayā proktaṃ nāmnā varṣamilāvṛtam //
LiPur, 1, 53, 4.1 sa eva vaibhavaḥ prokto vaibhrājaḥ saptamaḥ smṛtaḥ /
LiPur, 1, 53, 4.2 saptaite girayaḥ proktāḥ plakṣadvīpe viśeṣataḥ //
LiPur, 1, 53, 7.2 vidrumaḥ prathamaḥ prokto dvitīyo hemaparvataḥ //
LiPur, 1, 53, 16.1 puṇḍarīkātparaścāpi procyate dundubhisvanaḥ /
LiPur, 1, 53, 35.2 evaṃ saṃkṣepataḥ prokto bhūrlokasya ca vistaraḥ //
LiPur, 1, 53, 46.2 aṇḍamādau mayā proktamaṇḍasyāvaraṇāni ca //
LiPur, 1, 54, 8.1 mayā prokto'marāvatyāṃ yathāsau vāritaskaraḥ /
LiPur, 1, 54, 16.1 bāhyaṃ cābhyantaraṃ proktamuttarāyaṇadakṣiṇe /
LiPur, 1, 59, 4.2 etadvo'haṃ pravakṣyāmi sūryacandramasorgatim //
LiPur, 1, 61, 25.1 aṣṭaraśmigṛhaṃ cāpi proktaṃ kṛṣṇaṃ śanaiścare /
LiPur, 1, 63, 17.1 bhānostu bhānavaḥ proktā muhūrtāyā muhūrtakāḥ /
LiPur, 1, 63, 22.2 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakam //
LiPur, 1, 63, 88.2 parāśarāṇāmaṣṭau te pakṣāḥ proktā mahātmanām //
LiPur, 1, 66, 26.2 sudāsasya sutaḥ proktaḥ saudāso nāma pārthivaḥ //
LiPur, 1, 66, 54.1 ete samāsataḥ proktā manuputrā mahābhujāḥ /
LiPur, 1, 68, 1.2 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
LiPur, 1, 68, 50.1 jyāmaghasya mayā proktā sṛṣṭirvai vistareṇa vaḥ /
LiPur, 1, 69, 22.2 provāca cainaṃ garbhasthā sā kanyā gāndinī tadā //
LiPur, 1, 69, 92.2 evaṃ saṃkṣepataḥ proktaḥ kṛṣṇasyākliṣṭakarmaṇaḥ //
LiPur, 1, 70, 25.2 tasmātsaṃviditi prokto mahadbhir munisattamāḥ //
LiPur, 1, 70, 26.2 bandhanādiparībhāvād īśvaraḥ procyate budhaiḥ //
LiPur, 1, 70, 205.2 dhāturdiviti yaḥ proktaḥ krīḍāyāṃ sa vibhāvyate //
LiPur, 1, 70, 329.2 ātmānaṃ vibhajasveti proktā devena śaṃbhunā //
LiPur, 1, 71, 1.2 samāsād vistarāccaiva sargaḥ proktastvayā śubhaḥ /
LiPur, 1, 71, 141.2 procurnamaḥ śivāyeti pūjya cālpataraṃ hṛdi //
LiPur, 1, 74, 14.1 śailajaṃ prathamaṃ proktaṃ taddhi sākṣāccaturvidham /
LiPur, 1, 74, 18.2 śailajaṃ cottamaṃ proktaṃ madhyamaṃ caiva dhātujam //
LiPur, 1, 76, 1.2 ataḥ paraṃ pravakṣyāmi svecchāvigrahasaṃbhavam /
LiPur, 1, 79, 33.2 pañcabhiḥ snapanaṃ proktaṃ rudrādyaiś ca viśeṣataḥ //
LiPur, 1, 79, 36.2 iti saṃkṣepataḥ prokto liṅgārcanavidhikramaḥ //
LiPur, 1, 80, 49.1 vrataṃ pāśupataṃ proktaṃ bhavena parameṣṭhinā /
LiPur, 1, 80, 57.2 tasmātpāśupatāḥ proktāstapastepuś ca te punaḥ //
LiPur, 1, 81, 1.2 vratametattvayā proktaṃ paśupāśavimokṣaṇam /
LiPur, 1, 83, 2.2 vratāni vaḥ pravakṣyāmi śubhāni munisattamāḥ /
LiPur, 1, 83, 13.2 pratimāsaṃ pravakṣyāmi śivavratamanuttamam //
LiPur, 1, 83, 54.1 ityetadakhilaṃ proktaṃ pratimāsaṃ śivavratam //
LiPur, 1, 84, 23.1 samāsādvaḥ pravakṣyāmi pratimāsamanukramāt /
LiPur, 1, 85, 13.1 teṣāṃ sṛṣṭiprasiddhyarthaṃ māṃ provāca pitāmahaḥ /
LiPur, 1, 85, 14.2 pañcākṣarānpañcamukhaiḥ proktavān padmayonaye //
LiPur, 1, 85, 17.2 provāca putreṣu jagaddhitāya mantraṃ mahārthaṃ kila pañcavarṇam //
LiPur, 1, 85, 24.2 proktavānahamāryāṇāṃ lokānāṃ hitakāmyayā //
LiPur, 1, 85, 28.2 tad idānīṃ pravakṣyāmi śṛṇu cāvahitākhilam //
LiPur, 1, 85, 53.2 nyāsamasya pravakṣyāmi sarvasiddhikaraṃ śubham //
LiPur, 1, 85, 80.1 evaṃ nyāsamimaṃ proktaṃ sarvapāpaharaṃ śubham /
LiPur, 1, 85, 83.1 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe /
LiPur, 1, 85, 109.2 rekhairaṣṭaguṇaṃ proktaṃ putrajīvaphalair daśa //
LiPur, 1, 85, 127.2 sadācāraṃ pravakṣyāmi samyagdharmasya sādhanam //
LiPur, 1, 85, 160.1 ete jyotīṃṣi proktāni vidvadbhir brāhmaṇais tathā /
LiPur, 1, 85, 164.1 yo guruḥ sa śivaḥ prokto yaḥ śivaḥ sa guruḥ smṛtaḥ /
LiPur, 1, 85, 183.2 viniyogaṃ pravakṣyāmi siddhamantraprayojanam //
LiPur, 1, 85, 211.1 prāyaścittaṃ pravakṣyāmi sarvapāpaviśuddhaye /
LiPur, 1, 86, 10.1 saṃsāro dvividhaḥ proktaḥ svādhikārānurūpataḥ /
LiPur, 1, 86, 119.2 dhyānaṃ nirviṣayaṃ proktam ādau saviṣayaṃ tathā //
LiPur, 1, 86, 132.1 āpyaṃ dravamiti proktaṃ varṇākhyo vahnirucyate /
LiPur, 1, 86, 154.2 evaṃ saṃkṣepataḥ proktaṃ mayā yuṣmākamacyutam //
LiPur, 1, 87, 1.3 procuḥ praṇamya vai bhītāḥ prasannaṃ parameśvaram //
LiPur, 1, 88, 2.2 ata ūrdhvaṃ pravakṣyāmi yogaṃ paramadurlabham /
LiPur, 1, 88, 15.1 tasya rūpaṃ pravakṣyāmi yathāha bhagavānprabhuḥ /
LiPur, 1, 89, 1.2 ata ūrdhvaṃ pravakṣyāmi śaucācārasya lakṣaṇam /
LiPur, 1, 89, 18.1 ityeva te mayā proktā yogināṃ siddhivarddhanāḥ /
LiPur, 1, 89, 92.2 iti saṃkṣepataḥ proktā dravyaśuddhiranuttamā //
LiPur, 1, 89, 96.2 śākadvīpādiṣu prokto dharmo vai bhārate yathā //
LiPur, 1, 90, 1.2 ata ūrdhvaṃ pravakṣyāmi yatīnāmiha niścitam /
LiPur, 1, 90, 1.3 prāyaścittaṃ śivaproktaṃ yatīnāṃ pāpaśodhanam //
LiPur, 1, 91, 1.2 ata ūrdhvaṃ pravakṣyāmi ariṣṭāni nibodhata /
LiPur, 1, 91, 45.2 ata ūrdhvaṃ pravakṣyāmi oṅkāraprāptilakṣaṇam //
LiPur, 1, 92, 56.1 tebhyaścāhaṃ pravakṣyāmi yogaiśvaryamanuttamam /
LiPur, 1, 92, 73.2 brahmaṇāpi tato viṣṇuḥ proktaḥ saṃvignacetasā //
LiPur, 1, 93, 21.2 provāca dānavaṃ prekṣya ghṛṇayā nīlalohitaḥ //
LiPur, 1, 93, 23.2 harṣagadgadayā vācā provācedaṃ maheśvaram //
LiPur, 1, 97, 7.1 provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram /
LiPur, 1, 97, 13.1 sāṃbaḥ sanandī sagaṇaḥ provāca prahasanniva /
LiPur, 1, 98, 189.2 mayā proktaṃ stavaṃ divyaṃ padmayone suśobhanam //
LiPur, 1, 106, 28.1 evaṃ saṃkṣepataḥ proktaṃ tāṇḍavaṃ śūlinaḥ prabhoḥ /
LiPur, 1, 107, 5.1 pītvā sthitaṃ yathākāmaṃ dṛṣṭvā provāca mātaram /
LiPur, 1, 107, 23.1 dṛṣṭvā devaṃ praṇamyaivaṃ provācedaṃ kṛtāñjaliḥ /
LiPur, 2, 1, 8.2 dharmamekaṃ pravakṣyāmi yaddṛṣṭaṃ viditaṃ mayā //
LiPur, 2, 1, 28.1 śravakāste tathā procuḥ pārthivaṃ viṣṇutatparāḥ /
LiPur, 2, 3, 14.1 mama vṛttaṃ pravakṣyāmi purā bhūtaṃ mahādbhutam /
LiPur, 2, 3, 109.2 eṣa vo muniśārdūlāḥ prokto gītakramo muneḥ //
LiPur, 2, 4, 1.2 vaiṣṇavā iti ye proktā vāsudevaparāyaṇāḥ /
LiPur, 2, 4, 3.3 yuṣmābhir adya yat proktaṃ tadvadāmi yathātatham //
LiPur, 2, 5, 66.2 rahasi tvāṃ pravakṣyāmi namaste bhuvaneśvara //
LiPur, 2, 5, 144.2 provāca bhagavān viṣṇuḥ śṛṇutāṃ ma idaṃvacaḥ //
LiPur, 2, 7, 9.2 alakṣmīśca mayā proktā patnī yā duḥsahasya ca //
LiPur, 2, 9, 20.1 tasmātsevā budhaiḥ proktā bhaktiśabdena bhūyasī /
LiPur, 2, 10, 7.1 nityamukta iti prokto munibhistattvavedibhiḥ /
LiPur, 2, 11, 3.1 paramātmā śivaḥ proktaḥ śivā sā ca prakīrtitā /
LiPur, 2, 11, 20.1 sarve strīpuruṣāḥ proktāstayoreva vibhūtayaḥ /
LiPur, 2, 12, 3.2 bhavasya mūrtayaḥ proktāḥ śivasya parameṣṭhinaḥ //
LiPur, 2, 12, 4.2 tasyāṣṭa mūrtayaḥ proktā devadevasya dhīmataḥ //
LiPur, 2, 13, 7.2 svāhā patnyātmanastasya proktā paśupateḥ priyā //
LiPur, 2, 13, 16.1 dayitā rohiṇī proktā budhaścaiva śarīrajaḥ /
LiPur, 2, 16, 2.2 punaḥ punaḥ pravakṣyāmi śivarūpāṇi te mune /
LiPur, 2, 16, 8.2 procyate śaṅkarādanyadasti vastu na kiṃcana //
LiPur, 2, 18, 53.2 brāhmaṇānāṃ hitaṃ proktaṃ kṣatriyāṇāṃ tathaiva ca //
LiPur, 2, 20, 51.2 tatheśatvamiti proktaṃ sarvatattvārthabodhakam //
LiPur, 2, 21, 5.1 daleṣu siddhayaḥ proktāḥ karṇikāyāṃ mahāmune /
LiPur, 2, 21, 61.1 phaḍantaṃ saṃhṛtiḥ proktā pañcabhūtaprakārataḥ /
LiPur, 2, 21, 83.1 evaṃ saṃkṣepataḥ prokto hyadhikārividhikramaḥ /
LiPur, 2, 22, 7.1 saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
LiPur, 2, 22, 10.1 mūlamantramidaṃ proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 22, 79.2 evaṃ saṃkṣepataḥ proktaṃ yajanaṃ bhāskarasya ca //
LiPur, 2, 23, 19.1 saurāṇi ca pravakṣyāmi bāṣkalādyāni suvrata /
LiPur, 2, 23, 22.1 mūlamantramiti proktaṃ bhāskarasya mahātmanaḥ /
LiPur, 2, 25, 6.1 ṣaṣṭhenollekhanaṃ proktaṃ prokṣaṇaṃ varmaṇā smṛtam /
LiPur, 2, 25, 45.1 yaiḥ samidbhirhutaṃ proktaṃ taireva paridhirbhavet /
LiPur, 2, 25, 53.1 tadardhaṃ sviṣṭakṛt proktaṃ śeṣaṃ sarvamathāpi vā /
LiPur, 2, 25, 105.2 triprakāraṃ mayā proktamagnikāryaṃ suśobhanam //
LiPur, 2, 26, 26.1 evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
LiPur, 2, 26, 29.2 evaṃ saṃkṣepataḥ proktamaghorārcanamuttamam //
LiPur, 2, 27, 6.2 harṣagadgadayā vācā provāca ca nanāma ca //
LiPur, 2, 27, 31.1 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 27, 36.2 śālīnāmāḍhakaṃ proktaṃ kamalānāṃ pṛthak pṛthak //
LiPur, 2, 27, 51.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 59.2 dvitīyāvaraṇaṃ proktaṃ tṛtīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 71.1 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 27, 84.2 dvitīyāvaraṇe proktāḥ ṣoḍaśaiva yathākramāt //
LiPur, 2, 27, 89.2 vyūho vāgīśvaraḥ prokto gomukho vyūha ucyate //
LiPur, 2, 27, 97.2 mahāvyūhāṣṭakaṃ proktam upavyūhāṣṭakaṃ śṛṇu //
LiPur, 2, 27, 99.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 103.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 110.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 114.2 prathamāvaraṇaṃ proktaṃ dvitīyāvaraṇaṃ śṛṇu //
LiPur, 2, 27, 119.1 prathamāvaraṇe proktā dvitīyāvaraṇaṃ śṛṇu /
LiPur, 2, 30, 9.2 homaśca pūrvavat prokto yathāvanmunisattamāḥ //
LiPur, 2, 30, 13.1 evaṃ tilanagaḥ proktaḥ sarvasmādadhikaḥ paraḥ //
LiPur, 2, 32, 1.3 suvarṇamedinīdānaṃ pravakṣyāmi samāsataḥ //
LiPur, 2, 32, 7.2 suvarṇamedinīproktaṃ liṅge 'smin dānam uttamam //
LiPur, 2, 34, 1.2 gaṇeśeśaṃ pravakṣyāmi dānaṃ pūrvoktamaṇḍape /
LiPur, 2, 36, 1.2 lakṣmīdānaṃ pravakṣyāmi mahadaiśvaryavardhanam /
LiPur, 2, 40, 1.2 kanyādānaṃ pravakṣyāmi sarvadānottamottamam /
LiPur, 2, 42, 1.2 gajadānaṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
LiPur, 2, 46, 1.2 jīvacchrāddhavidhiḥ proktastvayā sūta mahāmate /
LiPur, 2, 47, 5.3 pravakṣyāmi samāsena dharmakāmārthamuktaye //
LiPur, 2, 47, 47.2 homaśca pūrvavatprokto nityamabhyarcya śaṅkaram //
LiPur, 2, 48, 43.2 jalādhivāsanaṃ proktaṃ vṛṣendrasya prakīrtitam //
LiPur, 2, 48, 50.1 evaṃ saṃkṣepataḥ proktaṃ calasthāpanam uttamam /
LiPur, 2, 49, 16.1 evaṃ saṃkṣepataḥ proktamaghorasya mahātmanaḥ /
LiPur, 2, 52, 10.1 tailenoccāṭanaṃ proktaṃ staṃbhanaṃ madhunā smṛtam /
LiPur, 2, 52, 10.2 tilena mohanaṃ proktaṃ tāḍanaṃ rudhireṇa ca //
LiPur, 2, 52, 15.2 evaṃ saṃkṣepataḥ prokto viniyogo 'tivistṛtaḥ //
LiPur, 2, 55, 4.2 mithaḥ provāca bhagavānpraṇatāya samāhitaḥ //
LiPur, 2, 55, 6.3 yogaḥ katividhaḥ proktastatkathaṃ caiva kīdṛśam //
LiPur, 2, 55, 33.3 yogaḥ pāśupataḥ prokto bhasmaniṣṭhena dhīmatā //
LiPur, 2, 55, 44.1 ṛṣayaḥ procuḥ /
Matsyapurāṇa
MPur, 1, 13.2 varaṃ vṛṇīṣva provāca prītaḥ sa kamalāsanaḥ //
MPur, 2, 20.2 pṛṣṭena manunā proktaṃ purāṇaṃ matsyarūpiṇā /
MPur, 2, 20.3 tadidānīṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ //
MPur, 4, 22.2 ko 'sau yaduriti prokto yadvaṃśe kāmasambhavaḥ /
MPur, 6, 1.1 kaśyapasya pravakṣyāmi patnībhyaḥ putrapautrakān /
MPur, 6, 33.2 eṣa tāmrānvayaḥ prokto vinatāyāṃ nibodhata //
MPur, 9, 6.2 etat svāyambhuvaṃ proktaṃ svārociṣamataḥ param //
MPur, 9, 11.1 auttamīyaṃ pravakṣyāmi tathā manvantaraṃ śubham /
MPur, 9, 24.2 cākṣuṣasyāntare proktā devānāṃ pañca yonayaḥ //
MPur, 9, 25.2 proktāḥ svāyambhuve vaṃśe ye mayā pūrvameva tu //
MPur, 9, 26.2 saptamaṃ tatpravakṣyāmi yadvaivasvatamucyate //
MPur, 9, 31.2 sāvarṇyasya pravakṣyāmi manorbhāvi tathāntaram //
MPur, 11, 62.1 budhaḥ provāca tāṃ tanvīmilā tvaṃ varavarṇinī /
MPur, 13, 12.3 samāhūteṣu deveṣu provāca pitaraṃ satī //
MPur, 13, 17.1 kiṃ kimetaditi proktā gandharvagaṇaguhyakaiḥ /
MPur, 13, 53.1 etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam /
MPur, 15, 24.2 traya ete gaṇāḥ proktāścaturthaṃ tu vadāmyataḥ //
MPur, 16, 5.2 nityaṃ tāvatpravakṣyāmi arghyāvāhanavarjitam //
MPur, 16, 6.2 pārvaṇaṃ trividhaṃ proktaṃ śṛṇu tāvanmahīpate //
MPur, 16, 51.2 etadastviti tatproktamanvāhāryaṃ tu pārvaṇam //
MPur, 17, 1.2 ataḥ paraṃ pravakṣyāmi viṣṇunā yadudīritam /
MPur, 18, 5.2 pātheyaṃ tasya tatproktaṃ yataḥ prītikaraṃ mahat //
MPur, 19, 11.1 śraddhā puṣpamidaṃ proktaṃ phalaṃ brahmasamāgamaḥ /
MPur, 22, 78.1 eṣa tūddeśataḥ proktastīrthānāṃ saṃgraho mayā /
MPur, 23, 10.2 tatra brahmarṣibhiḥ proktamasmatsvāmī bhavatvayam //
MPur, 23, 17.2 varaṃ vṛṇīṣva provāca paramātmā janārdanaḥ //
MPur, 24, 49.2 nahuṣasya pravakṣyāmi putrānsaptaiva dhārmikān //
MPur, 24, 53.1 yayāteḥ pañca dāyādāstānpravakṣyāmi nāmataḥ /
MPur, 24, 71.2 pūruvaṃśaṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ /
MPur, 43, 5.2 yadorvaṃśaṃ pravakṣyāmi jyeṣṭhasyottamatejasaḥ /
MPur, 47, 21.2 lakṣamekaṃ tathā proktaṃ putrāṇāṃ ca dvijottamāḥ //
MPur, 47, 218.1 evaṃ kila mithaḥ proktaḥ pautraste viṣṇunā svayam /
MPur, 47, 229.1 yajñe cāhūya tau proktau tyajetāmasurān dvijau /
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 49, 40.2 kāvyānāṃ tu varā hy ete trayaḥ proktā maharṣayaḥ //
MPur, 49, 76.1 caturviṃśatidhā yena proktā vai sāmasaṃhitāḥ /
MPur, 50, 12.2 ata ūrdhvaṃ pravakṣyāmi divodāsasya vai prajāḥ //
MPur, 50, 73.2 ata ūrdhvaṃ pravakṣyāmi bhaviṣyā ye nṛpāstathā //
MPur, 50, 76.3 paryāyataḥ pravakṣyāmi nāmataścaiva tānnṛpān //
MPur, 51, 7.1 pravakṣye nāmatastānvai pravibhāgena tānpṛthak /
MPur, 51, 40.1 ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare /
MPur, 51, 47.2 ityeṣa pracayo'gnīnāṃ mayā prokto yathākramam /
MPur, 52, 11.1 aṣṭāvātmaguṇāḥ proktāḥ purāṇasya tu kovidaiḥ /
MPur, 52, 22.1 imā vibhūtayaḥ proktāścarācarasamanvitāḥ /
MPur, 53, 28.2 vasiṣṭhāyāgninā proktamāgneyaṃ tatpracakṣate //
MPur, 53, 58.1 caturlakṣamidaṃ proktaṃ vyāsenādbhutakarmaṇā /
MPur, 53, 60.1 upabhedānpravakṣyāmi loke ye sampratiṣṭhitāḥ /
MPur, 53, 62.2 procyate tatpunarloke sāmbametanmunivratāḥ //
MPur, 53, 70.3 lakṣeṇaikena yatproktaṃ vedārthaparibṛṃhitam //
MPur, 53, 71.1 vālmīkinā tu yatproktaṃ rāmopākhyānamuttamam /
MPur, 54, 1.2 ataḥ paraṃ pravakṣyāmi dānadharmānaśeṣataḥ /
MPur, 54, 2.2 yathāvṛttaṃ pravakṣyāmi dharmakāmārthasādhakam //
MPur, 58, 42.1 tataḥ sāṃvatsaraprokte śubhe lagne suśobhane /
MPur, 60, 1.2 tathaivānyatpravakṣyāmi sarvakāmaphalapradam /
MPur, 62, 3.2 tadidānīṃ pravakṣyāmi bhuktimuktiphalapradam //
MPur, 64, 1.2 tathaivānyāṃ pravakṣyāmi tṛtīyāṃ pāpanāśinīm /
MPur, 67, 2.3 tasya snānaṃ pravakṣyāmi mantrauṣadhavidhānataḥ //
MPur, 70, 27.3 tāni sarvāṇi deveśaḥ provāca vadatāṃ varaḥ //
MPur, 70, 61.1 puruhūtena yatproktaṃ dānavīṣu purā mayā /
MPur, 72, 26.2 iti tadvacanaṃ śrutvā punaḥ provāca vistarāt //
MPur, 73, 7.1 tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira /
MPur, 74, 2.2 sauraṃ dharmaṃ pravakṣyāmi nāmnā kalyāṇasaptamīm /
MPur, 74, 4.1 sarvānantaphalāḥ proktāḥ sarvā devarṣipūjitāḥ /
MPur, 76, 1.2 anyāmapi pravakṣyāmi nāmnā tu phalasaptamīm /
MPur, 78, 1.2 ataḥ paraṃ pravakṣyāmi tadvatkamalasaptamīm /
MPur, 82, 2.3 tadidānīṃ pravakṣyāmi sarvapāpavināśanam //
MPur, 83, 42.1 annaṃ brahma yataḥ proktamanne prāṇāḥ pratiṣṭhitāḥ /
MPur, 85, 1.2 ataḥ paraṃ pravakṣyāmi guḍaparvatamuttamam /
MPur, 87, 1.2 ataḥ paraṃ pravakṣyāmi tilaśailaṃ vidhānataḥ /
MPur, 87, 3.2 dānamantrān pravakṣyāmi yathāvanmunipuṃgava //
MPur, 88, 2.2 daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ /
MPur, 89, 1.2 ataḥ paraṃ pravakṣyāmi ghṛtācalamanuttamam /
MPur, 89, 2.2 daśabhirmadhyamaḥ proktaḥ pañcabhistvadhamaḥ smṛtaḥ //
MPur, 90, 1.2 ataḥ paraṃ pravakṣyāmi ratnācalamanuttamam /
MPur, 91, 1.2 ataḥ paraṃ pravakṣyāmi raupyācalamanuttamam /
MPur, 91, 2.2 pañcabhirmadhyamaḥ proktastadardhenādhamaḥ smṛtaḥ //
MPur, 92, 2.2 caturbhirmadhyamaḥ prokto bhārābhyāmadhamaḥ smṛtaḥ //
MPur, 93, 3.2 grahaśāntiṃ pravakṣyāmi purāṇaśruticoditām //
MPur, 93, 5.1 grahayajñastridhā proktaḥ purāṇaśrutikovidaiḥ /
MPur, 93, 10.2 rāhuḥ keturiti proktā grahā lokahitāvahāḥ //
MPur, 93, 92.1 asmāddaśaguṇaḥ prokto lakṣahomaḥ svayambhuvā /
MPur, 93, 95.1 viṣkambhārdhocchritaṃ proktaṃ sthaṇḍilaṃ viśvakarmaṇā /
MPur, 93, 119.1 asmācchataguṇaḥ proktaḥ koṭihomaḥ svayambhuvā /
MPur, 101, 52.3 dharāvratamidaṃ proktaṃ saptakalpaśatānugam //
MPur, 101, 75.2 candravratamidaṃ proktaṃ candralokaphalapradam //
MPur, 103, 1.2 ataḥ paraṃ pravakṣyāmi prayāgasyopavarṇanam /
MPur, 104, 7.3 saṃkṣepeṇa pravakṣyāmi prayāgasya tu kīrtanam //
MPur, 106, 2.2 prayāge yo vidhiḥ proktastanme brūhi mahāmune //
MPur, 108, 29.1 uttareṇa pravakṣyāmi ādityasya mahātmanaḥ /
MPur, 109, 1.2 śrutaṃ me brahmaṇā proktaṃ purāṇe brahmasambhave /
MPur, 109, 18.2 śrutaṃ cedaṃ tvayā proktaṃ vismito'haṃ punaḥ punaḥ /
MPur, 109, 25.3 niruktaṃ tu pravakṣyāmi yathāha svayamaṃśumān //
MPur, 111, 1.2 kathaṃ sarvamidaṃ proktaṃ prayāgasya mahāmune /
MPur, 111, 2.2 śṛṇu rājanprayāge tu proktaṃ sarvamidaṃ jagat /
MPur, 111, 7.3 kāraṇaṃ tatpravakṣyāmi śṛṇu tattvaṃ yudhiṣṭhira //
MPur, 112, 12.1 ṛṣibhiḥ kratavaḥ proktā devaiścāpi yathākramam /
MPur, 113, 5.1 saptaiva tu pravakṣyāmi candrādityagrahaiḥ saha /
MPur, 114, 55.1 ato deśānpravakṣyāmi parvatāśrayiṇaśca ye /
MPur, 114, 69.1 madhyamaṃ tanmayā proktaṃ nāmnā varṣamilāvṛtam /
MPur, 122, 23.2 ānandakamiti proktaṃ tadeva munibhiḥ śubham //
MPur, 122, 37.2 ete śāntabhayāḥ proktāḥ pramodā ye ca vai śivāḥ //
MPur, 122, 55.2 dyutimānnāmataḥ proktaḥ sa eva ca mahīdharaḥ //
MPur, 122, 58.1 kuśeśaya iti proktaḥ punaḥ sa pṛthivīdharaḥ /
MPur, 122, 59.2 sa eva tu punaḥ prokto harirityabhiviśrutaḥ //
MPur, 122, 73.1 vidyucca pañcamī proktā śuklā caiva vibhāvyate /
MPur, 122, 74.1 mahatī saptamī proktā punaścaiṣā dhṛtiḥ smṛtā /
MPur, 122, 76.1 śākadvīpena vistāraḥ proktastasya sanātanaḥ /
MPur, 122, 78.1 tataḥ paraṃ pravakṣyāmi krauñcadvīpaṃ yathā tathā /
MPur, 122, 86.2 munideśātpare cāpi procyate dundubhisvanaḥ //
MPur, 122, 91.2 ata ūrdhvaṃ pravakṣyāmi śālmalasya nibodhata //
MPur, 123, 1.2 gomedakaṃ pravakṣyāmi ṣaṣṭhaṃ dvīpaṃ tapodhanāḥ /
MPur, 123, 12.1 ataḥ paraṃ pravakṣyāmi saptamaṃ dvīpamuttamam /
MPur, 124, 1.2 ata ūrdhvaṃ pravakṣyāmi sūryacandramasorgatim /
MPur, 124, 5.1 bhūyo bhūyaḥ pravakṣyāmi pramāṇaṃ candrasūryayoḥ /
MPur, 126, 70.1 kāvyāścaiva tu ye proktāḥ pitaraḥ sarva eva te /
MPur, 127, 12.1 ete vāhā grahāṇāṃ vai mayā proktā rathaiḥ saha /
MPur, 127, 19.2 eṣa tārāmayaḥ proktaḥ śiśumāre dhruvo divi //
MPur, 128, 1.2 yadetadbhavatā proktaṃ śrutaṃ sarvamaśeṣataḥ /
MPur, 128, 2.2 etatsarvaṃ pravakṣyāmi sūryācandramasorgatim /
MPur, 137, 13.2 kaṣṭamityasakṛtprocya ditijānidamabravīt //
MPur, 139, 39.2 saṃdolayante kalasamprahāsāḥ provāca kāñcī guṇasūkṣmanādā //
MPur, 141, 3.2 tasya cāhaṃ pravakṣyāmi prabhāvaṃ vistareṇa tu /
MPur, 141, 30.1 ataḥ paraṃ pravakṣyāmi parvaṇāṃ saṃdhayaśca yāḥ /
MPur, 141, 58.1 ataḥ paraṃ pravakṣyāmi pitṝñchrāddhabhujastu ye /
MPur, 141, 77.2 sanatkumāraḥ provāca paśyandivyena cakṣuṣā //
MPur, 141, 81.1 ityeṣa viṣayaḥ proktaḥ pitṝṇāṃ somapāyinām /
MPur, 142, 27.3 etatkaliyugaṃ proktaṃ mānuṣeṇa pramāṇataḥ //
MPur, 142, 33.1 divyena ca pramāṇena pravakṣyāmyantaraṃ manoḥ /
MPur, 142, 38.1 tretāsṛṣṭaṃ pravakṣyāmi dvāparaṃ kalimeva ca /
MPur, 142, 47.2 saptarṣibhiśca ye proktāḥ smārtaṃ tu manurabravīt //
MPur, 142, 49.1 anādinidhanā divyāḥ pūrvaṃ proktāḥ svayambhuvā /
MPur, 142, 63.2 proktāni sapta ratnāni pūrvaṃ svāyambhuve'ntare //
MPur, 144, 1.2 ata ūrdhvaṃ pravakṣyāmi dvāparasya vidhiṃ punaḥ /
MPur, 144, 106.3 ityetallakṣaṇaṃ proktaṃ yugānāṃ vai yathākramam //
MPur, 145, 20.1 atha śiṣṭānpravakṣyāmi sādhūnatha tataśca vai /
MPur, 145, 25.1 dharmo dharmagatiḥ proktaḥ śabdo hyeṣa kriyātmakaḥ /
MPur, 145, 40.3 pratyaṅgāni pravakṣyāmi dharmasyeha tu lakṣaṇam //
MPur, 145, 93.1 ityete ṛṣayaḥ proktāstapasā ṛṣitāṃ gatāḥ /
MPur, 145, 108.1 ityete tvatrayaḥ proktā mantrakṛtṣaṇmaharṣayaḥ /
