Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amaruśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ṛtusaṃhāra
Ṭikanikayātrā
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Narmamālā
Sūryaśatakaṭīkā
Kokilasaṃdeśa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 2, 4.0 tad āhur ya āhitāgniḥ pravasan mriyeta katham asyāgnihotraṃ syād ity abhivānyavatsāyāḥ payasā juhuyād anyad ivaitat payo yad abhivānyavatsāyā anyad ivaitad agnihotraṃ yat pretasya //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
Atharvaprāyaścittāni
AVPr, 1, 1, 10.0 katham agnīn ādhāya pravasati //
AVPr, 1, 1, 12.0 prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti //
AVPr, 1, 1, 13.0 katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta //
AVPr, 1, 1, 13.0 katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta //
AVPr, 3, 6, 4.0 sa cej jīvann āgacchet kathaṃ vā proṣyāgatāya yathākāryaṃ karmāṇi kuryāt //
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
Atharvaveda (Paippalāda)
AVP, 1, 86, 1.1 tribhyo rudrebhyaḥ pravasan yajāmi jyeṣṭhaḥ kaniṣṭha uta madhyamo yaḥ /
Atharvaveda (Śaunaka)
AVŚ, 7, 60, 3.1 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
Bhāradvājagṛhyasūtra
BhārGS, 1, 27, 1.4 yeṣāṃ pravasann adhyeti yeṣu saumanaso bahuḥ /
Bhāradvājaśrautasūtra
BhārŚS, 1, 19, 3.0 yadi yajamānaḥ pravased agne havir nirvapsyāmīti brūyāt //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 1, 8.2 sā saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 9.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 10.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 11.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
BĀU, 6, 1, 12.2 tat saṃvatsaraṃ proṣyāgatyovāca katham aśakata mad ṛte jīvitum iti /
Chāndogyopaniṣad
ChU, 4, 4, 5.8 sa ha varṣagaṇaṃ provāsa /
ChU, 5, 1, 8.2 sā saṃvatsaraṃ proṣya paryetyovāca /
ChU, 5, 1, 9.2 tat saṃvatsaraṃ proṣya paryetyovāca /
ChU, 5, 1, 10.2 tat saṃvatsaraṃ proṣya paryetyovāca katham aśakatarte maj jīvitum iti /
ChU, 5, 1, 11.2 tat saṃvatsaraṃ proṣya paryetyovāca /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.5 yeṣām adhyeti pravasanyeṣu saumanaso bahur gṛhānupahvayāmahe /
Gobhilagṛhyasūtra
GobhGS, 1, 6, 8.0 na pravasann upavased ity āhuḥ //
Gopathabrāhmaṇa
GB, 2, 1, 14, 1.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
GB, 2, 1, 14, 2.0 bahu vā eṣa vratam atipātayati ya āhitāgniḥ san pravasati vratye 'hani striyaṃ vopaiti māṃsaṃ vāśnāti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 29, 1.3 yeṣāmadhyeti pravasanneti saumanaso babhuḥ /
Jaiminīyabrāhmaṇa
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 20, 11.0 yo jāgāra bhuvaneṣu sa vidvān pravasan vide tasmin sāsya hutāhutir gṛhe yām asya juhvatīti //
JB, 1, 38, 13.0 svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan //
