Occurrences

Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Chāndogyopaniṣad
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa

Atharvaprāyaścittāni
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 22.0 atha pravṛhya caṣālaṃ yūpasyāgram anakti devas tvā savitā madhvānaktvity antarataś ca bāhyataś ca //
Chāndogyopaniṣad
ChU, 4, 17, 1.2 teṣāṃ tapyamānānāṃ rasān prāvṛhat /
ChU, 4, 17, 2.2 tāsāṃ tapyamānānāṃ rasān prāvṛhat /
ChU, 4, 17, 3.2 tasyās tapyamānāyā rasān prāvṛhat /
Jaiminīyabrāhmaṇa
JB, 1, 155, 14.0 devā vai pūrvābhyāṃ savanābhyāṃ tṛtīyasavanaṃ pravṛhya svargaṃ lokam āyan //
JB, 1, 179, 3.0 te 'surās trayāṇāṃ savanānāṃ rasaṃ vīryaṃ pravṛhyāndhaṃ tamaḥ prāviśan //
JB, 1, 278, 14.0 tam etaṃ yajñasya rasaṃ pravṛhya purānyasmāt prajāpataye prayacchati tasmād bahiṣpavamānena stoṣyantaḥ prahvārā iva prakupitā iva sarpanti //
JB, 1, 363, 4.0 sa haitaṃ trayyai vidyāyai śukraṃ rasaṃ pravṛḍhaṃ vidāṃcakāra sarvasya prāyaścittiṃ bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
Kauṣītakibrāhmaṇa
KauṣB, 6, 4, 2.0 sa tapas taptvā prāṇād evemaṃ lokaṃ prāvṛhat //
KauṣB, 6, 4, 15.0 athaitasyā eva trayyai vidyāyai tejorasaṃ prāvṛhat //
KauṣB, 6, 4, 17.0 sa bhūr ityṛcāṃ prāvṛhat //
KauṣB, 6, 5, 3.0 yam evāmuṃ trayyai vidyāyai tejorasaṃ prāvṛhat //
Kaṭhopaniṣad
KaṭhUp, 2, 13.1 etacchrutvā samparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
KaṭhUp, 6, 17.2 taṃ svāccharīrāt pravṛhen muñjād iveṣīkāṃ dhairyeṇa /
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 2.0 triḥpracyute hṛdayaṃ pravṛhyottamaṃ karoti //
Kāṭhakasaṃhitā
KS, 13, 2, 8.0 sa prāvṛhyata //
Maitrāyaṇīsaṃhitā
MS, 1, 3, 36, 2.1 agnaye tvā pravṛhāmi gāyatreṇa chandasā /
MS, 1, 3, 36, 2.2 indrāya tvā pravṛhāmi traiṣṭubhena chandasā /
MS, 1, 3, 36, 2.3 ādityebhyas tvā pravṛhāmi jāgatena chandasā /
MS, 2, 5, 6, 6.0 tasya śaphaḥ prāvṛhyata //
Pañcaviṃśabrāhmaṇa
PB, 7, 4, 2.0 devā vai chandāṃsyabruvan yuṣmābhiḥ svargyaṃ lokam ayāmeti te gāyatrīṃ prāyuñjata tayā na vyāpnuvaṃs triṣṭubhaṃ prāyuñjata tayā na vyāpnuvañ jagatīṃ prāyuñjata tayā na vyāpnuvann anuṣṭubhaṃ prāyuñjata tayālpakādiva vyāpnuvaṃs ta āsāṃ diśāṃ rasān pravṛhya catvāry akṣarāṇy upādadhuḥ sā bṛhaty abhavat tayemāṃl lokān vyāpnuvan //
PB, 7, 5, 7.0 tad devā yaśo vyabhajanta tasyāgnī rauravaṃ prābṛhata //
PB, 7, 5, 8.0 tad vai sa paśuvīryaṃ prābṛhata paśavo vai rauravam //
PB, 7, 5, 12.0 athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam //
PB, 7, 5, 12.0 athendro yaudhājayaṃ prābṛhata tad vai sa vajraṃ prābṛhata vajro vai yaudhājayam //
PB, 7, 5, 16.0 atha vāyur auśanaṃ prābṛhata //
PB, 7, 5, 17.0 tad vai sa prāṇavīryaṃ prābṛhata prāṇā vā auśanam //
Taittirīyasaṃhitā
TS, 3, 4, 8, 3.1 āhutayo vā etasyākᄆptā yasya rāṣṭraṃ na kalpate svarathasya dakṣiṇaṃ cakram pravṛhya nāḍīm abhijuhuyād āhutīr evāsya kalpayati tā asya kalpamānā rāṣṭram anukalpate /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 16, 1.0 śyenīṃ suśṛtāṃ vapāṃ kṛtvā supippalā oṣadhīḥ kṛdhīty uttaravediśroṇyāṃ dakṣiṇasyāṃ barhiṣi plakṣaśākhāyāṃ nidhāya prayutā dveṣāṃsīti vapāśrapaṇyau pravṛhati //
VaikhŚS, 10, 18, 8.0 uttarataḥ parikramya śūlāddhṛdayaṃ pravṛhya kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayati //
Vārāhaśrautasūtra
VārŚS, 3, 2, 5, 3.1 dadhigraheṇa pracaryādābhyaṃ dadhigrahapātreṇa gṛhṇāty agnaye tvā pravṛhāmīti paryāyaiḥ //
VārŚS, 3, 2, 5, 4.1 trīn aṃśūn pravṛhya nigrābhyāṇām apatyānām aṃśūn catur ādhūnoti reśīnāṃ tvā patmann ādhūnomīti dvābhyāṃ paryāyābhyām //
Āpastambaśrautasūtra
ĀpŚS, 7, 20, 4.0 alohinīṃ suśṛtāṃ kṛtvā supippalā oṣadhīḥ kṛdhīti dakṣiṇasyāṃ vediśroṇyāṃ barhiṣi plakṣaśākhāyām āsādya prayutā dveṣāṃsīti vapāśrapaṇī pravṛhya nidhāya ghṛtavati śabde juhūpabhṛtāv ādāya dakṣiṇātikramyāśrāvya pratyāśrāvite saṃpreṣyati svāhākṛtībhyaḥ preṣya svāhākṛtibhyaḥ preṣyeti vā //
ĀpŚS, 7, 23, 7.0 śūlāt pravṛhya hṛdayaṃ kumbhyām avadhāya saṃ te manasā mana iti pṛṣadājyena hṛdayam abhighārayaty uttarataḥ parikramya //
Śatapathabrāhmaṇa
ŚBM, 1, 3, 3, 10.2 yatra vā asyai bahulatamā oṣadhayas tad asyā upajīvanīyatamaṃ tasmād bahulaṃ stṛṇīyād iti tad vai tadāhartaryevādhi trivṛt stṛṇāti trivṛddhi yajño 'tho api pravarhaṃ stṛṇīyāt stṛṇanti barhir ānuṣagiti tvṛṣiṇābhyanūktam adharamūlaṃ stṛṇāty adharamūlā iva hīmā asyām pṛthivyām oṣadhayaḥ pratiṣṭhitās tasmād adharamūlaṃ stṛṇāti //
ŚBM, 3, 8, 5, 8.2 paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti //