Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīya-Upaniṣad-Brāhmaṇa
Kāṭhakasaṃhitā
Ṛgveda
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Gheraṇḍasaṃhitā
Gūḍhārthadīpikā
Mugdhāvabodhinī

Atharvaveda (Paippalāda)
AVP, 4, 36, 2.1 pratiṣṭhe hi babhūvathur vasūnāṃ pravṛddhe devī subhage urūcī /
Atharvaveda (Śaunaka)
AVŚ, 4, 26, 2.1 pratiṣṭhe hy abhavataṃ vasūnāṃ pravṛddhe devī subhage urūcī /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 2, 9.7 atha yad upadravati reta eva tena pravṛddhaṃ vikaroti /
Kāṭhakasaṃhitā
KS, 11, 4, 16.0 punaḥ pravṛddhaṃ barhir bhavati //
Ṛgveda
ṚV, 1, 33, 3.2 coṣkūyamāṇa indra bhūri vāmam mā paṇir bhūr asmad adhi pravṛddha //
ṚV, 1, 165, 9.2 na jāyamāno naśate na jāto yāni kariṣyā kṛṇuhi pravṛddha //
ṚV, 1, 174, 6.1 jaghanvāṁ indra mitrerūñcodapravṛddho harivo adāśūn /
ṚV, 4, 18, 1.2 ataś cid ā janiṣīṣṭa pravṛddho mā mātaram amuyā pattave kaḥ //
ṚV, 8, 6, 33.1 uta brahmaṇyā vayaṃ tubhyam pravṛddha vajrivaḥ /
ṚV, 8, 12, 8.1 yadi pravṛddha satpate sahasram mahiṣāṁ aghaḥ /
ṚV, 8, 77, 3.2 pravṛddho dasyuhābhavat //
ṚV, 8, 93, 5.1 yad vā pravṛddha satpate na marā iti manyase /
ṚV, 8, 96, 2.2 na tad devo na martyas tuturyād yāni pravṛddho vṛṣabhaś cakāra //
Buddhacarita
BCar, 3, 42.1 tato 'bravītsārathirasya saumya dhātuprakopaprabhavaḥ pravṛddhaḥ /
BCar, 9, 15.2 ayaṃ hi mā śokarayaḥ pravṛddho nadīrayaḥ kūlamivābhihanti //
Carakasaṃhitā
Ca, Sū., 5, 46.1 rogāstasya pravardhante dāruṇā dhūmavibhramāt /
Ca, Sū., 6, 7.0 varṣāśaraddhemanteṣu dakṣiṇābhimukhe'rke kālamārgameghavātavarṣābhihatapratāpe śaśini cāvyāhatabale māhendrasalilapraśāntasaṃtāpe jagati arūkṣā rasāḥ pravardhante'mlalavaṇamadhurā yathākramaṃ tatra balamupacīyate nṛṇāmiti //
Ca, Sū., 13, 44.1 pravṛddhaśleṣmamedaskāścalasthūlagalodarāḥ /
Ca, Sū., 17, 50.1 pravṛddho hi yadā śleṣmā pitte kṣīṇe samīraṇam /
Ca, Sū., 17, 62.1 doṣāḥ pravṛddhāḥ svaṃ liṅgaṃ darśayanti yathābalam /
Ca, Sū., 19, 7.1 āganturanveti nijaṃ vikāraṃ nijastathāgantumapi pravṛddhaḥ /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 5, 6.2 udakavahānāṃ srotasāṃ tālumūlaṃ kloma ca praduṣṭānāṃ tu khalveṣāmidaṃ viśeṣavijñānaṃ bhavati tadyathā jihvātālvoṣṭhakaṇṭhaklomaśoṣaṃ pipāsāṃ cātipravṛddhāṃ dṛṣṭvodakavahānyasya srotāṃsi praduṣṭānīti vidyāt /
Ca, Vim., 7, 12.1 śleṣmajāḥ kṣīraguḍatilamatsyānūpamāṃsapiṣṭānnaparamānnakusumbhasnehājīrṇapūtiklinnasaṃkīrṇaviruddhāsātmyabhojanasamutthānāḥ teṣāmāmāśayaḥ sthānaṃ te pravardhamānāstūrdhvamadho vā visarpantyubhayato vā saṃsthānavarṇaviśeṣāstu śvetāḥ pṛthubradhnasaṃsthānāḥ kecit kecidvṛttapariṇāhā gaṇḍūpadākṛtayaḥ śvetāstāmrāvabhāsāśca kecidaṇavo dīrghāstantvākṛtayaḥ śvetāḥ teṣāṃ trividhānāṃ śleṣmanimittānāṃ krimīṇāṃ nāmāni antrādāḥ udarādāḥ hṛdayacarāḥ curavaḥ darbhapuṣpāḥ saugandhikāḥ mahāgudāśceti prabhāvo hṛllāsaḥ āsyasaṃsravaṇam arocakāvipākau jvaraḥ mūrcchā jṛmbhā kṣavathuḥ ānāhaḥ aṅgamardaḥ chardiḥ kārśyaṃ pāruṣyaṃ ceti //