JB, 1, 190, 17.0 sa hovāca tāṃ vai vayaṃ kṛtsnām iḍām upetya svareṇaiva saṃtatya rātriṃ pravatsyāmahā iti //
Kauśikasūtra
KauśS, 3, 1, 6.0 proṣya tām uttarasyāṃ sāṃpadaṃ kurute //
KauśS, 3, 1, 27.0 dvitīyena pravatsyan haviṣām upadadhīta //
KauśS, 3, 7, 11.0 proṣya samidha ādāya ūrjaṃ bibhrad iti gṛhasaṃkāśe japati //
KauśS, 3, 7, 16.0 ihaiva sta iti pravatsyann avekṣate //
KauśS, 5, 6, 1.0 bhadrād adhīti pravatsyann upadadhīta //
Kauṣītakibrāhmaṇa
KauṣB, 2, 4, 21.0 atho yat pravatsyaṃśca proṣivāṃścāgnīn upatiṣṭhate //
KauṣB, 2, 4, 21.0 atho yat pravatsyaṃśca proṣivāṃścāgnīn upatiṣṭhate //
KauṣB, 8, 12, 3.0 yathaikarātraṃ sārthān proṣitān anupreyād evaṃ tat //
Kāṭhakagṛhyasūtra
KāṭhGS, 27, 3.7 yeṣāṃ madhye 'dhipravasann eti saumanasaṃ bahu /
Kāṭhakasaṃhitā
KS, 7, 11, 3.0 pravatsyann āhavanīyam upatiṣṭheta //
KS, 7, 11, 8.0 yathānte sato 'gnihotraṃ hutaṃ yatheṣṭam evam asyāpi pravasato bhavati //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 6, 5.0 yadi pravaset samiṣṭayajuṣā saha juhuyāt //
MS, 1, 6, 12, 66.0 agnir vai varuṇaṃ brahmacaryam āgacchat pravasantam //
MS, 1, 10, 16, 1.0 teṣāṃ vā ubhayeṣām indraḥ prāvasat //
MS, 2, 1, 10, 8.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
MS, 2, 1, 10, 9.0 bahu vā eṣa vratam atipādayati ya āhitāgniḥ san pravasati //
Mānavagṛhyasūtra
MānGS, 1, 14, 5.2 yeṣv adhyeti pravasanyeṣu saumanasaṃ mahat /
Pāraskaragṛhyasūtra
PārGS, 1, 18, 1.0 proṣyetya gṛhānupatiṣṭhate pūrvavat //
PārGS, 3, 10, 44.0 proṣitaś cet preyācchravaṇaprabhṛti kṛtodakāḥ kālaśeṣamāsīran //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 5, 15.1 surāṃ pītvā saṃvatsaram aṣṭame kāle bhuñjāno yat pāṇyoḥ sambhaved avāṅnābhy ūrdhvaṃjānu parihitas trir ahna upaspṛśaṃs tathā rātrau sthānāsanābhyāṃ pavitraṃ ta ity uttareṇāhorātrāṇi japan grāmadvāre sthānāsanabhojanāni yatra labhet tatra vasen na pravaset /
Taittirīyasaṃhitā
TS, 6, 2, 5, 41.0 yad dīkṣito dīkṣitavimitāt pravased yathā yoner garbha skandati tādṛg eva tat //
TS, 6, 2, 5, 42.0 na pravastavyam ātmano gopīthāya //
TS, 6, 2, 5, 44.0 tasmād yad dīkṣitaḥ pravaset sa enam īśvaro 'nūtthāya hantoḥ //
TS, 6, 2, 5, 45.0 na pravastavyam ātmano guptyai //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 8, 7.0 dūraṃ pravasataḥ svastikāmas tam etena tṛcena paśyet //
VaikhŚS, 2, 10, 1.0 yajamāno 'gnibhyaḥ pravatsyann agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 2, 10, 2.0 śuciḥ svāyatane tiṣṭhan mama nāma prathamaṃ jātaveda iti jvalantam āhavanīyam upasthāya tatsakāśe vācaṃyamaḥ pravased asakāśe visṛjeta //
VaikhŚS, 2, 10, 4.0 na daśamīm ati pravasati //
VaikhŚS, 2, 10, 8.0 yady anupasthāya pravased etām eva vihāram abhimukho japet //
VaikhŚS, 2, 10, 9.0 proṣya samidho dhārayañchadirdarśe kaṃcid apy anādṛtyāgnīn pratīyāt //