MPur, 145, 116.2 iti dvinavatiḥ proktā mantrāyaiśca bahiṣkṛtāḥ //
MPur, 146, 50.1 apamāno vadhaḥ proktaḥ putra saṃbhāvitasya ca /
MPur, 146, 55.2 tasmiṃstūṣṇīṃ sthite daitye provācedaṃ pitāmahaḥ //
MPur, 146, 71.3 tuṣṭaḥ provāca vajrāṅgaṃ tamāgamya jalāśrayam //
MPur, 146, 76.3 tāṃ vilokya sa daityendraḥ provāca parisāntvayan //
MPur, 147, 12.1 ityuktā sā mayā deva provāca skhalitākṣaram /
MPur, 148, 74.2 kartavyatāṃ sa saṃcintya provācāmarasaṃsadi //
MPur, 152, 23.1 mahiṣaṃ patitaṃ dṛṣṭvā bhūmau provāca keśavaḥ /
MPur, 153, 36.2 rudrāḥ parasparaṃ procur ahaṃkārotthitārciṣaḥ //
MPur, 153, 122.1 kartavyatāṃ nādhyagacchatprovācedaṃ janārdanam /
MPur, 154, 115.2 pṛṣṭe ca kuśale śakraḥ provāca vacanaṃ prabhuḥ //
MPur, 154, 145.2 smitānano mahābhāgo vākyaṃ provāca nāradaḥ //
MPur, 154, 170.2 uttānahastatā proktā yācatāmeva nityadā //
MPur, 154, 190.1 yathā proktaṃ tadā pādau svacchāyāvyabhicāriṇau /
MPur, 154, 205.2 pṛṣṭaḥ śakreṇa provāca himajāsaṃśrayāṃ kathām //
MPur, 154, 208.3 prādurbhūtaṃ tu taṃ dṛṣṭvā śakraḥ provāca sādaram //
MPur, 154, 211.2 provāca pañcabāṇo'tha vākyaṃ bhītaḥ śatakratum //
MPur, 154, 258.2 jānubhyāmavanīṃ gatvā provācenduvibhūṣaṇam //
MPur, 154, 312.1 śakraḥ provāca śṛṇvantu bhagavantaḥ prayojanam /
MPur, 154, 321.1 munīñśāntakathālāpānprekṣya provāca vāgyamam /
MPur, 154, 328.2 jñātumasyā vacaḥ procuḥ prakramātprakṛtārthakam //
MPur, 154, 405.2 vācaṃ vācaspatistuṣṭaḥ provāca smitasundarīm //
MPur, 154, 413.1 tato menā munīnvīkṣya provāca snehaviklavā /
MPur, 154, 422.1 procustāṃ munayaḥ snigdhaṃ saṃmānya pathamāgatam /
MPur, 154, 446.1 procurvyagrākṛte tvaṃ gāṃ samāvedaya śūline /
MPur, 154, 448.1 dharāmāliṅgya jānubhyāṃ sthāṇuṃ provāca keśavaḥ /
MPur, 154, 508.1 tato devaiśca munibhiḥ proktā devī tvidaṃ vacaḥ /
MPur, 154, 510.3 ityuktā harṣapūrṇāṅgī provācomā śubhāṃ giram //
MPur, 154, 536.2 gaṇeśāṃstāṃstathā dṛṣṭvā devī provāca śaṃkaram //
MPur, 155, 26.2 provāca mātaḥ kiṃtvetatkva yāsi kupitāntarā //
MPur, 156, 5.1 atastute pravakṣyāmi yadvidheyaṃ tadā dhiyā /
MPur, 156, 18.1 ityukto daityasiṃhastu provācāmbujasaṃbhavam /
MPur, 157, 10.3 sa māṃ śyāmalavarṇeti bahuśaḥ proktavānbhavaḥ //
MPur, 157, 12.1 tasyāstadbhāṣitaṃ śrutvā provāca kamalāsanaḥ /
MPur, 159, 20.1 ityuktāstu surāstena procuḥ praṇatamaulayaḥ /
MPur, 160, 9.1 kumāre proktavatyevaṃ daityaścikṣepa mudgaram /
MPur, 167, 47.1 nāmagotre tataḥ procya dīrghāyurlokapūjitaḥ /
MPur, 169, 14.2 proktātha dikṣu sarvāsu catvāraḥ salilākarāḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 25.3 taṃ praṇamya pravakṣyāmi purāṇaṃ nārasiṃhakam //
NarasiṃPur, 1, 29.2 pravakṣyāmi mahāpuṇyaṃ bhāradvāja śṛṇuṣva me //
NarasiṃPur, 1, 30.2 purāṇaṃ narasiṃhasya pravakṣyāmi yathātathā //
Nāradasmṛti
NāSmṛ, 1, 1, 50.2 yas tatra vinayaḥ proktaḥ so 'bhiyoktāram āvrajet //
NāSmṛ, 1, 2, 28.1 kriyāpi dvividhā proktā mānuṣī daivikī tathā /
NāSmṛ, 2, 1, 86.2 tat kusīdam iti proktaṃ tena vṛttiḥ kusīdinām //
NāSmṛ, 2, 1, 97.1 eṣa vṛddhividhiḥ proktaḥ prativṛddhasya dharmataḥ /
NāSmṛ, 2, 1, 109.1 sa punar dvividhaḥ prokto gopyo bhogyas tathaiva ca /
NāSmṛ, 2, 1, 119.1 ādhir yo dvividhaḥ prokto jaṅgamaḥ sthāvaras tathā /
NāSmṛ, 2, 2, 1.2 nikṣepo nāma tat proktaṃ vyavahārapadaṃ budhaiḥ //
NāSmṛ, 2, 2, 3.1 sa punar dvividhaḥ proktaḥ sākṣimān itaras tathā /
NāSmṛ, 2, 5, 3.2 ete karmakarāḥ proktā dāsās tu gṛhajādayaḥ //
NāSmṛ, 2, 11, 30.1 proktas tu dvir niṣaṇṇānāṃ vasantyāṃ tu caturguṇam /
NāSmṛ, 2, 12, 3.1 tayor aniyataṃ proktaṃ varaṇaṃ doṣadarśanāt /
NāSmṛ, 2, 12, 45.1 parapūrvāḥ striyas tv anyāḥ sapta proktā yathākramam /
NāSmṛ, 2, 13, 1.2 dāyabhāga iti proktaṃ tad vivādapadaṃ budhaiḥ //
NāSmṛ, 2, 14, 1.2 tat sāhasam iti proktaṃ saho balam ihocyate //
NāSmṛ, 2, 14, 12.1 tad api trividhaṃ proktaṃ dravyāpekṣaṃ manīṣibhiḥ /
NāSmṛ, 2, 19, 38.2 trividhaḥ sāhaseṣv eva daṇḍaḥ proktaḥ svayaṃbhuvā //
NāSmṛ, 2, 19, 60.2 śārīrā daśadhā proktā arthadaṇḍās tv anekadhā //
NāSmṛ, 2, 19, 62.2 māṣāvarādyo yaḥ proktaḥ kārṣāpaṇaparas tu saḥ //
NāSmṛ, 2, 19, 64.1 kārṣāpaṇādyā ye proktāḥ sarve te syuś caturguṇāḥ /
NāSmṛ, 2, 20, 4.1 ete hi śapathāḥ proktāḥ sukarāḥ svalpasaṃśaye /
NāSmṛ, 2, 20, 7.2 nāradena punaḥ proktāḥ satyānṛtavibhāvanāḥ /
NāSmṛ, 2, 20, 15.1 ata ūrdhvaṃ pravakṣyāmi lohasya vidhim uttamam /
NāSmṛ, 2, 20, 25.1 ataḥ paraṃ pravakṣyāmi toyasya vidhim uttamam /
NāSmṛ, 2, 20, 32.1 ataḥ paraṃ pravakṣyāmi viṣasya vidhim uttamam /
NāSmṛ, 2, 20, 41.1 ataḥ paraṃ pravakṣyāmi kośasya vidhim uttamam //
Nāṭyaśāstra
NāṭŚ, 1, 1.2 nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam //
NāṭŚ, 1, 75.1 evamevāstviti tataḥ śakraḥ provāca tānsurān /
NāṭŚ, 1, 81.1 proktavāndruhiṇaṃ gatvā sabhāyāṃ tu kṛtāñjaliḥ /
NāṭŚ, 2, 17.1 aṇavo 'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate /
NāṭŚ, 2, 105.2 ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam //
NāṭŚ, 2, 109.2 punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi //
NāṭŚ, 4, 1.1 evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ /
NāṭŚ, 4, 17.2 tatastaṇḍuṃ samāhūya proktavān bhuvaneśvaraḥ //
NāṭŚ, 4, 18.2 tato ye taṇḍunā proktāstvaṅgahārā mahātmanā //
NāṭŚ, 4, 22.2 vṛścikāpasṛtaḥ prokto bhramaraśca tathāparaḥ //
NāṭŚ, 4, 28.1 eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam /
NāṭŚ, 4, 39.1 bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca /
NāṭŚ, 4, 76.1 tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ /
NāṭŚ, 4, 95.1 daṇḍapakṣaṃ tatproktaṃ karaṇaṃ nṛtyavedibhiḥ /
NāṭŚ, 4, 172.2 cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca //
NāṭŚ, 4, 174.1 ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam /
NāṭŚ, 6, 3.1 bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi /
NāṭŚ, 6, 8.2 nāṭyasyāsya pravakṣyāmi rasabhāvādisaṅgraham //
NāṭŚ, 6, 14.1 saṅgraho yo mayā proktaḥ samāsena dvijottamāḥ /
NāṭŚ, 6, 16.1 ete hyaṣṭau rasāḥ proktā druhiṇena mahātmanā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 47.19 rudraḥ provāca vacanāt siddhiḥ /
PABh zu PāśupSūtra, 1, 9, 4.1 sadāśivatvam abhyadhikatvaṃ ca pravakṣyāmaḥ //
PABh zu PāśupSūtra, 4, 9, 32.0 atra smṛta ityuktaparyāyaḥ maheśvareṇoktaṃ proktaṃ kathitaṃ varṇitamityarthaḥ //
PABh zu PāśupSūtra, 5, 8, 13.0 kiṃcānyad idam athaśabdādi śivāntaṃ pravacanaṃ rudraproktaṃ tāvat sarvatantrāṇāṃ śreṣṭham //
Suśrutasaṃhitā
Su, Sū., 1, 20.1 brahmā provāca tataḥ prajāpatir adhijage tasmād aśvinau aśvibhyām indraḥ indrād ahaṃ mayā tv iha pradeyam arthibhyaḥ prajāhitahetoḥ //
Su, Sū., 1, 41.2 svayambhuvā proktamidaṃ sanātanaṃ paṭheddhi yaḥ kāśipatiprakāśitam /
Su, Sū., 8, 17.2 vidhiḥ pravakṣyate paścāt kṣāravahnijalaukasām //
Su, Sū., 11, 23.2 evaṃ cenmanyase vatsa procyamānaṃ nibodha me //
Su, Sū., 12, 29.2 ata ūrdhvaṃ pravakṣyāmi dhūmopahatalakṣaṇam //
Su, Sū., 14, 15.3 kalānāṃ navatiḥ proktā svatantraparatantrayoḥ //
Su, Sū., 29, 54.2 svapnānataḥ pravakṣyāmi maraṇāya śubhāya ca //
Su, Sū., 29, 75.1 ata ūrdhvaṃ pravakṣyāmi praśastaṃ svapnadarśanam /
Su, Sū., 34, 5.3 tasya liṅgaṃ cikitsā ca kalpasthāne pravakṣyate //
Su, Sū., 38, 79.1 samāsena gaṇā hyete proktāsteṣāṃ tu vistaram /
Su, Sū., 44, 24.1 trivṛdbhāgāstrayaḥ proktāstriphalā tatsamā tathā /
Su, Sū., 45, 22.1 nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ /
Su, Sū., 45, 36.1 kaidāraṃ madhuraṃ proktaṃ vipāke guru doṣalam /
Su, Sū., 45, 168.1 yāvatyaḥ śarkarāḥ proktāḥ sarvā dāhapraṇāśanāḥ /
Su, Sū., 46, 3.1 dhanvantarimabhivādya suśruta uvāca prāgabhihitaḥ prāṇināṃ punarmūlamāhāro balavarṇaujasāṃ ca sa ṣaṭsu raseṣvāyattaḥ rasāḥ punardravyāśrayiṇaḥ dravyarasaguṇavīryavipākanimitte ca kṣayavṛddhī doṣāṇāṃ sāmyaṃ ca brahmāderapi ca lokasyāhāraḥ sthityutpattivināśahetuḥ āhārādevābhivṛddhirbalamārogyaṃ varṇendriyaprasādaśca tathā hyāhāravaiṣamyādasvāsthyaṃ tasyāśitapītalīḍhakhāditasya nānādravyātmakasyānekavidhavikalpasyānekavidhaprabhāvasya pṛthakpṛthagdravyarasaguṇavīryavipākaprabhāvakarmāṇīcchāmi jñātuṃ na hyanavabuddhasvabhāvā bhiṣajaḥ svasthānuvṛttiṃ roganigrahaṇaṃ ca kartuṃ samarthāḥ āhārāyattāśca sarvaprāṇino yasmāttasmād annapānavidhim upadiśatu me bhagavān ityuktaḥ provāca bhagavān dhanvantariḥ atha khalu vatsa suśruta yathāpraśnamucyamānam upadhārayasva //
Su, Sū., 46, 30.1 vipāke madhurāḥ proktā masūrā baddhavarcasaḥ /
Su, Sū., 46, 161.2 vātaghnaṃ durjaraṃ proktaṃ nāraṅgasya phalaṃ guru //
Su, Sū., 46, 181.2 maucaṃ svādurasaṃ proktaṃ kaṣāyaṃ nātiśītalam /
Su, Sū., 46, 269.2 vārtākaṃ dīpanaṃ proktaṃ jīrṇaṃ sakṣārapittalam /
Su, Sū., 46, 303.1 avidāhi bisaṃ proktaṃ raktapittaprasādanam /
Su, Sū., 46, 340.1 ataḥ paraṃ pravakṣyāmi kṛtānnaguṇavistaram //
Su, Sū., 46, 377.2 takrāmlaḥ pittakṛt prokto viṣaraktapradūṣaṇaḥ //
Su, Sū., 46, 432.2 pravakṣyāmyānupūrvyeṇa sarveṣām eva me śṛṇu //
Su, Sū., 46, 514.1 ata ūrdhvaṃ pravakṣyāmi guṇānāṃ karmavistaram /
Su, Sū., 46, 519.2 daśādyāḥ karmataḥ proktāsteṣāṃ karmaviśeṣaṇaiḥ //
Su, Sū., 46, 520.1 daśaivānyān pravakṣyāmi dravādīṃstānnibodha me /
Su, Sū., 46, 522.2 saro 'nulomanaḥ prokto mando yātrākaraḥ smṛtaḥ //
Su, Nid., 1, 21.2 ata ūrdhvaṃ pravakṣyāmi nānāsthānāntarāśritaḥ //
Su, Nid., 5, 32.1 āhārācārayoḥ proktāmāsthāya mahatīṃ kriyām /
Su, Nid., 16, 43.2 padmākāraṃ tālumadhye tu śophaṃ vidyādraktādarbudaṃ proktaliṅgam //
Su, Śār., 1, 22.1 aṣṭau prakṛtayaḥ proktā vikārāḥ ṣoḍaśaiva tu /
Su, Śār., 3, 12.1 yugmeṣu tu pumān prokto divaseṣvanyathābalā /
Su, Śār., 4, 98.1 ityete trividhāḥ kāyāḥ proktā vai tāmasāstathā /
Su, Śār., 4, 99.2 proktā lakṣaṇataḥ samyagbhiṣak tāśca vibhāvayet //
Su, Śār., 5, 41.2 puṃsāṃ peśyaḥ purastādyāḥ proktā lakṣaṇamuṣkajāḥ /
Su, Śār., 7, 19.1 ata ūrdhvaṃ pravakṣyāmi na vidhyedyāḥ sirā bhiṣak /
Su, Śār., 10, 39.1 yeṣāṃ gadānāṃ ye yogāḥ pravakṣyante 'gadaṃkarāḥ /
Su, Cik., 2, 29.2 ata ūrdhvaṃ pravakṣyāmi chinnānāṃ tu cikitsitam //
Su, Cik., 2, 41.2 ata ūrdhvaṃ pravakṣyāmi bhinnānāṃ tu cikitsitam //
Su, Cik., 3, 22.2 pratyaṅgabhagnasya vidhirata ūrdhvaṃ pravakṣyate //
Su, Cik., 3, 55.1 ata ūrdhvaṃ pravakṣyāmi tailaṃ bhagnaprasādhakam /
Su, Cik., 13, 25.2 tatra mantraṃ pravakṣyāmi yenedamabhimantryate //
Su, Cik., 20, 31.1 upariṣṭāt pravakṣyāmi vidhiṃ palitanāśanam /
Su, Cik., 22, 49.1 jihvāgatānāṃ karmoktaṃ tālavyānāṃ pravakṣyate /
Su, Cik., 24, 37.1 śeṣāṇāṃ tadahaḥ proktā agnimāndyādayo gadāḥ /
Su, Cik., 26, 16.1 vidhirvājīkaro yastu taṃ pravakṣyāmyataḥ param /
Su, Cik., 28, 9.1 ata ūrdhvaṃ pravakṣyāmi āyuṣkāmarasāyanam /
Su, Cik., 34, 22.2 yāstvetā vyāpadaḥ proktā daśa pañca ca tattvataḥ /
Su, Cik., 37, 7.1 ata ūrdhvaṃ pravakṣyāmi tailānīha yathākramam /
Su, Cik., 37, 81.1 ata ūrdhvaṃ pravakṣyāmi vyāpadaḥ snehabastijāḥ /
Su, Cik., 38, 32.2 basteḥ sukalpanā proktā tasya dānaṃ yathārthakṛt //
Su, Cik., 38, 42.1 ata ūrdhvaṃ pravakṣyante bastayo 'tra vibhāgaśaḥ /
Su, Cik., 39, 17.1 balaṃ yattrividhaṃ proktamatastatra kramastridhā /
Su, Cik., 40, 20.2 nasyasyātaḥ pravakṣyāmi vidhiṃ niravaśeṣataḥ //
Su, Cik., 40, 58.1 ataḥ paraṃ pravakṣyāmi kavalagrahaṇe vidhim /
Su, Ka., 1, 27.2 lakṣaṇāni pravakṣyāmi cikitsāmapyanantaram //
Su, Ka., 1, 76.2 mahāsugandhimagadaṃ yaṃ pravakṣyāmi taṃ bhiṣak //
Su, Ka., 4, 9.1 teṣāṃ saṃkhyāṃ pravakṣyāmi yathāvadanupūrvaśaḥ /
Su, Ka., 4, 45.1 dvitīye vihvalaḥ proktastṛtīye mṛtyumṛcchati /
Su, Ka., 5, 9.1 devabrahmarṣibhiḥ proktā mantrāḥ satyatapomayāḥ /
Su, Ka., 5, 13.1 mantrāstvavidhinā proktā hīnā vā svaravarṇataḥ /
Su, Ka., 8, 46.2 agadānekajātīṣu pravakṣyāmi pṛthak pṛthak //
Su, Ka., 8, 56.3 trividhā vṛścikāḥ proktā mandamadhyamahāviṣāḥ //
Su, Ka., 8, 121.1 kṛcchrasādhyaviṣā hyaṣṭau proktā dve ca yadṛcchayā /
Su, Utt., 1, 4.1 idānīṃ tat pravakṣyāmi tantramuttaramuttamam /
Su, Utt., 1, 25.2 vātādīnāṃ pratīghātaḥ prokto vistarataḥ punaḥ //
Su, Utt., 1, 45.3 bhūya etān pravakṣyāmi saṃkhyārūpacikitsitaiḥ //
Su, Utt., 17, 47.2 punaśca kalpe 'ñjanavistaraḥ śubhaḥ pravakṣyate 'nyastamapīha yojayet //
Su, Utt., 18, 20.1 tarpaṇārhā na ye proktāḥ snehapānākṣamāśca ye /
Su, Utt., 18, 33.1 ata ūrdhvaṃ pravakṣyāmi puṭapākaprasādhanam /
Su, Utt., 19, 18.1 sahasrairapi vā proktamarthamalpamatirnaraḥ /
Su, Utt., 28, 10.1 rakṣāmataḥ pravakṣyāmi bālānāṃ pāpanāśinīm /
Su, Utt., 37, 3.1 nava skandādayaḥ proktā bālānāṃ ya ime grahāḥ /
Su, Utt., 39, 4.2 vraṇasyopadravāḥ proktā vraṇināmapyataḥ param //
Su, Utt., 39, 8.2 jvaramādau pravakṣyāmi sa rogānīkarāṭ smṛtaḥ //
Su, Utt., 39, 96.2 iti jvarāḥ samākhyātāḥ karmedānīṃ pravakṣyate //
Su, Utt., 40, 34.2 yogāścātra pravakṣyante tvāmātīsāranāśanāḥ //
Su, Utt., 42, 13.1 sarvātmakaḥ sarvavikārayuktaḥ so 'sādhya uktaḥ kṣatajaṃ pravakṣye /
Su, Utt., 42, 88.1 śūlānāṃ lakṣaṇaṃ proktaṃ cikitsāṃ tu nibodha me /
Su, Utt., 45, 21.1 raktātisāraproktāṃśca yogānatrāpi yojayet /
Su, Utt., 47, 6.1 tadamlaṃ rasataḥ proktaṃ laghu rocanadīpanam /
Su, Utt., 47, 55.1 śītaṃ vidhānamata ūrdhvamahaṃ pravakṣye dāhapraśāntikaramṛddhimatāṃ narāṇām /
Su, Utt., 58, 49.2 ata ūrdhvaṃ pravakṣyāmi mūtradoṣe kramaṃ hitam //
Su, Utt., 59, 27.1 ye tvanye tu tathā kṛcchre tayoḥ proktaḥ kriyāvidhiḥ //
Su, Utt., 60, 24.1 devagrahā iti punaḥ procyante 'śucayaśca ye /
Su, Utt., 61, 3.2 apasmāra iti proktastato 'yaṃ vyādhirantakṛt //
Su, Utt., 61, 10.2 so 'pasmāra iti proktaḥ sa ca dṛṣṭaścaturvidhaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 1.6 ityete brahmaṇaḥ putrāḥ sapta proktā maharṣayaḥ //
SKBh zu SāṃKār, 50.2, 1.26 tāsāṃ nāmāni śāstrāntare proktānyaṃbhaḥ salilam ogho vṛṣṭiḥ sutamaḥ pāraṃ sunetraṃ nārīkam anuttamāmbhasikam iti /
SKBh zu SāṃKār, 63.2, 1.2 etāni sapta procyante dharmo jñānaṃ vairāgyam aiśvaryam adharmo 'jñānam avairāgyam anaiśvaryam /
SKBh zu SāṃKār, 69.2, 1.5 sāṃkhyaṃ kapilamuninā proktaṃ saṃsāravimuktikāraṇaṃ hi /
Sūryasiddhānta
SūrSiddh, 1, 18.2 kṛtābdasaṃkhyās tasyānte saṃdhiḥ prokto jalaplavaḥ //
SūrSiddh, 1, 20.2 kalpo brāhmam ahaḥ proktaṃ śarvarī tasya tāvatī //
SūrSiddh, 1, 44.2 bhagaṇāḥ pūrvam evātra proktāś candroccapātayoḥ //
SūrSiddh, 1, 54.1 evaṃ svaśīghramandoccā ye proktāḥ pūrvayāyinaḥ /
SūrSiddh, 2, 14.2 prayānti tat pravakṣyāmi sphuṭīkaraṇam ādarāt //
SūrSiddh, 2, 69.2 eṣā sphuṭagatiḥ proktā sūryādīnāṃ khacāriṇām //
Trikāṇḍaśeṣa
TriKŚ, 2, 64.1 kandalaśilīndhrapuṣpe śleṣmaghnī tripuramallikā proktā /
Varāhapurāṇa
VarPur, 27, 31.1 kāraṇaṃ tāni yatproktaṃ kṣetrajñenāvadhāraṇam /
VarPur, 27, 33.2 lobhastu vaiṣṇavī proktā brahmāṇī mada eva ca //
Viṣṇupurāṇa
ViPur, 1, 2, 8.2 pṛṣṭaḥ provāca bhagavān abjayoniḥ pitāmahaḥ //
ViPur, 1, 2, 19.2 procyate prakṛtiḥ sūkṣmā nityā sadasadātmikā //
ViPur, 1, 3, 4.1 utpannaḥ procyate vidvan nitya evopacārataḥ //
ViPur, 1, 3, 15.2 procyate tatsahasraṃ ca brahmaṇo divasaṃ mune //
ViPur, 1, 4, 6.1 āpo nārā iti proktā āpo vai narasūnavaḥ /
ViPur, 1, 5, 22.1 pañcamas tu ca yaḥ proktas tairyagyonyaḥ sa ucyate /
ViPur, 1, 6, 25.2 tathā veṇuyavāḥ proktās tadvan markaṭakā mune //
ViPur, 1, 7, 39.1 jñānād ātyantikaḥ prokto yoginaḥ paramātmani /
ViPur, 1, 7, 40.2 dainaṃdinī tathā proktā yāntarapralayād anu //
ViPur, 1, 7, 41.2 nityasargo hi sa proktaḥ purāṇārthavicakṣaṇaiḥ //
ViPur, 1, 8, 1.3 rudrasargaṃ pravakṣyāmi tan me nigadataḥ śṛṇu //
ViPur, 1, 9, 45.1 procyate parameśo hi yaḥ śuddho 'py upacārataḥ /
ViPur, 1, 11, 19.2 bhāryeti procyate cānyā madvidhā puṇyavarjitā //
ViPur, 1, 11, 36.3 tan niśamya tataḥ procur munayas te parasparam //
ViPur, 1, 13, 26.3 pāpo dadāti nānujñāṃ tadā proktaḥ punaḥ punaḥ //
ViPur, 1, 13, 52.2 proktau tadā munivarais tāv ubhau sūtamāgadhau //
ViPur, 1, 14, 9.2 pitrā pracetasaḥ proktāḥ prajārtham amitātmanā /
ViPur, 1, 15, 21.2 proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata //
ViPur, 1, 15, 21.2 proktaḥ proktas tayā tanvyā sthīyatām ity abhāṣata //
ViPur, 1, 15, 22.2 proktā praṇayabhaṅgārtivedinī na jahau munim //
ViPur, 1, 15, 133.1 saptaviṃśati yāḥ proktāḥ somapatnyo 'tha suvratāḥ /
ViPur, 1, 17, 48.2 atha daityeśvaraṃ procur bhārgavasyātmajā dvijāḥ /
ViPur, 1, 22, 42.2 maitreya kāraṇaṃ proktaṃ sādhanaṃ sarvavastuṣu /
ViPur, 2, 2, 44.1 meroścaturdiśaṃ ye tu proktāḥ kesaraparvatāḥ /
ViPur, 2, 4, 10.2 nāmatas tāḥ pravakṣyāmi śrutāḥ pāpaṃ haranti yāḥ //
ViPur, 2, 6, 37.2 tathā tathaiva saṃsmṛtya proktāni paramarṣibhiḥ //
ViPur, 2, 8, 48.2 procyate ca tathā saṃdhyā uṣāvyuṣṭyoryad antaram //
ViPur, 2, 9, 4.1 śiśumārākṛti proktaṃ yadrūpaṃ jyotiṣāṃ divi /
ViPur, 2, 9, 20.1 tena yajñānyathāproktān mānavāḥ śāstracakṣuṣaḥ /
ViPur, 2, 12, 29.1 śiśumārastu yaḥ proktaḥ sa dhruvo yatra tiṣṭhati /
ViPur, 2, 13, 2.2 paramārthaśca me prokto yathā jñānaṃ pradhānataḥ //
ViPur, 2, 13, 39.1 na papāṭha guruproktāṃ kṛtopanayanaḥ śrutim /
ViPur, 2, 13, 56.2 śibikodvāhakāḥ procur ayaṃ yātītyasatvaram //
ViPur, 2, 13, 64.2 tatra tvam aham apyatra procyate cedamanyathā //
ViPur, 2, 13, 80.1 yattvetad bhavatā proktaṃ ko 'hamityetad ātmanaḥ /
ViPur, 2, 14, 2.2 bhagavanyattvayā proktaṃ paramārthamayaṃ vacaḥ /
ViPur, 3, 1, 9.1 ata ūrdhvaṃ pravakṣyāmi manoḥ svārociṣasya tu /
ViPur, 3, 1, 45.2 tasmātsa procyate viṣṇurviśerdhātoḥ praveśanāt //
ViPur, 3, 2, 1.2 proktānyetāni bhavatā sapta manvantarāṇi vai /
ViPur, 3, 4, 26.1 ityete bahvṛcāḥ proktāḥ saṃhitā yaiḥ pravartitāḥ //
ViPur, 3, 6, 7.2 provāca kṛtināmāsau śiṣyebhyaḥ sumahāmatiḥ //
ViPur, 3, 9, 24.1 caturthaścāśramo bhikṣoḥ procyate yo manīṣibhiḥ /
ViPur, 3, 11, 67.1 ityete 'tithayaḥ proktāḥ prāguktā bhikṣavaśca ye /
ViPur, 3, 11, 122.1 proktaparvasvaśeṣeṣu naiva bhūpāla saṃdhyayoḥ /
ViPur, 3, 13, 7.1 pitṛpūjākramaḥ prokto vṛddhāveṣa samāsataḥ /
ViPur, 3, 13, 35.2 kriyante yāḥ kriyāḥ pitryāḥ procyante tā nṛpottarāḥ //
ViPur, 3, 18, 13.2 proktāstamāśritā dharmam ārhatās tena te 'bhavan //
ViPur, 3, 18, 75.3 proktaṃ te pūrvacaritaṃ pāṣaṇḍālāpasaṃśrayam //
ViPur, 3, 18, 96.1 eṣa pāṣaṇḍasaṃbhāṣadoṣaḥ prokto mayā dvija /
ViPur, 4, 2, 32.1 jāto nāmaiṣa kaṃ dhāsyatīti munayaḥ procuḥ //
ViPur, 4, 9, 28.1 tato nahuṣavaṃśaṃ pravakṣyāmi //
ViPur, 4, 24, 149.1 ye sāmprataṃ ye ca nṛpā bhaviṣyāḥ proktā mayā vipravarogravīryāḥ /
ViPur, 5, 6, 4.2 tatraiva bālakāḥ procurbālenānena pātitam //
ViPur, 5, 7, 25.2 procuśca keśavaṃ prītyā bhayakātaryagadgadam //
ViPur, 5, 13, 19.1 kācitkṛṣṇeti kṛṣṇeti proktvā lajjāmupāyayau /
ViPur, 5, 17, 15.2 vedāntavedibhirviṣṇuḥ procyate yo nato 'smi tam //
ViPur, 5, 20, 3.1 sakāmenaiva sā proktā sānurāgā hariṃ prati /
ViPur, 5, 20, 21.2 provācoccaistvayā mallasamājadvāri kuñjaraḥ //
ViPur, 5, 21, 23.1 astragrāmamaśeṣaṃ ca proktamātramavāpya tau /
ViPur, 5, 23, 22.1 proktaśca devaiḥ saṃsuptaṃ yastvāmutthāpayiṣyati /
ViPur, 5, 24, 11.2 gopyaśca premakupitāḥ procuḥ serṣyamathāparāḥ //
ViPur, 5, 33, 18.1 tataśca kṣāntameveti proktvā taṃ vaiṣṇavaṃ jvaram /
ViPur, 5, 34, 30.2 varaṃ vṛṇīṣveti tadā taṃ provāca nṛpātmajam //
ViPur, 5, 37, 9.3 munayaḥ kupitāḥ procurmusalaṃ janayiṣyati /
ViPur, 5, 38, 42.3 prokto yathāvad ācaṣṭe vyāsāyātmaparābhavam //
ViPur, 6, 2, 12.1 kaliḥ sādhv iti yat proktaṃ śūdraḥ sādhv iti yoṣitaḥ /
ViPur, 6, 2, 31.2 tatas te munayaḥ procur yat praṣṭavyaṃ mahāmune /
ViPur, 6, 4, 34.2 procyate prakṛtir hetuḥ pradhānaṃ kāraṇaṃ param //
ViPur, 6, 6, 21.2 provāca krodhatāmrākṣaḥ samāropitakārmukaḥ //
