Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Mahābhārata
Kumārasaṃbhava
Kūrmapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Tantrāloka
Āryāsaptaśatī

Baudhāyanadharmasūtra
BaudhDhS, 2, 13, 1.1 yathā hi tūlam aiṣīkam agnau protaṃ pradīpyate /
Baudhāyanaśrautasūtra
BaudhŚS, 4, 4, 40.0 aṇimati sthavimat pravayati //
Bhāradvājagṛhyasūtra
BhārGS, 2, 21, 1.1 apareṇāgniṃ prāṅmukha upaviśya sopadhānaṃ maṇiṃ pravayati sapāśaṃ bādaraṃ maṇim //
Bhāradvājaśrautasūtra
BhārŚS, 7, 9, 5.0 samāvantau kṛtvāṇimati sthavimat pravayati divaḥ sūnur asīti //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 6, 1.2 yad idaṃ sarvam apsv otaṃ ca protaṃ ca kasmin nu khalv āpa otāś ca protāś ceti /
BĀU, 3, 6, 1.4 kasmin nu khalu vāyur otaś ca protaś ceti /
BĀU, 3, 6, 1.6 kasmin nu khalv antarikṣalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.8 kasmin nu khalu gandharvalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.10 kasmin nu khalv ādityalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.12 kasmin nu khalu candralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.14 kasmin nu khalu nakṣatralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.16 kasmin nu khalu devalokā otāś ca protāś ceti /
BĀU, 3, 6, 1.18 kasmin nu khalv indralokā otāś ca protāś ceti /
BĀU, 3, 6, 1.20 kasmin nu khalu prajāpatilokā otāś ca protāś ceti /
BĀU, 3, 6, 1.22 kasmin nu khalu brahmalokā otāś ca protāś ceti /
BĀU, 3, 8, 3.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yadantarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 4.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśe tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 6.1 sā hovāca yad ūrdhvaṃ yājñavalkya divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣate kasmiṃs tad otaṃ ca protaṃ ceti //
BĀU, 3, 8, 7.1 sa hovāca yad ūrdhvaṃ gārgi divo yad avāk pṛthivyā yad antarā dyāvāpṛthivī ime yad bhūtaṃ ca bhavac ca bhaviṣyac cety ācakṣata ākāśa eva tad otaṃ ca protaṃ ceti /
BĀU, 3, 8, 7.2 kasmin nu khalv ākāśa otaś ca protaś ceti //
BĀU, 3, 8, 11.6 etasmin nu khalv akṣare gārgy ākāśa otaś ca protaś ca //
Chāndogyopaniṣad
ChU, 2, 11, 1.6 etad gāyatraṃ prāṇeṣu protam //
ChU, 2, 11, 2.1 sa ya evam etad gāyatraṃ prāṇeṣu protaṃ veda /
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 4.0 pavitre kṛtvā hiraṇyam enayoḥ pravayati //
Pañcaviṃśabrāhmaṇa
PB, 5, 2, 2.0 yo vai mahāvrate sahasraṃ protaṃ veda pra sahasraṃ paśūn āpnoti //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 9, 8.0 raśanām adbhiḥ saṃmṛśya triḥ saṃbhujya madhyamena guṇena madhye nābhidaghne vā yūpaṃ parivyayan yūpāya parivīyamāṇāyānubrūhīti saṃpreṣya parivīr asīti triḥ pradakṣiṇaṃ parivīya sthavimad aṇīyasi pravayati //
Āpastambaśrautasūtra
ĀpŚS, 7, 11, 9.0 yaṃ kāmayeta pumān asya jāyetety āntaṃ tasya praveṣṭyāṇimati sthavimat pravīya divaḥ sūnur asīti svarum ādāyāntarikṣasya tvā sānāv avagūhāmīty uttareṇāgniṣṭhāṃ madhyame raśanāguṇe 'vagūhati //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
ŚBM, 5, 3, 5, 15.2 pavitre stho vaiṣṇavyāviti so 'sāveva bandhustayorhiraṇyam pravayati tābhyāmetā abhiṣecanīyā apa utpunāti tadyaddhiraṇyam pravayatyamṛtamāyurhiraṇyaṃ tadāsvamṛtamāyurdadhāti tasmāddhiraṇyam pravayati //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 6, 12.0 tad etad aiṣṭikaṃ karma yam ātmānam adhvaryuḥ saṃskaroti tasmin yajurmayaṃ pravayati //
Mahābhārata
MBh, 1, 57, 77.1 śūle protaḥ purāṇarṣir acoraś coraśaṅkayā /
MBh, 6, BhaGī 7, 7.2 mayi sarvamidaṃ protaṃ sūtre maṇigaṇā iva //
MBh, 8, 27, 64.2 maṇī sūtra iva protau draṣṭāsi nihatau mayā //
Kumārasaṃbhava
KumSaṃ, 7, 49.2 taṭābhighātād iva lagnapaṅke dhunvan muhuḥ protaghane viṣāṇe //
Kūrmapurāṇa
KūPur, 2, 9, 11.1 tatra sarvamidaṃ protam otaṃ caivākhilaṃ jagat /
Viṣṇupurāṇa
ViPur, 1, 19, 83.1 yatrotam etat protaṃ ca viśvam akṣarasaṃjñake /
ViPur, 1, 22, 62.1 tatra sarvam idaṃ protam otaṃ caivākhilaṃ jagat /
ViPur, 2, 8, 102.1 yatrotametatprotaṃ ca yadbhūtaṃ sacarācaram /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 16.1 tvayā vyāptam idaṃ viśvaṃ tvayi protaṃ yathārthataḥ /
Bhāratamañjarī
BhāMañj, 13, 527.1 sotphālān akhilān matsyān hatvā protānathāparān /
Garuḍapurāṇa
GarPur, 1, 142, 21.1 pathi śūle tadā protamacauraṃ cauraśaṅkayā /
Kathāsaritsāgara
KSS, 3, 4, 47.1 raupyāṅkuramukhaprotamuktāsaṃtatidanturam /
KSS, 4, 1, 15.1 vyāttavaktrapatatprāsaproteṣvapi mṛgāriṣu /
Narmamālā
KṣNarm, 1, 99.1 dāmaprotajaraddvāraskhalatkhaḍakhaḍārave /
Tantrāloka
TĀ, 6, 47.1 otaprotātmakaḥ prāṇastathāpītthaṃ na susphuṭaḥ /
TĀ, 8, 316.2 otaḥ proto vyāptaḥ kalitaḥ pūrṇaḥ parikṣiptaḥ //
Āryāsaptaśatī
Āsapt, 2, 354.2 śūlaprotaṃ sarudhiram idam andhakavapur ivābhāti //