Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Drāhyāyaṇaśrautasūtra
Kāṭhakasaṃhitā
Muṇḍakopaniṣad
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Śatakatraya
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Śivapurāṇa
Gheraṇḍasaṃhitā
Haribhaktivilāsa
Haṭhayogapradīpikā
Parāśaradharmasaṃhitā
Rasakāmadhenu
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 2, 15, 8.0 mahati rātryā anūcyaḥ sarvasyai vācaḥ sarvasya brahmaṇaḥ parigṛhītyai yo vai bhavati yaḥ śreṣṭhatām aśnute tasya vācam proditām anupravadanti tasmān mahati rātryā anūcyaḥ //
AB, 2, 15, 9.0 purā vācaḥ pravaditor anūcyaḥ //
AB, 2, 15, 10.0 yad vāci proditāyām anubrūyād anyasyaivainam uditānuvādinaṃ kuryāt //
AB, 2, 15, 13.0 nirṛter vā etan mukhaṃ yad vayāṃsi yacchakunayas tad yat purā śakunivādād anubrūyān māyajñiyāṃ vācam proditām anupravadiṣmeti tasmān mahati rātryā anūcyaḥ //
Atharvaveda (Paippalāda)
AVP, 4, 39, 2.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasya grāvāṇaḥ pravadanti nṛmṇe /
Atharvaveda (Śaunaka)
AVŚ, 4, 24, 3.1 yaś carṣaṇipro vṛṣabhaḥ svarvid yasmai grāvāṇaḥ pravadanti nṛmṇam /
AVŚ, 12, 2, 38.1 muhur gṛdhyaiḥ pravadaty ārtim martyo nītya /
AVŚ, 12, 3, 15.2 sa ucchrayātai pravadāti vācaṃ tena lokāṁ abhi sarvān jayema //
AVŚ, 12, 3, 18.1 grāhiṃ pāpmānam ati tāṁ ayāma tamo vyasya pravadāsi valgu /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 1, 5.0 tam abhimṛśed vado vada vadāvadī vado vadoruḥ pṛthuḥ sugaḥ sugantvaḥ karmaḥ karaṇaḥ karaḥ karasyur abhīṣāṭ cābhīṣāhī cābhimātihaś cābhimātihā ca sāsahiśca sahīyāṃśca sahasvāṃśca sahamānaś codvayāśca bṛhadvayāśca savayāśca bṛhadvayāścaindrīṃ vācaṃ bṛhatīṃ viśvarūpāṃ śatāyuṣīṃ pravada deva vāṇeti //
DrāhŚS, 11, 2, 1.0 āhata dundubhīn pravadantu vīṇā iti brūyāt //
Kāṭhakasaṃhitā
KS, 6, 8, 18.0 yarhi vāk pravadet tarhi juhuyāt //
Muṇḍakopaniṣad
MuṇḍU, 1, 1, 2.1 atharvaṇe yāṃ pravadeta brahmā atharvā tāṃ purovācāṅgire brahmavidyām /
Taittirīyasaṃhitā
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 2, 2, 9, 5.2 purā vācaḥ pravaditor nirvaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nupravadanti tā indriyaṃ vīryaṃ yajamāne dadhati /
TS, 6, 4, 3, 10.0 purā vācaḥ pravaditoḥ prātaranuvākam upākaroti //
Vārāhagṛhyasūtra
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 13, 3.2 paśūnāṃ yāṃ brāhmaṇe nyadadhuḥ śivā sā pravadatv iha /