Ca, Vim., 7, 13.1 purīṣajāstulyasamutthānāḥ śleṣmajaiḥ teṣāṃ sthānaṃ pakvāśayaḥ te pravardhamānāstvadho visarpanti yasya punarāmāśayābhimukhāḥ syuryadantaraṃ tadantaraṃ tasyodgāraniḥśvāsāḥ purīṣagandhinaḥ syuḥ saṃsthānavarṇaviśeṣāstu sūkṣmavṛttaparīṇāhāḥ śvetā dīrghā ūrṇāṃśusaṃkāśāḥ kecit kecit punaḥ sthūlavṛttaparīṇāhāḥ śyāvanīlaharitapītāḥ teṣāṃ nāmāni kakerukāḥ makerukāḥ lelihāḥ saśūlakāḥ sausurādāśceti prabhāvaḥ purīṣabhedaḥ kārśyaṃ pāruṣyaṃ lomaharṣābhinirvartanaṃ ca ta eva cāsya gudamukhaṃ paritudantaḥ kaṇḍūṃ copajanayanto gudamukhaṃ paryāsate ta eva jātaharṣā gudaniṣkramaṇamativelaṃ kurvanti ityeṣa śleṣmajānāṃ purīṣajānāṃ ca krimīṇāṃ samutthānādiviśeṣaḥ //
Ca, Cik., 4, 28.2 raktapittaṃ prathamataḥ pravṛddhaṃ siddhimicchatā //
Ca, Cik., 22, 5.2 pittānilau pravṛddhau saumyān dhātūṃś ca śoṣayataḥ //
Mahābhārata
MBh, 1, 1, 94.2 dyūtādīn anayān ghorān pravṛddhāṃścāpyupaikṣata //
MBh, 1, 20, 5.3 pravṛddhaḥ sahasā pakṣī mahākāyo nabhogataḥ /
MBh, 1, 64, 5.1 pravṛddhaviṭapair vṛkṣaiḥ sukhacchāyaiḥ samāvṛtam /
MBh, 1, 89, 25.3 pravṛddhajanasasyā ca sahadevā vyarocata //
MBh, 1, 116, 6.2 tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ //
MBh, 1, 138, 8.2 nāśaknuvaṃstadā gantuṃ nidrayā ca pravṛddhayā /
MBh, 1, 185, 5.1 tato 'paraḥ pārthivarājamadhye pravṛddham ārujya mahīpraroham /
MBh, 1, 186, 3.6 māṅgalyagītadhvanivādyaśabdair manoharaiḥ puṇyavatāṃ pravṛddhaiḥ /
MBh, 1, 202, 11.1 teṣām evaṃ pravṛddhānāṃ sarveṣām asuradviṣām /
MBh, 1, 212, 1.109 pauruṣāṇyupamāṃ kṛtvā prāvardhanta dhanuṣmatām /
MBh, 1, 223, 15.2 nityaṃ pravṛddhaḥ pacasi tvayi sarvaṃ pratiṣṭhitam //
MBh, 3, 15, 18.2 pravṛddham avalepaṃ ca tasya duṣkṛtakarmaṇaḥ //
MBh, 3, 30, 8.2 etad draupadi saṃdhāya na me manyuḥ pravardhate //
MBh, 3, 101, 15.1 krodhāt pravṛddhaḥ sahasā bhāskarasya nagottamaḥ /
MBh, 3, 102, 1.2 kimarthaṃ sahasā vindhyaḥ pravṛddhaḥ krodhamūrchitaḥ /
MBh, 3, 102, 5.1 evam uktas tataḥ krodhāt pravṛddhaḥ sahasācalaḥ /
MBh, 3, 216, 9.2 visasarja mukhāt kruddhaḥ pravṛddhāḥ pāvakārciṣaḥ /
MBh, 3, 252, 7.1 mahābalaṃ ghorataraṃ pravṛddhaṃ jātaṃ hariṃ parvatakandareṣu /
MBh, 3, 254, 9.1 athāpyenaṃ paśyasi yaṃ rathasthaṃ mahābhujaṃ śālam iva pravṛddham /
MBh, 4, 4, 23.1 na ca saṃdarśane kiṃcit pravṛddham api saṃjapet /
MBh, 4, 49, 15.3 suvarṇakārṣṇāyasavarmanaddhā nāgā yathā haimavatāḥ pravṛddhāḥ //
MBh, 5, 9, 21.2 śatruḥ pravṛddho nopekṣyo durbalo 'pi balīyasā //