VaikhŚS, 2, 10, 17.0 pravatsyan proṣyāgataś ca virāṭkramair evopatiṣṭhata ity eke //
VaikhŚS, 2, 10, 17.0 pravatsyan proṣyāgataś ca virāṭkramair evopatiṣṭhata ity eke //
VaikhŚS, 2, 10, 18.0 pravatsyato 'dhvaryur agnīn na saminddha ity āhuḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 20.0 asamindhāno 'bhayaṃkarābhayaṃ me kuru svasti me 'stu pravatsyāmīti pravatsyann upatiṣṭhate 'bhayaṃkarābhayaṃ me 'kārṣīḥ svasti me 'stu prāvātsam iti proṣyāgataḥ //
VaikhŚS, 2, 10, 21.0 tūṣṇīm evāgnīn praṇamya pravased ity eke //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
VaikhŚS, 2, 11, 1.0 atha sagṛhaḥ pravatsyan yatra pañca nava daśa rātrīḥ saṃhitā vasati yatra vā navarātraṃ vāstu kutaś cit kāraṇāt punar abhyety ekām uṣitvā pravatsyan vāstoṣpatīyaṃ juhuyāt //
Vasiṣṭhadharmasūtra
VasDhS, 4, 38.1 āhitāgniś cet pravasan mriyeta punaḥ saṃskāraṃ kṛtvā śavavacchaucam iti gautamaḥ //
VasDhS, 17, 75.1 proṣitapatnī pañca varṣāṇy upāsīta //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 42.1 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
Vārāhagṛhyasūtra
VārGS, 15, 28.1 saṃvatsaraṃ na pravaset /
Vārāhaśrautasūtra
VārŚS, 1, 1, 4, 15.1 yadi pravaset samiṣṭayajuṣā saha juhuyāt prajāpater vibhān nāma lokas tasmai tvā dadhāni saha yajamāneneti //
VārŚS, 1, 2, 3, 18.1 etat te 'muṣya pitar etat te 'muṣya pitāmahaitat te 'muṣya prapitāmaheti pravasati yajamāne 'dhvaryuḥ //
VārŚS, 1, 2, 4, 17.1 yadi pravased agne nirvapsyāmīti brūyāt //
VārŚS, 1, 5, 4, 26.1 agnīn samādhehīty āha pravatsyan //
VārŚS, 1, 5, 4, 33.1 proṣya samidha āharati //
VārŚS, 1, 5, 4, 35.2 proṣya bhāsvata upatiṣṭhate //
VārŚS, 1, 5, 4, 39.1 nava rātrīḥ parārdhāḥ proṣyāhutiṃ juhoti viśvakarman haviṣā ghṛtena vicchinnaṃ yajñaṃ samimaṃ dadhātu /
VārŚS, 1, 5, 4, 45.1 na sahāgnir ṛte gṛhebhyaḥ pravaset //
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 42.0 proṣito bhaikṣād agnau kṛtvā bhuñjīta //
ĀpDhS, 1, 5, 14.0 proṣya ca samāgame //
ĀpDhS, 1, 14, 8.0 proṣya ca samāgame //
Āpastambaśrautasūtra
ĀpŚS, 6, 24, 1.1 pravatsyan saṃpreṣyaty agnīn samādhehīti //
ĀpŚS, 6, 25, 1.1 pravasan kāle vihāram abhimukho 'gnyupasthānaṃ japati //
ĀpŚS, 6, 25, 2.2 tiro mā santam āyur mā prahāsīj jyotiṣā vo vaiśvānareṇopatiṣṭha iti yady anupasthāya pravased etayaivopatiṣṭhate //
ĀpŚS, 6, 25, 4.1 yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 26, 7.1 navamīṃ ced ati pravasen mitro janān yātayati prajānann iti maitryopasthāya mano jyotir juṣatām ity āhutiṃ juhuyāt //
ĀpŚS, 6, 27, 1.3 pravatsyadupasthānam āgatopasthānaṃ cādhikṛtya vājasaneyinaḥ samāmananti //
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 2.1 namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ //
ĀpŚS, 6, 27, 3.3 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 18, 1.0 brahmacārī pravatsyann ācāryam āmantrayate //
