Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 14, 19.1 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam /
Rām, Bā, 14, 21.1 tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam /
Rām, Bā, 69, 27.1 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
Rām, Ay, 50, 10.2 citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim //
Rām, Ay, 102, 23.1 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
Rām, Ār, 16, 19.2 pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ //
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 29, 8.1 pravṛddhanidre śayite tvayi rākṣasapāṃsane /
Rām, Ār, 63, 2.1 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ /
Rām, Ki, 16, 23.2 pravṛddhau ghoravapuṣau candrasūryāv ivāmbare //
Rām, Ki, 30, 18.1 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān /
Rām, Su, 1, 3.2 mṛgāṃśca subahūn nighnan pravṛddha iva kesarī //
Rām, Su, 1, 62.2 pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā //
Rām, Su, 1, 166.2 manasā cintayāmāsa pravṛddhā kāmarūpiṇī //
Rām, Su, 4, 6.1 prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ /
Rām, Su, 12, 27.1 tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim /
Rām, Su, 40, 19.2 pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ //
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 46, 25.2 śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ //
Rām, Su, 50, 6.1 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam /
Rām, Su, 52, 8.2 kālāgnir iva jajvāla prāvardhata hutāśanaḥ //
Rām, Su, 59, 19.1 sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ /
Rām, Yu, 4, 81.2 utpetuśca nipetuśca pravṛddhā jalarāśayaḥ //
Rām, Yu, 31, 19.1 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhān /
Rām, Yu, 34, 25.1 tena śabdena mahatā pravṛddhena samantataḥ /
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 84, 10.2 yugāntasamaye vāyuḥ pravṛddhān agamān iva //
Rām, Yu, 107, 3.1 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ /
Rām, Utt, 28, 42.1 sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram /
Rām, Utt, 29, 14.2 gamiṣyati pravṛddhormiḥ samudra iva parvaṇi //