VārGS, 13, 5.0 pravadanti kārālikāni //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 7, 7.0 yatra sarvata āpo madhye sametya pradakṣiṇaṃ śayanīyaṃ parītya prācyaḥ syanderann apravadatyas tat sarvasamṛddham //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 8, 4.0 premāṃ vācaṃ vadiṣyāmīti pravadiṣyan hyeṣa etāṃ vācaṃ vadati bahu kariṣyantīṃ bahu kariṣyann iti //
Buddhacarita
BCar, 9, 64.2 prādurbhavaṃ tu pravadantyayatnādyatnena mokṣādhigamaṃ bruvanti //
BCar, 13, 2.1 yaṃ kāmadevaṃ pravadanti loke citrāyudhaṃ puṣpaśaraṃ tathaiva /
Carakasaṃhitā
Ca, Sū., 3, 16.2 darvīpralepaṃ pravadanti lepametaṃ paraṃ kuṣṭhanisūdanāya //
Ca, Sū., 21, 59.1 rātrisvabhāvaprabhavā matā yā tāṃ bhūtadhātrīṃ pravadanti tajjñāḥ /
Ca, Sū., 26, 103.2 saṃtānadoṣasya tathaiva mṛtyor viruddhamannaṃ pravadanti hetum //
Ca, Nid., 8, 14.2 tadā sādhāraṇaṃ karma pravadanti bhiṣagvidaḥ //
Ca, Śār., 2, 4.1 śukraṃ tadasya pravadanti dhīrā yaddhīyate garbhasamudbhavāya /
Mahābhārata
MBh, 1, 1, 1.5 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim akṣayyavibhūtiyuktam /
MBh, 1, 41, 13.1 asti nastāta tapasaḥ phalaṃ pravadatāṃ vara /
MBh, 1, 77, 17.1 pṛṣṭaṃ tu sākṣye pravadantam anyathā vadanti mithyopahitaṃ narendra /
MBh, 1, 162, 18.22 yad icchasi mahābhāga mattaḥ pravadatāṃ vara /
MBh, 2, 59, 9.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 2, 63, 20.3 yudhiṣṭhiraṃ cet pravadantyanīśam atho dāsyānmokṣyase yājñaseni //
MBh, 2, 66, 7.3 śakrasya nītiṃ pravadan vidvān devapurohitaḥ //
MBh, 3, 80, 48.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 87.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 80, 106.2 pitṝṇām akṣayaṃ dānaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 83, 4.2 aśvamedhaṃ daśaguṇaṃ pravadanti manīṣiṇaḥ //
MBh, 3, 252, 3.1 na kiṃcid īḍyaṃ pravadanti pāpaṃ vanecaraṃ vā gṛhamedhinaṃ vā /
MBh, 3, 297, 37.3 kiṃ svit pratiṣṭhamānānāṃ kiṃ svit pravadatāṃ varam //
MBh, 3, 297, 38.3 gāvaḥ pratiṣṭhamānānāṃ putraḥ pravadatāṃ varaḥ //
MBh, 4, 3, 7.2 abhimānāt tu māṃ rājan pravadiṣyanti pāṇḍavāḥ /
MBh, 5, 36, 11.1 vādaṃ tu yo na pravadenna vādayed yo nāhataḥ pratihanyānna ghātayet /
MBh, 5, 44, 1.2 sanatsujāta yad imāṃ parārthāṃ brāhmīṃ vācaṃ pravadasi viśvarūpām /
MBh, 5, 67, 7.3 pravadann arjune sakhyaṃ nāhaṃ gacche 'dya keśavam //
MBh, 5, 145, 17.2 ekaputram aputraṃ vai pravadanti manīṣiṇaḥ //
MBh, 6, BhaGī 2, 42.1 yāmimāṃ puṣpitāṃ vācaṃ pravadanty avipaścitaḥ /
MBh, 6, BhaGī 5, 4.1 sāṃkhyayogau pṛthagbālāḥ pravadanti na paṇḍitāḥ /
MBh, 6, BhaGī 10, 32.2 adhyātmavidyā vidyānāṃ vādaḥ pravadatāmaham //