ŚāṅkhGS, 3, 6, 1.0 anāhitāgniḥ pravatsyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 7, 1.0 atha proṣyāyan gṛhān samīkṣate //
ŚāṅkhGS, 3, 7, 2.3 yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ /
ŚāṅkhGS, 4, 12, 4.0 proṣya pratyetyāśrotriyasya //
ŚāṅkhGS, 5, 1, 1.0 atha pravatsyann ātmann araṇyoḥ samidhi vāgniṃ samārohayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 11, 1.1 atha proṣyāyan putrasya mūrdhānam abhijighret /
Ṛgveda
ṚV, 8, 60, 19.2 aproṣivān gṛhapatir mahāṁ asi divas pāyur duroṇayuḥ //
Arthaśāstra
ArthaŚ, 4, 12, 30.1 proṣitapatikām apacarantīṃ patibandhustatpuruṣo vā saṃgṛhṇīyāt //
Buddhacarita
BCar, 8, 26.2 siṣiñcire proṣitacandanān stanāndharādharaḥ prasravaṇairivopalān //
Mahābhārata
MBh, 1, 3, 89.3 upādhyāyaś ca proṣitaḥ /
MBh, 3, 188, 73.2 arthayuktyā pravatsyanti mitrasambandhibāndhavāḥ /
MBh, 3, 281, 62.2 proṣyāgata iva premṇā punaḥ punar udīkṣya vai //
MBh, 3, 297, 45.2 kiṃ svit pravasato mitraṃ kiṃ svinmitraṃ gṛhe sataḥ /
MBh, 3, 297, 46.2 sārthaḥ pravasato mitraṃ bhāryā mitraṃ gṛhe sataḥ /
MBh, 4, 1, 2.43 proṣya vāmanarūpeṇa pracchannaṃ brahmacāriṇā /
MBh, 4, 4, 40.1 yo vai gṛhebhyaḥ pravasan priyāṇāṃ nānusaṃsmaret /
MBh, 5, 43, 13.1 yastvetebhyaḥ pravased dvādaśebhyaḥ sarvām apīmāṃ pṛthivīṃ praśiṣyāt /
MBh, 5, 48, 38.2 pramathya cācchinad gāvaḥ kim ayaṃ proṣitastadā //
MBh, 8, 30, 42.1 yugaṃdhare payaḥ pītvā proṣya cāpy acyutasthale /
MBh, 12, 29, 53.1 sa caturdaśa varṣāṇi vane proṣya mahātapāḥ /
MBh, 12, 126, 41.1 ekaputraḥ pitā putre naṣṭe vā proṣite tathā /
MBh, 12, 308, 62.1 atha jīvati te bhartā proṣito 'pyatha vā kvacit /
MBh, 12, 334, 2.1 proṣya varṣasahasraṃ tu naranārāyaṇāśrame /
MBh, 13, 36, 14.1 pravasan vāpyadhīyīta bahvīr durvasatīr vasan /
MBh, 13, 69, 10.2 proṣitasya paribhraṣṭā gaur ekā mama godhane //
Manusmṛti
ManuS, 9, 73.1 vidhāya vṛttiṃ bhāryāyāḥ pravaset kāryavān naraḥ /
ManuS, 9, 74.1 vidhāya proṣite vṛttiṃ jīven niyamam āsthitā /
ManuS, 9, 74.2 proṣite tv avidhāyaiva jīvec chilpair agarhitaiḥ //
ManuS, 9, 75.1 proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ /
Rāmāyaṇa
Rām, Ay, 1, 8.1 rājāpi tau mahātejāḥ sasmāra proṣitau sutau /
Rām, Ay, 17, 24.2 kiṃ punaḥ proṣite tāta dhruvaṃ maraṇam eva me //
Rām, Ay, 32, 7.2 ṛṣibhiś ca samāgamya pravatsyati sukhaṃ vane //
Rām, Ay, 36, 6.2 dharmyaṃ satyavrataṃ rāmaṃ vanavāse pravatsyati //
Rām, Ay, 62, 8.1 mā cāsmai proṣitaṃ rāmaṃ mā cāsmai pitaraṃ mṛtam /
Rām, Ay, 66, 2.1 anuprāptaṃ tu taṃ dṛṣṭvā kaikeyī proṣitaṃ sutam /
Rām, Ay, 70, 6.1 kiṃ te vyavasitaṃ rājan proṣite mayy anāgate /
Rām, Ay, 95, 38.1 aciraproṣitaṃ rāmaṃ ciraviproṣitaṃ yathā /
Rām, Ay, 98, 46.1 proṣite mayi yat pāpaṃ mātrā matkāraṇāt kṛtam /
Rām, Ay, 100, 14.2 dadyāt pravasataḥ śrāddhaṃ na tat pathy aśanaṃ bhavet //
