Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 1, 16.2 cinteṣubhinnahṛdayaḥ praviveśa niveśanam //
BKŚS, 1, 33.1 śrutvaivamādi kaulīnaṃ praviśyāntaḥpuraṃ nṛpaḥ /
BKŚS, 1, 91.2 nibhṛtaśvasitāmayadhvaniṃ mṛtakalpāṃ praviveśa pālakaḥ //
BKŚS, 3, 26.1 iti śrutvā praviśyāntar dhyāyan surasamañjarīm /
BKŚS, 5, 27.1 sā praviśya pratīhāryā saha nirgamya bhāṣate /
BKŚS, 5, 45.2 vidārya dakṣiṇaṃ kukṣim etasyāḥ praviśaty asau //
BKŚS, 5, 66.2 bravīti tatra mām ekā praviśemāṃ guhām iti //
BKŚS, 5, 67.1 tatra praviśatā dṛṣṭāś catuḥṣaṣṭir mayā kalāḥ /
BKŚS, 5, 82.1 praviśya stūyamānaś ca vṛndair brāhmaṇabandinām /
BKŚS, 5, 174.2 praviṣṭo hṛṣṭahṛdayaḥ prahṛṣṭāṃ nagarīm iti //
BKŚS, 5, 182.1 manoramaṃ gṛhodyānaṃ praviveśa manoramā /
BKŚS, 5, 258.2 ākāśayantram āsthāya praviṣṭaś ca gṛhān niśi //
BKŚS, 5, 307.2 sa gajaḥ kṣālitakaṭaḥ kaṭakaṃ prāviśad gireḥ //
BKŚS, 7, 80.1 tac ca me gomukhenoktaṃ praviṣṭaṃ hṛdayaṃ yataḥ /
BKŚS, 10, 88.2 karotu saphalaṃ tena bhartṛputra praviśyatām //
BKŚS, 10, 101.1 ayaṃ kenāpi kāryeṇa praviśan bhartṛdārakaḥ /
BKŚS, 10, 138.2 praviśya rathasaṃkṣobhakhedaṃ vinayatām iti //
BKŚS, 10, 139.1 tat praviśya tadādeśād vikasadramaṇīyakam /
BKŚS, 10, 222.2 mayā dṛṣṭaḥ praviṣṭaś ca hṛdayaṃ me anivāritaḥ //
BKŚS, 11, 32.2 kakṣyādvāraiḥ praviṣṭau svaḥ sthānam aryasutāsthitam //
BKŚS, 11, 60.1 devyā saha praviśyāntar muhūrtād iva sā tataḥ /
BKŚS, 11, 64.1 atha praviśya saṃbhrāntā pratīhārī nyavedayat /
BKŚS, 11, 65.1 mayoktaṃ gomukhas tāvad ekākī praviśatv iti /
BKŚS, 11, 65.2 sa praviśyoktavān dvāre devī kiṃ vidhṛteti mām //
BKŚS, 11, 71.1 tataḥ praviśya dayitā mām ardhākṣṇā niraikṣata /
BKŚS, 11, 102.2 mātur evānayan mūlaṃ prāviśāma tataḥ purīm //
BKŚS, 12, 57.2 udyānaṃ praviśet tatra svayam anviṣyatām iti //
BKŚS, 12, 63.1 gomukhoddiṣṭamārgaś ca praviśya gṛhakānanam /
BKŚS, 15, 28.1 atha gatvā svam āvāsaṃ vāsāvāsaṃ praviśya ca /
BKŚS, 16, 12.2 praviśyāpaśyam udyānamandiraṃ tuṅgatoraṇam //
BKŚS, 16, 13.1 praviśāmi sma tatrāham eko dauvārikaś ca mām /
BKŚS, 16, 15.2 evaṃ vā praviśan dhīraṃ dharaṇīdhīradhīr iti //
BKŚS, 16, 17.2 praviśaty eva pāruṣyamātrasārā hi mādṛśāḥ //
BKŚS, 16, 18.2 prāviśaṃ nisvanadvīṇaṃ vinītāṇḍajavānaram //
BKŚS, 16, 55.1 tatra yānād avaplutya prāviśaṃ gṛham ṛddhimat /
BKŚS, 17, 72.1 praviśan dhautapādaś ca śṛṇomi sma prajalpitāḥ /
BKŚS, 17, 79.2 jvalanmaṇiśilāstambhāṃ viśālāṃ prāviśaṃ sabhām //
BKŚS, 17, 125.1 praviṣṭo 'haṃ suhṛdgoṣṭhīṃ yathaiva baṭucāpalāt /
BKŚS, 18, 67.2 asurāntaḥpurākāraṃ prāviśaṃ bhavaneśvaram //