MBh, 6, 61, 70.2 anādimadhyāntam apārayogaṃ lokasya setuṃ pravadanti viprāḥ //
MBh, 7, 3, 21.2 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ //
MBh, 7, 4, 11.2 sadbhiḥ saha naraśreṣṭha pravadanti manīṣiṇaḥ //
MBh, 7, 9, 73.1 yasya divyāni karmāṇi pravadanti manīṣiṇaḥ /
MBh, 7, 35, 18.2 asāvaham amutreti pravadanto muhur muhuḥ //
MBh, 7, 77, 38.1 asmat parokṣaṃ karmāṇi pravadanti kṛtāni te /
MBh, 7, 118, 39.2 pakṣavādāṃśca bahuśaḥ prāvadaṃstasya sainikāḥ //
MBh, 8, 28, 35.1 haṃsāṃś cāvahasanti sma prāvadann apriyāṇi ca /
MBh, 9, 41, 5.2 yatrāsya karma tad ghoraṃ pravadanti manīṣiṇaḥ //
MBh, 10, 6, 24.1 tāṃ cāpadaṃ ghoratarāṃ pravadanti manīṣiṇaḥ /
MBh, 10, 6, 27.1 pratighātaṃ hyavijñātaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 3, 27.1 rādheyaḥ karṇa iti māṃ pravadanti janā bhuvi /
MBh, 12, 39, 21.2 jayaṃ pravadatāṃ tatra svanaḥ prādurabhūnnṛpa //
MBh, 12, 52, 25.2 śāntāyāṃ diśi śāntāśca prāvadanmṛgapakṣiṇaḥ //
MBh, 12, 139, 53.1 mṛgāṇām adhamaṃ śvānaṃ pravadanti manīṣiṇaḥ /
MBh, 12, 161, 8.2 kāmo yavīyān iti ca pravadanti manīṣiṇaḥ /
MBh, 12, 161, 38.2 dvayostu dakṣaṃ pravadanti madhyaṃ sa uttamo yo niratastrivarge //
MBh, 12, 187, 58.2 na hi gatir adhikāsti kasyacit sati hi guṇe pravadantyatulyatām //
MBh, 12, 194, 4.1 yatkāraṇaṃ mantravidhiḥ pravṛtto jñāne phalaṃ yat pravadanti viprāḥ /
MBh, 12, 194, 10.2 yad yat priyaṃ yasya sukhaṃ tad āhus tad eva duḥkhaṃ pravadantyaniṣṭam /
MBh, 12, 195, 10.1 yathā hi rājño bahavo hyamātyāḥ pṛthak pramāṇaṃ pravadanti yuktāḥ /
MBh, 12, 254, 27.2 tatastān eva kavayaḥ śāstreṣu pravadantyuta /
MBh, 12, 270, 1.2 dhanyā dhanyā iti janāḥ sarve 'smān pravadantyuta /
MBh, 12, 290, 53.2 pañca doṣān prabho dehe pravadanti manīṣiṇaḥ /
MBh, 12, 296, 14.3 pañcaviṃśatitattvāni pravadanti manīṣiṇaḥ //
MBh, 12, 306, 69.1 anenāpratibodhena pradhānaṃ pravadanti tam /
MBh, 12, 337, 4.1 pitāmahādyaṃ pravadanti ṣaṣṭhaṃ maharṣim ārṣeyavibhūtiyuktam /
MBh, 12, 337, 47.1 yaṃ mānasaṃ vai pravadanti putraṃ pitāmahasyottamabuddhiyuktam /
MBh, 12, 337, 61.2 prācīnagarbhaṃ tam ṛṣiṃ pravadantīha kecana //
MBh, 12, 337, 65.1 tam eva śāstrakartāraṃ pravadanti manīṣiṇaḥ /
MBh, 12, 339, 18.1 yad vai sūte dhātur ādyaṃ nidhānaṃ tad vai viprāḥ pravadante 'niruddham /
MBh, 13, 65, 40.2 ekaṃ gobrāhmaṇaṃ tasmāt pravadanti manīṣiṇaḥ //
MBh, 13, 74, 1.2 visrambhito 'haṃ bhavatā dharmān pravadatā vibho /
MBh, 13, 107, 40.1 ya ucchiṣṭaḥ pravadati svādhyāyaṃ cādhigacchati /
Manusmṛti