Rām, Utt, 63, 8.2 mātṛhīno yathā vatsastvāṃ vinā pravasāmyaham //
Amaruśataka
AmaruŚ, 1, 94.1 mlānaṃ pāṇḍu kṛśaṃ viyogavidhuraṃ lambālakaṃ sālasaṃ bhūyastatkṣaṇajātakānti rabhasaprāpte mayi proṣite /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 80.2 ciraproṣitakāntāyā gṛhabhittir iva striyaḥ //
BKŚS, 7, 68.1 śrutam evāryaputreṇa proṣite jagatīpatau /
BKŚS, 15, 104.2 proṣitāmbhasi gambhīre patitaḥ kūpasāgare //
BKŚS, 17, 85.2 hrītāḥ sadiśam ākāśam apaśyan proṣitottarāḥ //
BKŚS, 18, 426.1 tad bhavadbhartṛke tatra varge proṣitabhartṛke /
BKŚS, 20, 73.2 puruṣaṃ proṣitaprāṇam athedam abhavan mama //
BKŚS, 20, 363.1 kadācit proṣite tasminn āhārāhārakāṅkṣiṇi /
Daśakumāracarita
DKCar, 2, 2, 4.1 amunā cātithivadupacaritaḥ kṣaṇaṃ viśrāntaḥ kvāsau bhagavān marīciḥ tasmādahamupalipsuḥ prasaṅgaproṣitasya suhṛdo gatim āścaryajñānavibhavo hi sa maharṣirmahyāṃ viśrutaḥ ityavādiṣam //
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
DKCar, 2, 4, 74.0 sakhī me tārāvalī sapatnī ca kimapi kaluṣitāśayā rahasi bhartrā madgotrāpadiṣṭā praṇayamapyupekṣya praṇamyamānāpy asmābhir upoḍhamatsarā prāvasat //
DKCar, 2, 5, 25.1 piturvo dharmapālasūnoḥ sumantrānujasya kāmapālasya pādamūlānniṣkāraṇakopakaluṣitāśayā proṣyānuśayavidhurā svapne kenāpi rakṣorūpeṇopetya śaptāsmi caṇḍikāyāṃ tvayi varṣamātraṃ vasāmi pravāsaduḥkhāya iti bruvataivāham āviṣṭā prābudhye //
DKCar, 2, 6, 209.1 athaitāṃ kanakavatīti vṛddhatāpasīvipralabdho balabhadraḥ saratnasābharaṇām ādāya niśi nīrandhre tamasi prāvasat //
DKCar, 2, 6, 235.1 na caiṣā proṣitabhartṛkā pravāsacihnasya veṇyāderadarśanāt //
Kāmasūtra
KāSū, 5, 1, 16.27 proṣitapatiketi /
KāSū, 5, 6, 8.1 sāpasāraṃ tu pramadavanāvagāḍhaṃ vibhaktadīrghakakṣyam alpapramattarakṣakaṃ proṣitārājakaṃ kāraṇāni samīkṣya bahuśa āhūyamāno 'rthabuddhyā kakṣyāpraveśaṃ ca dṛṣṭvā tābhir eva vihitopāyaḥ praviśet /
KāSū, 5, 6, 13.1 dīrghakālodayāṃ yātrāṃ proṣite cāpi rājani /
KāSū, 6, 2, 6.2 proṣite mṛjāniyamaścālaṃkārasya pratiṣedhaḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 489.1 proṣitasvāmikā nārī prāpitā yady api grahe /
KātySmṛ, 1, 537.1 ekacchāyāśrite sarvaṃ dadyāt tu proṣite sutaḥ /
KātySmṛ, 1, 538.2 proṣite tatsutaḥ sarvaṃ pitraṃśaṃ tu mṛte sutaḥ //
KātySmṛ, 1, 548.1 vidyamāne 'pi rogārte svadeśāt proṣite 'pi vā /
KātySmṛ, 1, 592.1 trayaproṣitanikṣiptabandhānvāhitayācitam /
KātySmṛ, 1, 846.2 nyaseyur bandhumitreṣu proṣitānāṃ tathaiva ca //
KātySmṛ, 1, 847.1 proṣitasya tu yo bhāgo rakṣeyuḥ sarva eva tam /
Matsyapurāṇa
MPur, 20, 32.2 proṣite sati dīnā tvaṃ kruddhe'pi bhayacañcalā //
MPur, 70, 57.2 tarpayeta yathākāmaṃ proṣite'nyaṃ samācaret //
Meghadūta
Megh, Uttarameghaḥ, 39.2 yo vṛndāni tvarayati pathi śrāmyatāṃ proṣitānāṃ mandrasnigdhair dhvanibhir abalāveṇimokṣotsukāni //
Nāradasmṛti
NāSmṛ, 2, 1, 11.1 nārvāg viṃśatimād varṣāt pitari proṣite sutaḥ /