ViPur, 6, 7, 61.1 viṣṇuśaktiḥ parā proktā kṣetrajñākhyā tathāparā /
ViPur, 6, 7, 78.2 eṣā vai dhāraṇā proktā yaccittaṃ tatra dhāryate //
ViPur, 6, 7, 100.2 yad vimuktiprado yogaḥ proktaḥ keśidhvajāvyayaḥ //
ViPur, 6, 8, 4.1 tubhyaṃ yathāvan maitreya proktaṃ śuśrūṣave 'vyayam /
ViPur, 6, 8, 45.1 tābhyāṃ ca nāgarājāya proktaṃ vāsukaye dvija /
Viṣṇusmṛti
ViSmṛ, 15, 44.2 tasmāt putra iti proktaḥ svayam eva svayaṃbhuvā //
ViSmṛ, 22, 93.1 eṣa śaucasya te proktaḥ śārīrasya vinirṇayaḥ /
ViSmṛ, 49, 9.2 paurṇamāsī tu mahatī proktā saṃvatsare tu sā //
ViSmṛ, 97, 15.2 tasmāt puruṣa ityevaṃ procyate tattvacintakaiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 25.1, 1.8 ādividvān nirmāṇacittam adhiṣṭhāya kāruṇyād bhagavān paramarṣir āsuraye jijñāsamānāya tantraṃ provāceti //
Yājñavalkyasmṛti
YāSmṛ, 1, 367.2 tadardhaṃ madhyamaḥ proktas tadardham adhamaḥ smṛtaḥ //
YāSmṛ, 2, 57.2 vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā //
YāSmṛ, 2, 133.1 sajātīyeṣv ayaṃ proktas tanayeṣu mayā vidhiḥ /
YāSmṛ, 3, 110.2 yogaśāstraṃ ca matproktaṃ jñeyaṃ yogam abhīpsatā //
Acintyastava
Acintyastava, 1, 32.2 na kaścin mocitaḥ kaiścid iti proktaṃ mahāmune //
Acintyastava, 1, 36.2 kalpanāpy asatī proktā yayā śūnyaṃ vikalpyate //
Acintyastava, 1, 44.2 paratantra iti proktaḥ paramārthas tv akṛtrimaḥ //
Acintyastava, 1, 48.2 tadvat sarvaṃ jagat proktaṃ nocchedi na ca śāśvatam //
Amaraughaśāsana
AmarŚās, 1, 40.1 nānābhāvavinirmuktaḥ sa ca prokto nirañjanaḥ //
AmarŚās, 1, 44.1 kāmaḥ sṛṣṭitayā prokto viṣaṃ mṛtyupadaṃ bhavet //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 24.1 sārivādigaṇaṃ vakṣye purā proktā tu sārivā /
AṣṭNigh, 1, 49.1 paruṣādigaṇaṃ vakṣye purā proktaṃ paruṣakam /
AṣṭNigh, 1, 52.1 rohiṇī khaṭvalā proktā drākṣā mṛduphalā tathā /
AṣṭNigh, 1, 62.1 elā tu drāviḍī proktā bahulā truṭisaṃjñakā /
AṣṭNigh, 1, 151.1 vacādau prāg vacā proktā mustā tu jaladāhvayā /
AṣṭNigh, 1, 173.1 phalaśreṇī varaḥ proktaḥ kapicūtaḥ kapītanaḥ /
AṣṭNigh, 1, 175.2 nādeyo vañjulaḥ prokto vidulo vetaso 'paraḥ //
AṣṭNigh, 1, 198.1 viśālā ca viśalyā ca saiva proktā gavādanī /
AṣṭNigh, 1, 201.2 tīkṣṇavṛkṣaḥ śaṇaḥ pīluḥ prokto 'nyaḥ sthāṇukas tathā //
AṣṭNigh, 1, 256.2 urvāruḥ karkaṭī proktā lomaśā ca prakīrtitā //
AṣṭNigh, 1, 293.2 viḍaṃ tu kṛtrimaṃ proktaṃ pṛthvīsaṃbhavam audbhidam //
AṣṭNigh, 1, 340.1 āḍhakī tuvarī proktā niṣpāvā śimbikā smṛtā /
AṣṭNigh, 1, 401.2 tvak carma valkalaṃ proktaṃ viṭapaḥ śikharaṃ śiraḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 2, 1.3 pratipūjya vacas teṣāṃ pravaktum upacakrame //
BhāgPur, 1, 3, 11.1 provācāsuraye sāṃkhyaṃ tattvagrāmavinirṇayam /
BhāgPur, 1, 7, 2.3 śamyāprāsa iti prokta ṛṣīṇāṃ sattravardhanaḥ //
BhāgPur, 1, 7, 29.2 śrutvā bhagavatā proktaṃ phālgunaḥ paravīrahā /
BhāgPur, 1, 11, 5.1 prītyutphullamukhāḥ procurharṣagadgadayā girā /
BhāgPur, 1, 15, 6.2 ukthena rahito hyeṣa mṛtakaḥ procyate yathā //
BhāgPur, 2, 5, 24.1 so 'haṅkāra iti prokto vikurvan samabhūt tridhā /
BhāgPur, 2, 8, 8.3 tāvān asāviti proktaḥ saṃsthāvayavavān iva //
BhāgPur, 2, 8, 28.2 brahmaṇe bhagavatproktaṃ brahmakalpa upāgate //
BhāgPur, 2, 9, 43.2 proktaṃ bhagavatā prāha prītaḥ putrāya bhūtakṛt //
BhāgPur, 2, 10, 5.2 puṃsām īśakathāḥ proktā nānākhyānopabṛṃhitāḥ //
BhāgPur, 3, 3, 2.1 sāṃdīpaneḥ sakṛt proktaṃ brahmādhītya savistaram /
BhāgPur, 3, 4, 13.1 purā mayā proktam ajāya nābhye padme niṣaṇṇāya mamādisarge /
BhāgPur, 3, 4, 18.1 jñānaṃ paraṃ svātmarahaḥprakāśaṃ provāca kasmai bhagavān samagram /
BhāgPur, 3, 5, 37.2 nānātvāt svakriyānīśāḥ procuḥ prāñjalayo vibhum //
BhāgPur, 3, 7, 39.1 nimittāni ca tasyeha proktāny anaghasūribhiḥ /
BhāgPur, 3, 8, 7.1 proktaṃ kilaitad bhagavattamena nivṛttidharmābhiratāya tena /
BhāgPur, 3, 8, 9.1 provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam /
BhāgPur, 3, 10, 26.2 vaikārikas tu yaḥ proktaḥ kaumāras tūbhayātmakaḥ //
BhāgPur, 3, 10, 29.1 ataḥ paraṃ pravakṣyāmi vaṃśān manvantarāṇi ca /
BhāgPur, 3, 16, 15.2 procuḥ prāñjalayo viprāḥ prahṛṣṭāḥ kṣubhitatvacaḥ //
BhāgPur, 3, 22, 19.2 ato dharmān pāramahaṃsyamukhyān śuklaproktān bahu manye 'vihiṃsrān //
BhāgPur, 3, 23, 22.2 sarvabhūtāśayābhijñaḥ prāvocat kardamaḥ svayam //
BhāgPur, 3, 23, 27.1 tāṃ dṛṣṭvā sahasotthāya procuḥ prāñjalayaḥ striyaḥ /
BhāgPur, 3, 24, 35.2 mayā proktaṃ hi lokasya pramāṇaṃ satyalaukike /
BhāgPur, 3, 25, 14.1 tam imaṃ te pravakṣyāmi yam avocaṃ purānaghe /
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 3, 26, 15.2 saṃniveśo mayā prokto yaḥ kālaḥ pañcaviṃśakaḥ //
BhāgPur, 3, 26, 22.2 vṛttibhir lakṣaṇaṃ proktaṃ yathāpāṃ prakṛtiḥ parā //
BhāgPur, 3, 32, 37.1 prāvocaṃ bhaktiyogasya svarūpaṃ te caturvidham /
BhāgPur, 4, 1, 12.1 yāḥ kardamasutāḥ proktā nava brahmarṣipatnayaḥ /
BhāgPur, 4, 1, 12.2 tāsāṃ prasūtiprasavaṃ procyamānaṃ nibodha me //
BhāgPur, 4, 6, 37.2 nāradāya pravocantaṃ pṛcchate śṛṇvatāṃ satām //
BhāgPur, 4, 8, 70.2 iti devarṣiṇā proktaṃ viśrutya jagatīpatiḥ /
BhāgPur, 4, 13, 3.2 yena proktaḥ kriyāyogaḥ paricaryāvidhirhareḥ //
BhāgPur, 4, 19, 16.1 evaṃ vainyasutaḥ proktastvaramāṇaṃ vihāyasā /
BhāgPur, 10, 1, 8.1 rohiṇyāstanayaḥ prokto rāmaḥ saṅkarṣaṇastvayā /
BhāgPur, 11, 2, 34.1 ye vai bhagavatā proktā upāyā hy ātmalabdhaye /
BhāgPur, 11, 7, 14.3 niḥśreyasāya me proktas tyāgaḥ saṃnyāsalakṣaṇaḥ //
BhāgPur, 11, 14, 3.3 mayādau brahmaṇe proktā dharmo yasyāṃ madātmakaḥ //
BhāgPur, 11, 14, 4.1 tena proktā svaputrāya manave pūrvajāya sā /
BhāgPur, 11, 15, 3.2 siddhayo 'ṣṭādaśa proktā dhāraṇā yogapāragaiḥ /
BhāgPur, 11, 15, 9.1 etāś coddeśataḥ proktā yogadhāraṇasiddhayaḥ /
BhāgPur, 11, 17, 6.2 tyakte mahītale deva vinaṣṭaṃ kaḥ pravakṣyati //
BhāgPur, 11, 19, 27.1 dharmo madbhaktikṛt prokto jñānaṃ caikātmyadarśanam /
BhāgPur, 11, 19, 28.2 yamaḥ katividhaḥ prokto niyamo vārikarṣaṇa kaḥ śamaḥ ko damaḥ kṛṣṇa //
BhāgPur, 11, 20, 6.2 yogās trayo mayā proktā nṝṇāṃ śreyovidhitsayā /
BhāgPur, 11, 20, 29.1 proktena bhaktiyogena bhajato māsakṛn muneḥ /
BhāgPur, 11, 21, 23.2 śreyovivakṣayā proktaṃ yathā bhaiṣajyarocanam //
Bhāratamañjarī
BhāMañj, 1, 23.2 parvāṇyaṣṭādaśa proktaṃ bahuvṛttāntabhūṣitam //
BhāMañj, 1, 33.2 bhaikṣyeṇetyupamanyuśca provāca racitāñjaliḥ //
BhāMañj, 1, 58.1 śrutvetyuttaṅkaḥ provāca bhūtvāndho dṛṣṭimāpsyasi /
BhāMañj, 1, 72.2 provāca kṣatriyā rājannirvairā na padaṃ śriyaḥ //
BhāMañj, 1, 86.2 pṛṣṭaḥ provāca kuṭilo bhavanbhogaṃ niveṣṭayan //
BhāMañj, 1, 236.1 niśamyaitanmahībhartuḥ provāca munikanyakā /
BhāMañj, 1, 248.1 iti tasyā vacaḥ śrutvā provāca pṛthivīpatiḥ /
BhāMañj, 1, 286.2 provāca pitaraṃ tāta kaco 'dyāpi na dṛśyate //
BhāMañj, 1, 297.1 kacaḥ provāca śukro me subhru mānyo guruḥ pitā /
BhāMañj, 1, 334.1 aśokavanikābhyāse sthitaṃ provāca nirjane /
BhāMañj, 1, 433.1 kāsīti pṛṣṭā sā tena provāca varavarṇinī /
BhāMañj, 1, 439.1 sutena pṛṣṭaḥ provāca tvamevaikaḥ suto mama /
BhāMañj, 1, 447.2 bhīṣaṇā te pratijñeyaṃ bhīṣmeti procire surāḥ //
BhāMañj, 1, 508.1 ityukto bhāskaraḥ kuntyā provācāmoghadarśanaḥ /
BhāMañj, 1, 782.1 taṃ bhīmasenaḥ provāca prahasanniva līlayā /
BhāMañj, 1, 819.1 iti bruvāṇaṃ taṃ bhāryā provāca dhṛtiśālinī /
BhāMañj, 1, 835.1 iti vipravacaḥ śrutvā kuntī provāca sasmitā /
BhāMañj, 1, 839.1 yudhiṣṭhiro 'pi tajjñātvā provācākīrtiśaṅkitaḥ /
BhāMañj, 1, 905.1 tataḥ provāca gandharvaḥ pārthe praṇataśekharaḥ /
BhāMañj, 1, 918.1 iti pṛṣṭaḥ sa pārthena provāca premanirbharaḥ /
BhāMañj, 1, 1111.2 pāñcālarājaḥ provāca kutsayandhṛtarāṣṭrajān //
BhāMañj, 1, 1115.1 drupado 'pi tadākarṇya provācotkampitāśayaḥ /
BhāMañj, 1, 1130.2 krīḍantamakṣaistaṃ dṛṣṭvā darpātprovāca vṛtrahā //
BhāMañj, 1, 1141.1 evamastviti taṃ devaḥ prītaḥ provāca śaṃkaraḥ /
BhāMañj, 1, 1185.1 tataḥ provāca viduro dhṛtarāṣṭraṃ mahāmatiḥ /
BhāMañj, 1, 1240.2 dhyātvā muhūrtaṃ provāca pārthaḥ pṛthulocanaḥ //
BhāMañj, 1, 1243.2 provāca lajjāvinamannetrāṃśuśabalastanī //
BhāMañj, 5, 94.2 provāca pratibhonmeṣanirviśaṅkamatirdvijaḥ //
BhāMañj, 5, 178.2 dhyātamātraśca so 'bhyetya pṛṣṭaḥ provāca bhūbhujam //
BhāMañj, 5, 230.2 iti vaicitravīryeṇa pṛṣṭaḥ provāca saṃjayaḥ //
BhāMañj, 5, 550.1 sa tena pṛṣṭaḥ provāca saṃniviṣṭe baladvaye /
BhāMañj, 7, 38.2 trigarvarājaḥ provāca kṛtavairaḥ kirīṭinā //
BhāMañj, 7, 488.1 taṃ spṛśanniva cāpena provāca vinadannṛpaḥ /
BhāMañj, 7, 592.1 ityukte sūtaputreṇa provāca prahasankṛpaḥ /
BhāMañj, 7, 751.2 kopādātāmranayanaḥ provāca pavanātmajaḥ //
BhāMañj, 13, 3.2 prītyā provāca devarṣiḥ pṛṣṭvā nṛpamanāmayam //
BhāMañj, 13, 13.2 iti rājñā viṣaṇṇena pṛṣṭaḥ provāca nāradaḥ //
BhāMañj, 13, 187.2 gaccha śāntanavaṃ bhīṣmaṃ sa te dharmānpravakṣyati //
BhāMañj, 13, 220.2 aśeṣasaṃśayacchettā sa me jñānaṃ pravakṣyati //
BhāMañj, 13, 321.1 aiḍena bhūbhujā pṛṣṭaḥ purā provāca mārutaḥ /
BhāMañj, 13, 476.1 ityukto dānavendreṇa tuṣṭaḥ provāca vṛtrahā /
BhāMañj, 13, 601.1 vṛddhaḥ śvajīvī provāca taṃ kāsodghargharasvaraḥ /
BhāMañj, 13, 698.1 sa tena pṛṣṭaḥ provāca śṛṇu senajitaṃ nṛpam /
BhāMañj, 13, 856.2 pṛṣṭaḥ provāca kaunteyaṃ punaḥ śantanunandanaḥ //
BhāMañj, 13, 985.1 syūmaraśmirniśamyaitatprovāca kriyayā punaḥ /
BhāMañj, 13, 1065.2 provāca śiṣyaṃ janakaṃ paramākṣaranirṇayam //
BhāMañj, 13, 1208.2 divi dṛṣṭaṃ kimāścaryaṃ paścāddharmaṃ pravakṣyasi //
BhāMañj, 13, 1298.1 etadeva śṛgālena pṛṣṭaḥ provāca vānaraḥ /
BhāMañj, 13, 1345.1 putrārthinī jāmbavatī priyā provāca māṃ purā /
BhāMañj, 13, 1367.2 taṇḍiproktāni nāmāni śṛṇu mādhava dhūrjaṭeḥ //
BhāMañj, 13, 1372.1 iti stutipadairdivyairvedaproktaiśca nāmabhiḥ /
BhāMañj, 13, 1429.1 etadaṅgirasā proktaṃ niśamya kila gautamaḥ /
BhāMañj, 13, 1566.2 tuṣṭastadā me janakaḥ svapne provāca māmidam //
BhāMañj, 13, 1703.2 bhuktvā prahṛṣṭaḥ provāca kathānte tapasāṃ nidhiḥ //
BhāMañj, 13, 1712.1 kutūhaleneti tayā pṛṣṭā provāca śāṇḍilī /
BhāMañj, 14, 14.1 mahāyajñakathāṃ pṛṣṭaḥ provāca munipuṃgavaḥ /
BhāMañj, 14, 80.2 śruteyaṃ bhavavicchedakathā proktā svayaṃbhuvā //
BhāMañj, 15, 31.2 naitadvācyaṃ punariti provāca śvetavāhanaḥ //
Bījanighaṇṭu
BījaN, 1, 22.2 samāsanam iti proktaṃ caṇḍikāḍhyaṃ manoharam ṭhaṃ ṭhaṃ ṭhaḥ ṭhaḥ //
BījaN, 1, 30.2 vidāry ūkārake proktā tālajaṅghā kapālinī //
BījaN, 1, 31.2 ṝkāre kālikā proktā pitṛkālī bhayaṃkarī //
BījaN, 1, 57.2 krodhīśena tu yat proktaṃ bhairavāya mahātmane //
BījaN, 1, 79.2 bījaṃ vaitālikaṃ proktaṃ dviṭhenoktā manoharī pleṃ svāhā //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 2.2 proktā nāgakumārī ca chinnāṅgī jvaranāśinī //
DhanvNigh, 1, 37.2 kaṭurohiṇyariṣṭā ca proktā tiktakarohiṇī //
DhanvNigh, 1, 48.0 paṭolaḥ kulakaḥ proktaḥ pāṇḍukaḥ karkaśacchadaḥ //
DhanvNigh, 1, 112.1 sa proktaḥ pṛthuśimbaśca ṭiṇṭuko dīrghavṛntakaḥ /
DhanvNigh, 1, 126.2 mādinī mādikā mātuḥ proktā gañjākinistathā //
DhanvNigh, 1, 156.2 kadambapuṣpikā proktā chinnagranthinikā ca sā //
DhanvNigh, 1, 170.2 proktākhuviṣahā veṇī devadālī ca tāḍakā //
DhanvNigh, 1, 173.1 trapusaṃ chardihṛt proktaṃ vastiviśodhanam /
DhanvNigh, 1, 173.2 urvāruḥ karkaṭī proktā vyālapattrā ca lomaśā /
DhanvNigh, 1, 243.1 anyendravāruṇī proktā viśālā ca mahāphalā /
DhanvNigh, 2, 15.2 tathā vatsakabījāni proktā bhadrayavāstathā //
DhanvNigh, 2, 30.1 akṣaṃ sauvarcalaṃ proktaṃ rucakaṃ hṛdyagandhakam /
DhanvNigh, Candanādivarga, 31.2 mālatīpattrikā caiva proktā sā malanāśinī //
DhanvNigh, Candanādivarga, 73.1 śaileyakaṃ himaṃ proktaṃ dāhajidviṣanāśanam /
DhanvNigh, Candanādivarga, 77.2 dīpavṛkṣaḥ snigdhadāruḥ prokto mārīcapattrakaḥ //
DhanvNigh, Candanādivarga, 88.2 garbhasthairyakaraṃ proktaṃ jvaracchardiviṣāpaham //
DhanvNigh, Candanādivarga, 107.2 ambaṣṭhakā kaṣāyā ca sā proktā mukhavācikā //
DhanvNigh, Candanādivarga, 117.1 gugguluḥ picchilaḥ proktaḥ kaṭustiktaḥ kaṣāyavān /
DhanvNigh, Candanādivarga, 137.1 sauvīramañjanaṃ proktamatyantaṃ śiśiraṃ budhaiḥ /
DhanvNigh, Candanādivarga, 138.2 vidyād udadhiphenaṃ ca proktaṃ sāgarajaṃ malam //
DhanvNigh, Candanādivarga, 140.2 cakṣuṣyā dṛkprasādā ca saiva proktā kulatthikā /
DhanvNigh, Candanādivarga, 141.1 himā proktā kaṣāyā ca viṣaṃ sthāvarajaṅgamam /
DhanvNigh, Candanādivarga, 146.2 jatvaśmajaṃ cāśmajatu proktaṃ dhātujamadrijam //
DhanvNigh, Candanādivarga, 149.1 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /
DhanvNigh, Candanādivarga, 156.2 viṣavidhvaṃsanaḥ prokto rūkṣo grāhī kaphāpahaḥ //
DhanvNigh, 6, 41.1 tattu saptavidhaṃ proktam anekakarmakārakam /
DhanvNigh, 6, 42.1 taduttamaṃ tu vaikrāntaṃ hitaṃ proktaṃ rasāyane /
Garuḍapurāṇa
GarPur, 1, 1, 18.2 provāca sūraye sāṃkhyaṃ tattvagrāmavinirṇayam //
GarPur, 1, 2, 5.2 śṛṇu sūta pravakṣyāmi purāṇaṃ gāruḍaṃ tava /
GarPur, 1, 2, 20.1 purāṇapuruṣaḥ prokto brahmā prokto dvijātiṣu /
GarPur, 1, 2, 20.1 purāṇapuruṣaḥ prokto brahmā prokto dvijātiṣu /
GarPur, 1, 2, 20.2 kṣaye saṃkarṣaṇaḥ proktastamupāsyamupāsmahe //
GarPur, 1, 2, 38.3 śṛṇu rudra pravakṣyāmi brahmaṇā ca suraiḥ saha //
GarPur, 1, 3, 8.2 garuḍaḥ sa haristena proktaṃ śrīkaśyapāya ca //
GarPur, 1, 4, 2.2 śṛṇu rudra pravakṣyāmi sargādīnpāpanāśanām /
GarPur, 1, 4, 16.2 tiryaksrotāstu yaḥ proktastiryagyonyaḥ sa ucyate //
GarPur, 1, 9, 3.2 atha dīkṣāṃ pravakṣyāmi dharmādharmakṣayaṅkarīm //
GarPur, 1, 11, 40.1 chaṃ ḍaṃ paṃ yaṃ kaustubhaḥ proktaścānanto hyahameva ca /
GarPur, 1, 13, 1.2 pravakṣyāmyadhunā hyetadvaiṣṇavaṃ pañjaraṃ śubham /
GarPur, 1, 14, 1.2 atha yogaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 14, 1.3 dhyāyibhiḥ procyate dhyeyo dhyānena harirīśvaraḥ //
GarPur, 1, 19, 1.3 sthānānyādau pravakṣyāmi nāgadaṣṭo na jīvati //
GarPur, 1, 22, 1.2 śivārcanaṃ pravakṣyāmi bhuktimuktikaraṃ param /
GarPur, 1, 23, 1.2 śivārcanaṃ pravakṣyāmi dharmakāmādisādhanam /
GarPur, 1, 23, 36.1 bhūtaśuddhiṃ pravakṣyāmi yayā śuddhaḥ śivo bhavet /
GarPur, 1, 30, 1.2 vistareṇa pravakṣyāmi śrīdharasyārcanaṃ śubham /
GarPur, 1, 34, 3.2 pravakṣyāmi paraṃ puṇyaṃ tadādau śṛṇu śaṅkara //
GarPur, 1, 34, 5.3 oṃ kṣīṃ śirase svāhā śiraḥ proktaṃ kṣūṃ vaṣaṭ tathā //
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 35, 1.2 nyāsādikaṃ pravakṣyāmi gāyatryāḥ śṛṇu śaṅkara /
GarPur, 1, 35, 4.2 jape ca tripadā proktā arcane ca catuṣpadā //
GarPur, 1, 36, 1.2 sandhyāvidhiṃ pravakṣyāmi śṛṇu rudrāghanāśanam /
GarPur, 1, 38, 6.1 mantraḥ śrībhagavatyāśca pravakṣyāmi japādikam //
GarPur, 1, 42, 6.2 ravirviṣṇuḥ śivaḥ proktaḥ kramāttantuṣu devatāḥ //
GarPur, 1, 44, 1.3 brahmadhyānaṃ pravakṣyāmi māyāyantrapramardakam //
GarPur, 1, 44, 9.2 ahiṃsādiryamaḥ proktaḥ śaucādirniyamaḥ smṛtaḥ //
GarPur, 1, 44, 10.2 pratyāhāro jayaḥ prokto dhyānamīśvaracintanam //
GarPur, 1, 46, 38.2 gṛhasya śobhanaḥ prokta īśāne caiva śālmaliḥ /
GarPur, 1, 47, 13.1 dviguṇaṃ śikharaṃ proktaṃ jaṅghāyāścaiva śaunaka /
GarPur, 1, 49, 14.2 jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ //
GarPur, 1, 49, 18.2 tṛtīyo 'ntyāśramī prokto yogamūrtiṃ samāsthitaḥ //
GarPur, 1, 49, 19.2 tṛtīye cāntimā proktā bhāvanā pārameśvarī //
GarPur, 1, 50, 11.1 gavāṃ hi rajasā proktaṃ vāyavyaṃ snānamuttamam /
GarPur, 1, 52, 1.2 ataḥ paraṃ pravakṣyāmi prāyaścittavidhiṃ dvijāḥ /
GarPur, 1, 55, 2.2 bhārato dakṣiṇe prokto harir dakṣiṇapaścime //
GarPur, 1, 59, 1.2 jyotiścakraṃ bhuvo mānamuktvā provāca keśavaḥ /
GarPur, 1, 59, 5.2 indrāgnidevatā proktā viśākhā vṛṣabhadhvaja //
GarPur, 1, 59, 7.2 brāhmaścaivābhijitproktaḥ śravaṇā vaiṣṇavaḥ smṛtaḥ //
GarPur, 1, 59, 8.1 vāsavastu tathā ṛkṣaṃ dhaniṣṭhā procyate budhaiḥ /
GarPur, 1, 59, 8.2 tathā śatabhiṣā proktaṃ nakṣatraṃ vāruṇaṃ śiva //
GarPur, 1, 59, 10.1 bharaṇyṛkṣaṃ tathā yāmyaṃ proktāste ṛkṣadevatāḥ /
GarPur, 1, 60, 17.1 īśāne maraṇaṃ proktaṃ hikkāyāśca phalāphalam /
GarPur, 1, 65, 1.2 samudroktaṃ pravakṣyāmi narastrīlakṣaṇaṃ śubham /
GarPur, 1, 65, 14.2 samābhyāṃ kṣitipaḥ proktaḥ pralambena śatābdavān //
GarPur, 1, 65, 91.2 narāṇāṃ lakṣaṇaṃ proktaṃ vadāmi strīṣu lakṣaṇam //
GarPur, 1, 65, 111.2 śubhaṃ tu lakṣaṇaṃ strīṇāṃ proktaṃ tvaśubhamanyathā //
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 67, 9.2 vāmā somātmikā proktā dakṣiṇā ravisannibhā //
GarPur, 1, 67, 26.1 vāmena vāmikā proktā dakṣiṇe dakṣiṇā śubhā /
GarPur, 1, 68, 9.1 vajraṃ muktāmaṇayaḥ sapadmarāgāḥ samarakatāḥ proktāḥ /
GarPur, 1, 68, 20.1 vajreṣu varṇayuktyā devānāmapi vigrahaḥ proktaḥ /
GarPur, 1, 73, 1.3 parīkṣāṃ brahmaṇā proktāṃ vyāsena kathitāṃ dvijāḥ //
GarPur, 1, 73, 17.1 suvarṇo manunā yastu proktaḥ ṣoḍaśamāṣakaḥ /
GarPur, 1, 73, 19.1 itthaṃ maṇividhiḥ prokto ratnānāṃ mūlyaniścaye //
GarPur, 1, 82, 1.5 pravakṣyāmi samāsena bhuktimuktipradaṃ śṛṇu //
GarPur, 1, 83, 4.2 etadgayāśiraḥ proktaṃ phalgutīrthaṃ taducyate //
GarPur, 1, 84, 16.2 prathame 'hni vidhiḥ prokto dvitīyadivase vrajet //
GarPur, 1, 84, 40.1 ke yūyaṃ teṣu caivaikaḥ sitaḥ proce viśālakam /
GarPur, 1, 87, 7.2 tuṣitā dvādaśa proktāstathā pārāvatāśca ye //
GarPur, 1, 87, 12.1 pañca devagaṇāḥ proktāḥ sarve dvādaśakāstu te /
GarPur, 1, 87, 25.1 aṣṭakasya gaṇāḥ pañca tathā proktā divaukasām /
GarPur, 1, 87, 62.2 vacovṛddhā devagaṇāḥ pañca proktāstu saptakāḥ //
GarPur, 1, 88, 3.2 nimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim //
GarPur, 1, 92, 2.2 pravakṣyāmi harerdhyānaṃ māyātantravimardakam /
GarPur, 1, 93, 1.2 yājñavalkyena yatpūrvaṃ dharmaṃ proktaṃ kayaṃ hare /
GarPur, 1, 96, 21.2 adhvanīno 'tithiḥ proktaḥ śrotriyo vedapāragaḥ //
GarPur, 1, 97, 1.2 dravyaśuddhiṃ pravakṣyāmi tannibodhata sattamāḥ /
GarPur, 1, 103, 1.2 bhikṣordharmaṃ pravakṣyāmi taṃ nibodhata sattamāḥ /
GarPur, 1, 106, 1.2 pretāśaucaṃ pravakṣyāmi tacchṛṇudhvaṃ yatavratāḥ /
GarPur, 1, 108, 1.2 nītisāraṃ pravakṣyāmi arthaśāstrādisaṃśritam /
GarPur, 1, 127, 8.2 tathaiva pāpanāśāya prokteyaṃ dvādaśī śubhā //
GarPur, 1, 133, 14.1 pātā ca pāṇḍurā proktā ālīḍhaṃ haritaṃ tathā /
GarPur, 1, 135, 6.2 aśokākhyāṣṭamī proktā vīrākhyā navamī tathā //
GarPur, 1, 136, 2.1 vijayā sā tithiḥ proktā haripūjādi cākṣayam /
GarPur, 1, 138, 1.2 rājñāṃ vaṃśānpravakṣyāmi vaṃśānucaritāni ca /
GarPur, 1, 144, 1.2 harivaṃśaṃ pravakṣyāmi kṛṣṇamāhātmyamuttamam /
GarPur, 1, 146, 13.1 iti prokto nidānārthaḥ sa vyāsenopadekṣyate /
GarPur, 1, 146, 14.1 tatprakopasya tu proktaṃ vividhāhitasevanam /
GarPur, 1, 147, 43.1 jvaraḥ pañcavidhaḥ prokto malakālabalābalāt /
GarPur, 1, 149, 1.2 āśukārī yataḥ kāsaḥ sa evātaḥ pravakṣyate /
GarPur, 1, 157, 28.1 vibhāge 'ṅgasya ye proktāḥ pipāsādyāstrayo malāḥ /
GarPur, 1, 158, 2.1 ekasaṃvahanāḥ proktā gudāsthivivarāśrayāḥ /
GarPur, 1, 158, 40.2 iti vistārataḥ proktā rogā mūtrapravartitāḥ //
GarPur, 1, 164, 19.1 ṛṣyajihvākṛtiproktaṃ ṛṣyajihvaṃ bahukrimi /
GarPur, 1, 165, 1.2 krimayaśca dvidhā proktā bāhyābhyantarabhedataḥ /
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 16.2 tadvaḥ sarvaṃ pravakṣyāmi prasave ca guṇāguṇān //
Hitopadeśa
Hitop, 3, 26.17 paruṣāṇy api yā proktā dṛṣṭā yā krodhacakṣuṣā /
Hitop, 3, 76.1 hastināṃ gamanaṃ proktaṃ praśastaṃ jaladāgame /
Kathāsaritsāgara
KSS, 1, 1, 23.1 tataḥ provāca girijā prasanno 'si yadi prabho /
KSS, 1, 1, 60.2 puṣpadanta pravaktāsi tadā śāpādvimokṣyase //
KSS, 1, 2, 12.2 ataḥ pitāmahaḥ proktaḥ sa pumāñjagati priye //
KSS, 1, 3, 48.2 etat tadvacanaṃ śrutvā hasan provāca putrakaḥ //
KSS, 4, 2, 207.1 iti vāsukinā proktastatheti garuḍo 'nvaham /
KSS, 5, 1, 217.1 kiṃ nimittam iti proktā vismitenātha tena te /