ManuS, 5, 55.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
Rāmāyaṇa
Rām, Ay, 94, 33.2 buddhimān vīkṣikīṃ prāpya nirarthaṃ pravadanti te //
Rām, Ār, 50, 7.2 muñca muñceti bahuśaḥ pravadan rākṣasādhipaḥ //
Rām, Ki, 1, 13.2 hṛṣṭaḥ pravadamānaś ca samāhvayati kokilaḥ //
Rām, Ki, 8, 27.1 vayasya iti kṛtvā ca viśrabdhaṃ pravadāmy aham /
Rām, Ki, 53, 10.1 tvāṃ naite hy anuyuñjeyuḥ pratyakṣaṃ pravadāmi te /
Rām, Su, 26, 3.1 satyaṃ batedaṃ pravadanti loke nākālamṛtyur bhavatīti santaḥ /
Rām, Su, 50, 6.2 na dūtavadhyāṃ pravadanti santo dūtasya dṛṣṭā bahavo hi daṇḍāḥ //
Rām, Su, 50, 7.2 etān hi dūte pravadanti daṇḍān vadhastu dūtasya na naḥ śruto 'pi //
Rām, Yu, 4, 41.2 pūrṇavalgusvarāśceme pravadanti mṛgadvijāḥ //
Rām, Yu, 15, 5.2 vikārastu bhaved gādha etat te pravadāmyaham //
Rām, Yu, 31, 11.2 śivāścāpyaśivā vācaḥ pravadanti mahāsvanāḥ //
Saundarānanda
SaundĀ, 16, 45.1 tayośca nandīrajasoḥ kṣayeṇa samyagvimuktaṃ pravadāmi cetaḥ /
Śvetāśvataropaniṣad
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
ŚvetU, 3, 21.2 janmanirodhaṃ pravadanti yasya brahmavādino hi pravadanti nityam //
Divyāvadāna
Divyāv, 18, 48.1 teṣāṃ vahanaṃ vegenāpahriyamāṇaṃ dṛṣṭvā ādityadvayotpādanaṃ ca saṃlakṣya saṃvega utpannaḥ kiṃ bhavanto yat tacchrūyate saptādityāḥ kalpasaṃvartanyāṃ samudāgamiṣyantīti tadevedānīṃ proditāḥ syuḥ //
Kūrmapurāṇa
KūPur, 1, 24, 61.3 tapaśca sattvaṃ ca rajastamaśca tvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 24.2 aṇoraṇīyān mahato mahīyāṃstvāmeva sarvaṃ pravadanti santaḥ //
KūPur, 2, 5, 29.2 tattvāṃ satyaṃ pravadantīha santaḥ svayaṃprabhaṃ bhavato yatprakāśam //
KūPur, 2, 40, 25.2 aśvamedhād daśaguṇaṃ pravadanti manīṣiṇaḥ //
Liṅgapurāṇa
LiPur, 1, 49, 46.1 ye kīrtyamānāstānsarvān saṃkṣipya pravadāmyaham /
LiPur, 1, 50, 20.2 maryādāparvateṣvadya śṛṇvantu pravadāmy aham //
LiPur, 1, 77, 17.2 yatphalaṃ labhate martyastatphalaṃ pravadāmyaham //
LiPur, 1, 77, 20.1 kṛtvā yatphalamāpnoti tatphalaṃ pravadāmyaham /
LiPur, 1, 81, 3.1 nandī prāha vacastasmai pravadāmi samāsataḥ /
LiPur, 1, 83, 3.1 tāni vyāsādupaśrutya yuṣmākaṃ pravadāmyaham /
LiPur, 1, 85, 4.3 pārvatyāḥ kathitaṃ puṇyaṃ pravadāmi samāsataḥ //
LiPur, 1, 89, 32.2 sarvalokopakārārthaṃ śṛṇudhvaṃ pravadāmi vaḥ //
LiPur, 1, 93, 3.1 varalābhamaśeṣaṃ ca pravadāmi samāsataḥ /
LiPur, 1, 99, 5.2 tasmādahamupaśrutya pravadāmi suvistaram //
LiPur, 2, 3, 77.2 yadā viśiṣṭo bhavitā taṃ kālaṃ pravadāmyaham //
LiPur, 2, 7, 16.1 tasyaiveha ca māhātmyaṃ saṃkṣepātpravadāmi vaḥ /
