Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 3, 89.3 upādhyāyaś ca proṣitaḥ /
MBh, 3, 188, 73.2 arthayuktyā pravatsyanti mitrasambandhibāndhavāḥ /
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 4, 1, 2.43 proṣya vāmanarūpeṇa pracchannaṃ brahmacāriṇā /
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 48, 38.2 pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā //
MBh, 8, 30, 42.1 yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale /
MBh, 12, 29, 53.1 sa caturdaśa varṣāṇi vane proṣya mahātapāḥ /
MBh, 12, 126, 41.1 ekaputraḥ pitā putre naṣṭe vā proṣite tathā /
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha vā kvacit /
MBh, 12, 334, 2.1 proṣya varṣasahasraṃ tu naranārāyaṇāśrame /
MBh, 13, 36, 14.1 pravasan vāpyadhīyīta bahvīr durvasatīr vasan /
MBh, 13, 69, 10.2 proṣitasya paribhraṣṭā gaur ekā mama godhane //