Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 36.2 digvibhāgaiśca sarvaiśca pravṛtto havyavāhanaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 41.1 pravṛtto hutabhuktatra pure kālapracoditaḥ /
SkPur (Rkh), Revākhaṇḍa, 33, 21.1 agnikāryapravṛttānāṃ sarveṣāṃ vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 46, 33.2 tataḥ pravavṛte yuddhamandhakasya suraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 56, 95.3 devakāryaṃ vinā bhadre nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 56, 101.1 devakāryaṃ tu me muktvā nānyā buddhiḥ pravartate /
SkPur (Rkh), Revākhaṇḍa, 57, 19.3 saṃsārabhayabhīto 'haṃ nānyā buddhiḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 83, 86.1 gṛhaṃ ca gṛhiṇī citte brāhmaṇasya pravartate /
SkPur (Rkh), Revākhaṇḍa, 97, 115.3 indracandrayamaiḥ śakyam unmārge na pravartitum //
SkPur (Rkh), Revākhaṇḍa, 109, 6.2 tatra tena mahadyuddhaṃ pravṛttaṃ kila bhārata //
SkPur (Rkh), Revākhaṇḍa, 159, 46.1 evaṃ pravartate cakraṃ bhūtagrāme caturvidhe /
SkPur (Rkh), Revākhaṇḍa, 172, 22.2 apahṛtya tamo yena kṛpā sadyaḥ pravartate //
SkPur (Rkh), Revākhaṇḍa, 192, 93.2 taṃ cāpi śāstā tadahaṃ pravartiṣyāmy asaṃśayam //