MBh, 5, 37, 39.2 utsādayellokam imaṃ pravṛddhaḥ śveto grahastiryag ivāpatan khe //
MBh, 5, 51, 17.1 yathā kakṣaṃ dahatyagniḥ pravṛddhaḥ sarvataścaran /
MBh, 5, 58, 21.1 ṛṇam etat pravṛddhaṃ me hṛdayānnāpasarpati /
MBh, 5, 106, 6.2 yasyāṃ diśi pravṛddhāśca kaśyapasyātmasaṃbhavāḥ //
MBh, 5, 155, 13.2 vicitrāyudhavarmiṇyā gaṅgayeva pravṛddhayā //
MBh, 6, 8, 9.1 mithunaṃ jāyamānaṃ vai samaṃ tacca pravardhate /
MBh, 6, BhaGī 11, 32.2 kālo 'smi lokakṣayakṛtpravṛddho lokānsamāhartumiha pravṛttaḥ /
MBh, 6, BhaGī 14, 14.1 yadā sattve pravṛddhe tu pralayaṃ yāti dehabhṛt /
MBh, 6, BhaGī 15, 2.1 adhaścordhvaṃ prasṛtāstasya śākhā guṇapravṛddhā viṣayapravālāḥ /
MBh, 6, 51, 29.1 parighāṇāṃ pravṛddhānāṃ mudgarāṇāṃ ca māriṣa /
MBh, 6, 103, 14.2 lelihyamānaṃ sainyeṣu pravṛddham iva pāvakam //
MBh, 7, 131, 119.1 pravṛddhadhvajamaṇḍūkāṃ bherīvistīrṇakacchapām /
MBh, 7, 148, 46.1 etasyaivaṃ pravṛddhasya sūtaputrasya saṃyuge /
MBh, 8, 12, 39.2 chinnā yathā paraśubhiḥ pravṛddhāḥ śaradi drumāḥ //
MBh, 8, 65, 4.1 pravṛddhaśṛṅgadrumavīrudoṣadhī pravṛddhanānāvidhaparvataukasau /
MBh, 8, 65, 4.1 pravṛddhaśṛṅgadrumavīrudoṣadhī pravṛddhanānāvidhaparvataukasau /
MBh, 12, 20, 7.2 bhūyān doṣaḥ pravardheta yastaṃ dhanam apāśrayet //
MBh, 12, 69, 40.1 pravṛddhānāṃ ca vṛkṣāṇāṃ śākhāḥ pracchedayet tathā /
MBh, 12, 78, 32.3 āśīr eṣāṃ bhaved rājñāṃ rāṣṭraṃ samyak pravardhate //
MBh, 12, 92, 28.2 pravardhate tasya rāṣṭraṃ nṛpasya bhuṅkte mahīṃ cāpyakhilāṃ cirāya //
MBh, 12, 98, 5.2 anugraheṇa bhūtānāṃ puṇyam eṣāṃ pravardhate //
MBh, 12, 108, 7.1 yathā gaṇāḥ pravardhante na bhidyante ca bhārata /
MBh, 12, 153, 10.1 lobhaprabhavam ajñānaṃ vṛddhaṃ bhūyaḥ pravardhate /
MBh, 12, 197, 15.2 prāpnotyayaṃ karmaphalaṃ pravṛddhaṃ dharmam ātmavān //
MBh, 12, 219, 17.2 evaṃ pravṛddhaṃ praṇudenmanojaṃ saṃtāpam āyāsakaraṃ śarīrāt //
MBh, 12, 271, 31.2 āyāmataḥ pañcaśatāśca sarvāḥ pratyekaśo yojanataḥ pravṛddhāḥ //
MBh, 12, 317, 12.2 cintyamānaṃ hi na vyeti bhūyaścāpi pravardhate //
MBh, 12, 329, 23.3 tair mantraiḥ prāvardhata triśirāḥ /
MBh, 13, 33, 18.1 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate /
MBh, 13, 34, 23.1 brāhmaṇā yaṃ praśaṃsanti puruṣaḥ sa pravardhate /
MBh, 13, 46, 4.2 amodanāt punaḥ puṃsaḥ prajanaṃ na pravardhate //
MBh, 13, 62, 23.1 satkṛtāśca nivartante tad atīva pravardhate /
MBh, 13, 84, 41.2 bālasyeva pravṛddhasya kalam avyaktam adbhutam //
MBh, 15, 32, 5.1 ya eṣa jāmbūnadaśuddhagauratanur mahāsiṃha iva pravṛddhaḥ /
MBh, 15, 32, 11.1 iyaṃ svasā rājacamūpatestu pravṛddhanīlotpaladāmavarṇā /
Manusmṛti
ManuS, 4, 42.2 prajñā tejo balaṃ cakṣur āyuś caiva pravardhate //
