Occurrences

Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Rasārṇava
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Arthaśāstra
ArthaŚ, 1, 19, 24.1 ātmabalānukūlyena vā niśāharbhāgān pravibhajya kāryāṇi seveta //
Carakasaṃhitā
Ca, Nid., 7, 18.1 te tu khalu nijāgantuviśeṣeṇa sādhyāsādhyaviśeṣeṇa ca pravibhajyamānāḥ pañca santo dvāveva bhavataḥ /
Ca, Vim., 2, 4.0 na ca kevalaṃ mātrāvattvād evāhārasya kṛtsnamāhāraphalasauṣṭhavam avāptuṃ śakyaṃ prakṛtyādīnām aṣṭānām āhāravidhiviśeṣāyatanānāṃ pravibhaktaphalatvāt //
Ca, Vim., 8, 125.2 tatra saṃvatsaro dvidhā tridhā ṣoḍhā dvādaśadhā bhūyaścāpyataḥ pravibhajyate tattatkāryamabhisamīkṣya /
Ca, Vim., 8, 125.3 atra khalu tāvat ṣoḍhā pravibhajya kāryam upadekṣyate hemanto grīṣmo varṣāśceti śītoṣṇavarṣalakṣaṇāstraya ṛtavo bhavanti teṣāmantareṣvitare sādhāraṇalakṣaṇāstraya ṛtavaḥ prāvṛṭśaradvasantā iti /
Ca, Śār., 7, 3.0 śarīrasaṃkhyāmavayavaśaḥ kṛtsnaṃ śarīraṃ pravibhajya sarvaśarīrasaṃkhyānapramāṇajñānahetor bhagavantam ātreyam agniveśaḥ papraccha //
Ca, Śār., 7, 14.2 tadyathā nava snāyuśatāni sapta sirāśatāni dve dhamanīśate catvāri peśīśatāni saptottaraṃ marmaśataṃ dve sandhiśate ekonatriṃśatsahasrāṇi nava ca śatāni ṣaṭpañcāśatkāni sirādhamanīnām aṇuśaḥ pravibhajyamānānāṃ mukhāgraparimāṇaṃ tāvanti caiva keśaśmaśrulomānīti /
Ca, Cik., 3, 297.1 prayoktavyā matimatā doṣādīn pravibhajya te /
Mahābhārata
MBh, 1, 184, 5.2 tataśca śeṣaṃ pravibhajya śīghram ardhaṃ caturṇāṃ mama cātmanaśca //
MBh, 3, 264, 47.1 khādāma pāṭayāmaināṃ tilaśaḥ pravibhajya tām /
MBh, 5, 56, 25.1 evam eṣām anīkāni pravibhaktāni bhāgaśaḥ /
MBh, 6, BhaGī 11, 13.1 tatraikasthaṃ jagatkṛtsnaṃ pravibhaktamanekadhā /
MBh, 6, BhaGī 18, 41.2 karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ //
MBh, 7, 28, 23.2 ātmānaṃ pravibhajyeha lokānāṃ hitam ādadhe //
MBh, 8, 31, 6.2 pravibhajya yathānyāyaṃ kathaṃ vā samavasthitāḥ //
MBh, 9, 7, 6.2 pravibhajya balaṃ sarvam anīkeṣu vyavasthitāḥ //
MBh, 12, 28, 55.1 sa yajñaśīlaḥ prajane niviṣṭaḥ prāg brahmacārī pravibhaktapakṣaḥ /
MBh, 12, 279, 9.2 daśārdhapravibhaktānāṃ bhūtānāṃ bahudhā gatiḥ //
MBh, 12, 292, 24.3 prakṛtyātmānam evātmā evaṃ pravibhajatyuta //
MBh, 13, 47, 16.1 daśadhā pravibhaktasya dhanasyaiṣa bhavet kramaḥ /
Manusmṛti
ManuS, 8, 166.2 dātavyaṃ bāndhavais tat syāt pravibhaktair api svataḥ //
ManuS, 9, 214.1 ṛṇe dhane ca sarvasmin pravibhakte yathāvidhi /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 41.1 upāyavit pravibhajed ālocya nipuṇaṃ dhiyā //
AHS, Nidānasthāna, 6, 41.2 pravibhajya tadanurūpaṃ yadi pibati tataḥ pibatyamṛtam //
AHS, Kalpasiddhisthāna, 4, 70.1 balakālarogadoṣaprakṛtīḥ pravibhajya yojito vastiḥ /
Divyāvadāna
Divyāv, 2, 90.2 pravibhaktā niśāmyanti yathāṅgārastathā narāḥ //
Harivaṃśa
HV, 6, 41.1 pṛthunā pravibhaktā ca śodhitā ca vasuṃdharā /
Kirātārjunīya
Kir, 9, 61.2 yoṣitaḥ suhṛd iva pravibheje lambhitekṣaṇarucir madarāgaḥ //
Liṅgapurāṇa
LiPur, 1, 20, 77.1 dvividhaṃ caivamātmānaṃ pravibhajya vyavasthitaḥ /
LiPur, 1, 41, 43.2 tadaikādaśadhātmānaṃ pravibhajya vyavasthitaḥ //
LiPur, 1, 70, 95.2 caturdhā pravibhaktatvāccaturvyūhaḥ prakīrtitaḥ //
LiPur, 1, 92, 21.2 ākīrṇapuṣpanikarapravibhaktahaṃsairvibhrājitaṃ tridaśadivyakulairanekaiḥ //
Matsyapurāṇa
MPur, 51, 15.1 tāsu ṣoḍaśadhātmānaṃ pravibhajya pṛthakpṛthak /
MPur, 121, 28.1 somapādātprasūtā sā saptadhā pravibhajyate /
Nāṭyaśāstra
NāṭŚ, 2, 92.2 caturaśraṃ samaṃ kṛtvā sūtreṇa pravibhajya ca //
Suśrutasaṃhitā
Su, Sū., 15, 4.1 tatra praspandanodvahanapūraṇavivekadhāraṇalakṣaṇo vāyuḥ pañcadhā pravibhaktaḥ śarīraṃ dhārayati /
Su, Sū., 15, 4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇānugrahaṃ karoti /
Su, Sū., 15, 4.3 saṃdhisaṃśleṣaṇasnehanaropaṇapūraṇabalasthairyakṛcchleṣmā pañcadhā pravibhakta udakakarmaṇānugrahaṃ karoti //
Su, Sū., 38, 80.2 pravibhajya yathānyāyaṃ kurvīta matimān bhiṣak //
Su, Cik., 37, 121.1 mudgailāsarṣapasamāḥ pravibhajya vayāṃsi tu /
Rasārṇava
RArṇ, 2, 45.2 pravibhaktauṣadhituṣākāṣṭhāraṇyotpalālayam //
Tantrāloka
TĀ, 3, 259.1 tāsāmeva sthitaṃ rūpaṃ bahudhā pravibhajyate /
TĀ, 6, 22.1 dvidhā ca so 'dhvā kriyayā mūrtyā ca pravibhajyate /
Ānandakanda
ĀK, 1, 19, 6.1 avibhājyo hi kālo'yaṃ tathāpi pravibhajyate /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 48.1 anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān /