Occurrences

Atharvaveda (Śaunaka)
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Liṅgapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 3, 26, 4.1 ye 'syāṃ sthodīcyāṃ diśi pravidhyanto nāma devās teṣāṃ vo vāta iṣavaḥ /
AVŚ, 8, 6, 17.3 padā pravidhya pārṣṇyā sthālīṃ gaur iva spandanā //
Kauśikasūtra
KauśS, 8, 7, 32.0 sarvam enaṃ samādāyety adbhiḥ pūrṇe garte pravidhya saṃvapati //
KauśS, 9, 3, 21.1 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
KauśS, 10, 1, 14.0 yo anidhma ity apsu logaṃ pravidhyati //
KauśS, 10, 3, 8.0 sā mandasāneti tīrthe logaṃ pravidhyati //
KauśS, 11, 4, 18.0 prāgdakṣiṇaṃ śākhāṃ pravidhya sīreṇa karṣayitvā śākhābhiḥ parivārya //
KauśS, 11, 7, 24.0 paraṃ mṛtyo iti prāgdakṣiṇam kūdīṃ pravidhya //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 7, 1.5 praviddho rakṣasāṃ bhāgaḥ /
Mānavagṛhyasūtra
MānGS, 1, 11, 9.1 diśi śalākāḥ pravidhyati /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 56.1 puroḍāśakapāle tuṣān opyādhastāt kṛṣṇājinasyopāsyati praviddho rakṣasāṃ bhāga iti //
Āpastambaśrautasūtra
ĀpŚS, 19, 4, 9.1 yas te deva varuṇa gāyatracchandāḥ pāśas taṃ ta etenāvayaje svāhety āśvinapātram avabhṛthe pravidhyati /
ĀpŚS, 19, 9, 7.1 hutvā hutvā sveṣv abhiṣecanapātreṣu saṃpātān avanīyāhavanīye kuṣṭhikāśaphān pravidhyati //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 13.2 rājanya udaṅ saptadaśa pravyādhān pravidhyati yāvān vā ekaḥ pravyādhas tāvāṃstiryaṅ prajāpatir atha yāvat saptadaśa pravyādhās tāvān anvaṅ prajāpatiḥ //
ŚBM, 5, 1, 5, 14.1 tad yad rājanyaḥ pravidhyati /
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 5, 1, 5, 14.2 eṣa vai prajāpateḥ pratyakṣatamāṃ yad rājanyas tasmādekaḥ san bahūnāmīṣṭe yad v eva caturakṣaraḥ prajāpatiścaturakṣaro rājanyas tasmād rājanyaḥ pravidhyati saptadaśa pravyādhān pravidhyati saptadaśo vai prajāpatis tat prajāpatimujjayati //
ŚBM, 6, 1, 1, 12.2 ābhyo 'dbhyo 'dhīmām prajanayeyamiti tāṃ saṃkliśyāpsu prāvidhyat tasyai yaḥ parāṅ raso 'tyakṣarat sa kūrmo 'bhavad atha yad ūrdhvam udaukṣyatedaṃ tad yad idam ūrdhvam adbhyo 'dhi jāyate seyaṃ sarvāpa evānuvyait tadidam ekameva rūpaṃ samadṛśyatāpa eva //
ŚBM, 6, 2, 1, 8.2 yamimamātmānam apsu prāpiplavaṃ tam anvicchānīti tam anvaicchat tad yad eṣām apsu praviddhānām pratyatiṣṭhat tā apaḥ samabharad atha yadasyāṃ tām mṛdaṃ tadubhayaṃ saṃbhṛtya mṛdaṃ cāpaś ceṣṭakām akarot tasmād etad ubhayam iṣṭakā bhavati mṛccāpaśca //
Ṛgveda
ṚV, 1, 182, 6.1 avaviddhaṃ taugryam apsv antar anārambhaṇe tamasi praviddham /
Buddhacarita