KSS, 6, 1, 49.1 tacchrutvā sa vaṇikputraḥ provāca racitāñjaliḥ /
KSS, 6, 2, 9.2 arthadaḥ prāṇadaḥ proktaḥ prāṇā hyartheṣu kīlitāḥ //
Kālikāpurāṇa
KālPur, 52, 10.2 śṛṇu mantraṃ pravakṣyāmi guhyād guhyatamaṃ param /
KālPur, 55, 31.1 tat ṣaṭcakramiti proktaṃ śuklaṃ kaṇṭhasya madhyagam /
KālPur, 56, 51.1 aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva /
KālPur, 56, 52.1 iyi tatkavacaṃ proktaṃ dharmakāmārthasādhanam /
Kṛṣiparāśara
KṛṣiPar, 1, 22.1 yathā vṛṣṭiphalaṃ proktaṃ vatsaragrahabhūpatau /
KṛṣiPar, 1, 24.2 catvāro jaladāḥ proktā āvartādi yathākramam //
KṛṣiPar, 1, 96.1 halamaṣṭagavaṃ proktaṃ ṣaḍgavaṃ vyavahārikam /
KṛṣiPar, 1, 154.2 caitre tāmrasamā proktā dhānyatulyā tu mādhave //
KṛṣiPar, 1, 168.3 āṣāḍhe cādhamaṃ proktaṃ śrāvaṇe cādhamādhamam //
KṛṣiPar, 1, 169.2 śrāvaṇe cādhamaṃ proktaṃ bhādre caivādhamādhamam //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 8.2 harate sarvarogāṃśca tena proktā harītakī //
MPālNigh, Abhayādivarga, 12.2 amṛtā tridalā proktā vijayā tumbarūpiṇī //
MPālNigh, Abhayādivarga, 14.2 śuddhyarthamamṛtā proktā vijayā sarvarogahṛt //
MPālNigh, Abhayādivarga, 17.2 svinnā saṃgrāhiṇī proktā bhṛṣṭā pathyā tridoṣanut //
MPālNigh, Abhayādivarga, 66.2 tadvatproktā sitakṣudrā viśeṣād garbhakāriṇī //
MPālNigh, Abhayādivarga, 141.2 tathā vatsakabījāni proktā bhadrayavās tathā //
MPālNigh, Abhayādivarga, 302.2 nīlaścārtagalaḥ prokto bāṇaodanapākyapi //
MPālNigh, Abhayādivarga, 317.2 vajrāṅgī granthimānvajrī proktā syādasthiśṛṅkhalā /
MPālNigh, 2, 23.3 śvetikā tadguṇā proktā viśeṣād yoniśūlajit //
MPālNigh, 2, 33.2 cauhārastadguṇaḥ prokto viśeṣāt kṛmināśanaḥ //
Mukundamālā
MukMā, 1, 22.1 śrīmannāma procya nārāyaṇākhyaṃ yena prāptā vāñchitaṃ pāpino 'pi /
Mātṛkābhedatantra
MBhT, 1, 5.2 śṛṇu devi pravakṣyāmi yathā ratnādikaṃ bhavet /
MBhT, 6, 4.3 tat tat sarvaṃ pravakṣyāmi sāvadhānāvadhāraya //
MBhT, 6, 56.1 dhyānam asyāḥ pravakṣyāmi yathā dhyātvā paṭhen naraḥ //
MBhT, 6, 59.1 śṛṇu mantraṃ pravakṣyāmi trailokyeṣu ca durlabham /
MBhT, 6, 61.2 śṛṇu devi pravakṣyāmi ṛṣicchandaḥ sudurlabham //
MBhT, 7, 2.1 tripurā trividhā devi bālā proktā purā śive /
MBhT, 7, 12.3 śrīguroḥ kavacaṃ stotraṃ tvayā proktaṃ purā prabho //
MBhT, 7, 14.2 śṛṇu devi pravakṣyāmi stotraṃ paramagopanam /
MBhT, 7, 26.2 tadākhyā devatā proktā caturvargaphalapradā //
MBhT, 7, 61.2 saṃskāraṃ ca pravakṣyāmi viśeṣa iha yad bhavet //
MBhT, 9, 24.2 viśveśvaraṃ pravakṣyāmi śṛṇu pārvati sādaram //
MBhT, 11, 3.2 śṛṇu devi pravakṣyāmi yena prāsādam utsṛjet /
MBhT, 12, 22.1 svayaṃ nārāyaṇaḥ prokto yadi śambhuṃ prapūjayet /
MBhT, 12, 42.3 mantracchannaṃ pravakṣyāmi śṛṇu devi samāhitā //
MBhT, 13, 8.1 atha granthiṃ pravakṣyāmi śṛṇu kānte samāhitā /
MBhT, 14, 18.2 śṛṇu devi pravakṣyāmi tajjale snānamātrataḥ //
MBhT, 14, 22.1 śṛṇu devi pravakṣyāmi sādhikāyāś ca lakṣaṇam /
MBhT, 14, 34.2 śṛṇu devi pravakṣyāmi guror ājñānusārataḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 4.2 provāca codanādharmaḥ kim arthaṃ nānuvartyate //
MṛgT, Vidyāpāda, 3, 14.2 tasyā bhedā ye 'pi vāmādayaḥ syuste 'pi proktāḥ kṛtyabhedena sadbhiḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 8.0 proktāḥ sāmānyaśabdānāṃ viśeṣasthitihetavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 27.0 prasannena ca hariṇā navoditabhāsvadbhāsvaraṃ sarvabhūtābhibhāvukaṃ nārasiṃhaṃ kavacaṃ prayacchatā proktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 27.2, 1.0 parameśvarāt proktena krameṇa prasṛtam etaj jñānaṃ śāstraṃ skandasya devyās tad anyeṣāṃ ca pṛthak pṛthak śrotṝṇāṃ bahutvād bahubhedatvena vistaram abhimatakāmadatvāt kāmikatvenopadeṣṭṛbhir mantrāṇāṃ mantreśvarāṇāṃ ceśvarair mantramaheśvarair anantādibhir upadiṣṭam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 4.1 proktaṃ saṃrakṣaṇaṃ nāma nyāyena parikalpanam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 11.2, 20.0 te 'tra rudrāṇavaḥ proktā guṇatrayavivarjitāḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 13.0 yaiṣā sravaty ajasraṃ yatas tato 'sāv ihāsravaḥ proktaḥ iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 5.2 śuddhe'dhvani śivaḥ kartā prokto'nanto'site prabhuḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 11.2, 1.0 atha proktavadbuddher apyānarthakyaprasaṅgatayā vyañjakāntarasadbhāve vyañjakasyānarthakyaṃ prasajyata ityevaṃ na paryanuyujyate kiṃtu karaṇatvavivakṣayaivaṃ kecidbruvate codyaṃ kurvanti yaduta buddhyākhye karaṇe satyapi kiṃ vidyābhidhānena karaṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 18.1, 6.0 etacca proktavadyuktyupapannam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 12.3, 4.0 punarbhāvaśabdam videhādhipaproktayā śiṣyasyaivedaṃ pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir pūrvajanmanyamṛtoddharaṇāt pūrvoddhṛtānnapānauṣadhibhir ā gṛhṇātīti ajñā vyādhīnāṃ ye jvarātīsāraśoṣādayaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 24, 8.4, 13.0 cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni śiṣyapraśnānantarye cibukanāsauṣṭhaśravaṇāṅgulipārṣṇiprabhṛtīni balaṃ ityatra proktā ataḥśabdo rasādīnāṃ kuto eveti pramāṇānyuktāni //
NiSaṃ zu Su, Sū., 24, 11.2, 13.0 yata proktā viśiṣṭakāryāntarotpādadarśanārtham tarpaṇādi vidyudvātetyādi //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 52.2 kutsite śālmalau prokto rocanaḥ kūṭaśālmaliḥ //
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 13.2 agnivāhastarīḥ proktastathā jīmūtavāhyapi //
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 17.1 sparśanaśca hariḥ proktaḥ pavamānasadāgatī /
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 17.2 sa jhañjhā vṛṣṭiyuk proktaḥ vyānas tvaṅmātrasaṃsthitaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 495.3 punarbhūḥ prathamā proktā punaḥsaṃskārakarmaṇi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 511.3 ityeṣa munibhiḥ proktaḥ sambandhaḥ sāptapauruṣaḥ //
Rasahṛdayatantra
RHT, 3, 4.1 abhrakajīrṇo balavān bhavati rasastasya cāraṇe proktāḥ /
RHT, 3, 19.1 taṃ pravakṣyāmyupadeśaṃ gandhābhrakasaṃpraveśanaṃ yena /
RHT, 19, 1.1 iti rasarājasya vidhau vedhavidhānaṃ prasaṃgataḥ proktam /
RHT, 19, 1.2 adhunā proktānapi vakṣyāmi rasāyane yogān //
Rasamañjarī
RMañj, 3, 3.1 ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet /
RMañj, 3, 5.2 caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ //
RMañj, 3, 20.1 vipro rasāyane proktaḥ kṣatriyo roganāśane /
RMañj, 3, 41.2 taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //
RMañj, 3, 92.2 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RMañj, 4, 14.0 viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //
RMañj, 4, 14.0 viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham //
RMañj, 4, 27.0 sarvaviṣavināśārthaṃ procyate mantra uttamaḥ //
RMañj, 6, 2.2 sa rasaḥ procyate hyatra vyādhināśanahetave //
RMañj, 6, 343.2 jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet //
RMañj, 8, 1.1 atha sampakvadoṣasya proktamañjanamācaret /
RMañj, 9, 72.1 bālatantraṃ pravakṣyāmi samāsād rāvaṇoditam /
RMañj, 10, 1.1 atha kālasya vijñānaṃ pravakṣyāmi yathāsukham /
RMañj, 10, 3.2 yasmājjñānaṃ vinā vyarthaṃ tattasmātprocyate'dhunā //
RMañj, 10, 36.2 gatāyuḥ procyate puṃsām aṣṭādaśadināvadhiḥ //
Rasaprakāśasudhākara
RPSudh, 1, 7.1 aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu /
RPSudh, 1, 11.1 mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca /
RPSudh, 1, 24.2 garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā //
RPSudh, 1, 25.1 sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam /
RPSudh, 1, 42.1 ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam /
RPSudh, 1, 65.1 ataḥparaṃ pravakṣyāmi pāradasya niyāmanam /
RPSudh, 1, 66.1 athedānīṃ pravakṣyāmi rasarājasya dīpanam /
RPSudh, 1, 78.1 athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi /
RPSudh, 1, 106.2 jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ //
RPSudh, 1, 120.1 athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam /
RPSudh, 1, 150.1 athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi /
RPSudh, 1, 157.1 mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi /
RPSudh, 1, 164.1 eṣā mātrā rase proktā sarvakarmaviśāradaiḥ /
RPSudh, 2, 1.1 athedānīṃ pravakṣyāmi rasarājasya baṃdhanam /
RPSudh, 2, 2.1 baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau /
RPSudh, 2, 57.2 rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca //
RPSudh, 2, 65.1 athedānīṃ pravakṣyāmi sūtarājasya bandhanam /
RPSudh, 2, 76.2 sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ //
RPSudh, 4, 1.1 athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam /
RPSudh, 4, 21.1 rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā /
RPSudh, 4, 35.1 tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam /
RPSudh, 4, 65.2 koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā //
RPSudh, 4, 79.1 baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca /
RPSudh, 4, 94.1 baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam /
RPSudh, 4, 101.2 nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ //
RPSudh, 4, 104.1 pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā /
RPSudh, 5, 1.1 athedānīṃ pravakṣyāmi guṇādhikyānmahārasān /
RPSudh, 5, 5.2 anena vidhinā proktā bhedāḥ santīha ṣoḍaśa //
RPSudh, 5, 119.1 dvividho rasakaḥ proktaḥ kāravellakadarduraḥ /
RPSudh, 5, 119.2 satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu //
RPSudh, 6, 2.1 tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam /
RPSudh, 6, 24.2 netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai //
RPSudh, 6, 55.1 pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate /
RPSudh, 6, 60.1 sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat /
RPSudh, 6, 70.2 lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā //
RPSudh, 6, 72.2 śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā //
RPSudh, 6, 74.1 rase rasāyane proktā pariṇāmādiśūlanut /
RPSudh, 6, 76.1 sthūlā varāṭikā proktā guruśca śleṣmapittahā /
RPSudh, 6, 77.2 carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate //
RPSudh, 6, 81.2 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //
RPSudh, 7, 14.2 ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca //
RPSudh, 7, 23.1 puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam /
RPSudh, 7, 24.2 koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam //
RPSudh, 7, 42.2 nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //
RPSudh, 7, 43.2 proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //
RPSudh, 8, 1.2 rasanigamasudhābdhau mathyamāne mayaiva gaṇitarasaśatānāṃ saṃgrahaḥ procyate vai //
RPSudh, 9, 9.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
RPSudh, 9, 12.1 ataḥ paraṃ rasauṣadhyaḥ procyante śāstravartmanā /
RPSudh, 9, 14.1 kāśmaryativiṣā proktā samaṅgā jālinī tathā /
RPSudh, 9, 21.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RPSudh, 9, 21.2 sūtasya māraṇe proktā jāraṇe ca niyāmane //
RPSudh, 9, 22.1 aṣṭaṣaṣṭir mahauṣadhyaḥ procyante rasaśāstrataḥ /
RPSudh, 9, 29.2 aṣṭaṣaṣṭiriti proktā mahauṣadhyo mahābalāḥ //
RPSudh, 9, 30.1 athedānīṃ pravakṣyāmi siddhauṣadhyo rasādhikāḥ /
RPSudh, 9, 39.1 aṣṭaṣaṣṭiriti proktāḥ siddhauṣadhyo rasādhikāḥ /
RPSudh, 10, 9.2 mūṣā kumudikā proktā kovikā karahāṭikā //
RPSudh, 10, 25.2 pakvamūṣeti sā proktā satvaradravyaśodhinī //
RPSudh, 10, 26.2 mahāmūṣeti sā proktā satvaradravyaśodhinī //
RPSudh, 10, 43.0 mahāpuṭamidaṃ proktaṃ granthakāreṇa nirmitam //
RPSudh, 11, 32.3 varṇotkarṣo jāyate tena samyak satyaṃ proktaṃ nandinā kautukāya //
Rasaratnasamuccaya
RRS, 1, 31.2 rasadhyānamidaṃ proktaṃ brahmahatyādipāpanut //
RRS, 1, 80.1 tasmātsa miśrakaḥ prokto nānārūpaphalapradaḥ /
RRS, 2, 20.2 prapuṭet saptavārāṇi pūrvaproktavidhānataḥ /
RRS, 2, 76.2 pāṣāṇabahalaḥ proktastārākhyo 'lpaguṇātmakaḥ //
RRS, 2, 89.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RRS, 2, 102.1 śilādhātur dvidhā prokto gomūtrādyo rasāyanaḥ /
RRS, 2, 133.2 sadyaḥ śūlaharaṃ proktamiti bhālukibhāṣitam //
RRS, 2, 142.1 rasako dvividhaḥ prokto durduraḥ kāravellakaḥ /
RRS, 2, 142.2 sadalo durduraḥ prokto nirdalaḥ kāravellakaḥ //
RRS, 3, 11.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RRS, 3, 12.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
RRS, 3, 14.2 śveto 'tra khaṭikāprokto lepane lohamāraṇe //
RRS, 3, 47.1 pāṣāṇagairikaṃ proktaṃ kaṭhinam tāmravarṇakam /
RRS, 3, 65.2 sā phullatuvarī proktā lepāttāmraṃ caredayaḥ //
RRS, 3, 70.0 haritālaṃ dvidhā proktaṃ pattrādyaṃ piṇḍasaṃjñakam //
RRS, 3, 71.2 tat pattratālakaṃ proktaṃ bahupattraṃ rasāyanam //
RRS, 3, 90.3 mṛdulaṃ sattvamādadyātproktaṃ rasarasāyane //
RRS, 3, 91.1 manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā /
RRS, 3, 101.1 sauvīramañjanaṃ proktaṃ rasāñjanamataḥ param /
RRS, 3, 122.0 sattvākarṣo 'sya na prokto yasmātsattvamayaṃ hi tat //
RRS, 3, 127.2 rasasiddhakarāḥ proktā nāgārjunapuraḥsaraiḥ //
RRS, 3, 139.3 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RRS, 4, 27.1 vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
RRS, 5, 4.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
RRS, 5, 203.3 dehalohakarī proktā yuktā rasarasāyane //
RRS, 5, 224.2 kharasattvam idaṃ proktaṃ rasāyanamanuttamam /
RRS, 7, 10.1 cālanī trividhā proktā tatsvarūpaṃ ca kathyate /
RRS, 8, 25.2 nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //
RRS, 8, 49.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RRS, 8, 69.2 kriyate pārade svedaḥ proktaṃ niyamanaṃ hi tat //
RRS, 8, 75.0 nirmukhā jāraṇā proktā bījādānena bhāgataḥ //
RRS, 8, 78.3 iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //
RRS, 9, 13.2 yasminnipatati sūtaḥ proktaṃ taddīpikāyantram //
RRS, 9, 26.2 somānalam idaṃ proktaṃ jārayedgaganādikam //
RRS, 9, 27.1 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakārakam /
RRS, 9, 37.0 evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam //
RRS, 9, 51.2 ghaṭayantram idaṃ proktaṃ tadāpyāyanakaṃ smṛtam //
RRS, 9, 60.3 iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //
RRS, 9, 64.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā /
RRS, 9, 65.2 cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ /
RRS, 9, 73.2 dhūpayantramidaṃ proktaṃ jāraṇādravyasādhane //
RRS, 9, 79.0 khallayantraṃ tridhā proktaṃ rasādisukhamardane //
RRS, 10, 1.1 mūṣā hi krauñcikā proktā kumudī karahāṭikā /
RRS, 10, 16.3 varṇamūṣeti sā proktā varṇotkarṣe niyujyate //
RRS, 10, 17.3 raupyamūṣeti sā proktā varṇotkarṣe niyujyate //
RRS, 10, 27.2 pakvamūṣeti sā proktā poṭṭalyādivipācane //
RRS, 10, 28.2 golamūṣeti sā proktā satvaradravarodhinī //
RRS, 10, 45.3 vaṅkanālam idaṃ proktaṃ dṛḍhadhmānāya kīrtitam //
RRS, 10, 54.3 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RRS, 10, 59.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RRS, 11, 5.1 ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /
RRS, 11, 23.0 dvādaśaite rase doṣāḥ proktā rasaviśāradaiḥ //
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
RRS, 11, 97.1 dvitīyātra mayā proktā jalaukā drāvaṇe hitā /
RRS, 11, 128.4 vṛntākaṃ ca kapitthakaṃ khalu gaṇaḥ proktaḥ kakārādikaḥ //
RRS, 16, 75.1 nāmato nandinā proktaḥ karmataśca sudhānidhiḥ /
RRS, 16, 83.2 proktena kramayogena raso niṣpadyate hyayam //
RRS, 16, 122.1 iyaṃ hi poṭalī proktā siṅghaṇena mahībhṛtā /
RRS, 16, 124.2 carācareti sā proktā varāṭī naṃdinā khalu //
RRS, 16, 137.1 rasaḥ kravyādanāmāyaṃ prokto manthānabhairavaiḥ /
Rasaratnākara
RRĀ, R.kh., 1, 17.1 vyādhitānāṃ hitārthāya proktaṃ nāgārjunena yat /
RRĀ, R.kh., 3, 13.2 viḍamatra pravakṣyāmi sādhayedbhiṣajāṃ varaḥ //
RRĀ, R.kh., 3, 43.1 ityevaṃ jāraṇaṃ proktaṃ māraṇaṃ parikīrtitam /
RRĀ, Ras.kh., 2, 140.2 tānārādhya ca teṣu sāramakhilaṃ saṃgṛhya śāstrādapi bhūpānāṃ viduṣāṃ mahāmatimatāṃ proktaṃ hitārthāya vai //
RRĀ, Ras.kh., 3, 183.1 ṛddhikhaṇḍe tu yatproktaṃ vividhaṃ rasabandhanam /
RRĀ, Ras.kh., 3, 197.2 kālāntarasasiddhiryā proktā manthānabhairave //
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, Ras.kh., 8, 90.1 tatastasya pravaktavyaṃ dāsyāmi parameśvari /
RRĀ, V.kh., 5, 56.2 lābhārthapādadaśamāṃśakaropadeśaḥ prokto mayā sakalalokahitāya satyam //
RRĀ, V.kh., 6, 76.1 cakrayantramidaṃ proktaṃ sarvaśāstrārthakovidaiḥ /
RRĀ, V.kh., 7, 10.1 athāsya piṣṭigolasya nigaḍaḥ procyate śubhaḥ /
RRĀ, V.kh., 9, 116.2 proktaṃ tatkhoṭamekaṃ tu drāvayetpiṣṭikhoṭavat //
RRĀ, V.kh., 12, 1.1 samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /
RRĀ, V.kh., 12, 85.1 proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
RRĀ, V.kh., 19, 17.1 proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /
RRĀ, V.kh., 19, 139.2 mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /
RRĀ, V.kh., 20, 1.2 tatsarvaṃ sugamaṃ pravacmi sahasā siddhānanādāgataṃ pratyakṣānubhavena vārtikagaṇaiḥ sāmrājyadaṃ vīkṣyatāt //
Rasendracintāmaṇi
RCint, 6, 19.1 siddhalakṣmīśvaraproktaprakriyākuśalo bhiṣak /
RCint, 6, 87.0 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭaṃ cāpi tadguṇam //
RCint, 7, 47.3 saurāṣṭrikaḥ iti proktā viṣabhedā amī nava //
RCint, 7, 55.1 vipro rasāyane proktaḥ kṣatriyo roganāśane /
RCint, 7, 116.3 rasendrajāraṇe proktā viḍadravyeṣu śasyate //
RCint, 8, 14.1 amṛtaṃ ca viṣaṃ proktaṃ śivena ca rasāyanam /
RCint, 8, 85.2 matsyarājā ime proktā hitamatsyeṣu yojayet //
RCint, 8, 213.2 anupānamidaṃ proktaṃ māṃsaṃ piṣṭaṃ payo dadhi //
RCint, 8, 216.2 proktaḥ prayogarājo'yaṃ nāradena mahātmanā //
Rasendracūḍāmaṇi
RCūM, 3, 16.1 cālinī trividhā proktā tatsvarūpaṃ ca kathyate /
RCūM, 4, 28.2 nirvāpaṇaṃ tu yatproktaṃ vaidyairnirvāhaṇaṃ khalu //
RCūM, 4, 50.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyanam /
RCūM, 4, 67.2 dviniṣkapramite tasmin pūrvaproktena bhasmanā //
RCūM, 4, 72.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
RCūM, 4, 89.2 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat //
RCūM, 4, 94.1 nirmukhā jāraṇā proktā bījādānena bhāgataḥ /
RCūM, 4, 96.2 iyaṃ hi samukhā proktā jāraṇā mṛgacāriṇā //
RCūM, 5, 4.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
RCūM, 5, 5.1 khalvayantraṃ tridhā proktaṃ mardanādikakarmaṇi /
RCūM, 5, 27.1 pātanātritayaṃ proktaṃ yantrāṇāṃ tritayaṃ khalu /
RCūM, 5, 47.1 ghaṭayantramiti proktaṃ tadāpyāyanake matam /
RCūM, 5, 56.2 nābhiyantramidaṃ proktaṃ nandinā sarvavedinā //
RCūM, 5, 58.2 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //
RCūM, 5, 62.2 cipiṭāṃ ca tale proktaṃ grastayantraṃ manīṣibhiḥ //
RCūM, 5, 78.2 evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //
RCūM, 5, 85.2 dhūpayantramiti proktaṃ jāraṇādravyavāhane //
RCūM, 5, 93.2 somānalam idaṃ proktaṃ jārayed gaganādikam //
RCūM, 5, 96.1 mūṣā hi koṣṭhikā proktā kumudī karahārikā /
RCūM, 5, 112.1 varṇamūṣeti sā proktā varṇotkarṣe niyujyate /
RCūM, 5, 122.2 pakvamūṣeti sā proktā poṭalyādivipācane //
RCūM, 5, 123.2 golamūṣeti sā proktā satvaraṃ dravyarodhinī //
RCūM, 5, 142.1 vaṅkanālamiti proktaṃ dṛḍhadhmānāya kīrtitam /
RCūM, 5, 152.2 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //
RCūM, 5, 157.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RCūM, 7, 10.1 aṣṭaṣaṣṭiriti proktā rasauṣadhyo mahābalāḥ /
RCūM, 8, 8.2 aṣṭopari yathālābhaṃ grāhyā prokteṣu karmasu //
RCūM, 8, 34.2 caturbhedamidaṃ proktaṃ niścitaṃ rasabandhane //
RCūM, 8, 36.2 ekavīreti sā proktā rasabandhakarī param //
RCūM, 9, 5.2 kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //
RCūM, 9, 19.2 proktaḥ pittagaṇaḥ sūtavadhabandhanabhāvane //
RCūM, 10, 20.2 prapuṭetsaptavārāṇi pūrvaproktavidhānataḥ //
RCūM, 10, 83.1 sadyaḥ śūlaharaṃ proktam iti bhālukibhāṣitam /
RCūM, 10, 85.1 vimalastrividhaḥ prokto hemādyastārapūrvakaḥ /
RCūM, 10, 95.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanaḥ /
RCūM, 10, 110.2 rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //
RCūM, 10, 111.1 sadalo darduraḥ prokto nirdalaḥ kāravellakaḥ /
RCūM, 10, 130.2 pāṣāṇabahulaḥ proktastāpyākhyo'sau guṇālpakaḥ //
RCūM, 11, 2.2 śveto'tra khaṭikā prokto lepane lohamāraṇe //
RCūM, 11, 32.1 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñitam /
RCūM, 11, 33.1 tatpatratālakaṃ proktaṃ bahupatraṃ rasāyanam /
RCūM, 11, 48.2 mṛdulaṃ sattvamādadyāt proktaṃ rasarasāyane //
RCūM, 11, 51.3 sā phullatuvarī proktā lepācchīghraṃ caredayaḥ //
RCūM, 11, 54.1 manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrikā /
RCūM, 11, 62.1 sauvīram añjanaṃ proktaṃ rasāñjanamataḥ param /
RCūM, 11, 75.1 sattvākarṣo'sya na prokto yasmātsattvamayaṃ hi tat /
RCūM, 11, 85.2 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam //
RCūM, 11, 91.2 rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //
RCūM, 11, 101.1 rasendrajāraṇe proktā biḍadravyeṣu śasyate /
RCūM, 12, 20.1 vajraṃ ca trividhaṃ proktaṃ naro nārī napuṃsakam /
RCūM, 13, 38.2 iti siddhamidaṃ proktaṃ puṣparāgarasāyanam //
RCūM, 13, 40.2 dīpanaṃ paramaṃ proktaṃ kāmalāpāṇḍunāśanam /
RCūM, 14, 3.2 tatprākṛtamiti proktaṃ devānāmapi durlabham //
RCūM, 14, 128.2 nandinā tu viśuddhyarthaṃ lohaṃ proktaṃ sudhāsamam //
RCūM, 14, 170.1 dehalohakarī proktā yuktā rasarasāyane /
RCūM, 14, 190.1 kharasattvamidaṃ proktaṃ rasāyanamanuttamam /
RCūM, 14, 222.1 pūrvaproktena tailena guṇaistulyaṃ prakīrtitam /
RCūM, 15, 35.1 atha śrīnandinā proktaprakāreṇa viśodhanam /
RCūM, 15, 71.2 mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //
RCūM, 16, 86.2 rasasya rañjanī proktā tīkṣṇakāntārkajāraṇā //
Rasendrasārasaṃgraha
RSS, 1, 103.2 eṣa cāmlagaṇaḥ prokto vetasāmlasamāyutaḥ //
RSS, 1, 115.3 ete coparasāḥ proktāḥ śodhyā māryā vidhānataḥ //
RSS, 1, 117.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
RSS, 1, 148.2 taddhānyābhram iti proktam abhramāraṇasiddhaye //
RSS, 1, 322.2 giriśāntanakaḥ proktastriphalādirayaṃ gaṇaḥ /
RSS, 1, 328.2 gokṣurādiriti prokto vātaśleṣmaharo gaṇaḥ //
Rasādhyāya
RAdhy, 1, 3.1 prokto'pi guruṇā sākṣāddhātuvādo na sidhyati /
RAdhy, 1, 28.1 niyāmako 'ṣṭamaḥ prokto navamastu nirodhakaḥ /
RAdhy, 1, 29.1 sūryāṅko bandhakṛt prokto yakṣasaṃsthas tu sāraṇaḥ /
RAdhy, 1, 92.1 kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /
RAdhy, 1, 95.2 etāni yamikā proktā rasakarmaṇi śambhunā //
RAdhy, 1, 147.2 tattathā vai viḍaṃ proktaṃ candanaṃ rasavedibhiḥ //
RAdhy, 1, 185.2 viḍam atra pravakṣyāmi sādhayedbhiṣaguttamaḥ //
RAdhy, 1, 215.2 khalve kṣiptvā sa sampiṣṭaḥ procyate pratisāraṇam //
RAdhy, 1, 271.2 yathā tāmravidhiḥ proktaḥ sa vidhiḥ pañcamāraṇe //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 27.0 evaṃ pūrvapūrvatarasaṃskārasya rasasyāgretanasaṃskāro granthito'stīty asau procyata iti tattvam //
RAdhyṬ zu RAdhy, 120.2, 8.0 tato'sau gaganagrāsanāmā pāradaḥ procyate //
RAdhyṬ zu RAdhy, 161.2, 2.0 bhūdharanāmāyaṃ yantraḥ procyate //
RAdhyṬ zu RAdhy, 195.2, 2.0 ihānantaraproktaṃ dhānyābhrakādīnām [... au2 Zeichenjh] sa ca [... au2 Zeichenjh] tameṣv anyeṣu vastuṣu rase jāriteṣu sasūtakaṃ jīrṇam ajīrṇam eveti vicāraḥ //
RAdhyṬ zu RAdhy, 208.2, 4.0 evameṣa sāraṇasaṃskāraḥ procyate //
RAdhyṬ zu RAdhy, 223.2, 9.0 paścātsarvatra catuḥṣaṣṭipalāni rasasya proktāni //
RAdhyṬ zu RAdhy, 230.2, 7.0 tasya catuḥṣaṣṭitamo bhāgaḥ pūrvoktayuktyā pūrvaproktasya rasasya dātavyaḥ //
RAdhyṬ zu RAdhy, 242.2, 3.0 eṣā nāgarājiḥ procyate //
RAdhyṬ zu RAdhy, 303.2, 2.0 tathāpi parīkṣā procyate //
RAdhyṬ zu RAdhy, 478.2, 8.0 tena tapasvināṃ mukhyena śrīkaṅkālayayoginā vārttoktā dhātuvaṭṭijñaproktā guṭikā vartate //
RAdhyṬ zu RAdhy, 478.2, 29.0 eṣā kila vādinīti guṭikā procyate //
Rasārṇava
RArṇ, 2, 14.1 rasadīkṣāvihīnā ye proktalakṣaṇavarjitāḥ /
RArṇ, 2, 25.2 ṣaḍbhedā kākiṇī nāmnā pūrvaproktā rasapradā //
RArṇ, 3, 2.2 punaranyaṃ pravakṣyāmi mantramūrtiṃ rasāṅkuśīm /
RArṇ, 4, 16.1 garbhayantraṃ pravakṣyāmi piṣṭikābhasmakāraṇam /
RArṇ, 5, 27.3 ityaṣṭa mūlikāḥ proktāḥ pañcaratnaṃ śṛṇu priye //
RArṇ, 5, 44.1 ityoṣadhigaṇāḥ proktāḥ siddhidā rasasaṃgame /
RArṇ, 7, 20.2 jatvadrijaṃ giriḥ śailaḥ proktastvayānukīrtitaḥ //
RArṇ, 7, 46.1 daradastrividhaḥ proktaś carmāraḥ śukatuṇḍakaḥ /
RArṇ, 7, 55.0 evaṃ mahārasāḥ proktāḥ śṛṇuṣvoparasān priye //
RArṇ, 7, 65.2 ye guṇāḥ pārade proktāste caivātra bhavantviti //
RArṇ, 7, 66.1 iti devagaṇaiḥ prītaiḥ purā proktaṃ sureśvari /
RArṇ, 7, 96.0 evaṃ coparasāḥ proktāḥ śṛṇu lohānyataḥ param //
RArṇ, 7, 105.1 tāmraṃ ca dvividhaṃ proktaṃ raktaṃ kṛṣṇaṃ sureśvari /
RArṇ, 8, 13.2 pādonalakṣarāgāstu proktā marakate priye //
RArṇ, 8, 16.1 ataḥ paraṃ pravakṣyāmi bījānāṃ sādhanaṃ priye /
RArṇ, 8, 24.0 ataḥ paraṃ pravakṣyāmi dvaṃdvamelāpanaṃ śṛṇu //
RArṇ, 8, 69.0 hemabījamiti proktaṃ tārabījamataḥ śṛṇu //
RArṇ, 9, 1.2 bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /
RArṇ, 10, 30.0 śṛṇu devi pravakṣyāmi karmayogasya vistaram //
RArṇ, 11, 14.1 śṛṇu devi pravakṣyāmi vyomajāraṇam uttamam /
RArṇ, 11, 90.0 śṛṇu devi pravakṣyāmi bhūcarākhyaṃ tu jāraṇam //
RArṇ, 11, 98.0 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
RArṇ, 11, 108.0 punaranyaṃ pravakṣyāmi jāraṇāyogamuttamam //
RArṇ, 11, 113.0 ataḥ paraṃ pravakṣyāmi jāraṇākramamuttamam //
RArṇ, 12, 27.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 36.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RArṇ, 12, 52.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 58.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 65.0 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RArṇ, 12, 84.0 punaranyaṃ pravakṣyāmi rasabandhanam īśvari //
RArṇ, 12, 112.1 athoccaṭīṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 149.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ priye /
RArṇ, 12, 183.0 ataḥ paraṃ pravakṣyāmi śvetaguñjāvidhiṃ priye //
RArṇ, 12, 186.2 anena manunā proktā siddhirbhavati nānyathā /
RArṇ, 12, 242.0 tasya mantraṃ pravakṣyāmi triṣu lokeṣu durlabham //
RArṇ, 12, 277.1 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye /
RArṇ, 12, 289.0 tasyotpattiṃ pravakṣyāmi yathā jānanti sādhakāḥ //
RArṇ, 12, 358.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
RArṇ, 13, 1.2 deva tvaṃ pāradendrasya proktā me bālajāraṇā /
RArṇ, 14, 1.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sureśvari //
RArṇ, 14, 20.2 tasya mantraṃ pravakṣyāmi tridaśairapi durlabham //
RArṇ, 14, 37.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
RArṇ, 14, 76.0 punaranyaṃ pravakṣyāmi dravasaṃskāramuttamam //
RArṇ, 14, 173.2 sabījaṃ māraṇaṃ proktaṃ khoṭabandhanameva ca //
RArṇ, 15, 6.3 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham //
RArṇ, 15, 206.1 udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /
RArṇ, 16, 95.0 punaranyaṃ pravakṣyāmi cūrṇabandhaṃ sureśvari //
RArṇ, 16, 99.0 punaranyaṃ pravakṣyāmi paṭṭabandhaṃ sudurlabham //
RArṇ, 17, 17.0 ataḥ paraṃ pravakṣyāmi hematāradalāni tu //
RArṇ, 17, 107.2 tamupāyaṃ pravakṣyāmi mārdavaṃ yena jāyate //
RArṇ, 17, 158.0 punaranyaṃ pravakṣyāmi rasavedho yathā bhavet //
RArṇ, 18, 65.0 punaranyaṃ pravakṣyāmi vajrabhasmarasāyanam //
RArṇ, 18, 96.0 upacāraṃ pravakṣyāmi vajrasattvarasāyane //
RArṇ, 18, 147.1 tatra vedhaṃ pravakṣyāmi dehasiddhikapūrvakam /
RArṇ, 18, 147.2 tava snehena deveśi proktameva rasāyanam //
RArṇ, 18, 171.0 idaṃ rahasyaṃ paramaṃ mayā proktaṃ sureśvari //
RArṇ, 18, 173.0 punaranyāṃ pravakṣyāmi guṭikāṃ rasadurlabhām //
RArṇ, 18, 176.0 mukhasthā siddhidā proktā jarāmṛtyuvināśinī //
RArṇ, 18, 194.1 punaranyat pravakṣyāmi golabandhanamuttamam /
RArṇ, 18, 208.0 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite //
Ratnadīpikā
Ratnadīpikā, 1, 9.1 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit /
Ratnadīpikā, 1, 13.2 vipro rasāyane proktaḥ kṣatriyo roganāśane //
Ratnadīpikā, 1, 35.2 yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet //
Ratnadīpikā, 1, 53.2 tadratnaṃ niṣphalaṃ proktaṃ ratnaśāstraviśāradaiḥ //
Ratnadīpikā, 3, 2.1 māṇikyasya pravakṣyāmi jātibhedacatuṣṭayam /
Ratnadīpikā, 4, 5.1 mūlyaṃ ṣoḍaśakaṃ proktaṃ chāyābhadraguṇairbhavet /
Ratnadīpikā, 4, 8.2 guṇāṃścaiṣāṃ pravakṣyāmi yathādṛṣṭaṃ purātanaiḥ //
Ratnadīpikā, 4, 10.1 chāyāṃ caiṣāṃ pravakṣyāmi yathāpyuktā purātanaiḥ /
Ratnadīpikā, 4, 13.1 nīlamūlyaṃ pravakṣyāmi maṇer matyanusārataḥ /
Rājanighaṇṭu
RājNigh, 2, 8.1 kṣetrabhedaṃ pravakṣyāmi śivenākhyātam añjasā /
RājNigh, 2, 14.2 proktās tatra prāg umāvallabhena pratyekaṃ te pañca bhūtāni vakṣye //
RājNigh, Dharaṇyādivarga, 30.1 niṣkuṭaṃ koṭaraṃ proktaṃ tvaci valkaṃ tu valkalam /
RājNigh, Guḍ, 1.2 kākolī ca dvidhā proktā māṣaparṇī tathāpare //
RājNigh, Guḍ, 3.2 vandhyākarkoṭakī proktā kaṭutuṇḍy ākhukarṇikā //
RājNigh, Guḍ, 9.2 sāpi kvāpi sphuṭam abhidhayā kvāpi ca prauḍhibhaṅgyā proktā noktā prathitaviṣaye sāpi naṣṭāṅkavākye //
RājNigh, Guḍ, 12.1 dravyāṇāṃ gaṇayaśo niyogavaśato vīryaṃ pare procire prācīnair na ca tadvaśena nigameṣūktaś cikitsākramaḥ /
RājNigh, Guḍ, 100.2 apattravallikā proktā kāṇḍaśākhā ṣaḍāhvayā /
RājNigh, Parp., 5.2 punarnavātrayaṃ proktaṃ vasuko dvividhaḥ smṛtaḥ //
RājNigh, Parp., 7.2 navabāṇamitāḥ kṣudrakṣupāḥ proktā yathākramāt //
RājNigh, Parp., 31.2 vṛddhis tu dakṣiṇāvartaphalā proktā maharṣibhiḥ //
RājNigh, Parp., 82.3 puṣkarādiyutā nāḍī proktā pañcadaśāhvayā //
RājNigh, Parp., 109.1 raktapādyaparā proktā tripadā haṃsapādikā /
RājNigh, Parp., 123.3 sito rakto dvidhā prokto jñeyaḥ sa ca navābhidhaḥ //
RājNigh, Pipp., 1.1 caturdhā pippalī proktā tanmūlaṃ nāgaraṃ tathā /
RājNigh, Pipp., 4.2 navadhā lavaṇaṃ proktam ajamodā ca reṇukā //
RājNigh, Pipp., 48.2 vātāris taṇḍulā proktā jantughnī mṛgagāminī //
RājNigh, Pipp., 81.1 rāsnā tu trividhā proktā patraṃ tṛṇaṃ tathā /
RājNigh, Pipp., 188.2 vaṃśakṣīrīsamaṃ proktaṃ tadabhāve 'nyavastujam //
RājNigh, Pipp., 193.2 triṃśāhvayā tathā proktā mañjiṣṭhā ca bhiṣagvaraiḥ //
RājNigh, Pipp., 195.2 mañjiṣṭhā caiva sā proktā vilome cottamottamā //
RājNigh, Pipp., 201.3 syāt karkaṭakinī jñeyā proktā saptadaśāhvayā //
RājNigh, Pipp., 222.3 garalaṃ sthāvarādi syāt proktaṃ caikādaśāhvayam //
RājNigh, Pipp., 236.1 śvetaṃ ca jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ ca māraṇam /
RājNigh, Pipp., 241.3 śivaṃ ca drāvakaṃ proktaṃ śitakṣāraṃ daśābhidham //
RājNigh, Śat., 9.2 śatāhvādyāḥ krameṇaiva kṣupāḥ proktā yathāguṇāḥ //
RājNigh, Śat., 36.2 cakṣuṣyā dīpanī jñeyā proktā rasaniyāmikā //
RājNigh, Śat., 70.2 kutūhaleṣu ca proktā mohanastambhanādiṣu //
RājNigh, Śat., 154.1 śephālikā tu suvahā śuklāṅgī śītamañjarī proktā /
RājNigh, Śat., 163.1 śimṛḍī matidā proktā balyā paṅgutvahāriṇī /
RājNigh, Śat., 174.1 śvetāmlī tv ambikā proktā piṣṭauṇḍiḥ piṇḍikā ca sā /
RājNigh, Mūl., 1.1 mūlakaṃ pañcadhā proktaṃ caturdhā śigrur ucyate /
RājNigh, Mūl., 2.2 rasono dvividhaḥ proktaḥ palāṇḍuś ca dvidhā mataḥ //
RājNigh, Mūl., 3.2 ālūkasaptakaṃ cātha proktāś cāraṇyakandakāḥ //
RājNigh, Mūl., 48.1 peūr vanārdrakā proktā vanajāraṇyajārdrakā /
RājNigh, Mūl., 105.1 kṣīrakando dvidhā prokto vinālas tu sanālakaḥ /
RājNigh, Mūl., 108.1 proktaś caṇḍālakandaḥ syād ekapattro dvipattrakaḥ /
RājNigh, Mūl., 117.1 musalī syād dvidhā proktā śvetā cāparasaṃjñakā /
RājNigh, Mūl., 175.2 paṭolī madhurādiḥ syāt proktā dīrghapaṭolikā /
RājNigh, Mūl., 207.1 ervāruḥ karkaṭī proktā vyālapattrā ca lomaśā /
RājNigh, Mūl., 219.2 śubhravī kāravī caiva proktā bahuphalā tathā //
RājNigh, Mūl., 220.1 kṣudrakāralikā proktā jñeyā kandalatā tathā /
RājNigh, Mūl., 220.2 kṣudrādikāravallī ca proktā sā ca navāhvayā //
RājNigh, Mūl., 221.2 raktāniladoṣakarī pathyāpi ca sā phale proktā //
RājNigh, Śālm., 2.2 pakvāṇḍeṅgudikā proktā niṣpattrī ca snuhī dvidhā //
RājNigh, Śālm., 7.2 kaseruś caṇikā proktā guṇḍālā śūlikā tathā /
RājNigh, Śālm., 26.2 sa prokto bahuśalyaś ca yājñikaḥ kuṣṭhatodanaḥ /
RājNigh, Śālm., 132.1 majjaraḥ pavanaḥ proktaḥ sutṛṇaḥ snigdhapattrakaḥ /
RājNigh, Prabh, 1.1 prabhadraḥ pañcadhā proktaḥ kāśmaryo laghupūrvakaḥ /
RājNigh, Prabh, 46.1 karṇābharaṇakaḥ prokto mahārājadrumaḥ smṛtaḥ /
RājNigh, Prabh, 46.2 karṇikāro mahādiḥ syāt proktaś caikonaviṃśatiḥ //
RājNigh, Prabh, 50.2 proktā bhāsurapuṣpā ca vasucandrasamāhvayā //
RājNigh, Prabh, 121.1 dagdhā dagdharuhā proktā dagdhikā ca sthaleruhā /
RājNigh, Prabh, 125.1 śākas tu sārakaḥ proktaḥ pittadāhaśramāpahaḥ /
RājNigh, Prabh, 140.1 mahāpiṇḍītaruḥ proktaḥ śvetapiṇḍītakaś ca saḥ /
RājNigh, Kar., 5.2 proktā bhramaramārī ca taruṇy amlānakas tathā //
RājNigh, Kar., 7.2 barbaro mañcikāpattraḥ proktā cārāmaśītalā //
RājNigh, Kar., 12.1 sthalādikumudaḥ prokto divyapuṣpo harapriyaḥ /
RājNigh, Kar., 51.3 pāṭalī dhavalā proktā jñeyā vasumitāhvayā //
RājNigh, Kar., 96.2 manoharā ca gandhāḍhyā proktā trayodaśāhvayā //
RājNigh, Kar., 154.1 dvidhā maruvakaḥ proktaḥ śvetaś caiva sitetaraḥ /
RājNigh, Kar., 158.2 syāt kṛṣṇamallikā proktā garaghno vanabarbaraḥ //
RājNigh, Kar., 184.1 padminī nalinī proktā kūṭapiny abjinī tathā /
RājNigh, Āmr, 1.1 āmrāḥ pañcavidhāḥ proktā jambūś caiva caturvidhā /
RājNigh, Āmr, 11.2 priyāmbuḥ kokilāvāsaḥ sa proktas trikarāhvayaḥ //
RājNigh, Āmr, 21.1 rājāmreṣu triṣu proktaṃ sāmyam eva rasādhikam /
RājNigh, Āmr, 71.1 kṣīrī gucchaphalaḥ proktaḥ śukeṣṭo rājavallabhaḥ /
RājNigh, Āmr, 89.3 bṛhatpārevataṃ proktaṃ dvīpajaṃ dvīpakharjūrī //
RājNigh, Āmr, 130.2 proktā laghuhemadugdhā laghupūrvasadāphalā //
RājNigh, Āmr, 160.1 anyac cāmalakaṃ proktaṃ kāṣṭhadhātrīphalaṃ tathā /
RājNigh, Āmr, 184.3 sphuṭaphalaḥ sugandhiś ca sa prokto dvādaśāhvayaḥ //
RājNigh, Āmr, 194.2 hṛdyā kuṇṭarikā caiva proktā tryasraphalā ca sā /
RājNigh, Āmr, 196.3 proktaḥ kataphalas tiktamarīcaś ca navāhvayaḥ //
RājNigh, Āmr, 198.2 kṣudrāmalakasaṃjñaś ca proktaḥ karkaphalaś ca ṣaṭ //
RājNigh, Āmr, 228.2 harītakī tu sā proktā tatra kīrdīptivācakaḥ //
RājNigh, Āmr, 231.2 bahuvīryaś ca kāsaghnaḥ sa proktaḥ ṣoḍaśāhvayaḥ //
RājNigh, 12, 2.1 devadāru dvidhā proktaṃ cīḍā saptacchadas tathā /
RājNigh, 12, 6.1 śrīkhaṇḍaṃ candanaṃ proktaṃ mahārhaṃ śvetacandanam /
RājNigh, 12, 10.1 candanaṃ dvividhaṃ proktaṃ beṭṭasukvaḍisaṃjñakam /
RājNigh, 12, 78.3 kaṅkolaṃ kaṭphalaṃ proktaṃ mārīcaṃ rudrasaṃmitam //
RājNigh, 12, 110.3 kālaḥ kalalajaḥ prokto nāmnā saptadaśāṅkitaḥ //
RājNigh, 12, 125.2 pañcaguptir asṛk proktā nakhapuṣpī ca viṃśatiḥ //
RājNigh, 12, 137.3 padmakāṣṭhaṃ padmavṛkṣaṃ proktaṃ syād dvādaśāhvayam //
RājNigh, 13, 44.3 ayaścitrāyasaṃ proktaṃ cīnajaṃ vedabhūmitam //
RājNigh, 13, 82.2 proktaṃ mākṣikadhātuśca vedabhūr hemamākṣikam //
RājNigh, 13, 84.1 mākṣikaṃ dvividhaṃ proktaṃ hemāhvaṃ tāramākṣikam /
RājNigh, 13, 88.1 śītaṃ nīlāñjanaṃ proktaṃ kaṭu tiktaṃ kaṣāyakam /
RājNigh, 13, 92.1 puṣpāñjanaṃ himaṃ proktaṃ pittahikkāpradāhanut /
RājNigh, 13, 107.2 khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //
RājNigh, 13, 108.2 prokto rasāyanaśreṣṭho yaśodastritridhāhvayaḥ //
RājNigh, 13, 117.1 sphaṭī ca sphaṭikī proktā śvetā śubhrā ca raṅgadā /
RājNigh, 13, 138.1 kaṅkuṣṭhaṃ ca dvidhā proktaṃ tārahemābhrakaṃ tathā /
RājNigh, 13, 139.2 bāṇasaṃkhyābhidhaṃ proktaṃ tārahema dvidhā matam //
RājNigh, 13, 142.2 tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //
RājNigh, Pānīyādivarga, 59.1 taptaṃ pāthaḥ pādabhāgena hīnaṃ proktaṃ pathyaṃ vātajātāmayaghnam /
RājNigh, Pānīyādivarga, 69.1 dhāraṃ ca dvividhaṃ proktaṃ gāṅgasāmudrabhedataḥ /
RājNigh, Pānīyādivarga, 77.2 āpye tu madhuraṃ proktaṃ kaṭu tiktaṃ ca taijase //
RājNigh, Pānīyādivarga, 81.1 ikṣavaḥ pañcadhā proktā nānāvarṇaguṇānvitāḥ /
RājNigh, Pānīyādivarga, 89.1 kṛṣṇekṣurikṣuraḥ proktaḥ śyāmekṣuḥ kokilākṣakaḥ /
RājNigh, Pānīyādivarga, 97.2 etad vātaharaṃ tu vātajananaṃ jāḍyapratiśyāyadaṃ proktaṃ paryuṣitaṃ kaphānilakaraṃ pānīyam ikṣadbhavam //
RājNigh, Pānīyādivarga, 108.2 mākṣīkaśarkarā proktā sitākhaṇḍaśca khaṇḍakaḥ //
RājNigh, Pānīyādivarga, 138.1 yadguṇaṃ yanmadhu proktaṃ tadguṇā tasya śarkarā /
RājNigh, Kṣīrādivarga, 76.1 ekāhādyuṣitaṃ proktamuttarottaragandhadam /
RājNigh, Śālyādivarga, 45.0 vaktikā laghavaḥ proktā mukhapākakarāstathā //
RājNigh, Śālyādivarga, 132.1 kaṅguṇī kaṅgunī proktā cīnakaḥ pītataṇḍulaḥ /
RājNigh, Śālyādivarga, 144.1 pūpalā madhurāḥ proktā vṛṣyāste baladāḥ smṛtāḥ /
RājNigh, Māṃsādivarga, 8.2 svabhāvatastrayaḥ proktāḥ kramaśo mṛgapakṣiṇaḥ //
RājNigh, Māṃsādivarga, 9.2 evaṃ navavidhāḥ proktās ta eva mṛgapakṣiṇaḥ //
RājNigh, Māṃsādivarga, 17.1 bhoktā niṣkṛṣyāmiṣaṃ sa pratudaḥ prokto gṛdhraśyenakākādiko yaḥ /
RājNigh, Māṃsādivarga, 70.2 saṃdhyāyāṃ vā rātriśeṣe ca varyaḥ prokto bālaḥ pathyabalyaḥ suvṛṣyaḥ //
RājNigh, Manuṣyādivargaḥ, 88.0 marmasthānaṃ ca tatproktaṃ bhrūmadhyādiṣvanekadhā //
RājNigh, Manuṣyādivargaḥ, 96.1 rasastu rasikā proktā svedamātā vapuḥsravaḥ /
RājNigh, Manuṣyādivargaḥ, 112.0 pārśvāsthi parśukā proktamiti dehāṅganirṇayaḥ //
RājNigh, Manuṣyādivargaḥ, 117.0 sattvaṃ rajastamaśceti proktāḥ puṃsas trayo guṇāḥ //
RājNigh, Siṃhādivarga, 24.1 vṛṣabhastu vṛṣaḥ prokto mahokṣaḥ puṃgavo balī /
RājNigh, Siṃhādivarga, 27.0 bālo vatsataraḥ prokto durdānto gaḍir ucyate //
RājNigh, Siṃhādivarga, 29.0 vanagaur gavayaḥ prokto balabhadro mahāgavaḥ //
RājNigh, Siṃhādivarga, 31.2 tasya strī camarī proktā dīrghabālā giripriyā //
RājNigh, Siṃhādivarga, 43.2 saṃtuṣṭo miśrajaḥ prokto miśraśabdo'tibhāragaḥ //
RājNigh, Siṃhādivarga, 57.1 kokaḍo javanaḥ proktaḥ kokovāco bileśayaḥ /
RājNigh, Siṃhādivarga, 70.1 chuchundarī rājaputrī proktānyā pratimūṣikā /
RājNigh, Siṃhādivarga, 77.1 pallī tu musalī proktā gṛhagodhā gṛhālikā /
RājNigh, Siṃhādivarga, 99.0 jalapārāvataḥ kopī prokto jalakapotakaḥ //
RājNigh, Siṃhādivarga, 157.2 cāṣaḥ kikīdiviḥ prokto nīlāṅgaḥ puṇyadarśanaḥ //
RājNigh, Siṃhādivarga, 163.0 lāvā tu lāvakaḥ prokto lāvaḥ sa ca lavaḥ smṛtaḥ //
RājNigh, Siṃhādivarga, 179.1 kālikaḥ kokilaḥ proktaḥ kāluñcaḥ kṛṣṇadaṃṣṭrakaḥ /
RājNigh, Siṃhādivarga, 184.1 kīṭikā caṭikā proktā vajradaṃṣṭrā bahuprajā /
RājNigh, Rogādivarga, 8.1 piṭakā piṭikā proktā masūrābhā masūrikā /
RājNigh, Rogādivarga, 23.1 jālagardabhakaḥ prokto jālarāsabhakāmayaḥ /
RājNigh, Rogādivarga, 37.1 tacca pañcavidhaṃ proktaṃ svasvayogaviśeṣataḥ /
RājNigh, Rogādivarga, 78.0 lavaṇastu paṭuḥ proktaḥ saindhavādau sa dṛśyate //
RājNigh, Rogādivarga, 80.0 kaṣāyastuvaraḥ proktaḥ sa tu pūgīphalādiṣu //
RājNigh, Rogādivarga, 95.2 caturbhirapi paryāyair ādye proktā bhidā daśa //
RājNigh, Sattvādivarga, 36.1 palaṃ vighaṭikā proktā nāḍī tāstu triviṃśatiḥ /
RājNigh, Sattvādivarga, 36.2 nāḍī tu ghaṭikā proktā taddvayaṃ ca muhūrtakam //