NāSmṛ, 2, 12, 98.1 aṣṭau varṣāṇy udīkṣeta brāhmaṇī proṣitaṃ patim /
NāSmṛ, 2, 12, 101.1 apravṛttau smṛtaḥ dharma eṣa proṣitayoṣitām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 4.2, 4.4 bravīti loko yathātra vaṭe yakṣiṇī pravasatītyeva evaitihyam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.71 yaccānirdiṣṭapravaktṛkaṃ pravādamātram iti hocur vṛddhā ityaitihyaṃ yathehavaṭe yakṣaḥ pravasatīti tad apramāṇam anirdiṣṭapravaktṛtvena sāṃśayikatvāt /
Sūryaśataka
SūryaŚ, 1, 5.1 nyakkurvannoṣadhīśe muṣitaruci śucevauṣadhīḥ proṣitābhā bhāsvadgrāvodgatena prathamamiva kṛtābhyudgatiḥ pāvakena /
Viṣṇupurāṇa
ViPur, 5, 23, 12.1 mayi matte pramatte vā supte pravasite tathā /
Viṣṇusmṛti
ViSmṛ, 6, 27.1 dhanagrāhiṇi prete pravrajite dvidaśāḥ samāḥ pravasite vā tatputrapautrair dhanaṃ deyam //
ViSmṛ, 25, 9.1 bhartari pravasite 'pratikarmakriyā //
ViSmṛ, 68, 6.1 pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 84.2 hāsyaṃ paragṛhe yānaṃ tyajet proṣitabhartṛkā //
YāSmṛ, 2, 45.2 dadyus tad rikthinaḥ prete proṣite vā kuṭumbini //
YāSmṛ, 2, 50.1 pitari proṣite prete vyasanābhiplute 'pi vā /
YāSmṛ, 3, 21.2 proṣite kālaśeṣaḥ syāt pūrṇe dattvodakaṃ śuciḥ //
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 27.2 janitaruciragandhaḥ ketakīnāṃ rajobhiḥ pariharati nabhasvān proṣitānāṃ manāṃsi //
ṚtuS, Tṛtīyaḥ sargaḥ, 25.2 kumudamapi gate'staṃ līyate candrabimbe hasitamiva vadhūnāṃ proṣiteṣu priyeṣu //
Ṭikanikayātrā
Ṭikanikayātrā, 8, 8.2 bhūr iva vipannasasyā proṣitaśukrā bhavati yātrā //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 32.1 patnyaḥ patiṃ proṣya gṛhānupāgataṃ vilokya saṃjātamanomahotsavāḥ /
Bhāratamañjarī
BhāMañj, 1, 1043.2 proṣitārātiniḥśvāsairyatpratāpāgnirudgataḥ //
BhāMañj, 7, 226.1 divasaproṣitaṃ putraṃ draṣṭumutkaṇṭhitāśayaḥ /
BhāMañj, 13, 1714.2 nābhavaṃ proṣite vāpi patyau vratavivarjitā //
Kathāsaritsāgara
KSS, 1, 7, 79.1 putro me proṣitaḥ kvāpi tamanveṣṭuṃ vrajāmyaham /
KSS, 3, 2, 105.1 tatra vāsavadattāṃ tāṃ dadarśa proṣitāgatām /
Narmamālā
KṣNarm, 2, 52.2 siṣeve lalanāḥ sarvāḥ proṣitasya niyoginaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 14.0 tasminnoṣadhīnāṃ bhartarīndau muṣitaruci muṣitā rugyasya sa tasminmuṣitaruci hatabhāsi śuceva śokeneva proṣitābhāḥ proṣitā ābhā yāsāmoṣadhīnāṃ tāstathoktāḥ //
Kokilasaṃdeśa
KokSam, 2, 25.1 adya prāyaḥ praṇayini mayi proṣite bhāgyadoṣāt kalpaprāyairahaha divasairebhirutkaṇṭhamānā /
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 13.2 āhitāgnir dvijaḥ kaścit pravasan kālacoditaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //
ŚāṅkhŚS, 2, 14, 6.0 agnyupasthānasyānarthaluptaṃ pravasañjapet //
ŚāṅkhŚS, 2, 14, 11.0 proṣyāyan //
ŚāṅkhŚS, 2, 15, 6.0 vyaveto 'gnīn pravasati //
ŚāṅkhŚS, 4, 13, 4.0 samiṣṭayajuṣā saha pravasati juhoti //