LiPur, 2, 9, 8.2 tasmād aham upaśrutya yuṣmākaṃ pravadāmi vai //
LiPur, 2, 15, 3.2 taṃ śivaṃ munayaḥ kecitpravadanti ca sūrayaḥ //
LiPur, 2, 24, 1.2 vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ /
Matsyapurāṇa
MPur, 31, 17.1 pṛṣṭāstu sākṣye pravadanti cānyathā bhavanti mithyāvacanā narendra te /
MPur, 134, 1.3 pramatheṣu nadatsūgraṃ pravadatsu ca sādhviti //
MPur, 169, 3.2 nārāyaṇasamudbhūtaṃ pravadanti maharṣayaḥ //
Suśrutasaṃhitā
Su, Sū., 46, 419.3 tathāmlayoge madhureṇa tṛptāsteṣāṃ yatheṣṭaṃ pravadanti pathyam //
Su, Sū., 46, 503.2 rasāvaśeṣeṇa tu saprasekaṃ caturthametat pravadantyajīrṇam //
Su, Nid., 5, 10.1 kṛṣṇāruṇaṃ yena bhaveccharīraṃ tadekakuṣṭhaṃ pravadanti kuṣṭham /
Su, Nid., 7, 15.1 plīhābhivṛddhiṃ satataṃ karoti plīhodaraṃ tat pravadanti tajjñāḥ /
Su, Utt., 5, 7.2 tadapyasādhyaṃ pravadanti kecidanyacca yattittiripakṣatulyam //
Su, Utt., 7, 42.1 rujāvagāḍhā ca tamakṣirogaṃ gambhīriketi pravadanti tajjñāḥ /
Su, Utt., 8, 10.2 āgantunāmayayugena ca dūṣitāyāṃ dṛṣṭau na śastrapatanaṃ pravadanti tajjñāḥ //
Su, Utt., 22, 8.1 nireti pūtirmukhanāsikābhyāṃ taṃ pūtināsaṃ pravadanti rogam /
Su, Utt., 22, 10.2 nāsā sravet pūyamasṛgvimiśraṃ taṃ pūyaraktaṃ pravadanti rogam //
Su, Utt., 39, 57.1 vātādhikatvāt pravadanti tajjñāstṛtīyakaṃ cāpi caturthakaṃ ca /
Su, Utt., 40, 138.2 pravāhamāṇasya muhurmalāktaṃ pravāhikāṃ tāṃ pravadanti tajjñāḥ //
Su, Utt., 45, 6.2 kecit sayakṛtaḥ plīhnaḥ pravadantyasṛjo gatim //
Viṣṇusmṛti
ViSmṛ, 51, 78.2 etanmāṃsasya māṃsatvaṃ pravadanti manīṣiṇaḥ //
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
Śatakatraya
ŚTr, 1, 73.2 āpadgataṃ ca na jahāti dadāti kāle sanmitralakṣaṇam idaṃ pravadanti santaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 29.1 dharmaṃ pravadatastasya sa kālaḥ pratyupasthitaḥ /
BhāgPur, 1, 17, 21.2 evaṃ dharme pravadati sa samrāḍdvijasattamāḥ /
BhāgPur, 3, 25, 32.1 tattvāmnāyaṃ yat pravadanti sāṃkhyaṃ provāca vai bhaktivitānayogam //
BhāgPur, 11, 3, 37.2 sūtraṃ mahān aham iti pravadanti jīvam /
BhāgPur, 11, 5, 10.2 vedopagītaṃ ca na śṛṇvate 'budhā manorathānāṃ pravadanti vārttayā //
Garuḍapurāṇa
GarPur, 1, 19, 1.2 prāṇeśvaraṃ gāruḍaṃ ca śivoktaṃ pravadāmyaham /
GarPur, 1, 69, 30.1 yadi ṣoḍaśabhir bhaved anūnaṃ dharaṇaṃ tatpravadanti dārvikākhyam /
GarPur, 1, 115, 33.2 tannāma jīvitamiti pravadanti tajjñāḥ kāko 'pi jīvati ciraṃ ca baliṃ ca bhuṅkte //
GarPur, 1, 148, 1.2 athāto raktapittasya nidānaṃ pravadāmyaham /
GarPur, 1, 150, 1.2 athātaḥ śvāsarogasya nidānaṃ pravadāmyaham /