ManuS, 11, 15.2 tathā yaśo 'sya prathate dharmaś caiva pravardhate //
Rāmāyaṇa
Rām, Bā, 14, 19.1 tatra tvaṃ mānuṣo bhūtvā pravṛddhaṃ lokakaṇṭakam /
Rām, Bā, 14, 21.1 tad uddhataṃ rāvaṇam ṛddhatejasaṃ pravṛddhadarpaṃ tridaśeśvaradviṣam /
Rām, Bā, 69, 27.1 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
Rām, Ay, 50, 10.2 citrakūṭam imaṃ paśya pravṛddhaśikharaṃ girim //
Rām, Ay, 102, 23.1 raghos tu putras tejasvī pravṛddhaḥ puruṣādakaḥ /
Rām, Ār, 16, 19.2 pravṛddhanidraś ca sadā kumbhakarṇo mahābalaḥ //
Rām, Ār, 21, 26.1 pravṛddhamanyus tu kharaḥ kharasvano ripor vadhārthaṃ tvarito yathāntakaḥ /
Rām, Ār, 29, 8.1 pravṛddhanidre śayite tvayi rākṣasapāṃsane /
Rām, Ār, 63, 2.1 saṃnigṛhya mahābāhuḥ pravṛddhaṃ kopam ātmanaḥ /
Rām, Ki, 16, 23.2 pravṛddhau ghoravapuṣau candrasūryāv ivāmbare //
Rām, Ki, 30, 18.1 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃś ca mahīruhān /
Rām, Su, 1, 3.2 mṛgāṃśca subahūn nighnan pravṛddha iva kesarī //
Rām, Su, 1, 62.2 pravṛddha iva mātaṃgaḥ kakṣyayā badhyamānayā //
Rām, Su, 1, 166.2 manasā cintayāmāsa pravṛddhā kāmarūpiṇī //
Rām, Su, 4, 6.1 prakāśacandrodayanaṣṭadoṣaḥ pravṛddharakṣaḥpiśitāśadoṣaḥ /
Rām, Su, 12, 27.1 tato 'mbudharasaṃkāśaṃ pravṛddhaśikharaṃ girim /
Rām, Su, 40, 19.2 pravṛddhaḥ śiṃśapāvṛkṣaḥ sa ca tenābhirakṣitaḥ //
Rām, Su, 43, 16.1 sa tān pravṛddhān vinihatya rākṣasān mahābalaścaṇḍaparākramaḥ kapiḥ /
Rām, Su, 45, 20.1 sa bālabhāvād yudhi vīryadarpitaḥ pravṛddhamanyuḥ kṣatajopamekṣaṇaḥ /
Rām, Su, 46, 25.2 śarapravegaṃ vyahanat pravṛddhaś cacāra mārge pitur aprameyaḥ //
Rām, Su, 50, 6.1 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam /
Rām, Su, 52, 8.2 kālāgnir iva jajvāla prāvardhata hutāśanaḥ //
Rām, Su, 59, 19.1 sa taiḥ pravṛddhaiḥ paribhartsyamāno vanasya goptā harivīravṛddhaḥ /
Rām, Yu, 4, 81.2 utpetuśca nipetuśca pravṛddhā jalarāśayaḥ //
Rām, Yu, 31, 19.1 śailaśṛṅgāṇi śataśaḥ pravṛddhāṃśca mahīruhān /
Rām, Yu, 34, 25.1 tena śabdena mahatā pravṛddhena samantataḥ /
Rām, Yu, 47, 36.1 tasmin pravṛddhottamasānuvṛkṣe śṛṅge vikīrṇe patite pṛthivyām /
Rām, Yu, 84, 10.2 yugāntasamaye vāyuḥ pravṛddhān agamān iva //
Rām, Yu, 107, 3.1 diṣṭyā sarvasya lokasya pravṛddhaṃ dāruṇaṃ tamaḥ /
Rām, Utt, 28, 42.1 sa taṃ prativigāhyāśu pravṛddhaṃ sainyasāgaram /
Rām, Utt, 29, 14.2 gamiṣyati pravṛddhormiḥ samudra iva parvaṇi //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 2, 20.2 harṣayet satataṃ cainām evaṃ garbhaḥ pravardhate //
AHS, Nidānasthāna, 9, 35.2 pravṛddhaṃ vāyunā kṣiptaṃ vastyupasthārtidāhavat //
AHS, Cikitsitasthāna, 10, 81.2 pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo 'nalaḥ //