RājNigh, Sattvādivarga, 81.2 ityetannāmataḥ proktamṛtuṣaṭkaṃ yathākramam //
RājNigh, Sattvādivarga, 98.2 vidiśastāścatasraśca proktā upadiśastathā //
RājNigh, Sattvādivarga, 100.2 antastvabhyantaraṃ proktam antaraṃ cāntarālakam //
RājNigh, Miśrakādivarga, 5.2 sugandhitriphalā proktā surabhitriphalā ca sā //
RājNigh, Miśrakādivarga, 15.2 kaṇṭakārītrayaṃ proktaṃ trikaṇṭaṃ kaṇṭakatrayam //
RājNigh, Miśrakādivarga, 41.2 prokto bhavati yogo'yaṃ pañcaśūraṇasaṃjñakaḥ //
RājNigh, Miśrakādivarga, 48.2 kṣāraistu pañcabhiḥ proktaḥ pañcakṣārābhidho gaṇaḥ //
RājNigh, Ekārthādivarga, Ekārthavarga, 16.2 śaṣpaṃ bālatṛṇaṃ proktaṃ śaileyaṃ cāśmapuṣpake //
RājNigh, Ekārthādivarga, Ekārthavarga, 21.2 gāyatrī khadire proktā syād ervārustu karkaṭī //
RājNigh, Ekārthādivarga, Ekārthavarga, 24.1 duṣputraścorake prokto māḍe caiva vitānakaḥ /
RājNigh, Ekārthādivarga, Ekārthavarga, 24.2 māciṣā maṇḍake proktā mārjārī mṛganābhijā //
RājNigh, Ekārthādivarga, Ekārthavarga, 30.2 godhūme'tha mṛduḥ proktaḥ karalā tripuṭā tathā //
RājNigh, Ekārthādivarga, Ekārthavarga, 32.2 palāśe pattrakaḥ prokto nyagrodho rohiṇaḥ smṛtaḥ //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 6.2 madhurā jīvake proktā medāyāṃ ca tathā smṛtā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 24.2 golomyāṃ gṛñjanaṃ proktaṃ laśune vṛttamūlake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 56.2 tatproktaṃ kṛṣṇalavaṇaṃ dāḍime ca kapitthake //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 60.2 dahanāgurau puraṃ ca proktātha jatupattrikā //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 63.1 māṃsalaṃ tu phale proktaṃ vṛntāke tu kaliṅgake /
RājNigh, Ekārthādivarga, Saptārthāḥ, 1.2 śvetādrikarṇī gaurī ca sapta proktā bhiṣagvaraiḥ //
Skandapurāṇa
SkPur, 1, 13.2 provācedaṃ munīnsarvānvaco bhūtārthavācakam //
SkPur, 1, 21.2 pariṣvajya paraṃ premṇā provāca vacanaṃ śubham //
SkPur, 3, 8.1 tadeṣopaniṣatproktā mayā vyāsa sanātanā /
SkPur, 4, 5.3 mūḍho 'yamiti saṃcintya provāca varadaḥ svayam //
SkPur, 4, 36.3 deśaṃ ca vaḥ pravakṣyāmi yasmindeśe cariṣyatha //
SkPur, 5, 57.2 yac ca pūrvaṃ mayā proktastvaṃ tadā sutamārgaṇe //
SkPur, 5, 64.1 vijñaptiṃ brahmaṇaḥ śrutvā provāca bhuvaneśvaraḥ /
SkPur, 7, 1.3 bhaikṣyaṃ bhaikṣyamiti procya dvāre samavātiṣṭhata //
SkPur, 7, 23.2 kapālamātaraḥ proktāstasmāddevena dhīmatā //
SkPur, 7, 28.1 śmeti hi procyate pāpaṃ kṣayaṃ śānaṃ vidurbudhāḥ /
SkPur, 10, 1.2 sā devī tryambakaproktā tatāpa suciraṃ tapaḥ /
SkPur, 10, 29.3 mayā yadi sutā svā vai proktā tyaktāpi vā punaḥ /
SkPur, 12, 60.2 provāca vacanaṃ vyāsa mā kṛthās tapa ityuta //
SkPur, 15, 13.3 provāca himavatputrīṃ bhaktyā munivarasya ha //
SkPur, 17, 8.1 sa evamuktaḥ provāca sūdo 'mṛtavasustadā /
SkPur, 18, 35.2 viśvāmitrasya miṣata idaṃ provāca susvaram //
SkPur, 20, 25.2 evamastviti taṃ procya tatraivāntaradhīyata //
SkPur, 21, 5.3 evamastviti devo 'pi procyāgacchadyathāgatam //
SkPur, 22, 20.3 putraste 'yamiti procya pādayostaṃ vyanāmayat //
Smaradīpikā
Smaradīpikā, 1, 11.2 dhvajasya lakṣaṇaṃ proktaṃ bhagalakṣaṇasaṃyutam //
Smaradīpikā, 1, 59.1 śītalaṃ sukhadaṃ proktam uṣṇaṃ ca madhyamaṃ smṛtam /
Tantrasāra
TantraS, 6, 54.0 asmāt sāmanasyāt akalyāt kālāt nimeṣonmeṣamātratayā proktāśeṣakālaprasarapravilayacakrabhramodayaḥ //
TantraS, Dvāviṃśam āhnikam, 28.1 tasyāṃ cāryaṃ kulam atha tayā nṛṣu proktayogasaṃghaṭṭān /
TantraS, Dvāviṃśam āhnikam, 50.0 uktavyāptike prāṇe viśvamaye proktasaṃvidvyāptyā tarpaṇānnagandhadhūpādisamarpaṇena upodbalanaṃ prāṇayāgaḥ //
Tantrāloka
TĀ, 1, 23.2 iti proktaṃ tathā ca śrīmālinīvijayottare //
TĀ, 1, 90.2 tatsvarūpaṃ japaḥ prokto bhāvābhāvapadacyutaḥ //
TĀ, 1, 327.1 kalābheda iti proktaṃ mudrāṇāṃ saṃprakāśane /
TĀ, 1, 329.1 ityuddeśavidhiḥ proktaḥ sukhasaṃgrahahetave /
TĀ, 2, 32.1 śrīmattriśirasi proktaṃ parajñānasvarūpakam /
TĀ, 3, 1.2 prakāśamātraṃ yatproktaṃ bhairavīyaṃ paraṃ mahaḥ /
TĀ, 3, 60.1 ataśca lakṣaṇasyāsya proktasya tadasaṃbhave /
TĀ, 3, 92.1 ātmanyeva ca viśrāntyā tatproktamamṛtātmakam /
TĀ, 3, 97.2 icchonmeṣagataḥ kṣobho yaḥ proktastadgaterapi //
TĀ, 3, 136.2 asyāntarvisisṛkṣāsau yā proktā kaulikī parā //
TĀ, 3, 153.2 jñeyatvātsphuṭataḥ proktametāvatsparśarūpakam //
TĀ, 3, 216.1 visargo 'ntaḥ sa ca proktaścittaviśrāntilakṣaṇaḥ /
TĀ, 3, 218.1 tadāsau sakalaḥ prokto niṣkalaḥ śivayogataḥ /
TĀ, 3, 251.1 saṃvido dvādaśa proktā yāsu sarvaṃ samāpyate /
TĀ, 3, 253.1 iyattākalanājjñānāttāḥ proktāḥ kālikāḥ kvacit /
TĀ, 4, 15.1 śrīpūrvaśāstre tatproktaṃ tarko yogāṅgamuttamam /
TĀ, 4, 25.2 śrīkāmikāyāṃ proktaṃ ca pāśaprakaraṇe sphuṭam //
TĀ, 4, 28.1 rāgaśabdena ca proktaṃ rāgatattvaṃ niyāmakam /
TĀ, 4, 41.1 sa ca sāṃsiddhikaḥ śāstre proktaḥ svapratyayātmakaḥ /
TĀ, 4, 50.2 dīkṣā bhavediti proktaṃ tacchrītriṃśakaśāsane //
TĀ, 4, 52.1 śāstravitsa guruḥ śāstre prokto 'kalpitakalpakaḥ /
TĀ, 4, 54.2 śrīsiddhāyāmidaṃ dhātrā proktamanyatra ca sphuṭam //
TĀ, 4, 64.1 vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate /
TĀ, 4, 65.2 guroralābhe proktasya vidhimetaṃ samācaret //
TĀ, 4, 145.1 atra tātparyataḥ proktamakṣe kramacatuṣṭayam /
TĀ, 4, 165.1 kartā ca dvividhaḥ proktaḥ kalpitākalpitātmakaḥ /
TĀ, 4, 178.1 vāmeśvarīti śabdena proktā śrīniśisaṃcare /
TĀ, 4, 274.1 na yantraṇātra kāryeti proktaṃ śrītrikaśāsane /
TĀ, 5, 20.2 sarvatattvamayaḥ proktametacca triśiromate //
TĀ, 5, 86.2 śṛṇu devi pravakṣyāmi mantrabhūmyāṃ praveśanam //
TĀ, 5, 94.1 etatkhaṃ daśadhā proktamuccāroccāralakṣaṇam /
TĀ, 5, 128.1 ityuccāravidhiḥ proktaḥ karaṇaṃ pravivicyate /
TĀ, 5, 159.1 ityāṇave 'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ //
TĀ, 6, 2.1 sthānabhedastridhā proktaḥ prāṇe dehe bahistathā /
TĀ, 6, 65.1 śvāsapraśvāsayornālī proktāhorātra ucyate /
TĀ, 6, 123.2 prāṇe varṣodayaḥ prokto dvādaśābdodayo 'dhunā //
TĀ, 6, 227.2 ekāśītipadā devī śaktiḥ proktā śivātmikā //
TĀ, 7, 49.2 cārārdhena samaṃ proktaṃ śataṃ dvādaśakādhikam //
TĀ, 7, 52.2 eṣa cakrodayaḥ proktaḥ sādhakānāṃ hitāvahaḥ //
TĀ, 7, 56.2 kṣipraṃ sidhyediti proktaṃ śrīmaddviṃśatike trike //
TĀ, 8, 40.2 proktaṃ bhagavatā śrīmadānandādhikaśāsane //
TĀ, 8, 171.1 vastupiṇḍa iti proktaṃ śivaśaktisamūhabhāk /
TĀ, 8, 174.2 anirbhakta iti proktaṃ sājātyaparidarśakam //
TĀ, 8, 231.1 tanubhogāḥ punareṣāmadhaḥ prabhūtātmakāḥ proktāḥ /
TĀ, 8, 251.2 buddhitattvamidaṃ proktaṃ devayonyaṣṭakāditaḥ //
TĀ, 8, 263.2 yogāṣṭakaṃ guṇaskandhe proktaṃ śivatanau punaḥ //
TĀ, 8, 299.1 ākrāntā sā bhagabilaiḥ proktaṃ śaivyāṃ tanau punaḥ /
TĀ, 8, 300.2 vāmādyāḥ puruṣādau ye proktāḥ śrīpūrvaśāsane //
TĀ, 8, 315.1 tasmānnirayādyekaṃ yatproktaṃ dvārapālaparyantam /
TĀ, 8, 406.1 tatsarvaṃ prākṛtaṃ proktaṃ vināśotpattisaṃyutam /
TĀ, 11, 34.2 pañcatattvavidhiḥ proktastritattvamadhunocyate //
TĀ, 11, 40.1 tattvādhvaiva sa devena prokto vyāsasamāsataḥ /
TĀ, 11, 43.1 meyabhāgagataḥ proktaḥ puratattvakalātmakaḥ /
TĀ, 11, 50.1 kṛtvā śaive pare proktāḥ ṣoḍaśārṇā visargataḥ /
TĀ, 11, 61.1 gacchankalanayā yogādadhvā proktaḥ kalātmakaḥ /
TĀ, 11, 92.1 yaccaitadadhvanaḥ proktaṃ śodhyatvaṃ śoddhṛtā ca yā /
TĀ, 16, 51.1 yathā cintāmaṇau proktaṃ tena rūpeṇa yogavit /
TĀ, 16, 59.2 śrīmanmṛtyuñjaye proktaṃ pāśacchede kṛte paśoḥ //
TĀ, 16, 200.1 śāstre provāca vibhustathāpi dṛḍhavāsanā yuktā /
TĀ, 16, 209.1 varṇādhvā yadyapi proktaḥ śodhyaḥ pāśātmakastu saḥ /
TĀ, 16, 227.2 proktaḥ kevalasaṃśoddhṛmantranyāse sa eva tu //
TĀ, 16, 256.1 vaiṣṇavādiḥ paśuḥ prokto na yogyaḥ patiśāsane /
TĀ, 16, 293.2 anenaitadapi proktaṃ yogī tattvaikyasiddhaye //
TĀ, 19, 52.1 samayyādirapi proktakāle proktārthasiddhaye /
TĀ, 19, 52.1 samayyādirapi proktakāle proktārthasiddhaye /
TĀ, 26, 24.1 te bhairavīyasaṃskārāḥ proktāḥ sāṃsiddhikā iti /
TĀ, 26, 34.2 yāsau kālādhikāre prāk sandhyā proktā catuṣṭayī //
TĀ, 26, 62.2 stotreṣu bahudhā caitanmayā proktaṃ nijāhnike //
TĀ, 26, 69.2 kṛtvā vā vahnigāṃ mantratṛptiṃ proktavidhānataḥ //
Toḍalatantra
ToḍalT, Dvitīyaḥ paṭalaḥ, 1.2 śṛṇu devi pravakṣyāmi yogasāraṃ samāsataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 2.2 śṛṇu devi pravakṣyāmi baddhayoniṃ samāsataḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 27.2 vidyā caikajaṭā proktā mahāmokṣapradāyinī //
ToḍalT, Caturthaḥ paṭalaḥ, 7.1 bhūtaśuddhiṃ pravakṣyāmi viśeṣamiha yadbhavet /
ToḍalT, Pañcamaḥ paṭalaḥ, 13.2 śṛṇu devi pravakṣyāmi pārthivaṃ śivapūjanam //
ToḍalT, Pañcamaḥ paṭalaḥ, 17.1 tasya dhyānaṃ pravakṣyāmi śṛṇuṣva susamāhitā /
ToḍalT, Saptamaḥ paṭalaḥ, 18.1 dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ /
ToḍalT, Navamaḥ paṭalaḥ, 7.2 śṛṇu devi pravakṣyāmi yena dīrghāyuṣaṃ bhavet /
ToḍalT, Navamaḥ paṭalaḥ, 37.2 śrīśivo'sya ṛṣiḥ prokto virāṭ chanda udāhṛtam //
ToḍalT, Navamaḥ paṭalaḥ, 39.1 dhyānamasyāḥ pravakṣyāmi śṛṇu sundari sādaram /
Vetālapañcaviṃśatikā
VetPV, Intro, 25.3 sabhāmadhye na vaktavyaṃ provācedaṃ bṛhaspatiḥ //
Ānandakanda
ĀK, 1, 2, 22.1 rasaśālāṃ pravakṣyāmi rasendrasya varānane /
ĀK, 1, 2, 40.1 atha sandhyāṃ pravakṣyāmi rasakarmaphalapradām /
ĀK, 1, 2, 70.2 nandikeśa ṛṣiḥ prokto devaḥ śrīrasabhairavaḥ //
ĀK, 1, 2, 96.1 bhūtaśuddhiṃ pravakṣyāmi pṛthvī pītā savajrakā /
ĀK, 1, 2, 137.1 rasaliṅgaṃ dvidhā proktaṃ sakalaṃ niṣkalaṃ priye /
ĀK, 1, 2, 197.1 ayaṃ nityārcanavidhiḥ proktaḥ sarvatra durlabhaḥ /
ĀK, 1, 2, 252.2 iti stotraṃ mayā proktaṃ pāradendrasya bhairavi //
ĀK, 1, 2, 268.3 evaṃ nityārcanavidhiḥ proktastava surārcite //
ĀK, 1, 3, 1.1 atha dīkṣāṃ pravakṣyāmi sarvasiddhipradāyinīm /
ĀK, 1, 3, 1.2 sā ca pañcavidhā proktā samayādivibhedataḥ //
ĀK, 1, 3, 82.1 proktā nirvāṇadīkṣeyam athācāryābhiṣecanam /
ĀK, 1, 4, 29.2 atha mūrchāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ //
ĀK, 1, 4, 37.1 pātanaṃ trividhaṃ proktaṃ rasarājasya pārvati /
ĀK, 1, 4, 82.2 punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam //
ĀK, 1, 4, 87.1 punaranyaṃ pravakṣyāmi mukhīkaraṇamuttamam /
ĀK, 1, 4, 157.1 athātaścāraṇaṃ karma pravakṣyāmi samāsataḥ /
ĀK, 1, 4, 165.2 pattrābhracāraṇaṃ proktamevaṃ satvābhracāraṇam //
ĀK, 1, 4, 197.1 ata eva pravakṣyāmi dvandvamelāpanaṃ śṛṇu /
ĀK, 1, 4, 239.2 athāto dvaṃdvitānāṃ ca pravakṣyāmyabhiṣecanam //
ĀK, 1, 4, 307.1 tārabījam idaṃ proktaṃ jāraṇe paramaṃ hitam /
ĀK, 1, 4, 318.2 tāmrabījaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu //
ĀK, 1, 4, 323.1 nāgabījamidaṃ proktametatsūte tu jārayet /
ĀK, 1, 4, 323.2 nāgabījaṃ pravakṣyāmi śreṣṭhaṃ tadrasajāraṇe //
ĀK, 1, 4, 326.1 bījaṃ pravakṣyāmi vaṅgaṃ tālaṃ ca tāpyakam /
ĀK, 1, 4, 329.1 viḍayogānpravakṣyāmi jāraṇārhān surārcite /
ĀK, 1, 4, 332.1 śatadhāyaṃ viḍaḥ prokto nāmnā vaiśvānaro mahān /
ĀK, 1, 4, 333.2 bhāvito 'yaṃ biḍaḥ prokto nāmnā jvālāmukhaḥ smṛtaḥ //
ĀK, 1, 4, 352.2 nāmnā vajrānalaḥ proktaḥ khoṭaḥ sūtasya jāraṇe //
ĀK, 1, 4, 392.2 garbhadrutiṃ pravakṣyāmi jāritasya rasasya ca /
ĀK, 1, 4, 470.1 rañjitasya rasendrasya pravakṣye sāraṇātrayam /
ĀK, 1, 4, 480.1 ataḥ paraṃ sāraṇāyāṃ pravakṣye tailasādhanam /
ĀK, 1, 4, 496.2 dehavedhaṃ pravakṣyāmi sāvadhānaṃ śṛṇu priye //
ĀK, 1, 4, 501.2 rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ //
ĀK, 1, 5, 1.2 sāmānyajāraṇā proktā tvayā pūrvaṃ sadāśiva /
ĀK, 1, 5, 9.2 bhūcarī jāraṇā proktā khecarīṃ jāraṇāṃ śṛṇu //
ĀK, 1, 5, 16.2 punaranyaṃ pravakṣyāmi jāraṇāyogam uttamam //
ĀK, 1, 5, 21.1 ataḥ paraṃ pravakṣyāmi jāraṇākramam uttamam /
ĀK, 1, 6, 2.3 devi pravakṣyāmi devānāmapi durlabham //
ĀK, 1, 6, 17.2 virecanam iti proktaṃ sarvavyādhivināśanam //
ĀK, 1, 6, 85.2 ataḥ paraṃ pravakṣyāmi rasasevāhitāhitam //
ĀK, 1, 7, 35.2 vajraudanaṃ pravakṣyāmi rasāyanahitaṃ param //
ĀK, 1, 7, 39.2 vajraudanam idaṃ proktaṃ vajradrutir athocyate //
ĀK, 1, 7, 50.1 hemotpattiḥ purā proktā tathāpi trividhā bhavet /
ĀK, 1, 7, 78.1 hemadrutiṃ pravakṣyāmi śṛṇu saṃprati pārvati /
ĀK, 1, 7, 83.1 atha kānte pravakṣyāmi kāntaṃ kāntarasāyanam /
ĀK, 1, 7, 125.2 lohapākaṃ pravakṣyāmi tadbhavettrividhaṃ priye //
ĀK, 1, 7, 126.1 mṛdumadhyakharāḥ proktā jambīrasadṛśo mṛduḥ /
ĀK, 1, 7, 127.1 atha sevāṃ pravakṣyāmi kāntalohasya bhasmanaḥ /
ĀK, 1, 7, 143.2 athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt //
ĀK, 1, 7, 175.1 atha sevāṃ pravakṣyāmi ghanasatvarasāyane /
ĀK, 1, 10, 23.2 kāntabījamidaṃ proktaṃ śreṣṭhaṃ jāryaṃ rasāyane //
ĀK, 1, 11, 6.3 tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane //
ĀK, 1, 12, 53.1 śivarūpaṃ śivaproktaṃ chāyāchattraṃ tu vidyate /
ĀK, 1, 13, 3.2 devi śṛṇu pravakṣyāmi gandhakasya rasāyanam /
ĀK, 1, 14, 13.1 kramādbhedaṃ pravakṣyāmi kālakūṭaṃ ca darduram /
ĀK, 1, 15, 55.2 ye proktā raktapālāśatailatvakparṇakādiṣu //
ĀK, 1, 15, 60.2 atha muṇḍīṃ pravakṣyāmi sādhakeṣṭārthadāyinīm //
ĀK, 1, 15, 168.1 cūrṇaṃ tathāyasaṃ proktaṃ paṇapañcakamātrakam /
ĀK, 1, 15, 182.1 atha priye pravakṣyāmi pippalīnāṃ rasāyanam /
ĀK, 1, 15, 227.2 pūrvoktavadvidhiḥ proktaḥ svarṇabhṛṅgasya pārvati //
ĀK, 1, 15, 245.2 atha devi pravakṣyāmi mahānīlīrasāyanam //
ĀK, 1, 15, 341.1 sadṛśaṃ marśanaṃ yasyāḥ saiva proktā vimarśinī /
ĀK, 1, 15, 488.2 pañcame gadgadā vāṇī svaproktaṃ vismaretkṣaṇāt //
ĀK, 1, 15, 524.1 caturviṃśatidhā proktā sthānanāmādibhedataḥ /
ĀK, 1, 16, 34.1 mahāvṛkṣādikalpeṣu prokteṣveteṣu sādhakaiḥ /
ĀK, 1, 17, 5.2 śṛṇu devi pravakṣyāmi sarvayogyaṃ sukhaṅkaram /
ĀK, 1, 19, 9.1 kalātriṃśatkṣaṇaḥ proktaḥ kṣaṇaiḥ ṣaḍbhiśca nāḍikā /
ĀK, 1, 19, 80.1 madyaṃ pañcavidhaṃ proktaṃ sarvavyādhiharaṃ param /
ĀK, 1, 20, 15.1 pravakṣyāmi samāsena sāvadhānaṃ śṛṇu priye /
ĀK, 1, 20, 97.2 bījastu dvividhaḥ proktaḥ śukraṃ caiva mahārajaḥ //
ĀK, 1, 20, 120.1 prāṇāyāmavidhiḥ proktastrividho yogivandite /
ĀK, 1, 20, 121.1 prokto 'yam adhamas tasmād dviguṇo madhyamaḥ smṛtaḥ /
ĀK, 1, 20, 121.2 uttamastriguṇaḥ proktaḥ prāṇāyāmo'yamīśvari //
ĀK, 1, 20, 157.2 vāyavī bhrāmaṇī proktā śamanī vyomarūpiṇī //
ĀK, 1, 21, 1.2 kuṭī proktā tvayā pūrvaṃ kathaṃ kāryā ca kīdṛśī /
ĀK, 1, 21, 40.2 eṣa śrīmātṛkāmantraḥ proktaḥ sārasvatapradaḥ //
ĀK, 1, 21, 86.1 devi citraṃ pravakṣyāmi divyaṃ guhyatamaṃ śivam /
ĀK, 1, 22, 1.1 vandāko dvividhaḥ proktaḥ puruṣastrīvibhedataḥ /
ĀK, 1, 23, 6.2 yathākramaṃ pravakṣyāmi śrūyatāmavadhānataḥ //
ĀK, 1, 23, 10.2 proktā divyarasāścaiva trayastriṃśacca nāma ca //
ĀK, 1, 23, 35.1 śṛṇu devi pravakṣyāmi jāraṇārhaṃ biḍaṃ priye /
ĀK, 1, 23, 158.2 jāritānāṃ ca piṣṭīnāṃ pravakṣye māraṇakramam //
ĀK, 1, 23, 261.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
ĀK, 1, 23, 269.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 285.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 294.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
ĀK, 1, 23, 314.1 punaranyaṃ pravakṣyāmi rasabandhanamīśvari /
ĀK, 1, 23, 340.2 athoccāṭāṃ pravakṣyāmi rasabandhakarīṃ priye //
ĀK, 1, 23, 370.1 dagdharuhāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 1, 23, 479.2 ataḥ paraṃ pravakṣyāmi śailodakavidhiṃ priye //
ĀK, 1, 23, 491.1 tasyotpattiṃ pravakṣyāmi yathā jānāti sādhakaḥ /
ĀK, 1, 23, 557.1 ataḥ paraṃ pravakṣyāmi rasabhasmarasāyanam /
ĀK, 1, 23, 599.1 punaranyaṃ pravakṣyāmi vajrabandhaṃ surārcite /
ĀK, 1, 23, 628.2 punaranyaṃ pravakṣyāmi vajrabandhaṃ sudurlabham //
ĀK, 1, 23, 748.2 sabījaṃ sāraṇaṃ proktaṃ khoṭabandhanameva ca //
ĀK, 1, 24, 6.1 punaranyaṃ pravakṣyāmi prayogaṃ bhuvi durlabham /
ĀK, 1, 24, 179.1 atha mūrcchāṃ pravakṣyāmi rasasya parameśvari /
ĀK, 1, 25, 1.1 paribhāṣāṃ pravakṣyāmi śṛṇu tvaṃ sāvadhānataḥ /
ĀK, 1, 25, 26.2 nirvāpaṇaṃ tu tatproktaṃ vaidyairnirvāhaṇaṃ khalu //
ĀK, 1, 25, 48.1 guhyanāgākhyayā proktaṃ śreṣṭhaṃ rasarasāyane /
ĀK, 1, 25, 51.2 mṛtasya punarudbhūtiḥ sā proktotthāpanākhyayā //
ĀK, 1, 25, 65.2 triniṣkapramite tasminpūrvaproktena bhasmanā //
ĀK, 1, 25, 70.2 kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //
ĀK, 1, 25, 89.1 kriyate yo ghaṭe svedaḥ proktaṃ niyamanaṃ hi tat /
ĀK, 1, 25, 93.2 nirmukhā jāraṇā proktā bījādānena bhāgataḥ //
ĀK, 1, 25, 96.1 iyaṃ hi samukhī proktā jāraṇāmṛtajāraṇā /
ĀK, 1, 26, 1.2 khalvayantraṃ dvidhā proktaṃ mardanādikakarmaṇi //
ĀK, 1, 26, 3.1 khalvayantraṃ dvidhā proktaṃ rasādimukhamardane /
ĀK, 1, 26, 47.1 ghaṭīyantramidaṃ proktaṃ tadāpyāyanake smṛtam /
ĀK, 1, 26, 57.1 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu /
ĀK, 1, 26, 59.2 nābhiyantramidaṃ proktaṃ nandinā tattvavedinā //
ĀK, 1, 26, 61.1 cipiṭā ca tale proktaṃ grastayantraṃ manīṣibhiḥ /
ĀK, 1, 26, 77.1 evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /
ĀK, 1, 26, 84.1 dhūpayantramidaṃ proktaṃ jāraṇādravyaśodhane /
ĀK, 1, 26, 90.1 somānalamidaṃ proktaṃ jārayedgaganādikam /
ĀK, 1, 26, 94.1 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram /
ĀK, 1, 26, 106.2 garbhayantramidaṃ proktaṃ piṣṭikābhasmakārakam //
ĀK, 1, 26, 129.1 evaṃ lavaṇanikṣepātproktaṃ lavaṇayantrakam /
ĀK, 1, 26, 148.2 mūṣā hi krauñcikā proktā kumudī karahāṭikā //
ĀK, 1, 26, 165.2 varṇamūṣeti sā proktā varṇotkarṣe niyujyate //
ĀK, 1, 26, 173.2 pakvamūṣeti sā proktā poṭṭalyādivipācane //
ĀK, 1, 26, 174.2 golamūṣeti sā proktā gatvaradravyarodhinī //
ĀK, 1, 26, 192.1 vajramūṣādikaṃ proktaṃ samyaksūtasya māraṇe /
ĀK, 1, 26, 216.1 vaṅkanālamiti proktaṃ dṛḍhādhmānāya kīrtitam /
ĀK, 1, 26, 228.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
ĀK, 1, 26, 232.2 tadgorvarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
ĀK, 2, 1, 49.1 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam /
ĀK, 2, 1, 50.1 tatpattratālakaṃ proktaṃ bahupatraṃ rasāyanam /
ĀK, 2, 1, 74.2 manaḥśilā tridhā proktā śyāmāṅgī kaṇavīrakā //
ĀK, 2, 1, 91.2 pāṣāṇabahalaḥ proktastāpyākhyo'sau guṇātmakaḥ //
ĀK, 2, 1, 150.1 saṃskāraḥ pañcadhā prokto ghanasya parameśvari /
ĀK, 2, 1, 152.1 kramācchreṣṭhatamau proktau śastau daradaṭaṅkaṇau /
ĀK, 2, 1, 192.1 ye guṇāḥ pārade proktāste guṇāḥ santi hiṅgule /
ĀK, 2, 1, 192.2 navajvaraharaḥ proktaḥ sampātajvaranāśanaḥ //
ĀK, 2, 1, 193.2 gairikaṃ dvividhaṃ proktaṃ tatrādyaṃ svarṇagairikam //
ĀK, 2, 1, 196.1 pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam /
ĀK, 2, 1, 207.1 śilādhāturdvidhā prokto gomūtrādyo rasāyanam /
ĀK, 2, 1, 232.2 agnijvālo'gnijāraśca proktaḥ sindhuplavo daśa //
ĀK, 2, 1, 237.2 rasako dvividhaḥ prokto darduraḥ kāravellakaḥ //
ĀK, 2, 1, 238.1 sadaṃśo darduraḥ prokto nirdaṃśaḥ kāravellakaḥ /
ĀK, 2, 1, 254.1 kaṃkuṣṭhaṃ ca dvidhā proktaṃ hematārātmakaṃ tathā /
ĀK, 2, 1, 259.1 rasasiddhikaraḥ prokto nāgārjunapuraḥsaraiḥ /
ĀK, 2, 1, 263.1 sarvakuṣṭhaharaṃ proktaṃ sarvavyādhivināśanam /
ĀK, 2, 1, 282.1 śītaṃ nīlāñjanaṃ proktaṃ kaṭutiktakaṣāyakam /
ĀK, 2, 1, 292.1 śvetaṃ tu jāraṇaṃ proktaṃ kṛṣṇavarṇaṃ tu māraṇam /
ĀK, 2, 1, 296.1 puṣpāñjanaṃ hitaṃ proktaṃ pittahikkāpradāhanut /
ĀK, 2, 1, 308.2 rasendrajāraṇe proktā biḍadravyeṣu śasyate //
ĀK, 2, 1, 318.2 rālastu pañcadhā prokto raktaḥ pītaḥ sito'sitaḥ //
ĀK, 2, 1, 322.2 gugguluḥ pañcadhā prokto mahiṣākṣaśca nīlakaḥ //
ĀK, 2, 2, 6.1 tatprākṛtamiti proktaṃ devānāmapi durlabham /
ĀK, 2, 5, 16.2 purā proktaṃ mayā sarvaṃ kāntasatvaṃ yathāvidhi //
ĀK, 2, 5, 67.1 lohapākastridhā prokto mṛdumadhyakharātmakaḥ /
ĀK, 2, 5, 78.1 ayaścitrāyasaṃ proktaṃ cīnajaṃ ca tripañcadhā /
ĀK, 2, 7, 39.1 punaranyaṃ pravakṣyāmi mṛdusattvaṃ sureśvari /
ĀK, 2, 7, 53.1 mardyaṃ mūtrāmlavargābhyāṃ yathā proktaṃ dināvadhi /
ĀK, 2, 7, 54.2 bījapākaṃ pravakṣyāmi ghanasyaitatparaṃ hitam //