GarPur, 1, 152, 1.2 athāto yakṣmarogasya nidānaṃ pravadāmyaham /
Hitopadeśa
Hitop, 2, 43.3 tan nāma jīvitam iha pravadanti tajjñāḥ kāko 'pi jīvati cirāya baliṃ ca bhuṅkte //
Mātṛkābhedatantra
MBhT, 7, 10.1 bhūtabījaṃ samuccārya pravadec ca tadātmakam /
Rasaprakāśasudhākara
RPSudh, 2, 35.2 rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham //
RPSudh, 6, 57.1 caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ /
Rasendracūḍāmaṇi
RCūM, 14, 9.2 yattārajaṃ hi pravadanti rāgataḥ svarṇaṃ kalāvarṇacaturguṇaṃ hi //
Rasārṇava
RArṇ, 4, 52.2 mūṣāgataṃ ratnasamaṃ sthiraṃ ca tadā viśuddhaṃ pravadanti loham //
Rājanighaṇṭu
RājNigh, Śālyādivarga, 2.2 śimbīnigūḍham iti tat pravadanti śimbīdhānyaṃ tṛṇodbhavatayā tṛṇadhānyam anyat //
RājNigh, Rogādivarga, 103.2 imamakhilamuditvā vargamutsargasiddhān pravadatu sa ca vidvān āmayapratyayāṃs tān //
Skandapurāṇa
SkPur, 1, 22.2 apetaśokaḥ samprāptaḥ pṛcchasva pravadāmyaham //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 33.2 varaṃ pradātuṃ pravadantameva varaṃ vṛṇīṣveti sa mūḍhabuddhiḥ //
Gheraṇḍasaṃhitā
GherS, 2, 29.2 uccāsane daṇḍavad utthitaḥ khe mayūram etat pravadanti pīṭham //
Haribhaktivilāsa
HBhVil, 4, 369.1 adhikṣipya guruṃ mohāt paruṣaṃ pravadanti ye /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 33.1 uccāsano daṇḍavad utthitaḥ khe māyūram etat pravadanti pīṭham /
HYP, Tṛtīya upadeshaḥ, 52.1 yat prāleyaṃ prahitasuṣiraṃ merumūrdhāntarasthaṃ tasmiṃs tattvaṃ pravadati sudhīs tanmukhaṃ nimnagānām /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 8.1 pramāṇamārgaṃ mārganto ye dharmaṃ pravadanti vai /
Rasakāmadhenu
RKDh, 1, 2, 17.2 mūṣāgataṃ ratnasamaṃ sthitaṃ ca tadā viśuddhaṃ pravadanti loham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 14, 12.2 kṣetrajñamīśaṃ pravadanti cānye sāṃkhyāśca gāyanti kilādimokṣam //
SkPur (Rkh), Revākhaṇḍa, 14, 13.1 yadbrahma ādyaṃ pravadanti kecidyaṃ sarvamīśānamajaṃ purāṇam /
SkPur (Rkh), Revākhaṇḍa, 16, 20.1 sūkṣmātisūkṣmaṃ pravadanti yacca vāco nivartanti mano yataśca //
SkPur (Rkh), Revākhaṇḍa, 23, 5.2 tasyopariṣṭāt pravadanti tajjñā revājalaṃ nātra vicāraṇāsti //
SkPur (Rkh), Revākhaṇḍa, 72, 59.1 tataḥ svargacyutānāṃ hi lakṣaṇaṃ pravadāmyaham /
Sātvatatantra
SātT, 9, 23.1 jñātāṃ me suravarya vāñchitatarāṃ madbhaktasaṅgāvaliṃ tat te 'haṃ pravadāmi te karuṇayā bhaktāya sākaṃ varaiḥ /
Yogaratnākara
YRā, Dh., 111.2 puṭaistribhiḥ kumbhamitaiḥ prayāti bhasmatvam etat pravadanti tajjñāḥ //