AHS, Cikitsitasthāna, 11, 17.1 taruṇo bheṣajaiḥ sādhyaḥ pravṛddhaśchedam arhati /
AHS, Cikitsitasthāna, 15, 43.2 kalkaiḥ kolasamaiḥ pītvā pravṛddham udaraṃ jayet //
AHS, Cikitsitasthāna, 15, 106.2 pibed ajarake śophe pravṛddhe codakodare //
AHS, Cikitsitasthāna, 17, 16.2 pravṛddhaśophajvaramehagulmakārśyāmavātāmlakaraktapittam /
AHS, Cikitsitasthāna, 17, 39.2 śophaṃ tridoṣaṃ cirajaṃ pravṛddhaṃ nighnanti bhūnimbamahauṣadhe ca //
AHS, Utt., 9, 34.2 pakṣmarodhe pravṛddheṣu śuddhadehasya romasu //
AHS, Utt., 19, 20.1 kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsyapīnasam /
AHS, Utt., 29, 7.2 pravṛddhaṃ medurair medo nītaṃ māṃse 'thavā tvaci //
AHS, Utt., 32, 8.1 pravṛddhaṃ subahucchidraṃ saśophaṃ marmaṇi sthitam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 5.7 doṣavaiṣamyeṇaiva ca bahurūpā ruganubadhyate pravardhate ca /
Bodhicaryāvatāra
BoCA, 1, 7.2 yataḥ sukhenaiva sukhaṃ pravṛddham utplāvayaty apramitāñjanaughān //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 164.2 śokamūkapravṛddhāsram apaśyam abalājanam //
BKŚS, 10, 175.1 sābravīd alam ākarṇya pravṛddhasukhabhāginaḥ /
BKŚS, 18, 145.1 ekenaiva pravṛddhena kāmenāgantunā tava /
BKŚS, 18, 228.2 pravṛddhāṃś ca viśuddhā:mśu gaṅgadattasya tad gṛham //
BKŚS, 18, 597.2 pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot //
BKŚS, 27, 6.2 pravṛddhair gamayāmi sma niṣādāsanacaṅkramaiḥ //
BKŚS, 27, 59.1 atha nandopanandādyaiḥ pravṛddhaprītivismayaiḥ /
Daśakumāracarita
DKCar, 2, 3, 25.1 śrutvā ca tāpasīgiramahamapi pravṛddhabāṣpo nigūḍham abhyadhām yadyevamamba samāśvasihi //
Harivaṃśa
HV, 3, 110.1 teṣām evaṃ pravṛddhānāṃ bhūtānāṃ janamejaya /
Harṣacarita
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kirātārjunīya
Kir, 8, 49.1 priyaiḥ salīlaṃ karavārivāritaḥ pravṛddhaniḥśvāsavikampitastanaḥ /
Kir, 16, 60.1 pravṛddhasindhūrmicayasthavīyasāṃ cayair vibhinnāḥ payasāṃ prapedire /
Kumārasaṃbhava
KumSaṃ, 1, 40.1 anyonyam utpīḍayad utpalākṣyāḥ stanadvayaṃ pāṇḍu tathā pravṛddham /
KumSaṃ, 3, 6.2 kasyārthadharmau vada pīḍayāmi sindhos taṭāv ogha iva pravṛddhaḥ //
KumSaṃ, 7, 74.1 tayā pravṛddhānanacandrakāntyā praphullacakṣuḥkumudaḥ kumāryā /
Kāmasūtra
KāSū, 2, 10, 9.1 saṃdarśanāt prabhṛtyubhayor api pravṛddharāgayoḥ prayatnakṛte samāgame pravāsapratyāgamane vā kalahaviyogayoge tadrāgavat //
KāSū, 5, 1, 14.3 kathākhyānakuśalo bālyāt prabhṛti saṃsṛṣṭaḥ pravṛddhayauvanaḥ krīḍanakarmādināgataviśvāsaḥ preṣaṇasya kartocitasaṃbhāṣaṇaḥ priyasya kartānyasya bhūtapūrvo dūto marmajña uttamayā prārthitaḥ sakhyā pracchannaṃ saṃsṛṣṭaḥ subhagābhikhyātaḥ saha saṃvṛddhaḥ prātiveśyaḥ kāmaśīlastathābhūtaś ca paricāriko dhātreyikāparigraho navavarakaḥ prekṣodyānatyāgaśīlo vṛṣa iti siddhapratāpaḥ sāhasikaḥ śūro vidyārūpaguṇopabhogaiḥ patyur atiśayitā mahārhaveṣopacāraśceti //