BKŚS, 18, 72.2 vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram //
BKŚS, 18, 133.1 cintitaṃ ca mayā manye praviṣṭaḥ ko 'pyayaṃ viṭaḥ /
BKŚS, 18, 139.1 tena ca praviśann eva pūrvābhyāsād aśaṅkitaḥ /
BKŚS, 18, 141.2 tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti //
BKŚS, 18, 156.2 anantapaṭalacchidrapraviṣṭātapacandrikām //
BKŚS, 18, 170.2 gṛham mayā praveṣṭavyaṃ na praveṣṭavyam anyathā //
BKŚS, 18, 170.2 gṛham mayā praveṣṭavyaṃ na praveṣṭavyam anyathā //
BKŚS, 18, 193.1 anujñātasya pathikaiḥ praviṣṭasya gṛhaṃ mama /
BKŚS, 18, 447.2 praviveśāvicāryaiva tathāsmābhis tad īhitam //
BKŚS, 18, 457.2 rasātalaṃ praveṣṭavyaṃ sasuvarṇamanorathaiḥ //
BKŚS, 18, 606.2 suprātaḥ prāviśaṃ campāṃ dhanādhipa ivālakām //
BKŚS, 18, 617.2 prāviśaṃ mātur ādeśād āvāsaṃ gurucārutam //
BKŚS, 18, 624.2 adhunā niranukrośā sā praviṣṭānivāritā //
BKŚS, 18, 625.1 praviṣṭā hṛdayaṃ sā me yathāvāsagṛhaṃ tathā /
BKŚS, 18, 625.2 praviśed api nāmeyaṃ durghaṭo 'yaṃ manorathaḥ //
BKŚS, 18, 627.2 praviśya tvarayāliṅgad aṅgais tuṅgatanūruham //
BKŚS, 18, 659.2 samudradinnayā sārdhaṃ syālau prāviśatāṃ tataḥ //
BKŚS, 19, 47.1 śobhāṃ yātrikalokasya paśyan praviśataḥ puram /
BKŚS, 19, 69.1 sumaṅgalo 'py anujñātaḥ praviśya dvāradeśataḥ /
BKŚS, 19, 119.2 śvaśrūḥ paśyety anujñātaḥ praviveśāvarodhanam //
BKŚS, 19, 121.2 anujñātaś ca sasnehaṃ prāviśat kanyakāgṛham //
BKŚS, 19, 133.2 prāviśaṃs tadviyogārtaṃ śūnyarājapathaṃ puram //
BKŚS, 19, 145.2 praviśya sahasāchyāsta paryaṅkaṃ sukumārikā //
BKŚS, 19, 165.1 purānurūpaśobhaṃ ca prāviśat sa nṛpālayam /
BKŚS, 19, 169.1 gaccha viśramya tāteti rājñoktaḥ prāviśat puram /
BKŚS, 20, 23.2 jale rantum ivoṣṇāṃśuḥ prāviśat paścimārṇavam //
BKŚS, 20, 77.2 svaviṣānaladāhāndhaḥ praviṣṭaḥ prāg bhujaṃgamaḥ //
BKŚS, 20, 156.2 prāviśaṃ kanyakāgāraṃ hasitāmbaramandiram //
BKŚS, 20, 294.1 saṃbhrāntamatprayuktā ca praviśya paricārikā /
BKŚS, 20, 353.2 aham eva tataḥ pūrvaṃ praviśāmi citām iti //
BKŚS, 21, 29.2 tadābharaṇam ādāya prāviśat tvaritaḥ puram //
BKŚS, 21, 95.2 kasmiṃścid brāhmaṇagrāme kaṃcana prāviśad gṛham //
BKŚS, 22, 41.2 na vināmbhodhisāreṇa praveṣṭā dhanarāśinā //
BKŚS, 22, 184.2 bhrāmyatsaṃbhrāntapauraṃ tat sā prātaḥ prāviśat puram //
BKŚS, 22, 275.1 hṛṣṭārthe vargasaṃbādhaṃ saptakakṣaṃ praviśya tat /
BKŚS, 22, 277.2 praviśya kathayāmāsa svāminyai śanakair asau //
BKŚS, 26, 9.2 taḍidguṇa ivāmbhodaṃ prāviśan mandirodaram //
BKŚS, 27, 17.2 prāvikṣaṃ prathamāṃ kakṣāṃ dvāḥsthavṛndābhinanditaḥ //
BKŚS, 28, 51.1 praviśya ca mayā dṛṣṭā tasminn udyānapālikā /