ĀK, 2, 7, 86.2 sthālīpākastridhā prokto mṛdur madhyaḥ kharātmakaḥ //
ĀK, 2, 8, 12.2 māṇikyasya guṇāḥ proktāścatvāro munipuṅgavaiḥ //
ĀK, 2, 8, 136.1 rasabandhakaraṃ proktaṃ nāgārjunapuraḥsaraiḥ /
ĀK, 2, 8, 160.1 vaiḍūryaṃ nāma tatproktaṃ ratnavarṇaparīkṣakaiḥ /
ĀK, 2, 8, 165.1 pañcaratnam iti proktaṃ pāpmālakṣmīviṣāpaham /
ĀK, 2, 8, 176.1 purā proktaṃ hi kāntasya mayā te lakṣaṇādikam /
ĀK, 2, 8, 210.1 vimalastrividhaḥ prokto hemādyastārapūrvikaḥ /
ĀK, 2, 9, 17.2 divyauṣadhya iti proktā mayā proktāścaturvidhāḥ //
ĀK, 2, 9, 17.2 divyauṣadhya iti proktā mayā proktāścaturvidhāḥ //
ĀK, 2, 9, 26.2 proktā mahiṣavallī ca pratisomāntravallikā //
ĀK, 2, 9, 27.1 apattravallikā proktā kāṇḍaśākhā payasvinī /
ĀK, 2, 9, 32.1 athoccaṭāṃ pravakṣyāmi rasabandhakarīṃ priye /
ĀK, 2, 9, 48.1 jyotirnāmnī tridhā proktā vṛkṣakandatṛṇātmikā /
ĀK, 2, 9, 51.1 sthūlakaṇṭakavarṇāḍhyā sā proktā kākinī latā /
ĀK, 2, 9, 53.1 proktaś caṇḍālakandaḥ syād ekapatro dvipattrakaḥ /
ĀK, 2, 9, 54.2 sā tāmravallikā proktā rasalohādisādhanī //
ĀK, 2, 9, 57.2 mahauṣadhīti sā proktā rasabandhe paraṃ hitā //
ĀK, 2, 9, 65.2 mahauṣadhītyasau proktā rasaṃ badhnāti hanti ca //
ĀK, 2, 9, 69.2 rasabandhavidhau proktā tridaṇḍīti kṛtābhidhā //
ĀK, 2, 9, 70.2 bhṛṅgavallīti sā proktā prayuktā rasabandhane //
ĀK, 2, 9, 76.2 rasabandhavidhau proktā bilvinīti nigadyate //
ĀK, 2, 9, 85.1 kṛṣṇakṣīraphalā proktā brāhmaṇī rasabandhinī /
ĀK, 2, 9, 87.1 tanmūlairbadhyate sūtaḥ sā proktā nimbakā latā /
ĀK, 2, 9, 98.0 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
ĀK, 2, 9, 109.2 catuḥṣaṣṭiriti proktā divyauṣadhyo mahābalāḥ //
ĀK, 2, 10, 23.1 devadālī tridhā proktā śvetā kṛṣṇā ca pītalā /
ĀK, 2, 10, 42.2 punarnavā tridhā proktā śvetā raktā ca mecakā //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 23.2, 9.0 provāceti samyaguvāca na tu praśabdaḥ prapañcārthaḥ padairalpair ityuktatvāt //
ĀVDīp zu Ca, Sū., 1, 24.2, 8.0 pitāmaho'pi yaṃ trisūtraṃ bubudhe tamindraḥ provāca //
ĀVDīp zu Ca, Sū., 1, 24.2, 11.0 etena taṃ yathā brahmā trisūtraṃ bubudhe tathaiva hetuliṅgauṣadhajñānam indraḥ provācetyaviplutamāgamaṃ darśayati //
ĀVDīp zu Ca, Sū., 1, 26.2, 10.0 atra ca yathā brahmā trisūtraṃ bubudhe yathā cendro hetuliṅgauṣadhajñānaṃ provāca tathaiva bharadvājo'pi triskandhaṃ taṃ bubudhe ityanenāyurvedasyāviplutāgamatvam upadarśyate tena trisūtratriskandhayor na punaruktiḥ //
ĀVDīp zu Ca, Sū., 28, 30.2, 5.0 siddhiḥ proktā kvaciditi atīsāragrahaṇyādau //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 4.1 teṣāṃ tadāsau vacanaṃ niśamya provāca sūtastu munīṃstadānīm /
ŚivaPur, Dharmasaṃhitā, 4, 20.2 sa procyate puttra ihāpyamutra puttrī sa tenāpi bhavet pitāsau //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 4.1, 11.0 iti śrītimirodghāṭaproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 6.1, 8.2 udyamo bhairava iti proktarūpaṃ sphuradvapuḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 10.0 tāvan mātrasthitau proktaṃ sauṣuptaṃ pralayopamam //
ŚSūtraV zu ŚSūtra, 1, 9.1, 16.0 iti vistarataḥ prokte lokayogyanusārataḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 21.0 turyātītamayaṃ yogī proktacaitanyam āmṛśan //
ŚSūtraV zu ŚSūtra, 1, 10.1, 1.0 jāgarāditrayaṃ proktaśakticakrānusaṃdhitaḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 1.0 vitarkaḥ proktasaṃdhānadhvastabandhasya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 4.0 kiṃ cāsya proktavaitarkasvātmavijñānaśālinaḥ //
ŚSūtraV zu ŚSūtra, 1, 20.1, 15.0 mahāhrada iti proktā śaktir bhagavatī parā //
ŚSūtraV zu ŚSūtra, 1, 20.1, 17.0 mantravīryam iti proktaṃ pūrṇāhaṃtāvimarśanam //
ŚSūtraV zu ŚSūtra, 2, 6.1, 7.0 sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ //
ŚSūtraV zu ŚSūtra, 2, 7.1, 12.0 iti śrītrīśikāśāstraproktanyāyena mātṛkā //
ŚSūtraV zu ŚSūtra, 2, 8.1, 5.0 hūyamānaṃ haviḥ proktaṃ tanmātṛtvanimajjanāt //
ŚSūtraV zu ŚSūtra, 2, 9.1, 1.0 jñānaṃ bandha iti proktaṃ yat prāk tat parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 4.0 cittaṃ tat proktacaitanyasvarūpānavamarśanāt //
ŚSūtraV zu ŚSūtra, 3, 6.1, 12.0 pratyāhāra iti prokto bhavapāśanikṛntanaḥ //
ŚSūtraV zu ŚSūtra, 3, 19.1, 2.0 māheśvaryādikāḥ proktakarandhracitimadhyagāḥ //
ŚSūtraV zu ŚSūtra, 3, 20.1, 1.0 triṣv iti proktarūpeṣu jāgarādiṣu tailavat //
ŚSūtraV zu ŚSūtra, 3, 26.1, 5.0 iti lokottaraśrīmadutpalaproktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 27.1, 3.0 iti śrīpratyabhijñākṛddaiśikaproktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 28.1, 1.0 proktacaitanyarūpasya sākṣātkaraṇamātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 8.0 evaṃ samyagvrataṃ proktaṃ japaṃ caryā ca pālayan //
ŚSūtraV zu ŚSūtra, 3, 29.1, 2.0 māheśvaryādikaṃ proktaṃ kavargādyadhidaivatam //
ŚSūtraV zu ŚSūtra, 3, 31.1, 1.0 svaśaktipracayau proktau tāv apīty anuvartate //
ŚSūtraV zu ŚSūtra, 3, 38.1, 11.0 turyānuprāṇanaṃ proktaṃ jāgarādau purā triṣu //
ŚSūtraV zu ŚSūtra, 3, 39.1, 8.0 yadā punar asau yogī proktāṃ turyātmikāṃ daśām //
ŚSūtraV zu ŚSūtra, 3, 41.1, 3.0 yasya tasyāsya tad iti proktāṇavamalātmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 43.1, 1.0 prāṇe pariṇatā saṃvit prāg iti proktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 44.1, 14.0 iti śrībhagavadgītāproktanītyanusārataḥ //
ŚSūtraV zu ŚSūtra, 3, 45.1, 1.0 punaś ca proktacaitanyasvarūponmīlanātmakam //
ŚSūtraV zu ŚSūtra, 3, 45.1, 7.0 vimraṣṭuṃ kṣama ity asya proktopāyakrameṇa tat //
Śukasaptati
Śusa, 3, 3.8 ityevaṃ pṛṣṭābhyāṃ yathālabdhaṃ yathāvṛttaṃ yathāproktaṃ yathāsuptaṃ sarvaṃ tābhyāṃ kathitam /
Śusa, 12, 1.4 yathā śobhikayā proktaṃ vavvūle carite sati //
Śusa, 12, 3.2 evaṃ ca sa tayo proktastathā cakāra /
Śusa, 28, 2.13 vṛkṣārūḍhayā ca tayā proktaṃ kapaṭena /
Śyainikaśāstra
Śyainikaśāstra, 1, 6.1 teṣu ye'ṣṭādaśa proktā vyasanānīti yān viduḥ /
Śyainikaśāstra, 3, 3.2 yāgīyāḥ paśavaḥ proktā grāmyāraṇyāścaturdaśa //
Śyainikaśāstra, 3, 52.2 mahākālyeti sā proktā sidhyate sā nṛpādibhiḥ //
Śyainikaśāstra, 3, 60.2 padaprekṣā ca sā proktā dvidhā sāpi prayujyate //
Śyainikaśāstra, 5, 48.2 kṣaiṇyajā durdharā proktā tathāpi samudīryate //
Śyainikaśāstra, 6, 44.2 varajagrahaṇe proktā vājānāṃ rasabhūmayaḥ //
Śāktavijñāna
ŚāktaVij, 1, 17.2 bindunādaṃ tathā proktaṃ cakradvādaśakaṃ kila //
ŚāktaVij, 1, 23.2 bhūmikāgamanaṃ proktam antāvasthā tathocyate //
ŚāktaVij, 1, 30.2 tadā tv āgamanaṃ proktamevaṃ samyak trayodaśa //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 19.1 saurāṣṭrika iti proktā viṣabhedā amī nava /
ŚdhSaṃh, 2, 12, 212.2 sarvodaraharaḥ prokto mūḍhavātaharaḥ paraḥ //
ŚdhSaṃh, 2, 12, 234.1 gandho'pi dvādaśa proktastāmraṃ śāṇadvayonmitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 5.3 jīvanāḍīti sā proktā nandinī tattvavedanā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 40.1, 2.0 aśvatthaḥ pippalaḥ ciñcā amlikā caturthāṃśaṃ bhasmataḥ sīsakaparimāṇāt etena vāraṃvāraṃ bhasmanaḥ kṣepaṇam uktam natu ekavāraṃ yato vakṣyamāṇavaṅgamāraṇe proktaṃ kṣiptvā iti tadvadatrāpi //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 22.1 guru snigdhaṃ tathā proktaṃ rasarājasya karmaṇi /
ŚSDīp zu ŚdhSaṃh, 2, 12, 15.1, 5.2 caturdhā gandhakaḥ prokto raktaḥ pīto'sitaḥ sitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 8.2 rasagandhakasambhūtaṃ hiṅgulaṃ procyate budhaiḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 11.2 sattvapāte ca tatproktaṃ śodhyam aurabhradugdhake //
ŚSDīp zu ŚdhSaṃh, 2, 12, 40.2, 6.3 jvalanam ativiśuṣkair gomayaiḥ pāradasya laghugajapuṭametat proktamevaṃ munīndraiḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 174.2, 5.0 vālukāyantraṃ rasamāraṇādhyāye proktam //
Abhinavacintāmaṇi
ACint, 1, 4.2 bhūyastvādibhayena nūtanataraś cintāmaṇiḥ procyate //
ACint, 1, 34.2 dadhnaḥ pañcakapañcakaṃ guḍapalaṃ saptadaśaḥ procyate //
ACint, 1, 40.2 mānato dviguṇaṃ proktaṃ taddravyaṃ tattvadarśibhiḥ //
ACint, 1, 71.2 kaṣāyaḥ pañcadhā proktas tadbhedau yūṣamanthakau //
Agastīyaratnaparīkṣā
AgRPar, 1, 5.2 pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ haritapāṇḍuram //
AgRPar, 1, 17.1 yan maulyaṃ brāhmaṇe proktam pādonaṃ kṣatriye smṛtam /
AgRPar, 1, 18.1 vajram ca trividhaṃ proktaṃ naro narī napuṃsakam /
AgRPar, 1, 33.2 tad ratnaṃ liktada proktaṃ bhuktimuktiphalapradam //
Bhāvaprakāśa
BhPr, 6, 2, 11.1 pañcarekhābhayā proktā jīvantī svarṇavarṇinī /
BhPr, 6, 2, 14.1 cetakī dvividhā proktā śvetā kṛṣṇā ca varṇataḥ /
BhPr, 6, 2, 30.2 svinnā saṃgrāhiṇī pathyā bhṛṣṭā proktā tridoṣanut //
BhPr, 6, 2, 67.2 vyoṣasyeva guṇāḥ proktā adhikāścaturūṣaṇe //
BhPr, 6, 2, 79.2 tathā brahmakuśā proktā kāravī locamastakā //
BhPr, 6, 2, 92.2 miśreyā tadguṇā proktā viśeṣād yoniśūlanut //
BhPr, 6, 2, 105.1 pārasīkavacā śuklā proktā haimavatīti sā /
BhPr, 6, 2, 111.3 parāpyetadguṇā proktā rūpabhedo dvayor api //
BhPr, 6, 2, 134.1 sa proktaḥ kṣīrakākolī kākolīliṅgamucyate /
BhPr, 6, 2, 140.1 vṛddhistu dakṣiṇāvartaphalā proktā maharṣibhiḥ /
BhPr, 6, 2, 172.2 pārāvatapadī piṇyā latā proktā kakundanī //
BhPr, 6, 2, 203.3 saiva kālīyakaḥ proktastathā kāleyako'pi ca //
BhPr, 6, 2, 223.3 bīje tu madhuraḥ prokto rasas tadguṇavedibhiḥ //
BhPr, 6, 2, 230.1 bhallātakaṃ triṣu proktam aruṣko 'ruṣkaro 'gnikaḥ /
BhPr, 6, Karpūrādivarga, 3.2 karpūro dvividhaḥ proktaḥ pakvāpakvaprabhedataḥ /
BhPr, 6, Karpūrādivarga, 43.2 nūtano gugguluḥ proktaḥ sugandhiryastu picchilaḥ //
BhPr, 6, Karpūrādivarga, 56.0 jātīphalasya tvak proktā jātīpattrī bhiṣagvaraiḥ //
BhPr, 6, Karpūrādivarga, 81.1 nakhaṃ svalpaṃ nakhī proktā hanuhaṭṭavilāsinī /
BhPr, 6, Karpūrādivarga, 94.3 tatrāpi munibhiḥ proktaṃ varaṃ nāgaramustakam //
BhPr, 6, Karpūrādivarga, 115.0 kaṅkolaṃ kolaṃ proktaṃ cātha kośaphalaṃ smṛtam //
BhPr, 6, Guḍūcyādivarga, 43.0 tadvat proktā sitā kṣudrā viśeṣād garbhakāriṇī //
BhPr, 6, Guḍūcyādivarga, 53.1 kākamudgā ca sā proktā tathā mārjāragandhikā /
BhPr, 6, 8, 29.1 raṅgaṃ vaṅgaṃ trapu proktaṃ tathā piccaṭamityapi /
BhPr, 6, 8, 52.3 yallohaṃ yadguṇaṃ proktaṃ tatkiṭṭamapi tadguṇam //
BhPr, 6, 8, 86.2 tato rasa iti proktaḥ sa ca dhāturapi smṛtaḥ //
BhPr, 6, 8, 92.2 sarvāmayaharaḥ prokto viśeṣāt sarvakuṣṭhanut //
BhPr, 6, 8, 102.2 daradas trividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ //
BhPr, 6, 8, 109.2 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ //
BhPr, 6, 8, 127.2 haritālaṃ dvidhā proktaṃ patrākhyaṃ piṇḍasaṃjñakam //
BhPr, 6, 8, 141.1 sphaṭī ca sphaṭikā proktā śvetā śubhrā ca raṅgadā /
BhPr, 6, 8, 148.1 lepādetadguṇā proktā bhakṣitā mṛttikāsamā /
BhPr, 6, 8, 149.1 vālukā sikatā proktā śarkarā retajāpi ca /
BhPr, 6, 8, 150.2 ye guṇāstutthake proktāste guṇā rasake smṛtāḥ //
BhPr, 6, 8, 164.2 tato ratnamiti proktaṃ śabdaśāstraviśāradaiḥ //
BhPr, 6, 8, 171.1 vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /
BhPr, 6, 8, 196.2 sa śṛṅgika iti prokto dravyatattvaviśāradaiḥ //
BhPr, 6, 8, 202.1 viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /
BhPr, 7, 3, 26.3 etadgajapuṭaṃ proktaṃ khyātaṃ sarvapuṭottamam //
BhPr, 7, 3, 31.2 tadgovarapuṭaṃ proktaṃ bhiṣagbhiḥ sūtabhasmani //
BhPr, 7, 3, 36.3 dolāyantramidaṃ proktaṃ svedanākhyaṃ tadeva hi //
BhPr, 7, 3, 216.2 taddhānyābhramiti proktam abhramāraṇasiddhaye //
BhPr, 7, 3, 237.2 evaṃ śudhyanti te sarve proktā uparasā hi ye //
BhPr, 7, 3, 252.1 ye guṇā garale proktāste syurhīnā viśodhanāt /
BhPr, 7, 3, 253.1 viṣaṃ prāṇaharaṃ proktaṃ vyavāyi ca vikāśi ca /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 4.0 māghakirātaraghuvaṃśeṣu siddhāntitasya vākyasyaivāyam anuvādaḥ na tv apūrvavidhānaṃ svamanīṣayā upakalpya proktam iti śaṅkanīyam //
KādSvīSComm zu KādSvīS, 13.1, 6.0 śyāmayā saha nirveśane ratisukhodbodhanaṃ vīryastambhanaṃ kālāvadhiṃ ca proktam upaśyāmayā saha krīḍane samupasthitau tatrāpi aireyasvīkaraṇasya atyāvaśyakatvenānuvidhānaṃ vidadhāti //
KādSvīSComm zu KādSvīS, 33.1, 6.0 tat purastāt kāmaśāstre proktaṃ krīḍānuvarṇanam //
Dhanurveda
DhanV, 1, 81.1 sandhānaṃ trividhaṃ proktam adha ūrdhvaṃ samaṃ yadā /
DhanV, 1, 88.2 calavedhīti sa prokta ācāryeṇa śivena vai //
DhanV, 1, 103.1 ataḥ paraṃ pravakṣyāmi śarāṇāṃ lakṣaṇaṃ śubham /
DhanV, 1, 137.2 catasro gatayaḥ proktāḥ bāṇaskhalanahetavaḥ //
DhanV, 1, 204.1 proktāni navatis tadvadevameva gajā matāḥ /
DhanV, 1, 205.2 saptabhiścaiva saṃkhyātāḥ procyante pattayastathā //
DhanV, 1, 227.0 iti śrīmatsadāśivaprokto dhanurvedaḥ samāptaḥ //
Gheraṇḍasaṃhitā
GherS, 1, 14.2 dhautyaś caturvidhāḥ proktā ghaṭaṃ kurvanti nirmalam //
GherS, 1, 41.3 punaḥ pratyāhared etat procyate dhautikarmakam //
GherS, 1, 51.2 mukhān nirgamayet paścāt procyate netikarmakam //
GherS, 1, 54.2 yāvad aśru nipatate trāṭakaṃ procyate budhaiḥ //
GherS, 2, 7.4 etan mokṣakapāṭabhedanakaraṃ siddhāsanaṃ procyate //
GherS, 2, 8.4 etad vyādhivikāranāśanakaraṃ padmāsanaṃ procyate //
GherS, 5, 9.1 vasante śaradi proktaṃ yogārambhaṃ samācaret /
GherS, 5, 12.1 anubhāvaṃ pravakṣyāmi ṛtūnāṃ ca yathoditam /
GherS, 5, 36.1 nāḍīśuddhir dvidhā proktā samanur nirmanus tathā /
GherS, 5, 37.1 dhautikarma purā proktaṃ ṣaṭkarmasādhane yathā /
GherS, 5, 48.1 sahitau dvividhau proktau prāṇāyāmaṃ samācaret /
GherS, 5, 90.2 āyuḥkṣayo 'dhike prokto mārute cāntarād gate //
GherS, 6, 1.3 sthūlaṃ mūrtimayaṃ proktaṃ jyotis tejomayaṃ tathā /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 18.2 purā provāca kailāse ṣaṇmukhāya maheśvaraḥ //
GokPurS, 1, 23.2 brahmā provāca taṃ dṛṣṭvā sṛṣṭiṃ kuru mahāmate //
GokPurS, 1, 28.1 kruddhaḥ provāca tāṃ mārgam udgantuṃ mama darśaya /
GokPurS, 2, 17.2 evaṃ manaḥ samādhāya devān provāca śaṅkaraḥ //
GokPurS, 3, 1.2 śṛṇu rājan pravakṣyāmi śataśṛṅgagireḥ kathām /
GokPurS, 3, 26.2 brahmaloka iti prokto brahmāvāsaṃ ca taṃ viduḥ //
GokPurS, 4, 19.1 gaurīṃ dṛṣṭvātha harṣeṇa brahmā provāca śaṅkaram /
GokPurS, 6, 68.2 tāṃ dṛṣṭvā cakame devaḥ provācedaṃ caturmukhaḥ //
GokPurS, 7, 39.2 tatheti brahmaṇā proktaḥ so 'vasac cakṣuṣor nṛṇāṃ //
GokPurS, 9, 59.1 śṛṇu rājan pravakṣyāmi itihāsaṃ purātanam /
GokPurS, 10, 7.1 tataḥ śivena pṛṣṭas tu brahmā provāca śaṅkaram /
GokPurS, 11, 7.2 āhūya taṃ piśācās te procuḥ prītiyutaṃ vacaḥ //
GokPurS, 11, 42.3 śṛṇu rājan pravakṣyāmi śālūkinyāḥ kathāṃ śubhām //
GokPurS, 12, 1.3 pṛṣṭaḥ provāca pārvatyai skandāya ca maheśvaraḥ //
GokPurS, 12, 3.1 namaskṛtya haraṃ procus tatkṣetrasya ca darśanam /
GokPurS, 12, 29.2 tathāstv iti haraḥ proce devīṃ tām api pārthiva //
Gorakṣaśataka
GorŚ, 1, 10.2 ekaṃ siddhāsanaṃ proktaṃ dvitīyaṃ kamalāsanam //
GorŚ, 1, 11.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyan bhruvor antaram etan mokṣakavāṭabhedajanakaṃ siddhāsanaṃ procyate //
GorŚ, 1, 12.2 aṅguṣṭhau hṛdaye nidhāya cibukaṃ nāsāgram ālokayed etad vyādhivikārahāri yamināṃ padmāsanaṃ procyate //
GorŚ, 1, 18.2 tanmadhye procyate yoniḥ kāmākṣā siddhavanditā //
GorŚ, 1, 23.2 tannābhimaṇḍalaṃ cakraṃ procyate maṇipūrakam //
GorŚ, 1, 58.2 āpūrya śvasanena kukṣiyugalaṃ baddhvā śanai recayed eṣā pātakanāśinī sumahatī mudrā nṝṇāṃ procyate //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 21.2 anupānaṃ pravakṣyāmi yathāvyādhyanupānataḥ //
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.1 sāmānyāddviguṇaṃ proktaṃ tasmādaṣṭaguṇaṃ kaliḥ /
Haribhaktivilāsa
HBhVil, 1, 37.2 naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha //
HBhVil, 1, 73.2 te hetuvādinaḥ proktās tebhyas tantraṃ na dāpayet //
HBhVil, 1, 152.1 mantrarāja iti proktaḥ sarveṣām uttamottamaḥ /
HBhVil, 1, 184.2 tasya mantraṃ pravakṣyāmi sāṅgopāṅgam anuttamam //
HBhVil, 2, 9.2 tasmād dīkṣeti sā proktā deśikais tattvakovidaiḥ //
HBhVil, 2, 147.2 samayāṃś ca pravakṣyāmi saṃkṣepāt pañcarātrakāt /
HBhVil, 3, 44.2 bahir nadyādiṣu snānaṃ vāruṇaṃ procyate budhaiḥ /
HBhVil, 3, 96.3 vedāntavedibhir viṣṇuḥ procyate yo nato 'smi tam //
HBhVil, 4, 71.3 tasyaivaṃ śodhanaṃ proktaṃ sāmānyadravyaśuddhikṛt //
HBhVil, 4, 154.4 gayāśrāddhasamaṃ proktaṃ pitṛbhyo dattam akṣayam //
HBhVil, 4, 208.1 śyāmaṃ śāntikaraṃ proktaṃ raktaṃ vaśyakaraṃ tathā /
HBhVil, 4, 221.3 aṅguṣṭhaḥ puṣṭidaḥ proktas tarjanī mokṣadāyinī //
HBhVil, 4, 256.1 śaṅkhoddhāre tu yat proktaṃ vasatāṃ varṣakoṭibhiḥ /
HBhVil, 4, 259.1 yac cānandapure proktaṃ cakrasvāmīsamīpataḥ /
HBhVil, 4, 284.2 prayāge yā gatiḥ proktā sā gatis tasya nārada //
HBhVil, 5, 15.3 pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi //
HBhVil, 5, 157.3 caturbhiś ca śikhā proktā tathaiva kavacaṃ matam /
HBhVil, 5, 205.7 atha dhyānaṃ pravakṣyāmi sarvapāpapraṇāśanam /
HBhVil, 5, 231.3 mudraiṣā gālinī proktā śaṅkhasyopari cālitā //
HBhVil, 5, 262.3 caturmūrtiḥ paraṃ proktaṃ ekaiko bhidyate tridhā /
HBhVil, 5, 290.2 etaduddeśataḥ proktaṃ pratimālakṣaṇaṃ tathā /
HBhVil, 5, 328.3 vārāha iti sa prokto bhuktimuktiphalapradaḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.2 bāhye maṇḍapavedikūparuciraṃ prākārasaṃveṣṭitaṃ proktaṃ yogamaṭhasya lakṣaṇam idaṃ siddhair haṭhābhyāsibhiḥ //
HYP, Prathama upadeśaḥ, 37.2 sthāṇuḥ saṃyamitendriyo 'caladṛśā paśyed bhruvor antaraṃ hy etan mokṣakapāṭabhedajanakaṃ siddhāsanaṃ procyate //
HYP, Prathama upadeśaḥ, 48.1 etad vyādhivināśakāri yamināṃ padmāsanaṃ procyate /
HYP, Prathama upadeśaḥ, 50.2 idaṃ padmāsanaṃ proktaṃ sarvavyādhivināśanam //
HYP, Dvitīya upadeśaḥ, 71.1 prāṇāyāmas tridhā prokto recapūrakakumbhakaiḥ /
HYP, Tṛtīya upadeshaḥ, 94.1 sahajolir iyaṃ proktā śraddheyā yogibhiḥ sadā /
HYP, Tṛtīya upadeshaḥ, 113.2 mṛdulaṃ dhavalaṃ proktaṃ veṣṭitāmbaralakṣaṇam //
HYP, Tṛtīya upadeshaḥ, 128.1 iti mudrā daśa proktā ādināthena śambhunā /
HYP, Caturthopadeśaḥ, 2.1 athedānīṃ pravakṣyāmi samādhikramam uttamam /
HYP, Caturthopadeśaḥ, 65.2 proktaṃ gorakṣanāthena nādopāsanam ucyate //
Janmamaraṇavicāra
JanMVic, 1, 25.2 sa gurur matsamaḥ prokto mantravīryaprakāśakaḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
Kaiyadevanighaṇṭu
KaiNigh, 2, 38.2 mākṣiko dvividhaḥ proktaḥ pītaḥ śuklastathaiva ca //
Kaṭhāraṇyaka
KaṭhĀ, 3, 1, 49.0 tebhya eva procyāvāntaradīkṣām upaiti //
KaṭhĀ, 3, 4, 106.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 110.0 tasmā eva procya vrataṃ carati //
KaṭhĀ, 3, 4, 114.0 tasmā eva procya vrataṃ carati //
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 19.2 pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ /
MuA zu RHT, 2, 6.2, 12.2 tanmūrchanam iti proktaṃ doṣatrayavināśanam iti //
MuA zu RHT, 2, 17.2, 8.2 kriyate yo rasasvedaḥ proktaṃ niyamanaṃ hi tat //
MuA zu RHT, 2, 17.2, 10.3 ghaṭayantramidaṃ proktaṃ tadāpyāyanakaṃ smṛtam iti //
MuA zu RHT, 3, 4.2, 8.0 tasyābhrajāraṇāyogyasya rasasya cāraṇe kevalakavalane ete proktāḥ //
MuA zu RHT, 3, 9.2, 8.0 nirmukhā samukhā ceti dvividhā cāraṇā matā nirmukhā cāraṇā proktā bījādhānena bhāgataḥ //
MuA zu RHT, 3, 9.2, 12.1 iyaṃ hi samukhā proktā cāraṇā varavārttikaiḥ /
MuA zu RHT, 3, 10.2, 7.2 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnijam /
MuA zu RHT, 13, 1.2, 4.2 bījapākaṃ pravakṣyāmi jāraṇārthaṃ rasasya tu /
MuA zu RHT, 18, 46.2, 2.0 prāgapīti pūrvādhyāye'pi proktaṃ iti śeṣaḥ //
MuA zu RHT, 19, 1.2, 2.0 rasarājasya vidhau rasendrakarmavidhāne vedhavidhānaṃ prasaṅgataḥ prastāvataḥ proktaṃ na tu svaprajñāsamam //