Liṅgapurāṇa
LiPur, 1, 52, 22.2 hṛṣṭānāṃ supravṛddhānāṃ sarvānnāmṛtabhojinām //
Matsyapurāṇa
MPur, 23, 42.1 aśeṣasattvakṣayakṛtpravṛddhas tīkṣṇāyudhāstrajvalanaikarūpaḥ /
MPur, 23, 44.2 tadastrayugmaṃ jagatāṃ kṣayāya pravṛddhamālokya pitāmaho 'pi //
MPur, 38, 3.2 avādīstvaṃ vayasāsmi pravṛddha iti vai rājann adhikaḥ kathaṃcit /
MPur, 70, 6.2 pravṛddho manmathastāsāṃ bhaviṣyati yadātmani //
MPur, 138, 9.2 pravṛddhormitaraṃgaughāḥ kṣubhyanta iva sāgarāḥ //
MPur, 140, 16.1 pravṛddhavegaistaistatra surāsurakareritaiḥ /
MPur, 145, 51.2 śiṣṭācārapravṛddhaśca dharmo'yaṃ sādhusaṃmataḥ //
MPur, 151, 36.3 jagāma bhūyo 'pi janārdanasya pāṇiṃ pravṛddhānalatulyadīpti //
Suśrutasaṃhitā
Su, Sū., 15, 18.2 tasmād atipravṛddhānāṃ dhātūnāṃ hrāsanaṃ hitam //
Su, Sū., 22, 6.1 sarva eva vraṇāḥ kṣipraṃ saṃrohantyātmavatāṃ subhiṣagbhiś copakrāntāḥ anātmavatāmajñaiścopakrāntāḥ praduṣyanti pravṛddhatvāc ca doṣāṇām //
Su, Sū., 28, 20.2 pravṛddhapūyarudhirā vraṇā yeṣāṃ ca marmasu //
Su, Nid., 5, 3.1 mithyāhārācārasya viśeṣād guruviruddhāsātmyājīrṇāhitāśinaḥ snehapītasya vāntasya vā vyāyāmagrāmyadharmasevino grāmyānūpaudakamāṃsāni vā payasābhīkṣṇamaśnato yo vā majjatyapsūṣmābhitaptaḥ sahasā chardiṃ vā pratihanti tasya pittaśleṣmāṇau prakupitau parigṛhyānilaḥ pravṛddhastiryaggāḥ sirāḥ samprapadya samuddhūya bāhyaṃ mārgaṃ prati samantādvikṣipati yatra yatra ca doṣo vikṣipto niścarati tatra tatra maṇḍalāni prādurbhavanti evaṃ samutpannastvaci doṣastatra tatra ca parivṛddhiṃ prāpyāpratikriyamāṇo 'bhyantaraṃ pratipadyate dhātūn abhidūṣayan //
Su, Nid., 11, 22.1 vātaḥ kaphaścaiva gale pravṛddhau manye tu saṃsṛtya tathaiva medaḥ /
Su, Nid., 16, 38.2 jihvāṃ sa tu stambhayati pravṛddho mūle tu jihvā bhṛśameti pākam //
Su, Nid., 16, 41.1 śleṣmāsṛgbhyāṃ tālumūlāt pravṛddho dīrghaḥ śopho dhmātabastiprakāśaḥ /
Su, Nid., 16, 54.1 gale tu śophaṃ kurutaḥ pravṛddhau śleṣmānilau śvāsarujopapannam /
Su, Śār., 4, 51.1 yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ /
Su, Śār., 4, 90.2 pravṛddhakāmasevī cāpyajasrāhāra eva ca //
Su, Śār., 6, 19.1 tataḥ kṣate marmaṇi tāḥ pravṛddhaḥ samantato vāyur abhistṛṇoti /
Su, Cik., 7, 3.2 auṣadhaistaruṇaḥ sādhyaḥ pravṛddhaśchedamarhati //
Su, Cik., 9, 71.1 yathā hanti pravṛddhatvāt kuṣṭhamāturamojasā /
Su, Cik., 11, 11.1 mahādhanam ahitāhāram auṣadhadveṣiṇam īśvaraṃ vā pāṭhābhayācitrakapragāḍham analpamākṣikam anyatamam āsavaṃ pāyayet aṅgāraśūlyopadaṃśaṃ vā mādhvīkamabhīkṣṇaṃ kṣaudrakapitthamaricānuviddhāni cāsmai pānabhojanānyupaharet uṣṭrāśvatarakharapurīṣacūrṇāni cāsmai dadyādaśaneṣu hiṅgusaindhavayuktair yūṣaiḥ sārṣapaiś ca rāgair bhojayet aviruddhāni cāsmai pānabhojanānyupaharedrasagandhavanti ca pravṛddhamehāstu vyāyāmaniyuddhakrīḍāgajaturagarathapadāticaryāparikramaṇānyastropāstre vā severan //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 18, 21.1 sarpiḥ kṛtaṃ hantyapacīṃ pravṛddhāṃ dvidhā pravṛttaṃ tadudāravīryam /
Su, Cik., 29, 28.2 uttareṇa vitastāyāḥ pravṛddhā ye mahīdharāḥ //
Su, Cik., 31, 16.1 kṛmikoṣṭhānilāviṣṭāḥ pravṛddhakaphamedasaḥ /
Su, Cik., 34, 12.1 tasminneva vamanātiyoge pravṛddhe śoṇitaṃ ṣṭhīvati chardayati vā tatra jihvāniḥsaraṇam apasaraṇam akṣṇor vyāvṛttir hanusaṃhananaṃ tṛṣṇā hikkā jvaro vaisaṃjñyam ityupadravā bhavanti tam ajāsṛkcandanośīrāñjanalājacūrṇaiḥ saśarkarodakair manthaṃ pāyayet phalarasair vā saghṛtakṣaudraśarkaraiḥ śuṅgābhir vā vaṭādīnāṃ peyāṃ siddhāṃ sakṣaudrāṃ varcogrāhibhir vā payasā jāṅgalarasena vā bhojayet atisrutaśoṇitavidhānenopacaret jihvām atisarpitāṃ kaṭukalavaṇacūrṇapraghṛṣṭāṃ tiladrākṣāpraliptāṃ vāntaḥ pīḍayet antaḥ praviṣṭāyām amlamanye tasya purastāt khādayeyuḥ vyāvṛtte cākṣiṇī ghṛtābhyakte pīḍayet tṛṣṇādiṣu ca yathāsvaṃ pratikurvīta visaṃjñe veṇuvīṇāgītasvanaṃ śrāvayet //
Su, Cik., 37, 125.2 mūtrāghātānmūtradoṣān pravṛddhān yonivyādhiṃ saṃsthitiṃ cāparāyāḥ //
Su, Ka., 2, 31.2 vaivarṇyamūrcchāviṣamajvarān vā kuryāt pravṛddhāṃ prabalāṃ tṛṣāṃ vā //
Su, Ka., 8, 33.1 ahiṇḍukābhir daṣṭe todadāhakaṇḍuśvayathavo bhavanti mohaśca kaṇḍūmakābhir daṣṭe pītāṅgaśchardyatīsārajvarādibhir abhihanyate śūkavṛntābhir daṣṭe kaṇḍūkoṭhāḥ pravardhante śūkaṃ cātra lakṣyate //
Su, Utt., 11, 3.1 syandādhimanthau kaphajau pravṛddhau jayet sirāṇāmatha mokṣaṇena /
Su, Utt., 38, 3.1 pravṛddhaliṅgaṃ puruṣaṃ yātyartham upasevate /
Su, Utt., 39, 180.1 suśītaiḥ śamayettṛṣṇāṃ pravṛddhāṃ dāham eva ca /
Su, Utt., 40, 138.1 vāyuḥ pravṛddho nicitaṃ balāsaṃ nudatyadhastādahitāśanasya /
Su, Utt., 48, 4.2 dhātukṣayāllaṅghanasūryatāpāt pittaṃ ca vātaśca bhṛśaṃ pravṛddhaḥ //
Tantrākhyāyikā
TAkhy, 2, 311.1 tadbhūyo 'pi pravardhamānam arthaṃ vyayopabhoge 'sya dātavyam //
Viṣṇupurāṇa
ViPur, 4, 2, 66.1 praviśya caikaṃ prāsādam ātmajāṃ pariṣvajya kṛtāsanaparigrahaḥ pravṛddhasnehanayanāmbugarbhanayano 'bravīt //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 5, 15, 14.2 nāśāya kila sambhūtau mama duṣṭau pravardhataḥ //
ViPur, 6, 4, 15.2 āpas tadā pravṛddhās tu vegavatyo mahāsvanāḥ //
Viṣṇusmṛti
ViSmṛ, 23, 61.1 gavāṃ hi tīrthe vasatīha gaṅgā puṣṭis tathāsāṃ rajasi pravṛddhā /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 15.2 pravṛddhatṛṣṇopahatā jalārthino na dantinaḥ kesariṇo'pi bibhyati //