BCar, 5, 81.1 kanakavalayabhūṣitaprakoṣṭhaiḥ kamalanibhaiḥ kamalāniva pravidhya /
BCar, 6, 58.1 pūjābhilāṣeṇa ca bāhumānyād divaukasastaṃ jagṛhuḥ praviddham /
BCar, 8, 48.2 divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 11, 26.2 teṣu praviddhāmiṣasaṃnibheṣu kāmeṣu kasyātmavato ratiḥ syāt //
BCar, 13, 71.1 gatapraharṣā viphalīkṛtaśramā praviddhapāṣāṇakaḍaṅgaradrumā /
BCar, 14, 29.2 labhante na hyamī bhoktuṃ praviddhānyaśucīnyapi //
Mahābhārata
MBh, 1, 142, 30.5 praviddhaṃ bhīmasenena śiro vidaśanaṃ babhau /
MBh, 6, 78, 16.1 droṇaṃ tribhiḥ pravivyādha caturbhiścāsya vājinaḥ /
MBh, 6, 92, 71.2 uṣṇīṣaiśca tathā chinnaiḥ praviddhaiśca tatastataḥ //
MBh, 7, 37, 7.1 sa papāta kṣitau kṣīṇaḥ praviddhābharaṇāmbaraḥ /
MBh, 7, 48, 24.2 cāmaraiśca kuthābhiśca praviddhaiścāmbarottamaiḥ //
MBh, 7, 48, 45.1 rathāśvavṛndaiḥ sahasādibhir hataiḥ praviddhabhāṇḍābharaṇaiḥ pṛthagvidhaiḥ /
MBh, 7, 48, 46.1 praviddhavarmābharaṇā varāyudhā vipannahastyaśvarathānugā narāḥ /
MBh, 7, 48, 49.2 manuṣyaśīrṣopalamāṃsakardamā praviddhanānāvidhaśastramālinī //
MBh, 7, 103, 5.1 sendrāśanir ivendreṇa praviddhā saṃhatātmanā /
MBh, 7, 150, 44.1 praviddham ativegena vikṣiptaṃ karṇasāyakaiḥ /
MBh, 8, 18, 35.2 prāvidhyata tataḥ śeṣaṃ sutasomo mahārathaḥ //
MBh, 8, 33, 69.2 vidhvastacarmakavacaṃ praviddhāyudhakārmukam //
MBh, 8, 36, 10.2 kuṇḍalānāṃ praviddhānāṃ bhūṣaṇānāṃ ca bhārata //
MBh, 8, 39, 14.2 sātyakiṃ pañcaviṃśatyā prāvidhyata śilāśitaiḥ //
MBh, 8, 66, 32.2 praviddham urvyāṃ nipapāta patribhir dhanaṃjayenottamakuṇḍale 'pi ca //
MBh, 8, 68, 5.1 praviddhavarmābharaṇāmbarāyudhaṃ dhanaṃjayenābhihataṃ hataujasam /
MBh, 8, 68, 15.1 mahīdharābhaiḥ patitair mahāgajaiḥ sakṛt praviddhaiḥ śaraviddhamarmabhiḥ /
MBh, 8, 68, 16.2 praviddhaghaṇṭāṅkuśatomaradhvajaiḥ sahemamālai rudhiraughasaṃplutaiḥ //
MBh, 10, 17, 22.1 tat praviddhaṃ tadā bhūmau tathaiva pratyatiṣṭhata /
Rāmāyaṇa
Rām, Ay, 87, 12.2 vāyupraviddhāḥ śaradi megharājir ivāmbare //
Rām, Ki, 11, 41.1 tasya vegapraviddhasya vaktrāt kṣatajabindavaḥ /
Rām, Su, 55, 30.2 añcitāyatadīrghāṇi lāṅgūlāni pravivyadhuḥ //
Rām, Yu, 55, 46.1 tat kumbhakarṇasya bhujapraviddhaṃ śūlaṃ śitaṃ kāñcanadāmajuṣṭam /
Rām, Yu, 78, 52.1 lāṅgūlāni pravidhyantaḥ sphoṭayantaśca vānarāḥ /
Saundarānanda
SaundĀ, 9, 31.1 yathekṣuratyantarasaprapīḍito bhuvi praviddho dahanāya śuṣyate /
Liṅgapurāṇa
LiPur, 1, 29, 16.2 svānsvānvicitrān valayānpravidhya madānvitā bandhujanāṃś ca jagmuḥ //
Nāṭyaśāstra
NāṭŚ, 4, 138.2 pādasūcyā yadā pādo dvitīyastu pravidhyate //
Suśrutasaṃhitā
Su, Nid., 8, 11.1 pravidhyati śiro yā tu śītāṅgī nirapatrapā /