MuA zu RHT, 19, 1.2, 3.0 adhunā proktānapi api śabdādanubhūtānapi rasāyane jarāvyādhināśanavidhau yogān dravyasamudāyātkān vakṣyāmi kathayāmītyarthaḥ //
MuA zu RHT, 19, 41.2, 3.2 guñjābhirdaśabhiḥ prokto māṣako brahmaṇā purā /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 4.2 jīvanāḍīti sā proktā nandinā tattvavedinā //
Nāḍīparīkṣā, 1, 16.1 sthirā śleṣmavatī proktā sarvaliṅgā ca sarvagā /
Nāḍīparīkṣā, 1, 21.2 asādhyalakṣaṇā proktā picchilā cāticañcalā //
Nāḍīparīkṣā, 1, 31.1 snigdhā rasavatī proktā rase mūrcchāvidhāyinī /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 20.6 tuṃ ca procya jmrīṃ aruṇāvāgdevatāyai namaḥ iti hṛdi /
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 15.2 śrutā hy ete bhavatproktāḥ śrutyarthā me na vismṛtāḥ //
ParDhSmṛti, 1, 19.2 śṛṇu putra pravakṣyāmi śṛṇvantu munayas tathā //
ParDhSmṛti, 2, 2.1 taṃ pravakṣyāmy ahaṃ pūrvaṃ parāśaravaco yathā /
ParDhSmṛti, 3, 1.1 ataḥ śuddhiṃ pravakṣyāmi janane maraṇe tathā /
ParDhSmṛti, 5, 6.2 adbhiḥ prakṣālanaṃ proktam agninā copacūlanam //
ParDhSmṛti, 6, 1.1 ataḥ paraṃ pravakṣyāmi prāṇihatyāsu niṣkṛtim /
ParDhSmṛti, 6, 55.2 durbale 'nugrahaḥ proktas tathā vai bālavṛddhayoḥ //
ParDhSmṛti, 7, 19.1 tṛtīye rajakī proktā caturthe 'hani śudhyati /
ParDhSmṛti, 8, 14.1 pañca pūrvaṃ mayā proktās teṣāṃ cāsaṃbhave trayaḥ /
ParDhSmṛti, 9, 2.2 prāyaścittaṃ tadā proktaṃ dviguṇaṃ govadhe caret //
ParDhSmṛti, 12, 7.1 brāhmaṇasya pravakṣyāmi vanaṃ gatvā catuṣpathe /
Rasakāmadhenu
RKDh, 1, 1, 17.1 khalvayantraṃ tridhā proktam mardanādiṣu karmasu /
RKDh, 1, 1, 29.1 dolāyantram idaṃ proktam /
RKDh, 1, 1, 58.3 yasminnipatati sūtaḥ proktaṃ tad dīpikāyantram //
RKDh, 1, 1, 63.4 dravapāto yataḥ proktaṃ paramānandamūrti tat //
RKDh, 1, 1, 86.4 evaṃ lavaṇanikṣepāt proktaṃ lavaṇayantrakam //
RKDh, 1, 1, 115.3 somānalamiti proktaṃ dvaṃdvitaṃ vyomasattvakam //
RKDh, 1, 1, 125.2 dhūpayantramidaṃ proktaṃ jāraṇādrasasādhane //
RKDh, 1, 1, 142.3 iyaṃ hi jalamṛtproktā durbhedyā salilaiḥ khalu //
RKDh, 1, 1, 186.2 pakvamūṣeti sā proktā sā sarvatra vipācane //
RKDh, 1, 1, 195.2 golamūṣeti sā proktā satvaraṃ dravarūpiṇī //
RKDh, 1, 1, 206.2 iyaṃ hi toyamṛtproktā durbhedyā salilairapi //
RKDh, 1, 1, 212.3 etāḥ pañca mṛdaḥ proktāḥ suvarṇasiddhihetave //
RKDh, 1, 2, 1.1 koṣṭhīculliyantravidhiṃ pravakṣyāmi śṛṇu priye /
RKDh, 1, 2, 5.2 culhī tu dvimukhī proktā svedanādiṣu karmasu //
RKDh, 1, 2, 32.2 tadgovarapuṭaṃ proktaṃ rasabhasmaprasiddhaye //
RKDh, 1, 2, 37.1 etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam /
RKDh, 1, 5, 93.2 hemaikaṃ triguṇaṃ nāgaṃ proktaṃ bījamanekadhā //
RKDh, 1, 5, 113.2 hemabījamiti proktaṃ tārabījamataḥ śṛṇu /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 2.5 taddhānyābhramiti proktamabhramāraṇasiddhaye /
RRSBoṬ zu RRS, 2, 142.2, 2.3 ye guṇāstutthake proktāste guṇāḥ rasake smṛtāḥ //
RRSBoṬ zu RRS, 8, 49.2, 5.0 bhūnāgamalarasaiḥ tanmalamiśrajalairvā pariśodhitamalādikaṃ kṛṣṇavarṇaṃ capalībhūtaṃ nāgaṃ vaṅgaṃ ca dhautanāgaṃ dhautavaṅgaṃ ca proktam iti niṣkarṣaḥ //
Rasaratnasamuccayadīpikā
RRSDīp zu RRS, 8, 74, 1.0 jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā //
RRSDīp zu RRS, 8, 74, 5.0 punar bhūyo jāraṇā iti dvividhā dviprakārā proktā kathitā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 16.3, 10.1 evaṃ raṅgadrutiḥ proktā degayantre'tiśobhanā /
RRSṬīkā zu RRS, 10, 16.3, 3.0 samabhāgaiśca taiḥ sahitā yā raktā raktavarṇā mṛttikā tayā sādhitā vihitā mūṣā varṇamūṣeti proktā //
RRSṬīkā zu RRS, 11, 22.2, 11.0 itthaṃ pārade dvādaśa doṣā rasajñaiḥ proktāḥ //
Rasasaṃketakalikā
RSK, 1, 7.2 kartuṃ te duṣkarā yasmāt procyante sukarā rase //
RSK, 2, 4.1 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /
RSK, 2, 38.2 lohapākastridhā prokto mṛdurmadhyaḥ kharastathā /
RSK, 2, 54.1 kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /
RSK, 5, 4.2 vijayāguṭikā hyeṣā rudraproktādhikā guṇaiḥ //
Rasataraṅgiṇī
RTar, 2, 33.2 sāraḥ sattvamiti proktaṃ rasatantravicakṣaṇaiḥ //
RTar, 3, 1.1 mūṣā hi kumudī khyātā proktā kumudikā ca sā /
RTar, 4, 55.1 khalvayantraṃ dvidhā proktaṃ rasatantre viśeṣataḥ /
RTar, 4, 62.1 yantrāṇyetāni proktāni digdarśanatayā mayā /
Rasārṇavakalpa
RAK, 1, 96.2 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham //
RAK, 1, 104.1 punaranyatpravakṣyāmi rasabandhanamuttamam /
RAK, 1, 115.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 121.1 punaranyaṃ pravakṣyāmi rasabandhaṃ sudurlabham /
RAK, 1, 130.1 punaranyatpravakṣyāmi sādhakaḥ siddhimeti ca /
RAK, 1, 143.1 punaranyatpravakṣyāmi rasabandhanamīśvari /
RAK, 1, 166.1 anyauṣadhīṃ pravakṣyāmi rasabandhakarīṃ priye /
RAK, 1, 177.1 dagdhārohāṃ pravakṣyāmi rasabandhakarīṃ bhavet /
RAK, 1, 230.3 tasyā bhedadvayaṃ proktaṃ śvetā kṛṣṇā tathaiva ca //
RAK, 1, 251.3 guṇaṃ tasyāḥ pravakṣyāmi ye na jānanti sādhakāḥ //
RAK, 1, 298.2 sārātsārataraṃ proktaṃ tava snehātprakāśitam //
RAK, 1, 325.2 śṛṇu devi pravakṣyāmi yathotpannastu gandhakaḥ /
RAK, 1, 415.2 rasāyanaṃ pravakṣyāmi yatsurairapi durlabham /
RAK, 1, 450.1 lakṣaṇaṃ ca pravakṣyāmi nālapatraiśca sundari /
RAK, 1, 481.2 rasabandhaṃ pravakṣyāmi yena sidhyati sādhakaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 34.1 caturthaṃ vāyunā proktaṃ vāyavīyamiti smṛtam /
SkPur (Rkh), Revākhaṇḍa, 1, 35.2 caturbhiḥ parvabhiḥ proktaṃ bhaviṣyaṃ pañcamaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 1, 37.1 āgneyaṃ saptamaṃ proktaṃ sahasrāṇi tu ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 1, 37.2 aṣṭamaṃ nāradīyaṃ tu proktaṃ vai pañcaviṃśatiḥ //
SkPur (Rkh), Revākhaṇḍa, 1, 38.2 tadaṣṭādaśasāhasraṃ procyate granthasaṃkhyayā //
SkPur (Rkh), Revākhaṇḍa, 1, 42.2 saṃkhyayā daśasāhasraṃ proktaṃ kulapate purā //
SkPur (Rkh), Revākhaṇḍa, 1, 44.1 mātsyaṃ matsyena yatproktaṃ manave ṣoḍaśaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 3, 14.2 evaṃ paramparāproktaṃ śatasaṃkhyair dvijottamaiḥ //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 7.2 kimarthaṃ narmadā proktā revatī ca kathaṃ smṛtā //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 27.2 mahatī tena sā proktā mahādevānmahīpate //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 40.2 vipāśeti ca sā proktā saṃsārārṇavatāriṇī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 42.1 vimalā tena sā proktā vidvadbhirnṛpasattama /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 44.1 rañjanād rañjanā proktā dhātvarthe rājasattama /
SkPur (Rkh), Revākhaṇḍa, 8, 44.2 tena liṅgamiti proktaṃ purāṇajñair maharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 9, 51.2 samaṃ puṇyaphalaṃ proktaṃ snānadarśanacintanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 44.2 saṃsākhyasanaṃ hātuṃ purā proktaṃ tu nandinā //
SkPur (Rkh), Revākhaṇḍa, 15, 14.2 amarā devatāḥ proktāḥ śarīraṃ kaṭamucyate //
SkPur (Rkh), Revākhaṇḍa, 15, 16.1 amaraṃkaṭa ityevaṃ tena prokto manīṣibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 20, 3.2 ataḥ paraṃ pravakṣyāmi prajāsaṃhāralakṣaṇam /
SkPur (Rkh), Revākhaṇḍa, 21, 64.2 viśalyā tatra yā proktā tatraiva tu mahānadī //
SkPur (Rkh), Revākhaṇḍa, 22, 1.2 ataḥ paraṃ pravakṣyāmi sā viśalyā hyabhūdyathā /
SkPur (Rkh), Revākhaṇḍa, 22, 2.2 mukhyo vahniritiprokta ṛṣiḥ paramadhārmikaḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 1.2 jāleśvare 'pi yatproktaṃ tvayā pūrvaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 26, 114.1 tatte rājñi pravakṣyāmi śṛṇuṣvaikamanāḥ sati /
SkPur (Rkh), Revākhaṇḍa, 29, 36.1 śṛṇu te 'nyatpravakṣyāmi āścaryaṃ nṛpasattama /
SkPur (Rkh), Revākhaṇḍa, 29, 41.1 aśītiśca yavāḥ proktā gaṅgāyāmunasaṅgame /
SkPur (Rkh), Revākhaṇḍa, 42, 17.2 āśvāsayantī taṃ vipraṃ provāca vacanaṃ tadā //
SkPur (Rkh), Revākhaṇḍa, 42, 19.2 provāca sādhvasamanā yattacchṛṇu nareśvara //
SkPur (Rkh), Revākhaṇḍa, 47, 14.3 kiṃ kāryaṃ procyatāṃ kṣipraṃ kasya ruṣṭā divaukasaḥ //
SkPur (Rkh), Revākhaṇḍa, 53, 8.2 gamyatāṃ sacivaiḥ prokte gato 'sau vasudhādhipaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 72.1 tithiradyaiva kā proktā kiṃ parva kathayasva me /
SkPur (Rkh), Revākhaṇḍa, 60, 1.2 bhūyo'pyahaṃ pravakṣyāmi ādityeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 60, 49.2 tais tu yadvacanaṃ proktaṃ tatsarvaṃ kathyatām iti //
SkPur (Rkh), Revākhaṇḍa, 83, 1.3 brahmahatyāharaṃ proktaṃ revātaṭasamāśrayam /
SkPur (Rkh), Revākhaṇḍa, 83, 4.1 tava snehātpravakṣyāmi pīḍito vārddhakena tu /
SkPur (Rkh), Revākhaṇḍa, 83, 14.2 tiṣṭha tiṣṭhetyasau prokto nandinā vānarottamaḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 97.2 narakasthā divaṃ yāntu procyeti praṇamed dvijān //
SkPur (Rkh), Revākhaṇḍa, 90, 90.2 ataḥ paraṃ pravakṣyāmi tiladhenośca yatphalam /
SkPur (Rkh), Revākhaṇḍa, 92, 5.1 sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ //
SkPur (Rkh), Revākhaṇḍa, 96, 4.1 koṭīśvaramiti proktaṃ pṛthivyāṃ nṛpanandana /
SkPur (Rkh), Revākhaṇḍa, 97, 99.3 provāca svātmajaṃ vyāsamṛṣīṇāṃ yaccikīrṣitam //
SkPur (Rkh), Revākhaṇḍa, 97, 120.2 evaṃ sā narmadā proktā brahmādyaiḥ surasattamaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 142.1 tadā prabhṛti tattīrthaṃ vyāsākhyaṃ procyate budhaiḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 171.1 nīlo 'yamīdṛśaḥ prokto yastu dvīpeśvare tyajet /
SkPur (Rkh), Revākhaṇḍa, 103, 2.2 provāca nṛpaśārdūla guhyādguhyataraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, 103, 60.3 megharūpo hyahaṃ prokto varṣayāmi ca bhūtale //
SkPur (Rkh), Revākhaṇḍa, 103, 63.2 grīṣmakālo hyahaṃ proktaḥ sarvabhūtakṣayaṃkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 103, 72.2 sarvaṃ koṭiguṇaṃ proktamiti svāyambhuvo 'bravīt //
SkPur (Rkh), Revākhaṇḍa, 103, 127.2 tena putra iti proktaḥ svayameva svayambhuvā //
SkPur (Rkh), Revākhaṇḍa, 103, 210.2 bhūyaścānyat pravakṣyāmi sarvapāpakṣayaṃkaram //
SkPur (Rkh), Revākhaṇḍa, 104, 6.1 bahusvarṇasya yatproktaṃ yāgasya phalamuttamam /
SkPur (Rkh), Revākhaṇḍa, 106, 7.2 tatte sarvaṃ pravakṣyāmi yathā devena bhāṣitam //
SkPur (Rkh), Revākhaṇḍa, 118, 27.1 tataḥ provāca bhagavānbrahmā lokapitāmahaḥ /
SkPur (Rkh), Revākhaṇḍa, 120, 1.2 ataḥ paraṃ pravakṣyāmi kambukeśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, 122, 8.1 teṣāṃ dharmaṃ pravakṣyāmi śrutismṛtyarthacoditam /
SkPur (Rkh), Revākhaṇḍa, 122, 26.1 tataḥ provāca bhagavānyamaḥ saṃyamano mahān /
SkPur (Rkh), Revākhaṇḍa, 126, 11.2 yenauṃnamaḥ śivāyeti proktaṃ devasya saṃnidhau //
SkPur (Rkh), Revākhaṇḍa, 133, 12.1 tataḥ provāca deveśaṃ yamaḥ saṃyamane rataḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 3.2 japato yatphalaṃ proktaṃ gāyatryā cātra tatphalam //
SkPur (Rkh), Revākhaṇḍa, 142, 85.2 tacchṛṇuṣva nṛpaśreṣṭha procyamānamaśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 77.1 tava śuśrūṣaṇāt sarvaṃ tatpravakṣyāmi bhārata /
SkPur (Rkh), Revākhaṇḍa, 153, 38.2 sarvapāpaharaṃ proktaṃ sarvaduḥkhavināśanam //
SkPur (Rkh), Revākhaṇḍa, 155, 1.2 ataḥ paraṃ pravakṣyāmi sarvatīrthādanuttamam /
SkPur (Rkh), Revākhaṇḍa, 155, 46.1 tataḥ provāca vacanaṃ dharmo dharmabhṛtāṃ varaḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 5.2 vājapeyaphalaṃ tasya purā provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 163, 4.1 anivartikā gatistasya provāceti śivaḥ svayam //
SkPur (Rkh), Revākhaṇḍa, 168, 23.1 provāca rākṣaso vākyaṃ devadevaṃ maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 168, 39.2 homāddaśaguṇaṃ proktaṃ phalaṃ jāpye tato 'dhikam //
SkPur (Rkh), Revākhaṇḍa, 171, 4.2 procurnārāyaṇaṃ vipraṃ kiṃ kurmastava cepsitam //
SkPur (Rkh), Revākhaṇḍa, 175, 14.2 akṣayaṃ tatphalaṃ proktaṃ śivena parameṣṭhinā //
SkPur (Rkh), Revākhaṇḍa, 176, 16.1 tataḥ punarnavībhūtaḥ punaḥ provāca śaṅkaram /
SkPur (Rkh), Revākhaṇḍa, 176, 22.1 procuste sahitāḥ sarve virūpākṣapurogamāḥ /
SkPur (Rkh), Revākhaṇḍa, 177, 6.2 purāṇair ṛṣibhiḥ proktaṃ sarvaśāstreṣvanuttamam //
SkPur (Rkh), Revākhaṇḍa, 177, 12.2 tatsnānaṃ pañcamaṃ proktaṃ divyaṃ pāṇḍavasattama //
SkPur (Rkh), Revākhaṇḍa, 178, 20.2 evamuktastu deveśastuṣṭaḥ provāca jāhnavīm //
SkPur (Rkh), Revākhaṇḍa, 180, 24.1 tathaiva so 'pi devena proktaḥ sa prāha taṃ punaḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 37.3 tasyāstikyaṃ tu saṃlakṣya tuṣṭaḥ provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 181, 1.2 ataḥ paraṃ pravakṣyāmi bhṛgutīrthasya vistaram /
SkPur (Rkh), Revākhaṇḍa, 181, 4.1 ko vā vṛṣa iti proktas tat khātaṃ yena khānitam /
SkPur (Rkh), Revākhaṇḍa, 181, 38.1 tataḥ provāca bhagavān smitapūrvam idaṃ vacaḥ //
SkPur (Rkh), Revākhaṇḍa, 182, 34.2 purā mayā yathā proktaṃ tattathā na tadanyathā /
SkPur (Rkh), Revākhaṇḍa, 183, 8.1 evaṃ stutaḥ sa bhagavān provāca prahasanniva /
SkPur (Rkh), Revākhaṇḍa, 183, 9.4 bhaviṣyatīti ca procya gatā devī vidaṃ prati //
SkPur (Rkh), Revākhaṇḍa, 189, 2.2 sa eva pañcamaḥ prokto vārāho muktidāyakaḥ //
SkPur (Rkh), Revākhaṇḍa, 191, 3.2 ataḥ siddheśvaraḥ proktaḥ siddhidaḥ siddhikāṅkṣiṇām //
SkPur (Rkh), Revākhaṇḍa, 192, 78.1 samyag dṛṣṭir iyaṃ proktā samastaikyāvalokinī /
SkPur (Rkh), Revākhaṇḍa, 193, 2.3 proktaḥ sa sarvo vijñāto māhātmyaṃ viditaṃ ca te //
SkPur (Rkh), Revākhaṇḍa, 193, 3.1 yattvetadbhavatā proktaṃ prasannenāntarātmanā /
SkPur (Rkh), Revākhaṇḍa, 194, 25.1 mūlaśrīḥ procyate brāhmī brahmacaryasvarūpiṇī /
SkPur (Rkh), Revākhaṇḍa, 194, 53.3 tatprocyamānamadhunā śṛṇu bhūtvā samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 197, 2.1 mūlaśrīpatinā devī proktā sthāpaya bhāskaram /
SkPur (Rkh), Revākhaṇḍa, 197, 3.1 procyate narmadātīre mūlasthānākhyabhāskaraḥ //
SkPur (Rkh), Revākhaṇḍa, 198, 92.1 etaduddeśataḥ proktaṃ nāmāṣṭaśatamuttamam /
SkPur (Rkh), Revākhaṇḍa, 204, 8.3 toṣayāmāsa deveśaṃ tuṣṭaḥ provāca śaṅkaraḥ //
SkPur (Rkh), Revākhaṇḍa, 207, 2.2 tena yattu phalaṃ proktaṃ tacchṛṇuṣva mahīpate //
SkPur (Rkh), Revākhaṇḍa, 208, 4.2 pitṝṇāṃ taddhi vai proktamṛṇaṃ daivamataḥ param //
SkPur (Rkh), Revākhaṇḍa, 208, 5.2 iti devarṇaṃ proktaṃ śṛṇu mānuṣyakaṃ tataḥ //
SkPur (Rkh), Revākhaṇḍa, 208, 7.1 ṛṇatrayamidaṃ proktaṃ putrāṇāṃ dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 209, 5.3 vistareṇa yathā proktā purā devena śambhunā //
SkPur (Rkh), Revākhaṇḍa, 209, 14.1 provāca taṃ muhūrtena brāhmaṇo vismayānvitaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 20.1 tataḥ katipayāhobhiḥ prokto baṭubhirīśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 35.1 tataḥ provāca vacanaṃ hṛṣṭapuṣṭo dvijottamaḥ /
SkPur (Rkh), Revākhaṇḍa, 211, 1.3 tatte sarvaṃ pravakṣyāmi narmadātaṭavāsinām //
SkPur (Rkh), Revākhaṇḍa, 211, 17.1 dṛṣṭo dṛṣṭa iti proktaṃ tena te sarva āgatāḥ /
SkPur (Rkh), Revākhaṇḍa, 213, 1.2 punar anyat pravakṣyāmi devasya caritaṃ mahat /
SkPur (Rkh), Revākhaṇḍa, 218, 42.1 nivartya karmaṇastasmāt pitṝn provāca pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 227, 6.2 proktā dakṣiṇagaṅgeti bhāratasya yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 227, 50.1 kṛcchraṃ caturguṇaṃ proktaṃ śuklatīrthe yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 227, 60.1 yasmiṃstīrthe hi yatproktaṃ phalaṃ kṛcchrādikaṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 229, 1.3 śivaprītyā yathā proktaṃ vāyunā devasaṃsadi //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 2.1 mārkaṇḍamuninā proktaṃ yathā pārthāya sattamāḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 6.2 tathāpyatra muniśreṣṭhāḥ proktaṃ pārthāya vai yathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 7.2 procyamānāṃ samāsena tāṃ śṛṇudhvaṃ maharṣayaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 10.2 yamārabhye pravakṣyāmi revātīrthāvaliṃ dvijāḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 19.2 dhautapāpadvayaṃ proktaṃ karañjeśadvayaṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 231, 22.1 vyāseśvaradvayaṃ proktaṃ pitṛtīrthadvayaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 231, 27.2 śṛṇudhvaṃ procyamānāni brāhmaśāktāni ca kramāt //
SkPur (Rkh), Revākhaṇḍa, 231, 32.2 evamuddeśataḥ prokto revātīrthakramo mayā /
SkPur (Rkh), Revākhaṇḍa, 231, 52.2 sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā //
Sātvatatantra
SātT, 1, 49.1 ete saṃkṣepataḥ proktā rudrasyāṃśās tamojuṣaḥ /
SātT, 2, 2.2 provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra //
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //
SātT, 3, 17.1 karma caturvidhaṃ proktaṃ sṛṣṭisthitilayātmakam /
SātT, 4, 4.3 anyasmai na mayā proktaṃ vinā bhāgavatān narāt //
SātT, 4, 11.1 tad idaṃ te pravakṣyāmi bhaktibhedaṃ sasādhanam /
SātT, 4, 46.2 bhaktistambhakaraṃ proktaṃ bhaktiniṣṭhe dvijottama //
SātT, 4, 47.1 samāsena mayā proktaṃ niṣedhastambhanaṃ tava /
SātT, 4, 58.1 etad vai trividhaṃ proktaṃ vedavidbhir dvijottama /
SātT, 5, 6.1 taddhyānaṃ trividhaṃ proktaṃ daśabhir nāmabhir yutam /
SātT, 5, 37.2 teṣām ekavidhaṃ proktam añjasā muktikāraṇam //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 6.1 tadā tasyai mayā prokto matparo jagadīśvaraḥ /
SātT, 7, 16.2 caturvidhaṃ tvayā proktaṃ vairāgyaṃ surasattama /
SātT, 9, 52.2 yato bhagavatā proktaṃ tasya bhaktivivardhanam //
Uḍḍāmareśvaratantra
UḍḍT, 1, 22.1 vahneḥ śaktir yathā proktā khaḍgas tu nirṛter yathā /
UḍḍT, 1, 48.1 svasthīkaraṇakaṃ proktaṃ ghṛtagugguladhūpataḥ /
UḍḍT, 2, 10.1 tasya rūpaṃ pravakṣyāmi jāyate yas tu lakṣaṇaiḥ /
UḍḍT, 2, 27.2 kulvīkāraṃ pravakṣyāmi śṛṇu yogaṃ samāsataḥ //
UḍḍT, 2, 54.2 taṃ vaśīkaraṇaṃ proktaṃ yāvajjīvaṃ na saṃśayaḥ //
UḍḍT, 3, 2.2 bhūtavādaṃ pravakṣyāmi yathā garuḍabhāṣitam /
UḍḍT, 5, 1.1 śṛṇu putra pravakṣyāmi yathā trailokyamohanam /
UḍḍT, 6, 1.5 eṣa yogo mayā prokto devānām api durlabhaḥ /
UḍḍT, 7, 2.1 oṣadhī sā budhaiḥ proktā cāṇḍālī lokaviśrutā /
UḍḍT, 9, 5.2 vātsyāyanena muninā proktaṃ yogam anuttamam //
UḍḍT, 9, 46.1 ārādhanaṃ mahat tāsāṃ pravakṣyāmi samāsataḥ /
Yogaratnākara
YRā, Dh., 43.2 kuṣṭhānyaṣṭādaśāpi smarabalarucikṛdraktamedo'mlapittacchedi proktaṃ tvaśuddhaṃ krimim udaragadādhmānakuṣṭhādi kuryāt //
YRā, Dh., 46.1 kāṃsyaṃ ca dvividhaṃ proktaṃ puṣpatailikabhedataḥ /
YRā, Dh., 78.2 pāṇḍugadāmayaśūlavināśi proktam aśuddhaṃ rogavikāsi //
YRā, Dh., 115.2 tutthakaṃ rasakaṃ caiva proktāḥ saptopadhātavaḥ //
YRā, Dh., 123.2 taddhānyābhramiti proktamatha māraṇasiddhaye //
YRā, Dh., 187.1 srotoñjanaṃ dvidhā proktaṃ śvetakṛṣṇaprabhedataḥ /
YRā, Dh., 194.2 śūdraḥ kṛṣṇa iti prokto varṇabhedāccaturvidhaḥ //
YRā, Dh., 198.1 pūrvair doṣā rasendrasya ye ca proktā manīṣibhiḥ /
YRā, Dh., 198.2 atasteṣāṃ praśāntyarthaṃ procyate karma sāṃpratam //
YRā, Dh., 276.1 tathā recakaraḥ proktaḥ sauvarcalaphalatrikāt /
YRā, Dh., 289.2 apathyaṃ sūtarājasya purā proktaṃ maharṣibhiḥ //
YRā, Dh., 291.1 caturdhā gandhakaḥ prokto raktaḥ pītaḥ sito'sitaḥ /
YRā, Dh., 295.1 daradastrividhaḥ proktaścarmāraḥ śukatuṇḍakaḥ /
YRā, Dh., 352.3 saurāṣṭrika iti proktā viṣabhedā amī nava //
YRā, Dh., 365.1 gaurīpāṣāṇakaḥ prokto dvividhaḥ śvetaraktakaḥ /
YRā, Dh., 366.1 śvetaḥ kṛtrimakaḥ prokto raktaḥ parvatasaṃbhavaḥ /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 16, 12.0 tad u kila tathaivāsa yathaiva enaṃ provāca //
ŚāṅkhŚS, 16, 29, 9.0 tad u kila tathaivāsa yathaivainaṃ provāca //