ṚtuS, Dvitīyaḥ sargaḥ, 7.1 nipātayantyaḥ paritastaṭadrumānpravṛddhavegaiḥ salilair anirmalaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 14.1 ity ūcivāṃs tatra suyodhanena pravṛddhakopasphuritādhareṇa /
BhāgPur, 3, 5, 45.1 pānena te deva kathāsudhāyāḥ pravṛddhabhaktyā viśadāśayā ye /
BhāgPur, 3, 7, 42.3 pravṛddhaharṣo bhagavatkathāyāṃ saṃcoditas taṃ prahasann ivāha //
BhāgPur, 3, 13, 19.2 gajamātraḥ pravavṛdhe tad adbhutam abhūn mahat //
BhāgPur, 3, 14, 16.2 pratyāhānunayan vācā pravṛddhānaṅgakaśmalām //
BhāgPur, 3, 14, 48.2 pravṛddhabhaktyā hy anubhāvitāśaye niveśya vaikuṇṭham imaṃ vihāsyati //
BhāgPur, 3, 19, 15.2 pravṛddharoṣaḥ sa kaṭhoramuṣṭinā nadan prahṛtyāntaradhīyatāsuraḥ //
BhāgPur, 4, 24, 66.1 pramattamuccairiti kṛtyacintayā pravṛddhalobhaṃ viṣayeṣu lālasam /
BhāgPur, 11, 6, 9.2 sattvātmanām ṛṣabha te yaśasi pravṛddhasacchraddhayā śravaṇasambhṛtayā yathā syāt //
Bhāratamañjarī
BhāMañj, 1, 597.2 tataḥ pravardhamānaṃ tatpāṇḍavairmiśritaṃ yayau //
BhāMañj, 1, 736.1 śītaśatrau pravṛddhe 'pi na bhayaṃ bilavāsinām /
BhāMañj, 1, 749.1 tatra pravṛddhasaptārcirjvālāvalayite gṛhe /
BhāMañj, 1, 1169.2 pravṛddho 'dhaḥsthitaiḥ paścātsaṃtaptaireva dṛśyate //
BhāMañj, 5, 92.1 śanaiḥ pravṛddhasainyeṣu pāṇḍaveṣu pareṣu ca /
BhāMañj, 5, 117.1 api saṃjaya vairāgneḥ pravṛddhasya śamāmbubhiḥ /
BhāMañj, 5, 458.2 pravardhamānavibhavairbhuktvā kīrtimahāpayan //
BhāMañj, 7, 719.1 jāmadagnyasya śiṣyo 'yaṃ pravṛddhaḥ kṣatriyānalaḥ /
BhāMañj, 13, 1643.1 taṃ pravṛddhaṃ tathā nāgaṃ svayametya śatakratuḥ /
BhāMañj, 14, 85.1 jñānāgninā pravṛddhena dagdhvā bhavaviṣadrumam /
BhāMañj, 19, 303.2 prāpa pravardhamānasya gulphe kaṭakaratnatām //
Garuḍapurāṇa
GarPur, 1, 111, 15.1 oṅkāraśabdo viprāṇāṃ yena rāṣṭraṃ pravardhate /
GarPur, 1, 113, 7.2 rājadravyaṃ ca bhaikṣyaṃ ca stokaṃ stokaṃ pravardhate //
GarPur, 1, 115, 46.2 punaḥ punaḥ pravardhante tasmāccheṣaṃ na kārayet //
GarPur, 1, 158, 36.1 pravṛddhavāyunā mūtre vastisthe caiva dāhakṛt /
GarPur, 1, 160, 19.2 pākaścāntaḥ pravṛddhasya kṣīṇasyopadravārditaḥ //
Kathāsaritsāgara
KSS, 4, 2, 159.1 kālenātha pravṛddhaṃ mām agrahīccibuke jarā /
Rasahṛdayatantra
RHT, 19, 62.2 prāptasya divyabuddhiṃ divyāśca guṇāḥ pravardhante //
Gheraṇḍasaṃhitā
GherS, 5, 90.1 svabhāve 'sya gater nyūne param āyuḥ pravardhate /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 21.2 tathā tathā pravardhante guṇāḥ śatasahasraśaḥ //
Mugdhāvabodhinī
MuA zu RHT, 19, 64.2, 4.0 rasāyaninaḥ rasāyanaṃ prāptasya hi puṃsaḥ buddhirvardhate balaṃ ca vardhate kena saha āyuṣā jīvitakālena saha punar divyabuddhiṃ prāptasya rasāyaninaḥ divyāḥ prakaraṇādguṇā medhādayaḥ pravardhante prakāśanta ityarthaḥ //