Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 3, 7, 3.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro adhirāja eṣaḥ /
TS, 1, 5, 9, 18.1 te 'surā yad devānāṃ vittaṃ vedyam āsīt tena saha rātrim prāviśan //
TS, 1, 5, 9, 52.1 te sṛṣṭā ahorātre prāviśan //
TS, 2, 1, 7, 1.5 yaś caturthaḥ parāpatat sa pṛthivīm prāviśat tam bṛhaspatir abhi //
TS, 2, 1, 8, 4.4 prajā hi vā etasmin paśavaḥ praviṣṭāḥ /
TS, 2, 1, 10, 3.2 parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati /
TS, 5, 1, 1, 37.1 sa veṇum prāviśat //
TS, 5, 1, 9, 50.1 sa krumukam prāviśat //
TS, 5, 2, 6, 44.1 so 'gnim prāviśat //
TS, 5, 2, 6, 46.1 so 'śvam prāviśat //
TS, 5, 2, 6, 48.1 yad aśvam ākramayati ya eva medho 'śvam prāviśat tam evāvarunddhe //
TS, 5, 3, 9, 14.0 devapurā eva praviśati //
TS, 5, 5, 7, 30.0 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu //
TS, 6, 1, 3, 6.5 tām prāviśat /
TS, 6, 1, 4, 2.0 sā vanaspatīn prāviśat //
TS, 6, 2, 2, 58.0 te devā bibhyato 'gnim prāviśan //
TS, 6, 2, 2, 61.0 agnim iva khalu vā eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai //
TS, 6, 2, 4, 11.0 sa pṛthivīm prāviśat //
TS, 6, 3, 9, 1.3 sā prāṇebhyo 'dhi pṛthivīṃ śuk praviśati /
TS, 6, 4, 2, 32.0 yad vai divā bhavaty apo rātriḥ praviśati //
TS, 6, 4, 2, 34.0 yan naktam bhavaty apo 'haḥ praviśati //
TS, 6, 4, 10, 40.0 tad vikaṅkatam prāviśat //
TS, 6, 4, 10, 42.0 tad yavam prāviśat //