Occurrences

Chāndogyopaniṣad
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kūrmapurāṇa
Laṅkāvatārasūtra
Viṣṇusmṛti
Kṛṣiparāśara
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 5, 10, 6.2 megho bhūtvā pravarṣati /
Buddhacarita
BCar, 2, 7.2 vināśmavarṣāśanipātadoṣaiḥ kāle ca deśe pravavarṣa devaḥ //
Carakasaṃhitā
Ca, Vim., 8, 125.4 prāvṛḍiti prathamaḥ pravṛṣṭaḥ kālaḥ tasyānubandho hi varṣāḥ /
Lalitavistara
LalVis, 2, 12.2 atha ca puna karuṇamānasa pravarṣa jambudhvaje varṣam //
LalVis, 2, 21.2 maṇiratnaṃ vimalabuddhe pravarṣa jambudhvaje varṣam //
LalVis, 7, 33.6 apagatameghācca gaganācchanaiḥ sūkṣmasūkṣmo devaḥ pravarṣati sma /
LalVis, 8, 8.10 divyāni ca kusumāni prāvarṣan /
Mahābhārata
MBh, 1, 1, 105.1 yadāśrauṣaṃ devarājaṃ pravṛṣṭaṃ śarair divyair vāritaṃ cārjunena /
MBh, 1, 163, 19.1 tataḥ pravṛṣṭastatrāsīd yathāpūrvaṃ surārihā /
MBh, 1, 163, 19.3 pravavarṣa sahasrākṣaḥ sasyāni janayan prabhuḥ //
MBh, 1, 215, 9.1 sa māṃ prajvalitaṃ dṛṣṭvā meghāmbhobhiḥ pravarṣati /
MBh, 1, 217, 18.2 ākāśaṃ samavastīrya pravavarṣa sureśvaraḥ //
MBh, 2, 42, 25.1 anabhre pravavarṣa dyauḥ papāta jvalitāśaniḥ /
MBh, 3, 10, 18.1 pravavarṣa ca tatraiva sahasā toyam ulbaṇam /
MBh, 3, 110, 23.1 kathaṃ pravarṣet parjanya upāyaḥ paridṛśyatām /
MBh, 3, 110, 26.2 sadyaḥ pravarṣet parjanya iti me nātra saṃśayaḥ //
MBh, 3, 113, 10.2 dadarśa devaṃ sahasā pravṛṣṭam āpūryamāṇaṃ ca jagajjalena //
MBh, 3, 179, 2.2 pravavarṣur divārātram asitāḥ satataṃ tadā //
MBh, 5, 47, 41.1 yadā śinīnām adhipo mayoktaḥ śaraiḥ parānmegha iva pravarṣan /
MBh, 5, 53, 11.1 pravarṣataḥ śaravrātān arjunasya śitān bahūn /
MBh, 5, 82, 5.2 anvag eva ca parjanyaḥ prāvarṣad vighane bhṛśam //
MBh, 5, 97, 7.2 megheṣvāmuñcate śītaṃ yanmahendraḥ pravarṣati //
MBh, 6, 70, 4.2 dadṛśe rūpam atyarthaṃ meghasyeva pravarṣataḥ //
MBh, 7, 6, 25.1 anabhre pravavarṣa dyaur māṃsāsthirudhirāṇyuta /
MBh, 7, 150, 48.2 pravavarṣa mahākāyo drumavarṣaṃ nabhastalāt //
MBh, 7, 166, 54.1 yatheṣṭam aśmavarṣeṇa pravarṣiṣye raṇe sthitaḥ /
MBh, 9, 16, 14.2 parasparaṃ bāṇagaṇair mahātmanoḥ pravarṣator madrapapāṇḍuvīrayoḥ //
MBh, 9, 19, 20.1 tataḥ pṛṣatkān pravavarṣa rājā sūryo yathā raśmijālaṃ samantāt /
MBh, 10, 2, 7.1 pravṛṣṭe ca yathā deve samyak kṣetre ca karṣite /
MBh, 12, 139, 90.1 etasmin eva kāle tu pravavarṣātha vāsavaḥ /
MBh, 12, 221, 89.1 tato 'mṛtaṃ dyauḥ pravavarṣa bhāsvatī pitāmahasyāyatane svayaṃbhuvaḥ /
MBh, 12, 311, 17.1 divyāni sarvapuṣpāṇi pravavarṣātra mārutaḥ /
MBh, 13, 97, 20.2 rasaṃ sa taṃ vai varṣāsu pravarṣati divākaraḥ //
MBh, 13, 110, 128.1 yāvad varṣasahasraṃ tu jambūdvīpe pravarṣati /
MBh, 13, 126, 26.3 bhavāñśītaṃ bhavān uṣṇaṃ bhavān eva pravarṣati //
Rāmāyaṇa
Rām, Yu, 31, 5.2 krūrāḥ krūraṃ pravarṣanti miśraṃ śoṇitabindubhiḥ //
Rām, Yu, 75, 33.2 parasparaṃ tau pravavarṣatur bhṛśaṃ śaraughavarṣeṇa balāhakāviva //
Saundarānanda
SaundĀ, 3, 9.2 nedurapi ca suradundubhayaḥ pravavarṣa cāmbudharavarjitaṃ nabhaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 2, 70.2 nīlakaṇṭhagalacchāyā pravṛṣṭā vṛṣṭim aśmanām //
Divyāvadāna
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Harivaṃśa
HV, 29, 33.2 pravavarṣa sahasrākṣaḥ kacche jalanidhes tadā //
Kirātārjunīya
Kir, 17, 20.2 pravarṣataḥ saṃtatavepathūni kṣapāghanasyeva gavāṃ kulāni //
Kūrmapurāṇa
KūPur, 2, 43, 41.1 pravṛṣṭe ca tadātyarthamambhasā pūryate jagat /
Laṅkāvatārasūtra
LAS, 2, 153.22 tadyathā mahāmate deve pravarṣati jalabudbudakāḥ sphaṭikamaṇisadṛśāḥ khyāyante /
Viṣṇusmṛti
ViSmṛ, 63, 42.1 pravarṣati na dhāvet //
Kṛṣiparāśara
KṛṣiPar, 1, 180.1 rohantu sarvaśasyāni kāle devaḥ pravarṣatu /
Saddharmapuṇḍarīkasūtra
SDhPS, 16, 18.1 divyāni ca candanāgarucūrṇānyantarīkṣāt pravarṣanti sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 18, 6.2 pravarṣamāṇo jagadapramāṇamekārṇavaṃ sarvamidaṃ cakāra //