Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 41, 13.1 asti nastāta tapasaḥ phalaṃ pravadatāṃ vara /
MBh, 1, 77, 17.1 pṛṣṭaṃ tu sākṣye pravadantam anyathā vadanti mithyopahitaṃ narendra /
MBh, 1, 162, 18.22 yad icchasi mahābhāga mattaḥ pravadatāṃ vara /
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 2, 66, 7.3 śakrasya nītiṃ pravadan vidvān devapurohitaḥ //
MBh, 3, 80, 48.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 87.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 106.2 pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 83, 4.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 38.3 gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ //
MBh, 4, 3, 7.2 abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 67, 7.3 pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam //
MBh, 5, 145, 17.2 ekaputram aputraṃ vai pravadanti manīṣiṇaḥ //
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 5, 4.1 sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ /
MBh, 6, BhaGī 10, 32.2 adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham //
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 7, 3, 21.2 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ //
MBh, 7, 4, 11.2 sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ //
MBh, 7, 9, 73.1 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ /
MBh, 7, 35, 18.2 asāvaham amutreti pravadanto muhur muhuḥ //
MBh, 7, 77, 38.1 asmat parokṣaṃ karmāṇi pravadanti kṛtāni te /
MBh, 7, 118, 39.2 pakṣavādāṃśca bahuśaḥ prāvadaṃstasya sainikāḥ //
MBh, 8, 28, 35.1 haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca /
MBh, 9, 41, 5.2 yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ //
MBh, 10, 6, 24.1 tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ /
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 3, 27.1 rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi /
MBh, 12, 39, 21.2 jayaṃ pravadatāṃ tatra svanaḥ prādurabhūnnṛpa //
MBh, 12, 52, 25.2 śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ //
MBh, 12, 139, 53.1 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 161, 8.2 kāmo yavīyān iti ca pravadanti manīṣiṇaḥ /
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 195, 10.1 yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ /
MBh, 12, 254, 27.2 tatastān eva kavayaḥ śāstreṣu pravadantyuta /
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 290, 53.2 pañca doṣān prabho dehe pravadanti manīṣiṇaḥ /
MBh, 12, 296, 14.3 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ //
MBh, 12, 306, 69.1 anenāpratibodhena pradhānaṃ pravadanti tam /
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 47.1 yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam /
MBh, 12, 337, 61.2 prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana //
MBh, 12, 337, 65.1 tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ /
MBh, 12, 339, 18.1 yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham /
MBh, 13, 65, 40.2 ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ //
MBh, 13, 74, 1.2 visrambhito 'haṃ bhavatā dharmān pravadatā vibho /
MBh, 13, 107, 40.1 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati /